________________
श्री महानिशीथ सूत्रम्-अध्य०३ महाणुभागे परमिट्टी सद्धम्मतित्थंकरे भवंति ।१४। अन्नं चसयलनरामरतियसिंदसुंदरीरुवकंतिलावन्नं । सव्वंपि होज जइ एगरासि संपिण्डियं कहवि ।।२३।। तं च जिणजलणंगुढग्गकोडिदेसेगलक्खभागस्स । संनिज्झेवि न सोहइ जह'छारउडं कंचणगिरिस्स ।।२४।।।।युग्मम्।। अहवा नाऊण गुणंतराइं अन्नेसिं ऊण सव्वत्थ । तित्थयरगुणाणमणंतभागमलब्भंतमन्नत्थ ।।२५।। जं तिहुयणंपि सयलं एगीहोऊण'मुब्भमेगदिसं । भागे गुणाहिओऽम्हं तित्थयरे परमपुजेत्ति ॥२६॥ तेच्चिय अच्चे वंदे पूए आराहे गइ मइ सरन्ने य । जम्हा तम्हा ते चेव भावओ णमह धम्मतित्थयरे ॥२७॥ लोगेवि गामपुरनगर-विसय-जणवयसमग्गभरहस्स । जो जित्तियस्स सामी तस्साणत्तिं ते करेंति ।।२८।। नवरं गामाहिवई सुटु सुतुढे एक्कगाममज्झाओ । किं देज ?- जस्स नियगे तेलोए एत्तियं पुव्वं ।।२९।। चक्कहरो लीलाए सुटु सुथेवंपि देइ बहुमन्ने जमगण्णं । तेण य कमागय गुरुदरिद्दनामं स नासेइ सयलबंधुवग्गस्सत्ति ।।३०।। सामंतो चक्कहरं चक्कहरो सुरवइत्तणं कंखे ।
१. भस्मकूटमिति । २. तिष्ठेदिति । ३. 'नियगं छेलाए तत्तियं छेलाए तत्तियं पुच्छं'
पाठान्तरमिति