________________
श्री महानिशीथ सूत्रम्
१३३ एवं अगाढपरियावणे वाससहस्सं, गाढपरियावणे दसवाससहस्से, एवं अगाढकिलामणे वासलक्खं, गाढकिलामणे दसवासलक्खाई, उद्दवणे वासकोडी, एवं तेइंदियाइसु पि णेयं, ता एवं च वियाणमाणा मा तुम्हे मुज्झहत्ति, एवं च गोयमा ! सुत्ताणुसारेणं सारयंतस्सावि तस्सायरियस्स ते महापावकम्मे गमगमहल्लफलेणं हल्लोहलीभूएणं तं आयरियाणं वयणं असेसपावकम्मट्ठदुक्खविमोयगं णो बहु मन्नति । ___ ताहे गोयमा ! मुणियं तेणायरिएणं जहा निच्छयओ उम्मग्गपट्टिए सव्वपगारेहिं चेव इमे पावमई-दुट्ठसीसे, ता किमट्ठमहमिमेसिं पट्टीए लल्लीवागरणं करेमाणोऽणुगच्छमाणो य सुक्खाए गयजलाए णदीए उवुझं ? एए गच्छंतु दसदुवारेहिं, अहयं तु तावायहियमेवाणुचिट्टेमो, किं मज्झं परकएणं सुमहंतेणावि पुन्नपब्भारेणं थेवमवि किंची परित्ताणं भवेज्जा ? सपरक्कमेणं चेव मे आगमुत्ततवसंजमाणुट्टाणेणं भवोयही तरेयव्वा, एस उणं तित्थयराएसो जहा
'अप्पहियं कायव्वं जइ सक्का परहियं च पयरेज्जा । अत्तहियपरहियाणं अत्तहियं चेव कायव्वं ।।१२२।।
अन्नं च-जइ एते तवसंजमकिरियं अणुपालिहिंति तओ एएसिं चेव सेयं होहिइ, जइ ण करेहिंति तओ एएसिं चेव दुग्गइगमणुत्तरं हवेज्जा, नवरं तहावि मम गच्छो समप्पिओ गच्छाहिवइ अहयं भणामि, अन्नं च - __ जे तित्थयरेहिं भगवंतेहिं छत्तीसं आयरियगुणे समाइढे तेसिं तु अहयं एक्कमवि णाइक्कमामि जइ वि पाणोवरमं भवेजा, जं चागमे इहपरलोगविरुद्धं तं णायरामि ण कारयामि ण कज्जमाणं समणुजाणामि, ता मेरिसगुणजुत्तस्सावि जइ भणियं ण करेंति ताऽहमिमेसिं वेसग्गहणा उद्दालेमि, एवं च समए पन्नत्ती जहा- जे केई १ वोढास्मीति ।।