SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम् १३१ (र)-तिहासखेड्डकंदप्पणाहियवायविप्पमुक्काओ तम्सांयरियस्स सयासे सामन्नमणुचरंति, ते य साहुणो सव्वे वि गोयमा ! न तारीसे 'मणागा, अहऽन्नया गोयमा ! ते साहुणो तं आयरियं भणंति जहा जइ - णं भयवं ! तुमं आणवेहि ता णं अम्हेहिं तित्थयत्तं करिय चंदप्पहसामियं वंदिय धम्मचक्कं गंतूणमागच्छामो, ताहे गोयमा ! अदीणमणसा अणुत्तावलगंभीरमहुराए भारतीए भणियं तेणायरिएणं जहा इच्छायारेणं न कप्पइ तित्थयत्तं गंतुं सुविहियाणं, ता जाव णं वोलेइ जत्तं ताव णं अहं तुम्हे चंदप्पहं वंदावेहामि, अन्नं च जत्ताए गएहिं असंजमे पडिवाइ, एएणं कारणेणं तित्थयत्ता पडिसेहिजइ, तओ तेहिं भणियं - जहा भयवं ! केरिसो उण तित्थयत्ताए गच्छमाणाणं असंजमो भवइ ?, सो पुण इच्छायारेणं बिइज्जवारं एरिसं उल्लावेज्जा बहुजणेणं वाउलगो भन्निहिसि, ताहे गोयमा ! चिंतियं तेणं आयरिएणं जहा णं ममं वइक्कमिय निच्छयओ एए गच्छिहिंति तेणं तु मए समयं चडुत्तरेहि वयंति । अह अन्नया सुबहुं मणसा संधारेऊणं चेव भणियं तेण आयरिएणं-जहाणं तुब्भे किंचिवि सुत्तत्थं वियाणह च्चिय तो जारिसं तित्थयत्ताए गच्छमाणाणं असंजमं भवइ तारिसं सयमेव वियाणेह किं एत्थ बहुपलविएणं ? अन्नं च विदियं तुम्हेहिंपि संसारसहावं जीवाइपयत्थतत्तं च । ___ अहऽन्नया बहुउवाएहिं णं विणिवारितस्सवि तस्सायरियस्स गए चेव ते साहुणो कुद्धेणं, कयंतेणं पेरिए तित्थयत्ताए, तेसिं च गच्छमाणाणं कत्थइ अणेसणं, कत्थइ हरियकायसंघट्टणं, कत्थइ बीयकमणं, कत्थइ पिवीलियादीणं तसाणं संघट्टणपरितावणोद्दवणाइसंभवं, कत्थइ बइठ्ठपडिक्कमणं, कत्थइ ण कीरए चेव चाउक्कालियं सज्झायं, कत्थइ ण संपाडेजा १. मनोज्ञाः सुन्दरा इति । २. अनाकूलया अत्वरितयेति । ३. मया साधू विवदन्तीति । -
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy