________________
१२४
श्री महानिशीथ सूत्रम् - अध्य० ५
भयवमणियतविहारं णिययविहारं ण ताव साहूणं । कारणनीयावासं जो सेवे तस्स का वत्ता । ||७४|| निम्ममनिरहंकारे उज्जुत्ते नाणदंसणचरिते । सयलारंभविमुक्के अप्पडिबद्धे सदेहेवि ||७५ || आयारमायरंते एगक्खेत्तेवि गोयमा ! मुणिणो । वाससयपि वसंते गीयत्थेऽऽ राहगे भणिए || ७६॥
जत्थ 'समुद्देसकाले साहूणं मंडलीए अजाओ । गोयम ! ठवंति पादे इत्थीरज्जुं न तं गच्छं ||७७॥ जत्थ य हत्थसएवि य रयणीचारं चउण्हमूणाओ । उड्ढं दसण्हमसइं से करेंति अज्जा उ णो तयं गच्छं ||७८||
अववाएणवि कारणवसेण अज्जा चउण्हमूणाउ । गाऊयमवि परिसक्कंति जत्थ तं केरिसं गच्छं ? ॥७९॥ जत्थ य गोयम ! साहू अजाहिं समं पहंमि अणा । अववाएणवि गच्छेज्ज तत्थ गच्छंमि का मेरा ? ||८०|| जत्थ य तिसट्टिभेयं चक्खुरागग्गिउदीरणिं साहू | अज्जाउ निरिक्खेज्जा तं गोयम ! केरिसं गच्छं ? ॥ ८१ ॥ जत्थ य अज्ञ्जालद्धं पडिग्गहदंडादिविविहमुवगरणं । परिभुजइ साहूहिं तं गोयम ! केरिसं गच्छं ॥ ८२ ॥ अइदुलहं भेसचं बलबुद्धिविवद्धपि पुट्टिकरं । अज्जालद्धं भुंजइ का मेरा तत्थ गच्छंमि ? || ८३ || १. भोजनकाल इति । २. पडिग्गहमादि पाठान्तरमिति ।