________________
श्री महानिशीथ सूत्रम्
एक्कंपि जो दुहत्तं सत्तं परिबोहिउं ठवे मग्गे । ससुरासुरंमिवि जगे तेणेहं घोसियं अमाघायं || १०४ ।। भूए अत्थि भविस्संति केई जगवंदणीय-कमजुयले । जेसिंपरहियकरणेक्कबद्धलक्खाण वोलिही कालं ॥। १०५ || भू अणाइकाले केई होहेंति गोयमा ! सूरी । नामग्गहणेणवि जेसिं होज नियमेण पच्छितं ॥ १०६ ॥ एयं गच्छे ववत्थं दुप्पसहाणंतरं तु जो खंडे । तं गोयम ! जाण गणि निच्छयओऽणंतसंसारी ||१०७ || जं सयलजीवजगमंगलेक्ककल्लाणपरमकल्लाणे । सिद्धि-पहे वोच्छिण्णे पच्छित्तं होइ तं गणिणो || १०८ || तम्हा गणिणो समसत्तुमित्तपक्खेण परहियरएणं । कल्लाणकंखुणा अप्पणी य आणा ण लंघेया || १०९ ।।
१२७
एवं मेरा ण लंघेयव्वत्ति, एयं गच्छ्ववत्थं लंघेत्तु तिगारवेहिं पडिबद्धे । संखाईए गणिणो अज्जवि बोहिं न पावंति ||११०॥ ण लभेहिंति य अन्ने अणंतहुत्तोवि परिभमंतित्थं । चउगइभव-संसारे चिट्ठिज्ज चिरं सुदुक्खते ॥ १११ ॥ चोहसर लोगे गोयम ! वालग्ग कोडिमेत्तंपि । तं नत्थि पएसं जत्थ अणंतमरणे न संपत्ते ||११२॥ चुलसी जोलिक्खे सा जोणी नत्थि गोयमा ! इहई । जत्थ ण अणंतहुत्तो सव्वे जीवा समुप्पन्ना ||११३ || सूईहिं अग्गिवन्नाहिं, संभिन्नस्स निरंतरं । जावइयं गोयमा ! दुक्खं, गब्भे अट्ठगुणं तयं ॥ ११४ ॥