SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १३२ श्री महानिशीथ सूत्रम्-अध्य०५ मत्तभंडोवगरणस्स विहीए उभयकालं पेहपमज्जणपडिलेहणपक्खोडणं, किं वहुणा ? गोयमा ! कित्तियं भन्निहिइ ? अट्ठारसण्हं सीलंगसहस्साणं सत्तरसविहस्स णं संजमस्स दुवालसविहस्स णं सब्भतरबाहिरस्स तवस्स जाव णं खंताइअहिंसालक्खणस्सेव य दसविहस्साणगारधम्मस्स जत्थेक्केक्कपयं चेव सुबहुएणं पि कालेणं थिरपरिचिएण दुवालसंगमहासुयक्खंधेणं बहुभंगसयसंधत्तणाए दुक्खं निरइयारं परिवालिऊण जे, एयं च सव्वं जहाभणियं निरइयारमणुट्टेयंति । एवं 'संसरिऊण चिंतियं तेण गच्छाहिवइणा जहा णं मे 'विप्परुक्खेण ते दुट्ठसीसे मझं अणाभोगपच्चएणं सुबहुं असंजमं काहिंति तं च सव्वं मे मच्छंतियं होही जओ णं हं तेसिं गुरु ताहं तेसिं पट्टीए गंतूणं पडिजागरामि, जेणाहमित्थपए पायच्छित्तेणं णो संबज्झेजेति वियप्पिऊणं गओ सो आयरिओ तेसिं पट्ठीए जाव णं दिढे तेणं असमंजसेण गच्छमाणे । ___ताहे गोयमा ! सुमहुरमंजुलालावेणं भणियं तेणं गच्छाहिवइणा जहा भो भो उत्तमकुलनिम्मलवंस-विभूसणा अमुगपसुगाइमहासत्ता साहूओ ! पहपडिवन्नाणं पंचमहव्वयाहिट्ठिय-तणूणं महाभागाणं साहुसाहुणीणं सत्तावीसं सहस्साइं थंडिलाणं सव्वदंसीहिं पन्नत्ताई, ते य सुउवउत्तेहिं विसोहिजंति, ण उणं अन्नोवउत्तेहिं, ता किमेयं सुन्नासुन्नीए अण्णोवउत्तेहिं गम्मइ इच्छायारेणं उवओगं देह, अन्नं च-इणमो सुत्तत्थं किं तुम्हाणं विसुमरियं भवेज्जा जं सारं सव्वपरमतत्ताणं जहा ‘एगे बेइंदिए पाणी एगं सयमेव हत्थेण वा पएण वा अन्नयरेण वा सलागाइअहिगरणभूओवगरणजाएणं जे णं केई संघट्टेज्जा वा संघट्टावेजा वा एवं संघट्टियं वा परेहिं समणुजाणेजा से णं तं कम्म जया उदिन्नं भवेज्जा तया जहा उच्छुखंडाइं जंते तहा निप्पीलिजमाणा छम्मासेणं खवेज्जा, एवं गाढे दुवालसेहिं संवच्छरेहिं तं कम्मं वेदेज्जा, १. संस्मृत्वेति । २. परोक्षमिति । ३. मत्सत्कमिति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy