SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ७३ श्री महानिशीथ सूत्रम् जहेव दसन्नभद्देण, उयाहरणं तदेव य । चक्कहरभाणुससिदत्तदमगादीहिं, विणिद्दिसे ।।४१।। पुच्छंतो गोयमा ! ताव, जं सुरिंदेहिं भत्तीओ सव्विड्डिए अणण्णसमे, पूयासक्कारे य कए ।।४२॥ ता किं तं सव्वसावजं तिविहं विरएहिंऽणुट्ठियं । उयाहु सव्वथामेसुं, सव्वहा अविरएसु उ ।।४।। णणु भयवं ! सुरवरिंदेहि, सव्वथामेसु सव्वहा । अविरएहिं सुभत्तीए, पूयासक्कारे कए ॥४४।।।।। ता जइ एवं तओ बुज्झ, गोयमेमं नीसेसयं, देसविरय अविरयाणं तु, विणिओगमुभयत्थवि ।।४ सयमेव सव्वतित्थंकरेहिं जं गोयमा ! समायरियं कसिणट्टकम्मक्खयकारयं तु भावत्थयमणुढे ।।४६।। भवभीओ गमागमजंतुफरिसणाईपमद्दणं जत्थ । सपर-हिओवरयाणं ण मणंपि पवत्तए तत्थ ।।४७।। ता सपर-हिओवरएहिं - सव्वहाऽ'णेसियव्वं विसेसं । जं परमसारभूयं विसेसवंतं च अणुट्टेयं ।।४८।। ता परमसारभूयं विसेसवंतं च साहुवग्गस्स एगंतहियं पत्थं सुहावहं एयपरमत्थं ।।४९।। तंजहा-मेरुत्तुंग मणिगणमंडिएक्क-कंचणमए परमरंमे । नयणमणाणंदयरे पभूय विन्नाणसाइसए ।।५०।। १. नेष्टव्यमिति । -
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy