________________
श्री महानिशाथ सूत्रम्
घोरवीरतवं काउं, असुहकम्मं खवेत्तु य । सुक्कज्झाणे समारुहिउं, केवलं पप्प सिज्झिही ||३८||
१.
ता गोयमेयणाएणं, बहू उवाए वियारिया । लिंगं गुरुस्स अप्पेउं नंदिसेणेण जइ कयं ||३९||
उस्सग्गं ता तुमं बुज्झ, सिद्धंतेयं जहट्ठियं । तवंतरा उदयं तस्स महंतं आसि गोयमा ! ||४०||
तहा विजा विस उदिने, तवे घोरं महातवं । अट्ठगुणं तेणमणुचिन्नं, तो वि विसए ण णिजिए ||४१||
ताहे विसभक्खणं पडणं, अणसणं तेण इच्छियं । एपि चारणसमणेहिं, बे वारा जाव सेहिओ ||४२ || ताव य गुरुस्स रयहरणं, 'अल्लियन्नं संतरं गओ । एते ते गोयमोवाए, सुयनिबद्धे वियाण ||४३|| जहा- जाव गुरुणो न रयहरणं पव्वज्जा य न अल्लिया । तावाकज्जुं न कायव्वं, लिंगमवि जिणदेसियं ॥४४॥
अन्नत्थ ण उज्झियव्वं, गुरुणो मोत्तूण अंजलिं । जइ सो उवसामिउं सक्को, गुरु ता उवसाई || ४५ ।। अह अन्नो उवसामि सक्को 'तोऽवी तस्स कहिजइ । गुरुणावि तयं णऽन्नस्स, ३ गिरावेयव्वं कयाइऽवी ||४६||
जो भविया वीयपरमट्ठो, जगट्टि - वियाणगी | या तु पयाइं जो, गोयमा ! णं विडंबए || ४७ ।।
१६१
अर्पयित्वाऽन्यं देशान्तरं गत इति । २. ' ताव' पाठान्तरमिति । ३. गिरा ISS वेदितव्यमिति । ४. विदितपरमार्थ इति । * वियाणिए पा० ।