________________
श्री महानिशीथ सूत्रम् आसी तहिं चेव खंडाखंडीए उद्देहियाइएहिं हेऊहिं बहवे पत्तः। परिसडिया तहावि अच्चंतसुमहत्थाइसयंति इमं महानिसीहसुयक्खधं कसिणपवयणस्स परमसारभूयं परं तत्तं महत्थंति कलिऊणं पवयणवच्छल्लत्तणेणं बहुभव्वसत्तोवयारियं च काउं तहा य आयहियट्ठयाए आयरियहरिभद्देणं जं तत्थायरिसे दिळं तं सव्वं समतीए साहिऊणं लिहियंति, अन्नेहिपि सिद्धसेणदिवाकरवुद्धवाइजक्खसेणदेवगुत्तजसवद्धण-खमासमण-सीसरविगुत्तणेमिचंद-जिणदास- गणि-खमगसच्चरिसि-पमुहेहिं जुगप्पहाणसुयहरेहिं बहुमन्नियमिणंति ।१८। ___ से भयवं ! एवं जहुत्तविणओवहाणेणं पंचमंगलमहासुयक्खंधमहिज्जित्ताणं पुव्वाणुपुव्वीए पच्छाणुपुव्वीए अणाणुपुव्वीए सरवंजणमत्ता बिंदु-पयक्खर-विसुद्धं थिरपरिचियं काऊणं महया पबंधेणं सुत्तत्थं च विन्नाय तओ य णं किमहिजेज्जा ?, गोयमा ! ईरियावहियं, से भयवं ! केणं अटेणं एवं वुच्चइ- जहा णं पंचमंगलमहासुयक्खंध-महिज्जित्ताणं पुणो ईरियावहियं अहीए ? गोयमा ! जे एस आया से णं जया गमणागमणाइपरिणामपरिणए अणेगजीवपाणभूयसत्ताणं अणोवउत्तपमत्ते संघट्टणअवदावण-किलामणं काऊणं अणालोइय अपडिकंते चेव असेसकम्मक्खयट्ठयाए किंचि चिइवंदणसज्झायज्झाणाइएसु अभिरमेज्जा तया से एगचित्ता समाही भवेज्जा ण वा, जओ णं गमणागमणाइअणेगअन्नवावारपरिणामासत्तचित्तयाए केई पाणी तमेव भावंतरमच्छड्डिय अट्टदुहट्टज्झवसिए कंचिकालं खणं विरत्तेज्जा' ताहे तं तस्स फलेणं विसंवएजा, जया उण कहिंचि अन्नाण-मोह-पमाय-दोसेण सहसा एगिंदियादीणं संघट्टणं परियावणं वा कयं भवेज्जा तया य पच्छा
१. अनुसओदिति ।