________________
श्री महानिशीथ सूत्रम् - अध्य० २
पुडनियंब-वच्छोरुहबाहुलइउरुकंठप्पएसे ताव णं 'मोट्टायमाणी अंगपालियाहिं निरुवलक्खे वा सोवलक्खे वा भंजेज्जा सव्वंगोवंगे, जाव णं मोट्टायमाणी अंगपालियाहिं भंजेज्जा सव्वंगोवंगे ताव णं मयणसरसन्निवाएणं जज्जरियसंभिन्ने सव्व - रोमकुवे तणू भवेज्जा जाव णं मयणसरसन्निवारणं विद्धंसिए बोंदी भवेज्जा ताव णं तहा परिणमेज्जा तणू जहा णं मणगं पयलंति धातूओ, जाव णं मणगं पयलंति धातूओ ताव णं अच्चत्थं बाहिज्जति पोग्गलनियंबोरुबाहुलइयाओ, जाव णं अच्चत्थं बाहिज्जइ नियंबे ताव णं दुक्खेणं धरेज्जा गत्तयट्ठि, जाव णं दुक्खेणं धरेजा गत्तयट्ठि ताव णं से गोवलक्खेज्जा अत्तीयं सरीरावत्थं, जाव णं णोवलक्खेज्जा अत्तीयं सरीरावत्थं ताव णं दुवालसेहिं समएहिं दरनिच्चिट्टं भवे बोंदी, जाव णं दुवालसेहिं दरनिच्चि भवे बोंदि ताव णं पडिखलेजा से ऊसासनीसासे, जाव णं पडिखलेज्जा ऊस्सासनीसासे तावणं मंद मंदं ऊससेज्जा मंदं मंदं नीससेज्जा, जाव णं एयाई इतियाई भावंतरं अवत्थंतराई विहारेज्जा ताव णं जहा गहग्घत्थे केइ पुरिसेइ वा इथिए वा विसंठुलाए पिसायाए भारतीए असंबद्धं संलवियं विसंठुल तं अच्चंतं उल्लविज्जा एवं सिया णं इत्थीयं विसमावत्तमोहणमम्मल्लावेणं' पुरिसे दिट्ठपुव्वेइ वा अदिट्ठपुव्वेइ वा कंतरुवेइ वा अकंतरुवेइ वा गयजोव्वणेइ वा पडुप्पन्नजोव्वणेइ वा महासत्तेइ वा हीणसत्तेइ वा सप्पुरिसेइ वा कापुरिसेइ वा इड्ढिमंतेइ वा अणिड्ढिमंतेइ वा ३विसओद्धएवा निवित्तकामभोगेइ वा समणेइ वा जाव णं अन्नयरे वा केई निंदियाहमहीणजाइए वा अज्झत्थेणं ससज्झसेणं आमंतेमाणी उल्लावेज्जा, जाव णं संखे भेदभिन्नेणं सरागेणं सरेणं दिट्ठीएइ वा पुरिसे उल्लावेज्जा निज्झाएज्जा ताव णं जं तं असंखेज्जाइंअवसप्पिणी उस्सप्पिणीकोडिलक्खाई दोसुं नरयतिरिच्छासु गतीसुं उक्कोसद्वितीयं कम्मं १. रममाणाऽङ्गपालिकाभिः धात्रीभिर्यदिवाऽऽलिङ्गनिकाभिरिति । २. 'मम्मणाल्लावेणं' पाठान्तरमिति । ३. विषयोद्धत इति 'विसयाउरेइ वा' पाठान्तरमिति ।
४२