SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम् १४१ ढोइजमाणे कोई 'उप्पाएइ वा असुहे दोन्निमित्तेइ वा भवेज्जा से णं गीयत्थे गणी अन्नयरेइ वा मयहरादी महया नेउन्नेणं निरुवेज्जा, जस्स णं एयाइं पर तक्केजा से णं णो पव्वावेजा, से णं गुरुपडिणीए भविजा, से णं निद्धम्मसबले भवेजा, से णं सव्वहा सव्वपयारेसु णं केवलं एगंतेणं अकज्जकरणुज्जए भवेजा, से णं जेणं वा तेणं वा सुएण वा विनाणेण वा गारविए भवेजा, से णं संजईवग्गस्स चउत्थवयखंडणसीले भवेज्जा, से णं बहुरुवे भवेज्जा ।२०। से भयवं कयरे णं से बहुरुवे वुच्चइ ? जे णं ओसन्नविहारीणं ओसन्ने, उज्जयविहारीणं उज्जयविहारी, निद्धम्मसबलाणं निद्धम्मसबले, बहुरुवी रंगगए चारणे इव णडे - ‘खणेण रामे य, खणेण लक्खणे, खणेण दसगीवरावणे, खणेणं 'टप्परकन्न-दंतुर-जराजुत्तगत्तपंडरकेसबहुपवंचभरिए विदूसगे ।।१२३।। खणेणं तिरियं च जाती, वाणर-हणुमंत-केसरी । जहा णं एसं गोयमा ! तहा णं से बहुरुवे ।।१२४।। एवं गोयमा ! जे णं असई कयाई केइ चुक्कखलिएणं पव्वावेज्जा से णं दूरद्धाण-ववहिए करेजा, से णं सन्निहिए णो धरेज्जा, से णं आयरेणं णो आलवेज्जा से णं भंडमत्तोवगरणेणं आयरेणं नो पडिलाहाविजा, से णं तस्स गंथसत्थं नो उद्दिसेज्जा, से णं तस्स गंथसत्थं नो अणुजाणेजा, से णं तस्स सद्धिं गुज्झरहस्सं वा णो अगुज्झरहस्सं वा णो मंतिज्जा, एवं गोयमा ! जे केई एयदोसविप्पमुक्के से णं पव्वावेजा, तहा णं गोयमा ! मिच्छदेसुप्पन्नं अणारियं णो पवावेजा, एवं वेसासुयं नो पववावेजा, एवं गणियं नो पव्वावेज्जा, एवं चक्खुविगलं, एवं १. कश्चिदाकस्मिकमुपद्रवं कुर्यादिति । २. परः कश्चित्तर्कयेतेति 'परिक्खेजा' इत्यपि पाठः । ३. भयंकरकर्ण इति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy