SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम् २२३ विजमाणमवि धम्मवीरियं पणस्से जाव णं धम्मवीरियं पणस्से । ताव णं जे पुन्नभागे आसन्नपुरक्खडे चेव सो' पणस्से । जइ णं णो समणलिंगं विप्पजहे ताहे जे एवंगुणोववेए से णं तं गच्छमुज्झिय अन्नं गच्छं समुप्पयाइ । तत्थवि जाव णं संपवेसं ण लभे ताव णं कयाइ उण अविहीए पाणे पयहेजा कयाइ उण मिच्छत्तभावं गच्छिय परपासंडियमासएजा । कयाइ उण दाराइसंगह काऊणं अगारवासे पविसेज्जा । अहा णं से ताहे महातवस्सी भवेत्ताणं पुणो अतवस्सी होऊणं परकम्मकरे हवेजा । जाव णं एयाइं न हवंति ताव णं एगंतेणं वुड्डिं गच्छे मिच्छत्ततमे - जाव णं मिच्छत्ततमंधीकए बहुजणनिवहे दुक्खेणं समणुढेजा दुग्गइनिवारए सोक्खपरंपरकारए अहिंसालक्खणसमणधम्मे । जाव णं एयाइं भवंति ताव णं तित्थस्सेव वोच्छित्ती । जाव णं तित्थस्सेव वोच्छित्ती ताव णं सुदूरववहिए परमपए । जाव णं सुदूरववहिए परमपए ताव णं अच्चंतसुदुक्खिए चेव भव्वसत्तसंघाए पुणो चउगईए संसरेज्जा । एएणं अटेणं एवं वुच्चइ गोयमा ! जहा णं जे णं एएणेव पयारेणं कुगुरू अक्खरे णो पएज्जा से णं संघबज्झे उवइसेज्जा ।१४। से भयवं ! केवइएणं कालेणं पहे कुगुरू भविहिंति ? गोयमा ! इओ य अद्धतेरसण्हं वाससयाणं साइरेगाणं समइक्कंताणं परओ भविसुं, से भयवं ! केणं अटेणं ? गोयमा ! तक्कालं इड्ढीरससायगारवसंगए ममीकार-अहंकारग्गीए अंतो संपन्जलंतबोंदी अहमहंतिकयमाणसे अमुणियसमयसब्भावे गणी भविंसु, एएणं अटेणं । से भयवं ! किण्णं सव्वेऽवी एवंविहे तक्कालं गणी भवीसुं ? गोयमा ! एगंतेणं नो सव्वे, केई पुण दुरंतपंतलक्खणे अदट्ठव्वे एगाए जणणीए जमगसमगं पसूए निम्मेरे पावसीले दुजायजम्मे सुरोद्दपयंडाभिग्गहिय- दूरमहामिच्छद्दिट्ठी भविंसु । से भयवं ! कहं ते समुवलक्खेजा ? गोयमा ! उस्सुत्तउम्मग्गपवत्तणुद्दिसण-अणुमइपच्चएण ।१५।। १. 'सो पवरं' पाठान्तरमिति । २. समुत्प्रयातीति । ३. आश्रयेदिति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy