________________
२५४
श्री महानिशीथ सूत्रम् - अध्य. ८
सिग्घं अणुद्धुयमाणसा सव्वभावभावंतरेहिं णं सुविसुद्धं पयच्छाहि णीसल्लमालोयणं आढवेयव्वा य संपयं सव्वेहिं अम्हेहिं देहच्चायकरणेक्कबद्ध-लक्खेहिं णीसल्लालोइयनिंदियगरहिय जहुत्तसुद्धासयजहोवइट्टकयपच्छित्तुद्धियसल्लेहिं च णं कुसलदिट्ठा संलेहणत्ति । तओ णं जहुत्तविहीए सव्वमालोइयं तीए रायकुलबालियाणरिंदसमणीए जाव णं संभारिया तेणं महामुणिणा जहा णं जमहं तया रायत्थाणमुवविट्ठाए तए गारत्थ-भावंमि सरागाहिलासाए 'संविक्खिओ अहेसि तमालोएह दुक्करकारिए ! जेणं तुम्हं सव्युत्तमविसोही हवइ ।
तओ
ன் तीए मणसा परितप्पिऊणं अइचवलासयनियडीनिकेयपावित्थीसभावत्ताए मा णं चक्खुकुसीलत्ति अमुगस्स धूया समणीणमंतो परिवसमाणी भन्निहामित्ति चिंतिऊणं गोयमा ! भणीयं तीए अभागधिजाए-जहा णं भगवं ! ण मे तुमं एरिसेणं अट्टेणं सरागाए दिट्ठीए 'निज्झाइओ जओ णं अहयं ते अहिलसेज्जा, किंतु जारिसे णं तुब्भे सव्युत्तमरुवतारुण्णजोव्वणलावन्न-कंत्ति-सोहग्ग - कलाकलाव-विण्णाणणाणाइगुणोह - विच्छड्डुमंडिए होत्था विसएसु निरहिलासे सुव्विरे ता किमेयं तहत्ति किं वा णो णं तहत्तित्ति तुज्झं पमाणपरितोलणत्थं सरागाहिलासं चक्खुं पउत्ता, णो णं चाभिलसिउकामाए, अहवा इणमेत्थ चेवालोइयं भवउ किमित्थ दोसंति, मज्झमवि गुणावहेयं भवेज्जा, किं तित्थं गंतूण मायाकवडेणं ? सुवण्णसयं केइ पयच्छे |
ता य णं अच्छंतगरुयसंवेगमावन्नेणं विदिट्ठसंसारचलित्थीसभावस्स णं ति चिंतिऊणं भणियं मुणिवरेणं जहा णं घिद्धिद्धिरत्थु पावित्थी चलस्स भावस्स जेणं तु पेच्छ पेच्छ एदहमेत्ताणुकालसमएणं १ संवीक्षित इति । २. दृष्ट इति । ३. श्रूयसे इति । ४. गुणावहमेतद् भवेदिति ।