________________
अथ तइयं अज्झयणं 'अओ परं चउक्कन्नं, सुमहत्थाइसयं परं । आणाए सद्दहेयव्, सुत्तत्थं जं जहट्टियं ।।१।। जे उग्घाडं परुवेजा, देजा 'वऽसुजोगस्स उ । वाएज अबंभचारी वा, अविहीए अणुद्दिट्ठपि वा ।।२।। उम्मायं व लभेजा रोगायं च पाउणे दीहं । भंसेज संजमाओ स मरणंते वा णयावि आराहे ।।३।। एत्थं तु जं विही पुव्वं, पढमज्झयणे परुवियं । तीए चेव विही एवं, वाएज्जा सेसाणिमं विहिं ।।४।। बीयज्झयणेऽबिले पंच, नवुद्देसा तहिं भवे । तइए सोलस उद्देसा, अट्ठ तत्थेवं अंबिले ।।५।। जं तइए तं चउत्थेऽवि, पंचमवि छायंबिले । छट्टे दो सत्तमे तिन्नि, अट्ठमे आयंबिले दस ।।६।। अणिक्खित्त-भत्तपाणेण, संघट्टेणं इमं महानिसीहवरं सुयक्खधं, वोढव्वं च आउत्तगपाणगेणंति ।।७।। गंभीरस्स महामइणो उज्जुयस्स तवोगुणे । सुपरिक्खियस्स कालेणं, सयमज्झेगस्स वायणं ।।८।। खेत्तसोहीए निच्चं तु, उवउत्तो भविया जया । तया वाएज्ज एयं तु अन्नहा उ छलिज्जइ ।।९।।
१. 'व अजोगस्स' पाठान्तरमिति । २. शतमध्ये एकस्येति ।