SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २१२ श्री महानिशीथ सूत्रम्-अध्य०७ पच्चुप्पेहियं णो णं समाही 'संजमिया । अपच्चुप्पेहिए* थंडिलेऽपेहियाए चेव समाहीए रयणीए सन्नं वा काइयं वा वोसिरिज्जा एगासणगं गिलाणस्स, सेसाणं दुवालसं, अहा णं गिलाणस्स मिच्छुक्कडं वा । ___ एवं पढमपोरिसीए बीयपोरिसीए वा सुत्तत्थाहिज्जणं मोत्तूणं जे णं इत्थीकहं वा भत्तकहं वा देसकहं वा रायकहं वा तेणकहं वा गारत्थियकहं वा अन्नं वा असंबद्धं रोद्दट्टज्झाणोदीरणाकहं पत्थावेज वा उदीरेज्ज वा कहेज वा कहावेज वा से णं संवच्छरं जाव अवंदे । अहा णं पढमबीयपोरिसीए जइ णं कयाई महया कारणवसेणं अद्धघडिगं वा घडिगं वा सज्झायं न कयं तत्थ मिच्छुक्कडं गिलाणस्स, अन्नेसिं निव्विगइयं दढनिट्ठरं । तेण वा गिलाणेणं वा जइ णं कहिंचि केणइ कारणेणं जाएणं असई गीयत्थ गुरुणा अणणुन्नाएणं सहसा कयादी बइठ्ठपडिक्कमणं कयं हवेज्जा तओ मासं जाव अवंदे, चउमासे जाव मूणव्वयं च । जे णं पढमपोरिसीए अणइक्वंताए तइयाए पोरिसीए अइक्वंताए भत्तं वा पाणं वा पडिगाहेज वा परिभुजेज वा तस्स णं पुरिमड्ढं । चेइएहिं अवंदिएहिं उवओगं करेज्जा पुरिमड्ढं । गुरूणो अंतिए णोवओगं करेजा चउत्थं, अकएणं उवओगेणं जंकिंचि पडिगाहेज्जा चउत्थं, अविहीए उवओगं करेज्जा खवणं । भत्तट्टाए वा पाणट्ठाए वा भेसजट्टाए वा सकज्जेण वा गुरुकज्जेण वा बाहिरभूमीए निग्गच्छंते णं गुरुणो पाए उत्तिमंगेणं संघट्टेत्ताणं आवस्सियं ण करेज्जा पविसंते घंघसालईसु णं वसहीदुवारे णिसीहियं ण करेज्जा पुरिमड्ढे । १. शौचार्थं जलभाजनं वा वस्त्रादिना यदि न बद्धं पिहितं वेति। 'पचुप्पेहिए' पाठान्तरमिति।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy