________________
१२०
श्री महानिशीथ सूत्रम्-अध्य०५
अट्ठ नाणदंसणचारित्तायार 'णवचउक्कंमि । अणिगृहियबलवीरिए अगिलाए धणियमाउत्ते ॥३५॥ गुरुणा खरफरुसाणिट्ठदुट्टनिगुरगिराए सयहुत्तं । भणिरे णो पडिसूरिति जत्थ सीसे तयं गच्छं ॥३६।। तवसा अचिंतउप्पन्नलद्धिसाइसयरिद्धिकलिए वि । जत्थ न हीलंति गुरुं सीसे तं गोयमा ! गच्छं ।।३७।। तेसट्ठितिसयपावाउयाण विजया विढत्तजसपुंजे । जत्थ न हीलंति गुरुं सीसे तं गोयमा ! गच्छं ।।३८|| जत्थाखलियममिलियं अव्वाइद्धं पयक्खरविसुद्धं । विणओवहाणपुव्वं दुवालसंगं पि सुयनाणं ।।३९।। गुरुचलणभत्तिभरनिब्भरिक्कपरिओसलद्धमालावे। अज्झीयंति सुसीसा एगग्गमणा स गोयमा ! गच्छं ।।४०।। सगिलाणसेहबालाउलस्स गच्छस्स दसविहं विहिणा । कीरइ वेयाक्चं गुरुआणत्तीए तं गच्छं ।।४१।। दसविहसामायारी जत्थ ठिए भव्वसत्तसंघाए । सिझंति य बुझंति य ण य खंडिजइ तयं गच्छं ॥४२।। इच्छा मिच्छा तहक्कारो, आवस्सिया य निसीहिया । । आपुच्छणा य पडिपुच्छा, छंदणा य निमंतणा ।।४२।।।। उवसंपया य काले समायारी भवे दसविहा उ ।।४३।।
१. ज्ञानदर्शन - चारित्राचार सत्काश्चतुविंशतिस्तथा तपसो द्वादश सर्वे मिलिताः षट्त्रिंशद्
भेदास्तेष्विति । २. प्रतिकूलयन्तीति ।