SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २१५ श्री महानिशीथ सूत्रम् परिभुंजे चउत्थं । सहसा रयहरणं खंधे निक्खिवइ उवठ्ठावणं ।। __ अंगं वा उवंगं वा संबाहावेजा खवणं । रयहरणमुस्संघट्टे चउत्थं । पमत्तस्स सहसा मुहणंतगाइ किंचि संजमोवगरणं विप्पणस्से तत्थ णं जाव खमणोवट्ठावणं, जहाजोगं गवसणं मिच्छुक्कडं वोसिरणं पडिगाहणं च । ___ आउकायतेउकायस्स णं संघट्टणाई एगंतेणं णिसिद्धे, जो उण जोईए 'अंतलिक्खबिंदुवारेहिं वा आउत्तो वा अणाउत्तो वा सहसा फुसेज्जा तस्स णं पकहियं चेवायंबिलं । इत्थीणं अंगावयवं किंचि हत्थेण वा पाएण वा दंडगेण वा करधरियकुसग्गेण वा चलणखेवएण वा संघट्टे पारंचियं । सेसं पुणो वि सट्ठाणे पबंधेण भाणिहिइ । ___ एवं तु आगयं, भिक्खाकालं, एयवसरम्ही उ गोयमा ! जेणं भिक्खू पिंडेसणाभिहिएणं विहिणा अदीणमणसो ‘वजेतो बीयहरियाई, पाणे य दगमट्टियं' । ‘ओवायं विसमं खाणुं,' 'रन्नो गिहवईणं च संकट्ठाणं विवजंतो' पंचसमियतिगुत्तो गोयरचरियाए पाहुडियं न पडियरिया तस्स णं चउत्थं पायच्छित्तं उवइसेजा जइ णं नो अभत्तट्ठी । ठवणकुलेसु पविसे खवणं । सहसा 'पडिवुत्थं पडिगाहियं तक्खणा ण परिट्ठवे निरुवद्दवे थंडिले खवणं । अकप्पं पडिगाहेजा चउत्थाइ जहाजोगं । कप्पं वा पडिसेहेइ उवट्ठावणं । गोयरपविट्ठो कहं वा विकहं वा उभयकहं वा पत्थावेज वा उदीरेज वा कहेज वा निसामेज वा छटुं। . __गोयरमागओ य भत्तं वा पाणं वा भेसज्जं वा जं जेण चित्तियं, जं जहा य चित्तियं जं जहा य पडिगाहियं तं जहा सव्वं णालोएज्जा पुरिवड्ढं । इरियाए अपडिकंताए भत्तपाणाइयं आलोएज्जा पुरिवड्ढं । ससरक्खेहिं पाएहिं अपमज्जिएहिं इरियं पडिक्कमेजा पुश्विड्ढं । इरियं । १. सच्छिद्रगवाक्षरूपजालकैरिति २. करघृतकुशाग्रेणेति । ३. चरणक्षेपेणेति ।। .. ४. साधुमर्यादयाऽनासेविता भिक्षा यदिवा न प्रतिकुष्टाऽर्चनिकेति । ५: पर्युषितमिति । ६. प्रारम्भेतेति । ७. प्रतिलाभितमिति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy