________________
श्री महानिशीथ सूत्रम्
भत्तिभरनिब्भरो जिणवरिंदपायारविंदजुगपुरओ । भूमि निट्टवियसिरो कयंजली वावडो चरित्तो || १९ ॥ एक्कंपि गुणं हियए धरेइ संकाइसुद्धसम्मत्तो । अक्खंडियवयनियमो तित्थयरत्ताए सो सिझे ||२०|| जेसिं च णं सुगहियनामग्गहणाणं तित्थयराणं गोयमा ! एस जगपायडमहच्छेरयभूए भुवणस्सवि पयडपायडे महंताइसयपवियंभो, तं
जहा -
६९
खीणट्ठपायकम्मा मुक्का बहुदुक्खगब्भवसहीणं ! पुणरवि अपत्त केवल-मणपज्जवणाणचरिमतणू ||२१|| 'महजोइणो विविहदुक्ख-मयरभवसागरस्स उव्विग्गा । दट्ठूणऽरहाइसए भवहुत्तमणा खणं जंति ॥ २२ ॥ युग्मम् ॥
य
अहवा चिट्टउ ताव सेसवागरणं गोयमा ! एवं चैव धम्मतित्थंगरेति नाम सन्निहियं पवरक्खरुव्वहणं तेसिमेव सुगहियनामधिज्ञ्जाणं भूवणेक्कबंधूणं अरहंताणं भगवंताणं जिणवरिंदाणं धम्मतित्थंकराणं छज्जे, ण अन्नेसिं, जओ णेगजंमंतरंऽ`ब्भत्थमोहोवसमसंवेगनिव्वेयणुकंपा' अत्थित्ताभिवत्तीसलक्खणपवरसम्मद्दंसणुल्लसंत-विरियाणिगूहिय उग्ग- कट्ठघोरदुक्करतव-निरंतरज्जियउत्तुंग-पुन्नखंधसमुदय-महपब्भारसंविदत्तवरपवित्त विस्सकसिणबंधुणा-हसामि- साल-अणंत-कालवत्तभवभावणच्छिन्नपावबंधणेक्क अबिइज - तित्थ-यर-नाम-कम्मगोयणिसियसुकंतदित्त-चारुरुवदंसदिसिपयास-निरुवमट्ठ-लक्खणसहस्स-मंडियजगुत्त
उत्तमप
मुत्तमसिरी-निवास-वासवाइ-देवमणुयदिट्ठ- मेत्त-तक्खणंत-करणलाइयचमक्कनयणमाणसाउल-महंत - विम्हयपमोय - कारय असेस कसिण पावकम्म
मलकलंक-विप्पमुक्क-समचउरंसपवर-पढमवज्जरि-सहनाराय-संघयणाहिट्ठियपरमपवित्तुत्तममुत्तिधरे, ते चेव भगवंते महायसे महासत्ते
१. महायोगिन इति । २. अभ्यस्तेति । ३. आस्तिक्याभिव्यक्तिरिति
४. मूर्तिधर इति ।