________________
श्री महानिशीथ सूत्रम् - अध्य० ४
१
य णं तं महुमांसादीयं पुणो सुटुयरं तेसिं पिट्ठीए ' ( विक्खिरमाणा ) धावंति । ताहे गोयमा ! जाव ण अच्चासन्ने भवंति ताव णं सुसाउमहुगंधदव्वसक्कारियपोराणमज्जं लाउगमेगं पमुत्तूण पुणो वि जइणयरवेगेणं रयणदीवहुत्तो वच्चंति I इयरे य तं सुसाउमहुगंधदव्वसक्करियं पोराणमज्जमासाइयं पुणो सुदक्खयरे तेसिं पिट्ठीए धावंति । पुणो वि तेसिं महुपडिपुन्नलाउगमेगं मुंचति ।
१०६
एवं ते गोयमा ! महुमज्जलोलिए संपलग्गे तावाणयंति जाव णं तं घरट्टसंठाणे व रसिलासंपुडे । ता जाव णं तावइयं भूभागं संपरावंति ताव णं जमेवासन्नं वइरसिलासंपुढं जंभायमाणपुरिसमुहागारं विहाडियं चिट्ठइ । तत्थेव जाई महुमज्जपडिपुन्नाइं समुद्धरियाई सेसलाउगाई ताई तेसिं पिच्छमाणाणं ते तत्थ मोत्तूणं नियनियनिलएसु वच्चति । इयरे य महुमज्जलोलिए जाव णं तत्थ पविसंति ताव णं गोयमा ! जे ते पुव्वमुक्के पक्कमंसखंडे जे य ते महुमज्ज पडिपुन्ने भंडगे जं च महूए चेवालित्तं सव्वं तं सिलासंपुढं पेक्खंति ताव णं तेसिं महंतं परिओसं, महंतं तुट्ठीं, महंतं पमोदं भवइ । एवं तेसिं महुमज्जपक्कमंसं परिभुंजेमाणाणं जाव णं गच्छंति सत्तट्ट- दसपंचेव वा दिणाणि ताव णं ते रयणदीव निवासी मणुया एगे सन्नद्धसाउहकरग्गा तं वइरसिलं *वेढिंऊणं सत्तट्टपंतीहिं णं ठंति, अन्ने तं घरट्टसिलासंपुडमायलित्ताणं एगट्टं मेलंति, तंमि य मेलिजमाणे गोयमा ! जइ णं कहिंचि " तुडितिभागओ तेसिं एक्स्स दोपहंपि वा णिप्फेडं भवेज्जा तओ तेसिं रयणदीवनिवासिमणुयाणं ६सविडवि-पासाय-मंदिरस्सवउप्पायणं, तक्खणा चेव तेसिं हत्था संघारकालं भवेज्जा । एवं तु गोयमा ! तेसिं तेणं वज्रसिलाघरट्टसंपुडेणं गिलियाणंपि तहियं चेव जाव णं सव्वट्ठिए
१. क्वचित् पाठो दृश्यते । २. सुदक्षतरा इति । ३. संप्राप्नुवन्तीति । ४. संपुटं वेष्टयित्वा स्थगयन्तीति । ५. कालस्य सूक्ष्मांशेनेति । ६. प्रासाद एव मन्दिरमिति सवृक्षप्रासादमन्दिरस्योत्पाटनं भवेदिति शेषः ।