________________
श्री महानिशीथ सूत्रम् - अध्य०५
तक्कालदुवालसंगेणं गणिपिडगेणं जाव णं दूसमाए परियंते दुप्पसहे ताव णं सुत्तत्थेणं वाज्जा, से अ सयलागमनिस्संदं दसवेयालिय- सुयक्खंधं सुत्तओ अज्झीहीय गोयमा ! से णं दुप्पसहे अणगारे, तओ तस्स दसवेयालियसुत्तस्साणुगयत्थाणुसारेणं तहा चेव पवत्तिज्जा, णो णं सच्छंदयारी भवेज्जा, तत्थ दसवेयालिय-सुयक्खंधे तक्कालमिणमो दुवालसंगे सुक्खंधे पइट्ठिए भवेज्जा, एएणं अट्टेणं एवं वुच्चइ जहा तहावि णं गोयमा ! ते एवं गच्छववत्थं नो विलधिंसु | ९ |
१३०
से भयवं ! जइ णं गणिणोवि अच्चंतविसुद्धपरिणामस्स वि के दुस्सीले सच्छंदत्ताए इ वा गारवत्ताए इ वा जायाइमयत्ता इ वा आणं अइक्कमेज्जा से णं किमाराहगे भवेज्जा ? गोयमा ! जे णं गुरु समसत्तुमित्तपक्खो गुरुगुणेसुं ठिए सययं सुत्ताणुसारेणं चेव विसुद्धा ए विहरेज्जा तस्साणमइक्कतेहिं णवणउएहिं चउहिं सएहिं साहूणं जहा तहा चेव अणाराहगे भवेज्जा 190 |
से भयवं ! कयरे णं ते पंचसए एक्कविवज्जिए साहूणं जेहिं चणं तारिसगुणोववेयस्स महाणुभागस्स गुरुणो आणं अइक्कमिउं णाराहियं ? गोयमा ! णं इमाए चेव उसभचउवीसिगाए अतीताए तेवीसइमाए चउवीसिगाए जाव णं परिनिव्वुडे चउवीसइमे अरहा ताव णं अइकंतेणं केवइएणं कालेणं गुणनिष्पन्ने कम्मसेलमुसुमूरणे महायसे महासत्ते महाणुभागे सुगहियनामधे वइरे णाम गच्छाहिवई भूए, तस्स णं पंचसयं गच्छं निग्गंथीहिं विणा, निग्गंथीहिं समं दो सहस्से य अहेसि, ता गोयमा ! ताओ निग्गंथीओ अच्चंतपरलोगभीरुयाओ सुविसुद्धनिम्मलंतकरणाओ खंताओ - दंताओ मुत्ताओ जिइंदियाओ अच्चंत' - भणिरीओ नियसरीरस्साविय छक्कायवच्छलाओ जहोवइगु अच्चंतघोरवीरतवच्चरणसोसियसरीराओ जहा णं तित्थयरेणं पन्नवियं तहा चेव अदीणमणसाओ मायामयहंकारममकारइ१. अत्यन्ताऽध्ययनशीला इति ।