________________
श्री महानिशीथ सूत्रम्
४१ अवसप्पिणीओसप्पिणीकोडिलक्खाई जावइएणं कालेणं परिवत्तंति तावइयं कालं दोसुं चेव निरयतिरिच्छासु गतीसुं उक्कोसट्टिइयं कम्म आसंकलेज्जा, जाव णं उक्कोसठितियं कम्ममासंकलेज्जा ताव णं से विवण्णजुत्ति-विवण्णकंतिविचलियलायण्णसिरीयं निन्नट्ठदित्तितेयं बोंदी भवेज्जा, जाव णं चुयकतिलावण्णसिरीयं णित्तेय-बोंदी भवेज्जा ताव णं से सीइज्जा फरिसिंदिए, जाव णं सीएजा फरिसिदिए ताव णं सव्वहा विवड्वेज्जा सव्वत्थ चक्खुरागे, जाव णं सव्वत्थ विवड्डेजा चक्खुरागे ताव णं रागारुणे नयणजुयले भवेजा, जाव णं रागारुणे नयणजुयले भवेजा ताव णं रागंधत्ताए ण गणेजा सुमहंतगुरुदोसे वयभंगे न गणेज्जा सुमहंतगुरुदोसे नियमभंगे न गणेजा सुमहंतघोरपावकम्मसमायरणं सीलखंडणं न गणेजा सुमहंतसव्वगुरुपावकम्मसमायरणं संजमविराहणं न गणेज्जा घोरंधयारपरलोगदुक्खभयं न गणेज्जा आयई न गणेज्जा सकम्मगुण-द्वाणगं न गणेजा ससुरासुरस्सावि णं जगस्स अलंघणिज्जं आणं न गणेज्जा अणंतहुत्तो चुलसीइजोणिलक्खपरिवत्तगब्भपरंपरं अलद्धणिमिसद्धसोक्खं चउगइसंसारदुक्खं ण पासिज्जा जं पासणिज्जें, पासिज्जा णं जं अपासणिज्जं, सव्वजणसमूहमज्झसंनिविद्रुट्ठिया णिवन्नचंकमिय निरिक्खज्जमाणी वा दीपंतकिरणजालदसदिसीपयासियतवंततेयरासी सूरीएवि तहावि णं पासेजा सुन्नधयारे सव्वे दिसाभाए, जाव णं रागंधत्ताए ण गणेज्जा सुमहल्लगुरुदोसवयभंगे नियमभंगे सीलखंडणे संयमविराहणे परलोगभए आणाभंगाइक्कमे अणंतसंसार-भए, पासेजा अपासणिजे, सव्वजणपयडदिणयरे वि णं मन्नेजा सुन्नधयारे सव्वे दिसाभाए ताव णं भवेज्जा अचंतनिब्भट्ठसोहग्गाइसए, विच्छाए रागारुणपंडुरे दुइंसणिज्जे अणिरिक्खणिज्जे वयणकमले भवेज्जा, जावं च णं अच्चंतनिब्भट्ठ जाव भवेज्जा ताव णं फुरुफुरेज्जा सणियं सणियं 'पोंड्रपुडंनियंबवच्छोरुह बाहुलइउरुकंठपएसे, जाव णं फुरुफुरेंति पोंड्र१. योनिदेश इति संभाव्यते । २. बाहुलतिकेति ।