________________
७३
श्री महानिशीथ सूत्रम्
जहेव दसन्नभद्देण, उयाहरणं तदेव य । चक्कहरभाणुससिदत्तदमगादीहिं, विणिद्दिसे ।।४१।। पुच्छंतो गोयमा ! ताव, जं सुरिंदेहिं भत्तीओ सव्विड्डिए अणण्णसमे, पूयासक्कारे य कए ।।४२॥ ता किं तं सव्वसावजं तिविहं विरएहिंऽणुट्ठियं । उयाहु सव्वथामेसुं, सव्वहा अविरएसु उ ।।४।। णणु भयवं ! सुरवरिंदेहि, सव्वथामेसु सव्वहा । अविरएहिं सुभत्तीए, पूयासक्कारे कए ॥४४।।।।। ता जइ एवं तओ बुज्झ, गोयमेमं नीसेसयं, देसविरय अविरयाणं तु, विणिओगमुभयत्थवि ।।४ सयमेव सव्वतित्थंकरेहिं जं गोयमा ! समायरियं कसिणट्टकम्मक्खयकारयं तु भावत्थयमणुढे ।।४६।। भवभीओ गमागमजंतुफरिसणाईपमद्दणं जत्थ । सपर-हिओवरयाणं ण मणंपि पवत्तए तत्थ ।।४७।। ता सपर-हिओवरएहिं - सव्वहाऽ'णेसियव्वं विसेसं । जं परमसारभूयं विसेसवंतं च अणुट्टेयं ।।४८।। ता परमसारभूयं विसेसवंतं च साहुवग्गस्स एगंतहियं पत्थं सुहावहं एयपरमत्थं ।।४९।। तंजहा-मेरुत्तुंग मणिगणमंडिएक्क-कंचणमए परमरंमे ।
नयणमणाणंदयरे पभूय विन्नाणसाइसए ।।५०।। १. नेष्टव्यमिति ।
-