________________
श्री महानिशीथ सूत्रम्
किं बहुणा गोयमा ! एत्थं दाऊणं आलोयणं ! तसथावरे जो न रक्खे, कत्थ गंतुं स सुज्झिही ? ||८३ || आलोइयनिंदियगरहिओवि कयपायच्छित्त-णीसल्लो
१.
२३३
उत्तमठाणंमि ठिओ पुढवारंभं परिहरिजा || ८४|| आलोइय० ं उत्तमठाणंमि ठिओ, जोईए मा पुसावेजा । ८५ । आलोईय० * संविग्गो । उत्तमठाणंमि ठिओ, मा वियाविज' अत्ताणं । ८६ । आलोइय०" संविग्गो । छिन्नंपि तणं हरियं, असई मणगं मा फरिसे । ८७| आलोइय० संविग्गो । उत्तमठाणंमि ठिओ, जावज्जीवंपि एतेसिं । ८८ । बेंदियतेदियचउरोपंचिंदियाण जीवाणं ।
संघट्टणपरियावण - किलावणोद्दवण मा कासी । ८९ । आलोइय० * संविग्गो । उत्तमठाणंमिठिओ, सावज्जं मा भणिज्जासु । ९० । आलोइय० * संविग्गो । 'लोयत्थेणवि भूई गहिया गिहिउक्खिविउ दिन्ना ॥९१॥ आलोइय० * नीसल्लो । जे २ इत्थी संलावेज्जा, गोयमा । कत्थ स सुज्झिही ? । ९२ । आलोइय० * संविग्गो । चोद्दसधम्मुवगरणे, उड्ढं मा परिगहं कुजा || ९३|| तेसिंपि निम्ममत्तो अमुच्छिओ अगढिओ दढं हविया । अह कुज्जा उ ममत्तं ता सुद्धी गोयमा । नत्थि ||१४|| किं बहुणा ? गोयमा ! एत्थं, दाऊणं आलोयणं । रयणीए आविए पाणं, कत्थ गंतुं स सुज्झिही ॥ ९५॥ आलोइयनिंदियगरहिओवि कय पायच्छित्तनीसल्लो * छाइक्कमे ण रक्खे जो, कत्थ सुद्धिं लभेज सो ? ||९६ ||
चामरादिनाऽऽत्मानं मा व्यजयेदिति । २. लोचार्थमपि भूतिः- भस्म गृहीता गृहिणाऽदत्तेति । ३. 'इत्थि' पाठान्तरमिति । ४. प्राणातिपातादिविरतीनां षण्णामतिक्रमं न रक्षयेदिति । * पूर्वश्लोकवत् पूर्वार्द्धं ज्ञेयम् ।