SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १४६ श्री महानिशीथ सूत्रम्-अध्य०५ पन्नवेज्जा से णं किं पावेज्जा ? गोयमा ! जं सावज्जायरिएणं पावियं । से भयवं ! कयरे णं से सावज्जायरिए ? किं वा तेणं पावियंति ? गोयमा ! णं इओ य उसभादितित्थंकरचउवीसिगाए अणंतेणं कालेणं जाव अतीता अन्ना चउवीसिगा तीए जारिसो अहयं तारिसो चेव सत्तरयणी पमाणेणं जगच्छेरयभूओ देविंद-विंदवंदिओ पवरवरधम्मसिरिनामचरम-धम्मतित्थंकरो अहेसि । तस्से य तित्थे सत्त अच्छेरगे पभूए, अहऽन्नया परिनिव्वुडस्स णं तस्स तित्थंकरस्स कालक्कमेणं असंजयाणं सक्कारकारवणे णामऽच्छेरगे वहिउमारद्धे, तत्थ णं लोगाणुवत्तीए मिच्छत्तोवहयं असंजयपूयाणुरयं बहुजणसमूहं ति वियाणिऊण तेणं कालेणं तेणं समएणं अमुणियसमयसब्भावेहिं 'तिगारवमइरामोहिएहिं णाममेत्तआयरियमयहरेहिं सड्ढाईणं सयासाओ दविणजायं पडिग्गहिय २ थंभसहस्सूसिए 'सकसके ममत्तिए चेइयालगे काराविऊणं ते चेव दुरंत पंत-लक्खणाहमाहमेहिं आसईए । ते चेव चेइयालगे "मासीय गोविऊणं च बलवीरियपुरिसक्कारपरक्कमे संते बले संते वीरिए संते पुरिसक्कारपरक्कमे चइऊणं उग्गाभिग्गहे अणिययविहारं णीयावासमासइत्ताणं सिढिली होऊणं "संजमाइसुट्टिए पच्छा परिचिच्चाणं इहलोगपरलोगावायं अंगीकाऊण य सुदीह-संसारं तेसुं चेव मढदेवउलेसुं अच्चत्थं गढिरे मुच्छिरे ममीकारहंकारेहिं णं अभिभूए सयमेव विचित्तमल्लदामाईहिं णं देवच्चणं काउमब्भुजए, जं पुण समयसारं परं इमं सव्वन्नुवयणं तं दूरसुदूरयरेणं उज्झियंति तं जहा-सव्वे जीवा सव्वे पाणा सव्वे भूया सव्वे सत्ता ण हंतव्वा, ण अजावेयव्वा, ण परियावेयव्वा, ण परिघेत्तव्वा, ण विराहेयव्वा, ण किलामेयव्वा, ण उद्दवेयव्वा, जे केई सुहुमा, जे केई बायरा, जे केई तसा, जे केई थावरा, जे केई पज्जत्ता, जे केई अपज्जत्ता, जे केई १. गारव एव मदिरा तयेति । २. स्वकस्वकानिति । ३. आश्रिता इति ४. आसित्वेति । ५. संयमादिषुत्थिता अपीति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy