________________
9.
सत्तमज्झयणं (पच्छित्तसुत्तं)
'भयवं ! ता एय नाएणं, जं भणियं आसि मे तुमं जहा । परिवाडीए तच्चं किं न अक्खसि, पायच्छित्तं तत्थ मज्झवी ||१|| हवइ गोयम ! पच्छित्तं, जइ तुमं तमालंबसि । नवरं धम्मवियारो ते, कओ सुवियारिओ फुडो ||२॥ ण होइ एत्थ च्छित्तं पुणरवि पुच्छे गोयमा ! संदेहं जाव 'देहत्थं, मिच्छत्तं ताव निच्छयं ॥३॥ मिच्छत्तेवि अभिभूए, तित्थयरस्स विभासियं । वयणं लंघित्तु विवरीयं, वात्ताणं पविसंति ॥४॥ घोरतमतिमिरबहलंधयारं पायालं णवरं सुवियारिडं काउं, तित्थयरा सयमेव य । भणंति तं जहा चेव, गोयमा ! समट्ठ ||५|| अत्थेगे गोयमा ! पाणी, जे पव्वज्जिय जहा तहा । अविहीए तह चरे धम्मं, जह संसारा ण मुच्चए ||६|| से भयवं ! करे णं से विहीसीलोगो ? गोयमा ! इमे णं से विहीसीलोगो, तं जहा - चिइवंदणं पडिकमणं, जीवाजीवाइतत्तसब्भावं । समिइंदियदमगुत्ती, कसायनिग्गहणमुवओगं ||७|| नाऊण सुवीसत्थो सामायारिं कियाकलावं च । आलोइय नीसल्लो आगब्भा परमसंविग्गो ॥ ८ ॥ जम्मजरामरण भीओ चउगइसंसारकम्मदहणट्ठा । पइदियहं हियएणं एवं अणवरय झायंतो || ९ || जरमरणमयरपउरे रोग-किलेसाइबहुविहतरंगे । कम्मट्टकसायागाहगहिरभवजलहिमज्झमि ||१०||
आत्मस्थः संदेहो यदिवा दे आमंत्रणे 'हत्थं' ह्यत्र - प्रवचने मिथ्यात्वमिति ।