________________
___८३
श्रा महानिशीथ सूत्रम् जगगुरुणं संपाइयपूओवयारेणं पडिलाहियसाहुवग्गेण य भत्तिब्भरनिब्भरेणं 'रोमंचकंचुयपुलइजमाणतणू सहरिसविसट्टवयणारविन्देणं सद्धासंवेग-विवेगपरमवेरग्गमूलं विणिहयघणरागदोसमोहमिच्छत्तमलकलंकेण सुविसुद्धसुनिम्मल-विमल-सुभसुभयरऽणुसमयसमुल्लसंतसुपसत्थऽज्झवसायगएणं भुवणगुरुजिणइंदपडिमाविणिवेसियणयणमाणसेणं अणण्णमाणसेगग्ग- चित्तयाए धन्नोऽहं पुन्नोऽहंति जिणवंदणाइसहलीकयजम्मोत्ति इइ मन्नमाणेणं विरइयकरकमलंजलिणा हरियतणबीयजंतुविरहीयभूमीए निहिओभय- जाणुणा सुपरिफुडसुविइयणीसंकीकयजहत्थसुत्तत्थोभयं पए पए भावेमाणेणं दढचरित्तसमयन्नुअप्पमायाइअणेगगुणसंपओववेएणं गुरुणा सद्धिं साहुसाहुणीसाहम्मियअसेसबंधुपरिवग्गपरियरिएणं चेव पढमं चेइए वंदियव्वे, तयणंतरं च गुणड्ढे य साहुणो तहा साहमिय जणस्स णं जहासत्तीए पणिवायजाएणं सुमहग्घयमउयचोक्ख-वत्थ-पयाणाइणा वा महासंमाणो कायव्वो, एयावसरंमि सुविइयसमयसारेणं गुरुणा पबंधेणं अक्खेवनिक्खेवाइएहिं पबंधेहिं संसारनिव्वेयजणणिं सद्धासंवेगुप्पायगं धम्मदेसणं कायव्वं ।२२।
तओ परमसद्धासंवेगपरं नाऊणं आजम्माभिग्गहं च दायव्वं, जहा णं सहलीकयसुलद्धमणुयभवा भो भो देवाणुप्पिया ! तए अज्जप्पभिइए जावज्जीवं तिकालियं अणुदिणं अणुत्तावलेगग्गचित्तेणं चेइए वंदेयब्वे, इणमेव भो मणुयत्ताउ असुइअसासयखणभंगुराओ सारं ति, तत्थ पुव्वण्हे ताव उदगपाणं न कायव्वं जाव चेइए साहू य ण वंदिए, तहा मज्झण्हे ताव असणकिरियं न कायव्वं जाव चेइए ण वंदिए, तहा अवरण्हे चेव तहा कायव्वं जहा अवंदिएहिं चेइएहिं णो सञ्झायालमइक्कमेजा ।२३।
एवं चाभिग्गहबंधं काऊणं जावज्जीवाए, ताहे य गोयमा ! इमाए १. 'रोमकंचुपु पाठान्तरमिति २. अत्वरयेति ।