________________
१८३
श्री महानिशीथ सूत्रम्
सईणं सीलवंताणं, मज्झे पढमा महाऽऽरिया । धुरंमि 'दीयए रेहा, एयं सग्गेवि 'घूसई ।।२३५।। । तहा य पायधूली मे, सव्वोवी वंदए जणो । जहा किल सुज्झिज्जए मिमीए इति पसिद्धा अहं जगे ।।२३६।। ता जइ आलोयणं देमि, ता एयं पयडी भवे । मम भायरो पिया माया, जाणित्ता हुंति दुखिए ।।२३७।। अहवा कहवि पमाएणं, जं मे मणसा विचिंतियं । तमालोइयं नच्चा, मज्झ वग्गस्स को दुहो ? ॥२३८।। जावेयं चिंतिउं गच्छे, तावुटुंतीए कंटगं ।
फुडियं ढसत्ति पाययले, ता "णिसत्ता पडुल्लिया ।।२३९।। चिंतेइ हो एत्थ जम्मंमि, मज्झ पायंमि कंटगं । ण कयाइ खुत्तं ता किं, संपयं एत्थ होहिई ? ॥२४०।। अहवा मुणियं तु परमत्थ-जाणगे अणुमती कया । संघट्टतीए चिडुल्लीए, सीलं तेण विराहियं ।।२४१।। मूयंधकाणबहिरंपि, कुटुं सिडिविडिविडिवडं । जाव सीलं न खंडेइ, ता देवेहिं थुव्वई ।।२४२।। कंटगं चेव पाए मे, खुत्तं “आगासगामियं । एएणं जं 'महं चुक्का, तं मे लाभं महंतियं ।।२४३।।
दीयत इति । २. घोष्यत इति ३. को द्रोहः किं वा दुःखमिति । ४. स्पृष्टं यदिवा 'पुडियं इति पाठान्तरमाश्रित्य लग्नमिति । ५. निःसत्त्वा यद्वा 'निसण्णा' 'निसम्मा' च पाठान्तरमाश्रित्य निषण्णा पतनाभिमुखेति । ६. आत्मसंबोधन इति । ७. अथवा ज्ञातं नु परमार्थज्ञायकेनाऽनुमति कृतेति 'नु' पाठान्तरमाश्रित्येति । ८. ऊर्ध्वमूखमिति । ९. 'अहं' पाठान्तरमिति ।