________________
श्री महानिशीथ सूत्रम्
एते य णं एयारिसे णं गुरुगुणे विन्नेए तं जहा गुरु ताव सव्वजगजीवपाणभूयसत्ताणं माया भवइ, किं पुण जं गच्छस्स ? से णं सीसगणाणं एगंतेणं हियं मियं पत्थं इहपरलोगसुहावहं आगमाणुसारेणं हिओवएसं पयाइ, से णं देविंदनरिंदरिद्धीलंभाणंपि पवरुत्तमे गुरुवएसप्पयाणलंभे, तं चाणुकंपाए परमदुक्खिए जम्मजरामरणादीहिं णं इमे भव्वसत्ता कहं णु णाम सिवसुहं पावंतित्तिकाऊणं गुरुवएसं पयाइ, णो णं वसणाहिभूए जहा णं गहग्घत्थे उम्मत्ते, 'अथिए इ वा जहा णं मम इमेणं हिओवएसपयाणेणं अमुगट्टलाभं भवेज्जा, णो णं गोयमा ! गुरु सीसाणं निस्साए संसारमुत्तरेज्जा, णो णं परक्कएहिं सव्वसुहासुहेहिं कस्सइ संबद्धं अस्थि |७|
'ता गोयम ! एत्थ एवं ठियंमि जइ दढचरित्तगीयत्थो । गुरुगुणकलिए य गुरु भणेज्ज असई इमं वयणं ||९|| मिण गोणसंगुलीए गणेहि वा दंतचक्कलाई से । तं तहमेव करेज्जा कज्जं तु तमेव जाणंति ||१०|| आगमविऊ कयाई सेयं कायं भणिज्ज आयरिया | तं तह सद्दहियव्वं भवियव्वं कारणेण तहिं ॥११॥ जो गेहइ गुरुवयणं भन्नंतं भावओ पसन्नमणो । ओसहमिव पिज्जंतं तं तस्स सुहावहं होइ ||१२|| पुन्नेहिं चोइया 'पुरकएहिं सिरिभायणं भवियसत्ता । गुरुमागमेसिभद्दा देवयमिव पज्जुवासंति ||१३|| बहुसोक्खसयसहरसाण दायगा मोयगा दुहसयाणं । आयरिया फुडमेयं केसि पएसीय ते हेऊ ||१४|| १. अर्थिको वा प्रयोजनवान् वेति । २. पुरा कृतैः पुण्यैश्चोदिता इति ।
११७