________________
श्री महानिशीथ सूत्रम् - अध्य० ३
हाहाहा दुट्टुकयमम्हेहिं ति घणरागदोसमोह-मिच्छत्त-अन्नाणंधेहिं अदिट्ठपरलोगपच्चवाएहिं कूरकम्मनिग्घिणेहिंति परमसंवेगमावन्ने सुपरिफुडं आलोइत्ताणं निंदित्ताणं गरहित्ताणं पायच्छित्तमणुचरित्ताणं णीसल्ले अणाउलचित्ते असुहकम्मक्खयट्टा किंचि आयहियं चिइवंदणाइ अणुट्टेज्जा तया तयट्टे चेव उवउत्ते से भवेज्जा, जया णं से तयत्थे उवउत्ते भवेज्जा तया तस्स णं परमेगग्गचित्तसमाही हवेज्जा, तया चेव सव्वजगजीवपाणभूयसत्ताणं जहिट्ठफलसंपत्ती भवेज्जा, ता गोयमा ! णं अपडिक्कंताए ईरियावहियाए न कप्पइ चेव काउं किंचि चेइयवंदणसज्झायाइयं 'फलासायमभिकंखुगाणं, एएणं अट्टेणं गोयमा ! एवं बुच्चइ जहा णं गोयमा ! ससुत्तत्थोभयं पंचमंगलं थिरपरिचियं काऊणं तओ ईरियावहियं अज्झीए ।१९।
‘से भयवं ! कयराए विहीए तमिरियावहियमहीए ?,
गोयमा ! जहा णं पंचमंगलमहासुयक्खंधं ।२०।
से भयवमिरियावहियमहिजित्ताणं तओ किमहिजे ?, गोयमा ! सक्कत्थयाइयं चेइयवंदणविहाणं, णवरं सक्कत्थयं एगेणऽट्टमेण बत्तीसाए आयंबिलेहिं, `अरहंतत्थयं एगेण चउत्थेणं ३ पंचहिं आयंबिलेहिं, चउवीसत्थयं एगेणं छट्टेणं एगेण चउत्थेणं पणुवीसाए आयंबिलेहिं, ४ णाणत्थयं एगेणं चउत्थेणं पंचहिं आयंबिलेहिं, एवं सरवंजणमत्ताबिंदु पयच्छेयपयक्खरविसुद्धं अवच्चामेलियं अहिजित्ताणं गोयमा ! तओ कसिणं सुत्तत्थं विन्नेयं, जत्थ य संदेहं भवेज्जा तं पुणो २ वीमंसिय णीसंकमवधारेऊण णीसंदेहं करिज्जा | २१|
८२
एवं सुत्तत्याभयत्तगं चिइवंदणाइविहाणं अहिजेत्ता णं तओ सुपसत्थे सोहणे तिहिकरणमुहुत्तनक्खत्तजोगलग्गससीबले जहासत्तीए फलास्वादमिति । २. अरिहंतचेइयाणं सूत्रमिति । ३. 'तिहिं' पाठान्तरमिति । ४. श्रुतस्तवमिति ।
१.