________________
११८
श्री महानिशीथ सूत्रम्-अध्य०५
नरयगइगमणपरिहत्थए कए तह पएसिणा रन्ना । अमरविमाणं पत्तं तं आयरिप्पभावेणं ।।१५।। धम्मइएहिं अइसुमहुरेहिं कारणगुणोवणीएहिं । पल्हायंतो हिययं सीसं चोइज्ज आयरिओ ।।१६।। एत्थं चायरिआणं पणपन्नं होंति कोडिलक्खाओ । कोडी सहस्से कोडी सए य तह एत्तिए चेव ।।१७।। एतेहिं मज्जाओ एगे निव्वुडइ गुणगणाइन्ने । सव्वुत्तमभंगेणं तित्थयरस्साऽणुसरिस गुरु ।।१८।। सेऽविय गोयमा ! 'देयवयण सूरित्थणा य सेसाइं । तं तह आराहेजा जह तित्थयरे चउव्वीसं ।।१९।। सव्वमवी एत्थ पए दुवालसंगं सुयं तु भणियव्वं । भवइ तहावि मिणमो समाससारं परं भन्ने ।।२०।। तं जहा - मुणिणो संघं तित्थं गण पवयण मोक्खमग्ग एगट्ठा । दंसणनाणचरित्ते घोरुग्गतवं चेव गच्छणामे य ॥२१॥ पयलंति जत्थ धगधगधगस्स गुरुणावि चोइए सीसे । रागद्दोसेणं अह अणुसएणं तं गोयम ! ण गच्छं ।।२२।। गच्छं महाणुभागं तत्थ वसंताण निजरा विउला । सारण वारण चोयणमादीहिं ण दोसपडिवत्ती ।।२३।। गुरुणो छंदणुवत्ते सुविणीए जियपरीसहे धीरे । णवि थद्धे णवि लुद्धे णवि गारविए न विगहसीले ।।२४।।
१.
आदेयवचन इति । २. सूरिस्तनाः सूरिरिव गर्जारवा एवेति ।