________________
श्री महानिशीथ सूत्रम् - अध्य०७
पडिक्कमिउकामो तिन्निं वाराउ चलणगाणं हेट्ठमि भूमिभागं ण पमज्जेज्जा णिव्विइगं । 'कन्नोट्टियाए वा मुहणंतगेण वा विणा इरियं पडिक्कमे मिच्छुक्कडं पुरिमड्ढं वा । पाहुडियं आलोइत्ता सज्झायं पवेत्तु तिसराई धम्मोमंगलाई ण कड्ढेज्जा चउत्थं । धम्मोमंगलगेहिं च णं अपयट्टिएहिं चेइयसाहूहिं च अवंदिएहिं पारवेज्जा पुरवड्ढं । अपाराविएणं भत्तं वा पाणं वा भेसजं वा परिभुंजे चउत्थं । गुरुणो अंतियं ण पारावेज्जा नो उवओगं करेजा नो णं पाहुडियं आलोएज्जा ण सज्झायं पट्ठवेज्जा, एतेसुं पत्तेयं उवट्ठावणं । गुरू वि य जेणं नो उवउत्ते हवेज्जा से णं पारंचियं । साहम्मियाणं संविभागेणं अविदिन्नेणं जं किं चि भेसज्जाइ परिभुंजे छट्टं । भुंजंते इ वा परिवेसंते इ वा पारिसाडियं करेज्जा छट्टं । तित्तकहुयकसायंबिल महुरलवणाई रसाई * आसाईते इ वा " पलिसायंते इ वा परिभुंजे चउत्थं । तेसु चेव रसेसुं रागं गच्छे खमणमट्ठमं वा ।
४
२१६
अकएण काउस्सग्गेणं विगईए परिभुंजे पंचेव आयंबिलाणि । दोण्हं विगईणं उड्ढं परिभुंजे पंच निव्वइयगाणि अकारणिओ विइपरिभोगं कुजा अट्टमं ।
असणं वा पाणं वा भेसज्जं वा गिलाणस्स अदिन्नाणुच्चरियं परिभुंजे पारंचियं । गिलाणाणं अपडिजागरिएणं भुंजे उवट्ठावणं । सव्वमवि णियकत्तव्वं परिचिच्चाणं गिलाणकत्तव्वं न करेज्जा अवंदे । गिलाणकत्तव्वमालंबिऊणं निययकत्तव्वं पमाएज्जा अवंदे, गिलाणकप्पं ण उत्तारे जा अट्टमं, गिलाणेणं 'सद्धिं एगसद्देण पाहुडियं गंतुं जमाइसे तं न कुज्जा पारंचिए, नवरं जइ णं से गिलाणे सत्थचित्ते । अहा णं सन्निवायादीहिं उब्भामियमाणसे हवेज्जा तओ जमेव गिलाणेणमाइट्ठे तं १. उत्थिताग्रया मुखवस्त्रिकयेति । २. भिक्षामिति । ३. 'पट्ठावितु' पाठान्तरमिति । ४. आस्वादयन्निति । ५. परिशाटयन्निति । ६. 'सद्दिरे' 'सद्दिए एग्गसद्देणागंतुं जमाइसे' च पाठान्तरमाश्रित्य ग्लाने व्याकुलिते सति तथैकशब्देन ग्लानेनाऽऽहुते सत्यागत्य यदिवा कलहं कृत्वेति ।