________________
श्री महानिशीथ सूत्रम्
दलिऊणं ण संपीसिए सुकुमालिया य ताव णं तेसिं णो पाणाइक्कमं भवेजा । ते य अट्टी वइरमिव दुद्दले । तेसिं तु तत्थ य वइरसिलासंपुढं 'कण्हगगोणगेहिं आउत्तमादरेणं आउत्तमादरेणं अरहट्टघरट्टखरसण्डिंग'-चक्कमिव परिमंडलं भमालियं ताव णं खंडंति जाव णं संवच्छरं । ताहे तं तारिसं अच्चंतघोरदारुणं सारीरमाणसं महादुक्खसन्निवायं समणुभवेमाणाणं पाणाइक्कमं भवइ । तहावि ते तेसिं अट्टीओ णो फुडंति, नो दोफले भवंति णो संदलिजंति, णो विदलिचंति, णो पघरिसंति, नवरं जाई काइवि संधि संधाणबंधणाई ताई सव्वाइं विच्छुडेत्ताणं विजज्जरीभवंति,
१०७
तओ णं इयरुवलघरट्टस्सेव परिसवियं चुण्णमिव किंचि अंगुलाइयं अट्ठिखंडं दद्दूणं ते रयणदीवगे परिओसमुव्वहंते सिल्लासपुडाई *उच्चियाडिऊणं ताओ अंतरंडगोलियाओ गहाय जे तत्थ " तुच्छहणे ते अणेगरित्थसंघाएणं विक्किणंति । एतेणं विहाणेणं गोयमा ! ते रयणदीवनिवासिणो मणुया ताओ अंतरंडगोलियाओ गेहंति ।
से भयवं ! कहं ते वराए तं तारिसं अच्चंतघोरदारुणसुदुस्सहं दुक्खनियरं विसहमाणे निराहारपाणगे संवच्छरं जाव पाणे वि धारयति ? गोयमा ! सकयकम्माणुभावाओ । सेसं तु पण्हवागरणवृद्धविवरणादवसेयं |५|
से भयवं ! ओऽवी मए समाणे से सुमती जीवे कहिं उववायं लभेज्जा ? गोयमा ! तत्थेव पडिसंतावदायगथले, तेणेव कमेणं सत्त भवंतरे, तओवि दुट्ठसाणे, तओवि ' कण्हे तओ वि वाणमंतरे, तओवि लिंबत्ताए वणस्सईए, तओ वि मणुएसुं इत्थित्ता, ओ
१. कृष्णबलीवर्देरायुक्तमिति २. खरपाषाणादिकं श्लक्ष्णीकारणं चक्र ि ३. भ्रमयित्वेति । 'भमाडिय पाठान्तर मिति । ४. उद्घाट्येति । ५. तुच्छधना दरिद्रा इति । ६. महिष इत्यर्थ संभाव्यत इति ।