________________
श्री महानिशीथ सूत्रम्
गोयम ! समणीण णो संखा जाओ निक्कलुसनीसल्लविसुद्धसुनिम्मलवयणमाणसाओ अज्झप्पविसोही आलोइत्ताण सुपरिफुडं नीसंकं निखिलं ' निरवयवं नियदुच्चरियमाइयं सव्वंपि भावसल्लं अहारिहं तवोकम्मं पायच्छित्तमणुचरित्ताणं निद्धोयपावकम्ममललेवकलंकाओ उप्पन्नदिव्ववरकेवलणाणाओ महाणुभागाओ महायसाओ महासत्तसंपन्नाओ सुगहियनामधेयाओ अणंतुत्तमसोक्ख- मोक्खं पत्ताओ || ६ ||
कासिं च गोयमा ! नामे, पुन्नभागाण साहिमो । जासिमालोयमाणीणं, उप्पण्णं समणीण केवलं ||११२।। हाहाहा पावकम्माहं, पावा पावमती अहं । पाविट्ठाणंपि पावयरा, हाहाहा दुट्ठ चिंतिमो | | ११३॥ हाहाहा इत्थिभावं मे, ताविह्व जंमे उवट्ठियं । तहावी ण घोरवीरुग्गं, कट्टं तवसंजमं धरं ||११४ || अणतपावरासीओ संमिलियाओ जया भवे । तइया इत्थित्तणं लब्भेऽसुद्धं पावाण कम्माण | | ११५।।
१३
एत्थ पिंडीभूताणं, समुदयं तणुत्तं ।
तह करेमि जह न पुणो, इत्थीऽहं होमि केवली ॥ ११६॥ युग्मम् ॥ दिट्ठिए वि न खंडामि, सीलं हं समणिकेवली ॥११७॥
हा हा मणेण मे किंपि, अट्टदुहट्टं चिंतियं तमालोइत्ता लहुं सुद्धि, गिण्हेऽहं समणिकेवली ||११८।। दण मज्झ लावण्णं, रुवं कंतिं दित्ति सिरिं ।
मा णरपयंगाहमा जंतु, खयमणसणसमणी य केवली ॥११९ ॥
१. 'निरावयवं ' पाठान्तरमिति । २. 'चरं' पाठान्तरमिति । ३. तणु ता पाठान्तरमिति । मा क्षयं यान्तु नरपतङ्गाऽधमा इति ।
४.