________________
श्री महानिशीथ सूत्रम् कायकिलेससंलीणयत्ति छट्ठाणेसुं न उज्जमेजा से णं बज्झतवकुसीले । तहा जे केई विचित्तपच्छित्तविणयवेयावच्च-सज्झायझाणउस्सग्गंमि चेएसुं' छट्ठाणेसुं न उज्जमेजा से णं अभितरतवकुसीले ।४०। तहा पडिमाओ बारस तंजहा -
२‘मासादी सत्तंता एगदुगतिग सत्तराइदिण तिन्नि । अहराती एगराती भिक्खूपडिमाण बारसगं ।।१३२।।
तहा अभिग्गहा-दव्वओ खेत्तओ कालओ भावओ, तत्थ दव्वे कुम्मासाइयं दव्वं गहेयव्वं, खेत्तओ गामे बहिं वा गामस्स, कालओ पढमपोरिसीमाईसु, भावओ कोहमाइसंपन्नो जं देहिइ तं गहिस्सामि । एवं उत्तरगुणा संखेवओ समत्ता । समत्तो य संखेवेणं चरित्तायारो । तवायारोऽवि संखेवेणेहतरगओ ।
तहा वीरियायारो एएसु चेव जा अहाणी । एएसुं पंचसु आयाराइयारेसुं जं आउट्टियाए. दप्पओ पमायओ कप्पेण वा अजयणाए वा जयणाए वा पडिसेवियं तं तहेवालोइत्ताणं जं मग्गविऊ गुरु उवइसंति तं तहा पायच्छित्तं नाणुचरेइ । एवं अट्ठारसण्हं सीलंगसहस्साणं जं जत्थ पए पमत्ते भवेजा से णं तेणं तेणं पमायदोसेणं कुसीले णेए ।४१।
तहा ओसन्नेसु जाणे, णित्थ लिहिज्जइ । पासत्थे णाणमादीणं सच्छंदे उस्सुत्तमग्गगामी सबले णेत्थं लिहिज्जति, गंथवित्थरभयाओ । भगवया उण एत्थं पत्थावे कुसीलादी महापबंधेणं पन्नविए, एत्थं च जा जा कत्थई अण्णण्णवायणा सा सुमुणियसमयसारेहितो पउंजेयव्वा, जओ मूलादरिसे चेव बहुगंथं विप्पणटुं तहिं च जत्थ २ संबंधाणुलग्गं
१. चैतेष्विति २. मासायाः सप्तान्ताः सप्त ततः प्रथमा द्वितीया तृतीया च प्रत्येकं
सप्तरात्रिकी तत एकादशी अहोरात्रिकी द्वादशी चैकरात्रिकीति । ३. नात्र ग्रन्थ इति । 'णित्थं' नैवं-नाऽनेनप्रकारेणेति । ४. प्रयोजितव्या यथा युक्ता स्यादिति । 'पसोएयव्वा' प्रश्रोतव्या तथा 'पओसेयव्वा' इति पाठान्तरं तु चिन्त्यमिति ।