________________
१८४
9.
श्री महानिशीथ सूत्रम् - अध्य०६
सत्त वि 'साहा उ पायाले, इत्थी जा मणसा वि य । सीलं खंडेई साइ कहियं जणणीए में इमं ॥ २४४॥ ताजं णणिवडई वज्रं, पंसुविट्ठी ममोवरिं । सयसक्करं ण फुट्टइ वा, हिययं तं महच्छेरगं ॥ २४५॥ णवरं जइ मेयमालोयं, ता लोगो एत्थ चिंतिहि । जहाऽमुगस्स धूयाए, एयं मणसा अझवसियं ॥ २४६॥
तं न तहवि पओगेणं, परववएसेणालोइमो ।
जहा जइ कोइ एयमज्झवसे, पच्छित्तं तस्स होइ किं ? ॥२४७॥
तं चि सोऊण काहामि, तवेणं तत्थ कारणं । जं पुण भयवयाऽऽइट्टं, घोरमच्यंतनिडुरं ॥२४८||
तं तवं सीलचारित्तं, तारिसं जाव नो कयं । तिविहं तिविहेण णीसल्लं, ताव पावें ण खीयए || २४९ || अह सा परववएसेणं, आलोएत्ता तवं चरे । पायच्छित्तनिमित्तेण, पन्नासं संवच्छरे || २५० ||
छट्टट्ठमदसमदुवालसेहिं,'लयाहिं णेइ दस वरिसे । अकयमकारियमसंकप्पिएहिं परिभूयभिक्खलद्धेहिं ।। २५१||
चणगेहिं दुन्नि बे भुज्जिएहिं सोलस मासखमणेहिं । वीसं आयामायंबिलेहिं, आवस्सगं अछड्डेति ॥ २५२ ॥
चरई य अदीनमनसा, अह सा पच्छित्तनिमित्तं । ताहे य गोयमा ! चिंते, जं पच्छित्तं तयं कयं ॥ २५३॥
सप्त शाखा वंशपरम्परा नयति पाताले इति । २. एतदालोचयिष्यामीति । ३. लताभिरिति ४. उज्झितभिक्षालब्यैर्भ्रष्टैः - भुग्नैश्चणकैर्द्वे द्वे चत्वारि वर्षाणि नयतीति । 'पावं' पाठान्तरमिति ।
*