________________
श्री महानिशीथ सूत्रम्
आसंकलियं आसि ओ तं निबंधिज्जा, नो णं बद्धपुट्ठे करेजा, सेऽवि णं जं समयं पुरिसस्स णं सरीरावयवफरिसणाभिमुहं भवेज्जा णो णं फरिसेज्जा तं समयं चेव तं कम्मट्टिई बद्ध-पुट्ठे करेजा, नो णं बद्धट्टनिकायंति |७|
४३
एयावसरम्मि उ गोयमा ! संजोगेण संजुज्जेज्जा, सेऽवि णं संजोए पुरिसायत्ते, पुरिसेऽवि णं जे णं ण संजुज्जे से धन्ने जे णं संजुज्जे से अधणे |८|
से भयवं ! केणं अट्टेणं एवं बुच्चइ जहा पुरिसे वि णं जेणं न संजु से धने जेणं संजुज्जे से णं अधन्ने ? गोयमा ! जेणं से तीए इत्थीए पावाए बद्धपुट्टकम्मट्ठि चिट्ठा से णं पुरिससंगेणं निकाइज्जइ, तेणं तु बद्धपुट्ठनिकाइएणं कम्मेणं सा वराई तं तारिसं अज्झवसायं पचा एगिदियत्ता पुढवादीसुं गया समाणी अनंत कालपरियट्टेणवि णं णो पावेजा बेइदियत्तणं । एवं कहंकहवि बहुकेसेण अनंतकालाओ एगिदियत्तणं खविय बेइंदियत्तं एवं तेइंदियत्तं चउरिदियत्तमवि केसेणं वेयइत्ता पंचेंदियत्तणं आगया समाणी दुब्भगित्थियं पंडतेरिच्छं वेयमाणी हाहाभूयकट्ठसरणा सिविणेवि अदिट्ठसोक्खा निच्चं संतावुव्वेविया सुहिसयणबंधवविवजिया आजम्मं कुच्छणिज्जं गरहणिज्जं निंदणिज्जं खिसणिज्जं बहुकम्मं हिं अणेगचाडुसएहिं लद्धोदरभरणा सव्वलोगपरिभूया चउगईए संसरेज्जा । अन्नं च णं गोयमा ! जावइयं ती पावइत्थी बद्धट्ठनिकाइयं कम्मट्टिइयं समज्जियं तावइयं इत्थियं अभिलसिउकामे पुरिसे उक्किक्ट्ठियरं अणंतं कम्मट्टिइं बद्धपुट्ठनिकाइयं समज्जिणिज्जा । एतेणं अट्ठेणं गोयमा ! एवं वुच्चइ जहा णं पुरिसेऽवि णं जेणं नो संजुज्जे से णं धन्ने जे णं संजुज्जे से णं अधन्ने |९|
भयवं ! केस णं पुरिसेस णं पुच्छा जाव णं धन्नं वयासी ? गोयमा ! छव्विहे पुरिसे नेये, तं जहा -
अहमाहमे, अहमे, विमज्झिमे, उत्तमे, उत्तमुत्तमे, सव्वुत्तमे |१०|