SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम् २१३ सत्तण्हं कारणजायाणमसमई वसहीए बहिं निग्गच्छे गच्छबज्झो । एगो गच्छे उवट्ठावणं । अगीयत्थस्स गीयत्थस्स वा संकणिज्जस्स भत्तं वा पाणं वा भेसज्जं वा वत्थं वा पत्तं वा दंडगं वा अविहीए पडिगाहेजा गुरुणं च णालोइज्जा तइयवयस्स छेदं मासं जाव अवंदे मूणव्वयं च । भत्तट्ठाए वा पाणट्ठाए वा भेसजट्ठाए वा सकजेण वा गुरूकजेण वा पविट्ठो गामे वा नगरे वा रायहाणीए वा तिगचउक्कचच्चरपरिसागिहे इ वा तत्थ कहं वा विकहं वा पत्थावेजा उवठ्ठावणं । सोवाहणो परिसक्केजा उवट्ठावणं । उवाहणाओ ण पडिगाहिजा खवणं । तारिसे णं संविहाणगे उवाहणाओ ण परिभुंजेज्जा खवणं । ___ गओ वा ठिओ वा केणइ पुट्ठो निउणं महुरं थोवं कजावडियं अगव्वियमतुच्छं निद्दोसं सयलजणमणाणंदकारयं इहपरलोग-सुहावहं वयणं ण भासेज्जा अवंदे, जइ णं नाभिग्गहिओ । 'सोलसदोसविरहियं पी ससावजं भासेज उवट्ठावणं, बहुभासे उवट्ठाणं, पडणीयं भासे उवट्ठावणं, पडिनायं भासे उवट्ठावणं । कसाएहिं "जिज्जे अंवंदे, कसाएहिं समुइन्नेहिं भुंजे रयणिं वा परिवसेज्जा मासं जाव मूणव्वए अवंदे य उवट्ठावणं च । परस्स वा कस्सई कसाए समुदीरेज्जा दरकसायस्स वा कसायवुद्धिं करेजा मम्मं वा किंचि 'चालेज्जा एतेसुं गच्छबज्झो । फरुसं भासे दुवालसं, कक्कसं भासे दुवालसं, खरफरुसकक्कसणिदुरमणिटुं भासेज्जा उवट्ठावणं, दुब्बोलं देइ खमणं, कलिं किलिकिंच-कलहं झंझं डमरं वा करेजा गच्छबज्झो । मगारजगारं वा बोल्ले खवणं, बीयवाराए अवंदे, वहंतो संघबज्झो, १. प्रत्यक्ष-परोक्ष-कालत्रिक-वचनत्रिक-लिङ्गत्रिक- उपनयाऽपनयचतुष्काऽध्यात्मेति । २.. प्रत्यनीकमिति । ३. प्रतिज्ञातं कदाग्रहपूर्वकमिति । ४. कषायै येतेति । ५. 'बोलेज्जा' इति कचित् पाठान्तरमिति । ६. क्रीडातः कलहमिति । १चैत्य - भक्त पान भैषज - "स्वकार्य-गुरूकार्य बहिभूमिगमनमिति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy