________________
श्री महानिशीथ सूत्रम्
मिमे चेव पमायं संगच्छेज्जा तओ अन्नेसिं संते धीबलवीरिए सुट्टुतरागमब्भुज्जमं 'हावेज्जा I अहाणं किंचि सुमहंतमवि तओऽणुटट्ठाणमब्भुज्जमेज्जा ता णं न तारिसाए धम्मसद्धाए, किं तु मंदुच्छाहे समजा, भग्गपरिणामस्स य निरत्थगमेव कायकेसे, जम्हा एयं तम्हा उ `अचिंताणंतनिरणुबधिपुन्नपब्भारेणं संजु मावि साहुणो न संजुचंति, एवं च सव्वमवि गच्छाहिवइयादीणं दोसेणेव पवत्तेज्जा, एएणं पवुच्चई गोयमा ! जहा णं गच्छाहिवइयाईणं इणमो सव्वमवि पच्छित्तं जावइयं एत्थ संपिंडियं हवेज्जा तावइयं चेव चउग्गुणं उवइसेज्जा 1921
२२१
से भयवं ! जे णं गणी अप्पमादी भवेत्ताणं सुयाणुसारेणं जहुत्तविहाणेहिं चेव सययं अहन्निसं गच्छं न सारवेज्जा तस्स किं पायच्छित्तमुवइसिज्जा ? गोयमा ! अप्पउत्ती पारंचियं उवइसेज्जा ।
से भयवं जस्स उण गणिणो सव्वपमायालंबणविप्पमुक्कस्सावि णं सुयाणुसारेणं जहुत्तविहाणेहिं चेव सययं अहन्निसं गच्छं सारवेमाणस्स उ केई तहाविहे दुट्ठसीले न सम्मग्गं समायरेज्जा तस्स वि किं पच्छित्तं मुवइसेज्जा ? गोयमा ! उवइसेज्जा | से भयवं ! केणं अट्ठेणं ? गोयमा ! जओ णं तेणं अपरिक्खियगुणदोसे निक्खमाविए हवेज्जा एएणं । से भयवं ! किं तं पायच्छित्तमुवइसेज्जा ? गोयमा ! जे णं एवंगुणकलिए गणी से णं जया एवंविहे पावसीले गच्छे तिविहं तिविहेणं वोसिरित्ताणं आयहियं नो समणुट्टेज्जा तया णं संघबज्झे उवइसेज्जा से भयवं जया णं गणिणा गच्छेतिविहेणं वोसिरिए हवेज्जा तया णं ते " गच्छे आदरेज्जा ? जइ संविग्गे भवेत्ताणं जहुत्तं पच्छित्तमणुचरेत्ताणं अन्नरस गच्छाहिवइणो उवसंपजित्ताणं सम्मग्गमणुसरेज्जा तओ णं आयरेजा । अहा णं १. हापयेदिति । २. मोक्षप्रापकपुण्यप्राग्भारेणेति । ३. एएणं अट्ठेणं एवं पवुच्चइ' पाठान्तरमिति । ४. विदेशे यतो नागच्छेत् प्रवृत्तिस्तत्राऽज्ञातवासे यत्क्रियते तत् अप्रवृत्तिपाराञ्चिकमिति । ५. तं गच्छमिति ।