________________
१४ J
श्री महानिशीथ सूत्रम् - अध्य० १
वातं मोत्तूण नो अन्नो, निच्छ्यं मह तणुंच्छिवे । छक्कायसमारंभं न करेऽहं समणि केवली ॥१२०॥
पोग्गलकक्खोरुगुज्झंतं, णाहिजहणंतरे तहा । जणी विण दंसेमि, सुसंगुत्तंगोवंगा समणी य केवली ॥१२१॥
बहुभवंतरकोडीओ, घोरं गब्भपरंपरं ।
परियट्टंतीए सुलद्धं मे, णाणं चारित्तसंजुयं ॥ १२२॥
माणुसजम्मं ससंमत्तं, पावकम्मक्खयं करं । ता सव्वं भावसल्लं, आलोएमि खणे खणे || १२३॥
पायच्छित्तमणुट्ठामि, बीयं तं न समारंभं । जेणागच्छइ पच्छित्तं, वाया मणसा य कम्मुणा ।। १२४।। पुढविदगागणिवाऊहरियकायं तहेव य । बीयकायसमारंभं, बितिचउपंचिंदियाण य ॥१२५॥
मुसापि न भासेमि, 'ससरक्खंपि अदिन्नयं । नहिं सुमितेवि, ण पत्थं मणसा वि मेहुणं ||१२६|| परिग्गहं न काहामि, मुलुत्तर - गुणखलणं तहा । मयभयकसायदंडेसुं, गुत्तीसमितिंदिएसु य ॥१२७॥ तह अट्ठारससीलंगसहस्साहिट्ठिय-तणू । सज्झायज्झाणजोगेसुं, अभिरमं समणिकेवली || १२८ ।।
तेलुक्करक्खणक्खंभधम्मतित्थंकरेण जं ।
तमहं लिंगं धरेमाणा, जइवि हु जंते निवीलिउं ॥ १२९ ॥
१. धूलिं रक्षां भूतिं वेति । २. 'सिमणंते' पाठान्तरमिति ।