________________
9.
३६
श्री महानिशीथ सूत्रम् - अध्य० २
एवं सजीववीरियसामत्था, परंपरएण गोयमा । पविमुक्ककम्ममलकवया', समएणं जंति पाणिणो ॥ ११९-अ।।
सासयसोक्खमणाबाहं, रोगजरमरणविरहियं । अदिट्टदुक्खदारिद्दं, निच्चाणंदं सिवालयं ॥ १२० ॥ अत्थेगे गोयमा ! पाणी, जे 'एयमणुपवेसिय । आसवदारनिरोहादी, इयरहेय सोक्खं चरे ॥१२१॥ ता जाव कसिणट्ठकंमाणि, घोरतवसंजमेण उ । णो णिड्ढे सुहं ताव, नत्थि सिविणेऽवि पाणिणं ।। १२२।। दुक्खमेवमविस्सामं, सव्वेसिं जगजंतूणं ।
एक्कं समयं न समभावे, जं सम्मं अहियासियं तरे ||१२३|| थेवमवि थेवतरं, थेवयरस्सावि थेवयं ।
जेणं गोयमा ! ता पेच्छ, कुंथू तस्सेव य तणू ॥ १२४॥ पायतलेसु न तस्सावि, सिमेगदेसं "सुण । फरिसंतो कुंथू जेणं चरई कस्सइ सरीरगे || १२५ ।। कुंथुणं सयसहस्सेणं, तोलियं णो पलं भवे । एगस्स कित्तियं गत्तं ?, किं वा तुल्लं भवेज से ? ।।१२६।। तस्स य पायलदेसेणं, तस्स फरिसिओ तमवत्थंतरं । पुव्वत्तं गोयमा ! गच्छे, पाणी तो णं इमं सुणे ॥१२७॥ भमंतसंचरंतो य, हिंडि नो मइले तणू ।
न करे कुंथू खयं ताणं, ण यावासीय चिरं वसे ॥१२८||
कवचादिति । २. एतदाश्रवनिरोधादिकमनुप्रविश्य इतरत् हेयं सांसारिकं सौख्यं चरेद् यदिवा 'एयं मणुए विषं' पाठान्तरमाश्रित्यैतदा श्रवनिरोधादिकं मनुते विषमिति । ३. ' अहियासिउं' पाठान्तरमिति । ४. शक्नोतीति । ५. 'मुण' पाठान्तरमिति । ६. न चाऽप्यासित्वेति ।
-