SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ श्रा महानिशीथ सूत्रम् २३५ भिक्खू कंतारदुभिक्खायंकाईसु णं सुमहासमुप्पन्चेसु अंतोमुहुत्तावसेसकंठगयपाणेसुंपि णं मणसावि उ खंडणं विराहणं ण करेज्जा ण कारवेजा ण समणुजाणेजा जाव णं नारभेजा न समारंभेजा जावजीवाएत्ति, से णं जयणाए भत्ते से णं जयणाए धुवे' से णं जयणाए दक्खे से णं जयणाए वियाणएत्ति गोयमा ! सुसढस्स उण महती संकहा परमविम्हयजणणी य ।।२२।। चूलिया पढमा एगंतनिजरा चू. १ अ. ७ ॥ अध्ययन ८ सुसढ अणगारकहा से भयवं ! केणं अटेणं एवं वुच्चइ ? तेणं कोलेणं तेणं समएणं सुसढ नामधेजो अणगारेह भूयवं, तेणं च एगेगस्स णं पक्खस्संतो पभूयट्ठाणियाओ विदिन्नाओ सुमहंताई च अच्चंतघोरसुदुक्कराई पायच्छित्ताई समणुचिन्नाइं तहावि तेणं विराएणं विसोहीपयं न समुवलद्धति, एतेणं अटेणं एवं वुच्चइ, से भयवं ! केरिसा उ णं तस्स सुसढस्स वत्तव्वया ? गोयमा ! अत्थि इह चेव भारहेवासे अवंती णाम जणवओ, तत्थ य संबुक्के नामं खेडगे, तम्मि य जम्मदरिद्दे निम्मेरे निक्किवे किविणे णिराणुकंपे अइक्कूरे निक्कलुणे नित्तिंसे रोद्दे चंडरोद्दपयंडदंडे पावे अभिग्गहियमिच्छादिट्ठी अणुच्चरियनामधेज्जे सुज्जसिवे नाम धिजाइ अहेसि । तस्स य धूया सुजसिरी । सा य परितुलियसयलतिहुयणनरनारीगणा लावन्नकंतिदित्तिरुव-सोहग्गाइसएणं अणोवमा अत्तगा । तीए अन्नभवंतरंमि इणमो हियएण दुच्चिंतियं अहेसि, जह णं - सोहणं हवेजा जइ णं इमस्स बालगस्स माया वावज्जे तओ मज्झ असवक्कं भवे, एसो य बालगो दुज्जीविओ भवइ ताहे मज्झ सुयस्स रायलच्छी परिणमेजत्ति, तक्कम्मद्रोसेणं तु ज़ायमेत्ताए चेव पंचत्तमुवगया जणणी, तओ गोयमा ! १. निश्चलो यतनायामिति २. अनगार इह भूतवानिति । ३. वरएण' 'विरएणं' च पाठान्तरमिति । ४. आत्मजेति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy