________________
१८६
श्री महानिशीथ सूत्रम्-अध्य०६
ता खंडोठ्ठा वि सिमिणंमि, गुज्झं सीडिजं'तगं । पिच्छइ नियडे य दिजंते, कन्ने नासं च वट्टियं ।।२६४।। सा समिणहूँ वियारेउं, गट्ठा जह कोइ ण याणइ । कहकहवि परिभमंती सा, गामपुरनगरपट्टणे ।।२६५।। छम्मासेणं तु संपत्ता, संखंडं णाम खेडगं । तत्थ वेसमण-सरिसविहवरंडापुत्तस्स सा जुया ।।२६६।। परिणीया महिला ताहे मच्छरेण पजले दढं । रोसेण फुरफुरंती सा, जा दियहे केइ चिट्ठइ ।।२६७।। निसाए निब्भरं 'सइयं, खडोट्ठीं ताव पिच्छई । तं दटुं धाइया चुल्लिं, दित्तं घेत्तुं समागया ॥२६८।। तं पक्खिविऊणं गुज्झंते, *फालिया जाव हियययं । जाव दुक्खभरक्कंता, 'चलचलुच्चेल्लिं करे ।।२६९।। ता सा पुणो विचिंतेइ, जावजीवं ण उट्ठए । ताव देमी से दाहाई, जेण में भवसएसुऽवि ।।२७०॥ न तरई पिययमं काउं, इणमो पडिसंभरंतिया । ताहे गोयम ! आणेउं, चक्कियसालाउ अयमयं ।।२७१।। "तावित्तु फुलिंगमेल्लंतं, जोणीए पक्खित्तं “कुसं । एवं दुक्खभरक्ता, तत्थ मरिऊण गोयमा ! ॥२७२॥ उववन्ना चक्कवट्टिस्स, महिलारयणत्तेण सा ।
इओ य रंडपुत्तस्स, महिला तं कलेवरं ।।२७३॥ १. 'साडिजंतगं' पाठान्तरमिति । २. चूर्णितं कर्त्तितं वेति । ३. सुप्तामिति ४. पाटितेति ।
५. यथा तप्ततैलकटाहे पच्यमानं जघनस्थानं तथाऽतीवपीडामनुभवतीति । ६. तैलिकाऽऽपणादिति ७. तापयित्वेति । ८. उपकरणविशेष इति ।