________________
१२९
श्री महानिशीथ सूत्रम् भवेज्जा तहा सावि य सम्पत्तनाणचरित्तपडागा महायसा महासत्ता-महाणुभागा एरिसगुणजुत्ता चेव सुगहियनामधेजा विण्हुसिरी अणगारी भवेज्जा, तंपि णं जिणदत्तफग्गुसिरीनाम सावगमिहुणं बहुवासरवन्नणिज्जगुणं चेव भवेज्जा, तहा तेसिं सोलस-संवच्छराइं परमं आउं अट्ठ य परियाओ आलोइयनीसल्लाणं च पंचनमोक्कारपराणं चउत्थभत्तेणं सोहम्मे कप्पे उववाओ, तयणंतरं च हिट्ठिमगमणं तहावि ते एयं गच्छववत्थं णो विलंप्रिंसु ।८।
से भयवं ! केणं अटेणं एवं वुच्चइ जहा णं तहावि एवं गच्छववत्थं णो विलंधिंसुं ? गोयमा ! इओ आसन्नकालेणं चेव महायसे महासत्ते महाणुभागे सेजंभवे णामं अणगारे महातवस्सी महामई दुवालसंगसुयघारी भवेजा, से णं अपक्खवाएणं 'अप्पाउक्खे सव्वसत्ते सुयअतिसएणं विन्नाय एक्कारसण्हं अंगाणंचउदसण्हं पुव्वाणं परमसारणवणीयभूयं सुपउणं सुपद्धरुज्जयं सिद्धिमग्गं दसवेयालियं णाम सुयक्खधं णिऊहेजा, से भयवं ? किं पडुच्च ? गोयमा ! मणगं पडुच्चा, जहा कहं नाम एयस्स णं मणगस्स पारंपरिएणं थेवकालेणेव महंतघोरदुक्खागराओ चउगइसंसारसागराओ निष्फेडो भवतु ? भवदुगुंछेवण, सेऽवि ण विणा सव्वन्नुवएसेणं, से य सव्वन्नुवएसे अणोरपारे दुरवगाढे अणंतगमपज्जवेहिं नो सक्का अप्पेणं कालेणं अवगाहिउं तहा णं गोयमा ! अइसएणं एवं चिंतेजा, एवं से णं सेजभवे जहा -
'अणंतपार बहु जाणियव्वं, अप्पो अ कालो बहुले अ विग्घे । जं सारभूतं तं गिण्हियव्वं, हंसो जहा खीरमिवंबुमीसं ।।१२१।।
तेणं इमस्स भव्वसत्तस्स मणगस्स तत्तपरिन्नाणं भवउत्तिकाउणं जाव णं दसवेयालियं सुयक्खधं णिज्जूहेजा, तं च वोच्छिन्नेणं १. अल्पायुष्कान् भव्यसत्त्वान् श्रुतातिशयेन विज्ञायेति ।