________________
लाडीबंधी
आणाइक्कमेण
७२
श्री महानिशीथ सूत्रम्-अध्य०३ गंधमल्ल-पदीवसंमज्जणोवलेवणविचित्तवत्थबलिधूवाइएहिं पूयासक्कारेहिं अणुदियहमब्भच्चणं पकुव्वाणा तित्थुच्छप्पणं करेमो, तं च णो णं तहत्ति गोयमा ! तं वायाएवि णो णं तहत्ति समणुजाणेज्जा ।
से भयवं ! केणं अटेणं एवं वुच्चइ-जहा णं तं च णो णं तहत्ति समणुाणेजा ?गोयमा ! तयत्थाणुसारेणं असंजमबाहुल्लेणं च थूलं
सासवं धूलकुम्मासवाओ य अज्झवसायं पडुच्च धूलेबरसुहासुहकाफ्युडीबंधो सव्वसावजविरयाणं च वयभंगो, ल्यामंगेण च ' आणाइक्कम्मे, आणाइक्कमेणं तु उम्मग्गगामित्तं, उमेगामिलणं च सम्मग्गविप्पलोवणं उम्मग्मपवत्तणं, सम्मग्गविप्पसोवणेग / च जईणं महती आसायणा, तओ अ अणंतसंसाराहिङग, एएणं अटेणं गोयमा ! एवं वुच्चइ जहा णं गोयमा ! णो णं तं तहत्ति समणुजाणेज्जा ।१५। दव्वत्थवाओ भावत्थवं तु दव्वत्थओ बहुगुणो भावओ तम्हा । अबुहजणे बुद्धीयं छक्कायहियं तु गोयमाऽणुढे ॥३७॥ अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो । जे कसिणसंजमविऊ पुप्फादीयं न कप्पए तेसिं तु ॥३८।। किं मन्ने गोयमा ! एस, 'बत्तीसिंदाणुचिट्ठिए । जम्हा-तम्हा उ उभयंपि, अणुटेज्जेत्थं 'नु बुज्झसी ।।३९।। विणिओगमेवं तं तेसिं, भावत्थवासंभवो तहा । भावच्चणा य उत्तमयं, दसन्नभद्देण पायडे ॥४०॥
१. 'वित्ती सिंदाणुट्ठिए' पाठान्तरमिति । २. 'न' पाठान्तरमिति ।