________________
२६४
श्री महानिशीथ सूत्रम्-अध्य०८ कायकेसे णिरत्थगे हवेजा, जओ णं गोयमा ! आऊ तेऊ मेहुणे एऐ तओऽवि महापावट्ठाणे अबोहिदायगे एगंतेणं विवज्जियव्वे एतेणं ण समायरियव्वे सुसंजएहिंति, एतेणं अटेणं तं च तेणं ण विण्णायं ति ।
से भयवं ! केणं अटेणं आऊतेऊमेहुणे त्ति अबोहिदायगे समक्खाए ? गोयमा ! सव्वमवि छक्कायसमारंभे महापावट्ठाणे, किं तु आउतेउकायसमारंभेण अणंतसत्तोवघाए, मेहुणासेवणेणं तु संखेज्जासंखेजसत्तोवधाए घणरागदोसमोहाणुगए एगंत अप्पसत्थज्झवसायत्तमेव । जम्हा एवं तम्हा उ गोयमा ! एतेसिं समारंभासेवणपरिभोगादिसु वट्टमाणे पाणी पढममहव्वयमेव ण धारेज्जा, तयभावे अवसेसमहव्वयसंजमाणुट्ठाणस्स अभावमेव । जम्हा एवं तम्हा सव्वहा विराहिए सामण्णे । जओ एवं तओ णं पवत्तियसम्मग्गपणासित्तेणेव गोयमा ! तं किं किंपि कम्मं निबंधिजा जेणं तु नरयतिरियकुमाणुसेसु अणंतखुत्तो पुणो पुणो धम्मोत्ति अक्खराइं सिमिणेऽवि णं अलभमाणे परिभमेजा । एएणं अटेणं आऊतेऊमेहुणे अबोहिदायगे गोयमा ! समक्खायत्ति ।
से भयवं ! किं छट्टट्ठमदसमदुवालसद्धमासमासे जाव णं छम्मासखवणाईणं अच्चंतघोरवीरुग्गकट्ठसुदुक्करे संजमजयणावियले सुमहंतेऽवि उ कायकेसे कए णिरत्थगे हवेज्जा ? गोयमा ! णं णिरत्थगे हवेज्जा । से भयवं ! केणं अटेणं ? गोयमा ! जओ णं खरुट्टमहिसगोणादओऽवि संजम-जयणा-वियले अकामनिज्जराए सोहम्मकप्पादिसु वयंति, तओऽवि भोगखएणं चुए समाणे तिरियादिसु संसारमणुसरेजा । तहा य दुग्गंधामिज्झ-चिलीण-खार-पित्तोज्झसिंभ-पडहत्थे वसा-जलुस-पूइदुद्दिणिचिलिविले' रुहिरचिक्खल्ले दुइंसणिज्जबीभच्छतिमि-संधयारए गंतुब्बियणिज्जगब्भपवेसजम्मजरा
१. 'चिलिचिल्ले' इति पाठः संभाव्यते तथा चा इति ।