________________
श्री महानिशीथ सूत्रम्
कुसीलोसन्नपासत्थे, सच्छंदे सबले तहा ।
दिट्टीएवि इमे पंच, गोयमा ! न निरिक्खए || १६९।।
सव्वन्नुदेसियं मग्गं, सव्वदुक्खप्पणासगं । सायागारवगरुए, अन्नहा भणिउमुज्झए || १७० ||
पयमक्खरंपि जो एगं, सव्वन्नूहिं पवेदियं । न रोएन्ना भासे, मिच्छट्टिी स निच्छियं ॥ १७१ ॥
एवं नाऊण संसरिंग, दरिसणालावसंथवं । संवासं च हियाकंखी, सव्वोवाएहिं वज्जए || १७२ ।।
भयवं निभट्टसीलाणं, दरिसणं तंपि निच्छसि । पच्छितं वागरेसी य, इति उभयं न जुज्जए ? ।।१७३॥ गोयमा ! भट्टसीलाणं, दुत्तरे संसारसागरे । धुवं तमणुकंपित्ता, पायच्छित्ते पदरिसि || १७४|| भयवं ! किं पायच्छित्तेण, छिंदिज्जा नारगाउयं ? । अणुचरिऊण पच्छित्तं, बहवे दुग्गई गए || १७५ || गोयमा ! जे समज्जेज्जा, अणंत्तसंसारियत्तणं । पच्छित्तेणं धुवं तंपि, छिंदे किं पुणो नरयाउयं ? || १७६।। पायच्छित्तस्स भुवणेऽत्थ, नासज्झं किंचि विज्जए । बोहिलाभं पमोत्तूणं, हारियं तं न लब्भए || १७७ ।। तं चाउकायपरिभोगे, तेउकायस्स निच्छियं । अबोहिलाभियं कम्मं, वज्जए मेहुणेण य || १७८ ||
५३