SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ८० श्री महानिशीथ सूत्रम्-अध्य०३ एत्थं पुण जं पगयं तं मोत्तुं जइ भणेज तावेयं । हवइ असंबद्धरुयं' गंथस्स य वित्थरमणंतं ।।१०४।। एयंपि अपत्थावे सुमहंतं कारणं समुवइस्स । जं वागरियं तं जाण भव्वसत्ताणऽणुग्गहट्ठाए ।।१०५।। जह वा जत्तो जत्तो भक्खिजइ मोयगो सुसंकरिओ । तत्तो तत्तोवि जणे अइगुरुयं माणसं पीइं ॥१०६।। एवमिह अपत्थावेवि भत्तिभरनिब्भराण परिओसं । जणयइ गुरुयं जिणगुण गहणेक्करसक्खित्तचित्ताणं ।।१०७।। एयं तु जं पंचमंगल-महासुयक्खंधस्स वक्खाणं तं महया पबंधेणं अणंतगमपज्जवेहि सुत्तस्स य पिहभूयाहिं निजुत्तीभासचुण्णीहिं जहेव अणंतनाणदंसणधरेहिं तित्थयरेहिं वक्खाणियं तहेव समासाओ वक्खाणिज्जंतं आसि । अहऽन्नया कालपरिहाणिदोसेणं ताओ निजुत्तीभासचुन्नीओ वोच्छिन्नाओ ।१६। इओ य वच्चंतेणं कालसमएणं महिड्डीपत्ते पयाणुसारी वइरसामी नाम दुवालसंगसुयहरे समुप्पन्ने, तेणेयं पंचमंगलमहासुयक्खंधस्स उद्धारो मूलसुत्तस्स मज्झे लिहिओ, मूलसुत्तं पुण सुत्तत्ताए गणहरेहिं अत्थत्ताए अरहंतेहिं भगवंतेहिं धम्मतित्थगरेहिं तिलोगमहिएहिं वीरजिणिंदेहिं पन्नवियंति एस वुड्डसंपयाओ ।१७।। एत्थ य जत्थ जत्थ पयंपएणाणुलग्गं सुत्तालावगं न संपज्जइ तत्थ तत्थ सुयहरेहिं कुलिहियदोसो न दायव्वोत्ति, किंतु जो सो एयस्स अचिंत-चिंतामणिकप्पभूयस्स महानिसीहसुयक्खंधस्स पुव्वायरिसो १. उक्तमिति । २. पृथग्भूताभिरिति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy