SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ११४ श्री महानिशीथ सूत्रम्-अध्य०५ लक्खमाहिंडणं से णं पुणो २ सुदूसहे घोरतिमिसंधयारे रुहिरच्चिलिच्चिले वसापूयवंतपित्तसिंभचिक्खल्लदुग्गंधासुइचिलीणजंबालकेय'किव्विसखरंटपडिपुन्ने अणिठ्ठउब्वियणिज्जअइघोरचंडमहारोद्ददुक्खदारुणे गब्भपरंपरापवेसे जे णं पुणो २ दारुणे गब्भपरंपरापवेसे से णं दुक्खे से णं केसे से णं रोगायंके से णं सोगसंतावुव्वेयगे जे णं दुक्खकेसरोगायंकसोगसंतावुव्वेयगे से णं अणिव्वुत्ती जे णं अणिव्युत्ती से णं जहिट्ठमणोरहाणं असंपत्ती जे णं जहिट्ठमणोरहाणं असंपत्ती से णं ताव पंचप्पयार-अंतरायकम्मोदए जत्थ पंचप्पयार-अंतरायकंमोदए तत्थ णं सव्वदुक्खाणं अग्गणीभूए पढमे ताव दारिद्दे जे णं दारिद्दे से णं अयसब्भक्खाण-अकित्तिकलंकरासीणं मेलावगागमे, जे णं अयसऽब्भक्खाणअकित्तिकलंकरासीणं मेलावगागमे से णं सयलजणलजणिजे निंदणिज्जे गरहणिज्जे खिसणिज्जे दुगुंछणिज्जे सव्वपरिभूए , जीविए जे णं सव्वपरिभूए जीविए से णं सम्मइंसणनाणचरित्ताइगुणेहिं सुदूरयरेणं विप्पमुक्के चेव मणुयजम्मे अन्नहा वा सव्वपरिभूए चेव ण भवेजा, जे. णं सम्मइंसणनाणचरित्ताइगुणेहि सूदूरयरेणं विप्पमुक्के चेव, 'निलवो से णं अणिरुद्धासवदारत्ते चेव, जे णं अणिरुद्धासवदारत्ते चेव से णं बहलथूलपावकम्माययणे जे णं बहलथूलपावकम्माययणे से णं बंधे से णं बंदी से णं गुत्ती से णं चारगे से णं सव्वमकल्लाणममंगलजाले दुब्विमोक्खे कक्खडघणबद्धपुट्ठनिकाइए कम्मगंठी जे णं कक्खडघणबद्धपुट्ठनिकाइयकम्मगंठी से णं एगिदियत्ताए बेइंदियत्ताए तेइंदियत्ताए चउरिदियत्ताए पंचिंदियत्ताए नारयतिरिच्छकुमाणुसेसु अणेगविहं सारीरमाणसं दुक्खमणुभवमाणे णं वेइयव्वे, एएणं अटेणं १. केतं गृहं यदिवा 'केस' पाठान्तर मिति । २, निरवकाशो विविधारम्भसमारम्भेषु प्रवृत्तत्वात् यदिवा 'निसवे' इति पाठान्तरमाश्रित्य कञ्चन न श्रृणोतीति निश्रवाः संभाव्यते ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy