Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada
Catalog link: https://jainqq.org/explore/022581/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ WANA AAN ।। नमोत्थु णं समणस्स भगवओ महावीरस्स ।। ।। सिद्धान्तमहोदधि श्रीमद्विजयप्रेमसूरीश्वरगुरुभ्यो नमः ।। विषमपदटीप्पणसमलङ्कृतम श्री महानिशीथ सूत्रम् सम्पादकः पू. पं. श्री पद्मसेनविजयजी म. सा. संशोधकः टीप्पणकारश्च पू. पं. श्री कुलचन्द्रविजयजी म. सा. प्रकाशक श्री जैन संघ, पिन्डवाडा (राजस्थान) शेठ कल्याणजी सौभागचन्द जैन पेढी - ३०७ ०२२ VOYANVOYd Vao Vbooo YOOOV Voodootoooooooove ENENENENINENE VGooooo ENENENINENT Page #2 -------------------------------------------------------------------------- ________________ ।। नमोत्थु णं समणस्स भगवओ महावीरस्स ।। ।। सिद्धान्तमहोदधि श्रीमद्विजयप्रेमसूरीश्वरगुरुभ्यो नमः ।। विषमपदटीप्पणसमलङ्कृतम श्री महानिशीथ सूत्रम् सम्पादकः पू.पं. श्री पासेनविजयजी म. सा. संशोधकः टीप्पणकारश्च पू.पं. श्री कुलचन्द्रविजयजी म. सा. प्रकाशक श्री जैन संघ, पिन्डवाडा (राजस्थान) शेठ कल्याणजी सौभागचन्द जैन पेढी - ३०७ ०२२ Page #3 -------------------------------------------------------------------------- ________________ पुनः प्रकाशन : वि. सं. २०५३ प्राप्तिस्थान श्री जैन संघ, पिंडवाडा (राज.) शेठ कल्याणजी सौभागचन्दजी जैन पेढी पिंडवाडा - ३०७०२२ - दिव्यदर्शन ट्रस्ट C/o. कुमारपाळ वि. शाह ३६, कलिकुंड सोसायटी धोळका ३८७८१० भरतकुमार चतुरदास शाह ८६८, काळुशीनी पोळ, अहमदाबाद- ३८०००१. मुद्रक दुंदुभी प्रिन्टर्स फोन : ०७९ - ६५८ ४१८६ Page #4 -------------------------------------------------------------------------- ________________ છે શ્રી શંખેશ્વર પાર્શ્વનાથાય નમઃ | | શ્રી પ્રેમ-ભુવનભાનુ-ધર્મઘોષ ગુરુભ્યો નમઃ | છે મેં નમઃ | (આમુખ સિદ્ધ થતાં અનામી જીવના ઉપકારથી અનાદિનિગોદમાંથી બહાર નીકળેલો ભવ્ય જીવ અચરમાવર્તકાળના અનંતા પુદ્ગલપરાવર્તો ભટકવામાં પૂરા કરે છે. સહજમળના કારણે કર્મોનો વળગાડ જીવ પાસે જાતજાતનાં નાટકો કરાવે છે. એ અરસામાં જીવને સતાવતો સૌથી મોટો દોષ હોય છે મોહ. આ મોહને આધીન થયેલો જીવ “હું અને “મારુંની અંધારી કોટડીમાં અથડાય છે. અને રાગ-દ્વેષ નામના જલ્લાદો દ્વારા વારંવાર કપાય છે. તે વખતે સૌથી વધુ સતાવે છે દેહાધ્યાસ - શરીરની મમતા. શરીરની મમતાના પરિણામે દરેક ભવનો આરંભ કરે છે આહારથી. આ સતત આહારની પ્રવૃત્તિ જાણે કે એની પ્રકૃતિ બની જાય છે, અને ઓળખાય છે આહારસંજ્ઞા તરીકે. એની સાથેસાથે ભય વગેરે સંજ્ઞાઓ પણ જોર પકડતી જાય છે. બીજી બાજુ અજ્ઞાન અને અભિનિવેશના કારણે મિથ્યા દર્શન-મિથ્યા જ્ઞાન અને મિથ્યા આચરણ સંસારમાર્ગને લીલોછમ રાખે છે. મિથ્યાત્વ, અવિરતિ, પ્રમાદ, કષાય અને યોગ, કર્માશ્રવના આ આત્યંતર કારણો પાંચ અનાચારરૂપે પ્રગટ થતાં રહે છે. આમ ને આમ અચરમાવર્તકાળ પૂરો કરતો જીવ ચરમાવર્તમાં આવીને તથા ભવ્યત્ત્વરૂપ સ્વભાવ, સારી ભવિતવ્યતા, કાળકૃત સહજમલહાસની પ્રક્રિયા અનુકૂળ થયેલાં કર્મો, જાગૃત થયેલો શુભ પુરુષાર્થ અને અરિહંતના અનુગ્રહથી અપુનબંધક આદિ અવસ્થામાં ઔચિત્ય વ્યવહાર વગેરે શુભાચરણો આદરે છે. અર્ધપુદ્ગલ પરાવર્તથી પણ કંઈક ઓછો કાળ બાકી રહે તે પછી જ જીવ સમ્યગ્દર્શન, સમ્યજ્ઞાન અને સમ્યક્યારિત્ર પામી શકે છે. મોહનીય કર્મના ક્ષયોપશમયુક્ત જ્ઞાનાવરણીય કર્મના ક્ષયોપશમના કારણે જિનાગમને સારી રીતે પામી શકે છે, સમજી શકે છે, સ્વીકારી શકે છે. આ જિનાગમો પણ તે-તે જીવની યોગ્યતાને અનુસારે ત્રણ વિભાગમાં વિભાજિત થઈ શકે : (૧) ચતુર્વિધ સંઘની દરેક વ્યક્તિ જે ભણી ન શકે, જેમ કે, નવકાર વગેરે (૨) યોગો દ્વાહી સાધુ કે સાધ્વી જ જેના અભ્યાસના અધિકારી બને, જેમકે આચારાંગ વગેરે (૩) યોગોવાહી સુસાધુઓમાં પણ અમુક શાસ્ત્રદર્શિત પ્રિયધર્મ, દઢધર્મ વગેરે વિશિષ્ટ યોગ્યતાધારક જ જે સૂત્રોનો અભ્યાસ કરી પારગામી બની શકે, જેમ કે બૃહત્કલ્પભાષ્ય, વ્યવહારસૂત્ર, નિશીથચૂર્ણિ વગેરે. મહાનિશીથસૂત્ર પણ ત્રીજા महानिशीथ सूत्रम Page #5 -------------------------------------------------------------------------- ________________ ભાગમાં આવે છે. ઇલાયચીકુમાર દોરડા પર ચાલતો હતો. દોરડાની બેમાંથી એક પણ બાજુ જો વધુ ઝૂકી જાય તો પડવાનું અને મરવાનું થાય. હાથમાં બાંબુ રાખેલો, તેથી સમતુલા જાળવી શક્યા. બસ આ જ રીતે ઉત્સર્ગ-અપવાદ અંગે, નિશ્ચય-વ્યવહાર અંગે સમજવાનું છે. એક પણ બાજુ જો વધુ પડતો ઝોક આવ્યો તો સમજી લેવું કે આત્માનું ગુણસ્થાનકમાંથી પતન નિશ્ચિત છે. અપરિણત જીવો માત્ર ઉત્સર્ગ પર ભાર આપે છે, અને પોતે સેવેલા ઉત્સર્ગમાર્ગના અભિમાનમાં સકારણ અપવાદ સેવનારની નિંદા કરી ચારિત્રધર્મથી પોતે મૃત થાય છે, તો અતિપરિણત જીવો આવશક્યપદે સેવેલા અપવાદને પ્રમાદ પરવશ બની કાયમી બનાવી દેતા હોય છે. ધોરીમાર્ગમાં ક્યાંક રસ્તો તૂટી ગયો હોય, ખાડા પડી ગયા હોય, તો ડાઇવર્ઝનની જરૂર પડે, પણ ડાઇવર્ઝન ખાડા વગેરે પૂરા થાય એટલે તરત ધોરીમાર્ગને મળી જાય છે. માત્ર ઉત્સર્ગને પકડનારા અપરિણતો ધોરીમાર્ગનો એકવાર પકડેલો રસ્તો છોડવા તૈયાર થતાં નથી, પછી ભલેને રસ્તો તૂટી જવાના કારણે-ખાડાઓનાં કારણે પગ ભાંગી જાય, હાડકાં ખોખરાં થઈ જાય, અને પછી એ ખાડામાંથી બહાર આવવાની શક્યતા જ ન રહે. એમ અત્યંત આવશ્યક અવસરે પણ માત્ર ઉત્સર્ગને પકડી રાખવામાં આત્મવિરાધના-શાસનહીલનાના મોટા દોષો ઊભા થઈ જાય અને પરિણામે દુર્ગતિ ઊભી થાય. અપવાદમાર્ગીઓ એકવાર ડાઇવર્ઝનના નામે મૂળમાર્ગથી ફંટાઈ ગયા પછી એ દિશામાં જ ચાલીને ભૂલા પડે છે, દિશા ચૂકી જાય છે. એમ અતિપરિણત જીવો અપવાદના નામે ડાઇવર્ઝન લીધા પછી માત્ર અપવાદના માર્ગે જ ચાલતા રહી આત્મશુદ્ધિ-સંયમસાધનાના માર્ગથી વિમુખ બની સંસાર તરફ લઈ જનારી દિશા તરફ વહી જાય છે. જેઓ પરિણત છે, તેઓ ઇલાયચીકુમાર જેવા છે. ઉત્સર્ગ-અપવાદના બેમાંથી એક પણ તરફ ઝૂકવાના પ્રસંગમાં જિનાગમરૂપી બાંબુને બરાબર ઉપયોગમાં લઈ સમતુલા જાળવી રાખે છે. અને સાધનાના માર્ગ સલામત વિચરી મુકામે પહોંચે છે. એ ડાઇવર્ઝનનો ઉપયોગ પણ ઈજા પામ્યા વગર શીધ્ર મૂળમાર્ગને પકડી આગળ વધવા માટે જ કરે છે. જે આવા પરિણત જીવો છે, તે જ ઉત્સર્ગસ્થાનો, અપવાદસ્થાનો અને પ્રાયશ્ચિત્તસ્થાનોને બતાવનારાં છેદસૂત્રો માટે અધિકારી છે. આવો પરિણત આત્મા જ પાપભીરુ છે, યોગો દ્વાહી છે, ગુરુઆજ્ઞા-નિશ્રામાં રહેલો છે. યોગ્યતા વિકસે ત્યાં સુધી રાહ જોવાની ધીરજવાળો છે, અને જિનવચન પર, સામાચારી પર, ગુરુપરંપરા પર, અને ગુરુવચન પર પૂર્ણ શ્રદ્ધાવાળો છે. જેમ સિંહણનું દૂધ સોનાના પાત્રમાં જ ટકી શકે, તેમ છેદસૂત્રો યોગ્ય પાત્રમાં જ ટકી શકે. સાઇકલ ચલાવતાં આવડે એટલા માત્રથી એને કાર ચલાવવા ન આપી महानिशीथ सूत्रम् Page #6 -------------------------------------------------------------------------- ________________ શકાય, અને કાર ચલાવતાં આવડે એટલા માત્રથી એને પ્લેન ઉડાડવા ન સોંપી શકાય. તમ થોડા અધકચરા જ્ઞાનથી અધૂરા ઘડાની જેમ છલકાતા જીવોને અતિ ગોપનીય છેદસૂત્રો આપી ન શકાય. કાચા ઘડામાં પાણી ભરવા જતાં પાણી તો ઢોળાઈ જવાનું જ, એ કાચો ઘડો પણ વિનાશ પામવાનો. એમ યોગ્યતા વિનાના જીવો છેદસૂત્રો ભણવા કે જાતે વાંચવા બેસે તો સૂત્રનાશ તો થવાનો જ. એ જીવ પણ ઉત્સર્ગ-અપવાદના વિવેકને ન પારખી શકવાથી અને સૂત્રની સાચા ગુરુપરંપરાથી આવેલાં આમ્નાય-મંત્ર સમાન ગુપ્ત રહસ્યોને પામી નહીં શકવાથી ઉન્મત્ત થઈ દુર્ગતિગામી થવાનો. મહાનિશીથ'નો અર્થ જ છે - ઘોર અંધારામાં = અત્યંત ગુપ્ત રાખવા યોગ્ય સૂત્ર. આ સૂત્રનો ગુરુગમ અર્થ નહીં પામવાથી અને “અર્ધજરતીય' ન્યાયથી અડધું પકડવાથી ઉન્માર્ગપ્રલાપી થયેલા પ્રતિમાલોપકોએ આ સૂત્રના આધારે કેવા કેવા લોચા માર્યા છે ? તે જોવા મહોપાધ્યાય યશોવિજયજીકૃત પ્રતિમાશતક ગ્રંથ જોવા જેવો છે. તેથી આ, જિનાગમનાં અત્યંત સારભૂત અને રહસ્યોથી ભરેલો ગ્રંથ જે-તેના હાથમાં ન આવે અને એની ગોપનીયતા-પવિત્રતા જળવાઈ રહે, તે અત્યંત ઇચ્છનીય છે. ગ્રંથપરિચય: પૂર્વે આ મહાગ્રંથ આઠ અધ્યાયમાં વિભક્ત હતો. એમાં દરેક અધ્યાયના ક્રમશઃ ૦, ૯, ૧૩, ૧૭, ૧૨, ૪, ૭, ૨૦ ઉદ્દેશા હતા. એ પછી કાળપ્રભાવે ઘસારો પામેલા અને વેરવિખેર દશાને પામેલા આ ગ્રંથની ઉપલબ્ધ અંશોનું સંકલન સૂરિપુરંદર પૂજ્ય આચાર્યશ્રી હરિભદ્રસૂરિજીએ કર્યું. હાલ ઉદ્દેશ રહિત છ અધ્યાય અને બે ચૂલિકા ઉપલબ્ધ છે. આ કાલિક આગમના જોગમાં ૪૫ કાલગ્રહણ છે. આ આગાઢ જોગ આઉટ્ટવાણય છે અને ૪૫ દિવસ ઉપરાંત સાત વૃદ્ધિ દિન એમ બાવન દિવસના આંબેલથી આ જોગ થાય છે અને આ શ્રત માટેની તપયોગ્યતા પ્રાપ્ત થાય છે. વર્તમાન ઉપલબ્ધ આ ગ્રંથના છ અધ્યાય અને બે ચૂલિકામાં આવતા પદાર્થોની ઉપલક દૃષ્ટિએ વિગત આ છે – (A) પ્રથમ શલ્યોદ્ધરણ અધ્યયનમાં (૧) નિઃશલ્ય બનવા પર ખાસ ભાર મૂકવામાં આવ્યો છે. (૨) શુદ્ધ આલોચના વિચારથી માંડી અલગ-અલગ કઈ દશામાં જીવો કેવળજ્ઞાન પામ્યા તેનું સુંદર વિવરણ છે. (૩) કેવા-કેવા આલોચકો ખરેખર તો અનાલોચક જ અને સશલ્ય જ રહે છે તે બતાવ્યું છે. (૪) કેવી-કેવી શ્રમણીઓ ભાવ આલોચનાથી શુદ્ધ થઈ શકે અને મૂળથી જ આલોચના નહીં કરનારી કે તેવા-તેવા ક્યા મલિન ભાવોથી આલોચના કરનારી શ્રમણીઓ પાપશ્રમણી બની દુર્ગતિગામી બને છે તે સૂચિત કર્યું છે. (૫) શલ્યોદ્ધાર કરનારની महानिशीथ सूत्रम Page #7 -------------------------------------------------------------------------- ________________ પ્રશંસા અને શલ્યોદ્ધાર નહીં કરનારની અયોગ્યતાનો વિસ્તૃત નિર્દેશ કરી આ અધ્યયન પૂરું કર્યું છે. (B) કર્મવિપાક નામના બીજા અધ્યયનમાં વિવિધ પ્રકારનાં પાપોને આચરી જીવે નાનાવિધ ભવોમાં સહેલાં આકરાં દુઃખોનું માર્મિક વર્ણન છે. વિશેષમાં મૈથુનદોષની સૂક્ષ્મ વિચારણા કરવામાં આવી છે. ક્યાંક, કેવી રીતે મૈથુનદોષ લાગી શકે ? તેની સાવધાની બતાવી છે. અને મૈથુનદોષથી અનંતકાયમાં વાસની સંભાવના બતાવી છે. (C) કુશીલવર્ણનાત્મક તૃતીય અધ્યયનમાં મુખ્ય ધ્વનિ છે વિવિધ કુશીલોનું વર્ણન કરવાનો. એમાં પઢમં નાણું તઓ દયા... પંક્તિને લઈ પ્રથમ જ્ઞાન કેમ ? એ પ્રશ્ન ઉઠાવી જ્ઞાનથી દયા અને દયાથી ઉત્તરોત્તર ગુણોની પ્રાપ્તિનો સુંદર ક્રમ બતાવ્યો છે. અને વજસ્વામીએ ઉદ્ધાર કરેલી ચૂલા (ચાર પદ)થી યુક્ત નમસ્કાર મહામંત્રની ઉપધાનવિધિ બતાવી છે. એનાં જ દ્રવ્યસ્તવ-ભાવસ્તવનું વિવરણ મૂકી ભાવસ્તવની મહત્તા દર્શાવી છે. ભાવસ્તવ છકાયસંયમરૂપ હોવાથી ગૌરવભૂત છે. પંચમંગલ મહાશ્રુતસ્કંધ તરીકે ઓળખાતા આ મહામંત્રના દરેક પદના વિવરણમાં અરિહંતપદનું વિશિષ્ટ વિવરણ ખાસ મનનીય છે. શ્રુતનો જેટલો ભાગ અનુપલબ્ધ હોય, તે માટે પૂર્વશ્રુતધરોને દોષ ન આપવો. પણ ઉધઈ વગેરે નાશક કારણો વિચારવાં અને જેટલું મળ્યું છે તેના પર અને તે આપણા સુધી પહોંચાડનાર શ્રતધરો પર પૂર્ણ બહુમાનભાવ રાખવો. નમસ્કાર મહામંત્ર પછી ઇર્યાવહિયાસૂત્ર અભ્યાસપાત્ર છે. તથા ઇર્યાવહિયાસૂત્ર ક્યાં ક્યાં ઉપયોગી છે ? તેનો ઉલ્લેખ છે. પછી શસ્તવ વગેરે ચૈત્યવંદન સૂત્રો ઉપધાનયોગ્ય બતાવ્યાં. નમસ્કાર મહામંત્રનું મહિમાવર્ણન ધ્યાનાકર્ષક છે. અહીં જ ગોચરીના ૪૨ અને માંડલીના પાંચ દોષ અને આહારનાં ૬ કારણો પણ દર્શાવ્યાં છે. વિવિધ કુશીલોના વર્ણન સાથે આ અધ્યાય સમાપ્ત થાય છે. (D) કુશલસંસર્ગમાં સુમતિનું દૃષ્ટાંત હૃદયસ્પર્શી છે. જલચર મનુષ્યોનું વર્ણન છે. આ અંગેના વિવાદનો ખુલાસો પણ આ જ અધ્યયનના અંતે છે. પરપાખંડ અને નિcવની પ્રશંસા વગેરેમાં દોષો બતાવી પરમાધામી બનવાના કારણ તરીકે એ બતાવ્યું છે. કુશલસંસર્ગી ચોથું અધ્યયન છે. (E) ઉપનીયસાર નામના પાંચમા અધ્યયનમાં ક્યા ગચ્છમાં રહેવું અને કેવા ગચ્છમાં ન રહેવું - એની વાત છે. ગચ્છવાસની મહત્તાનું અને ગચ્છમર્યાદાની મહત્તાનું વૈવિધ્યસભર વર્ણન છે. ગુરુ કેવા હોય ? એનો ખુલાસો છે. શ્રીદુપ્પસહસૂરિ महानिशीथ सूत्रम् Page #8 -------------------------------------------------------------------------- ________________ અને વિષ્ણુશ્રી સાધ્વીનું વર્ણન છે. એમાં જ શ્રી શય્યભવસૂરિએ મનકમુનિ હેતુ રચેલા શ્રી દસવૈકાલિક ગ્રંથનો પણ નિર્દેશ છે. દીર્ઘ અતીત ચોવીસીમાં થયેલા સંવિગ્ન વજ્રસૂરિ તેના એક આરાધક અને ૪૯૯ વિરાધક શિષ્યો તથા ૨૦૦૦ આરાધક સાધ્વીઓનું વર્ણન છે. ચાર નિક્ષેપથી આચાર્યોની વિચારણા કરી ભાવાચાર્યની આજ્ઞાને જિનાજ્ઞાતુલ્ય બતાવી છે. શ્રીપ્રભુ સાધુનું દૃષ્ટાંત છે. તથા પ્રમાદ-મૈથુન અને ઉત્સર્ગ- અપવાદ માટે જિનવચનનું ઓઠું લઈ પોતાના પ્રમાદનો બચાવ કરવા જતાં અનંતભવ રખડેલા સાવઘાચાર્યનું દૃષ્ટાંત છે. (F) ગીતાર્થવિહાર નામના છઠ્ઠા અધ્યયનમાં શ્રુતનું માહાત્મ્ય દર્શાવ્યું છે. દસપૂર્વી અમાયાવી નંદીષેણ મુનિનું પતન કેમ થયું ? વગેરે વાત છે. માયાના વિષયમાં આસડનું દૃષ્ટાંત છે. માયાથી આલોચનાના દોષ બતાવી પ્રાયશ્ચિત્ત ક્યાં ? કેવી રીતે ? કયાં સ્થાનોથી લેવું ? ગુણકારી બને તેનો નિર્દેશ છે. મેઘમાળા સાધ્વીનું દૃષ્ટાંત છે. ગીતાર્થવચનની મહામૂલ્યતા અને અગીતાર્થ-વચનની ભયંકર અનર્થકારિતા બતાવી. શાસન-શ્રુત આદિના વિરોધી થવા અંગે ઈશ્વર (ગોશાલકનો ઘણા વખત પૂર્વનો ભવ) દૃષ્ટાંતભૂત છે. અગીતાર્થ રજ્જુ સાધ્વીએ ઉકાળેલા પાણી અંગે વિપરીત પ્રરૂપણા કરી. પછી પશ્ચાત્તાપ સાથે પ્રાયશ્ચિત્ત કરવા જાય છે ત્યારે કેવળીએ એને પ્રાયશ્ચિત્ત માટે અયોગ્ય બતાવી. આ મુદ્દાની વિચારણા ખાસ નોંધપાત્ર છે. માયા આલોચના અંગે લક્ષ્મણા સાધ્વીનું દૃષ્ટાંત છે. એ ૮૦ ચોવીસી ભટકી, હવે આવતી ચોવીસીના પ્રથમ તીર્થંકરકાલે મોક્ષે જશે. તીર્થંકરોના ઉત્કૃષ્ટ પુણ્યપ્રભાવ વારંવાર ધ્યાન આપવાપાત્ર છેઃ મધુબિંદુ દૃષ્ટાંતભૂત વિષયલુબ્ધ લોકોની હાલત વૈરાગ્યપ્રેરક છે. ‘જે શક્ય હોય તે કરવું' આ વચનમાં રહેલો દોષ બતાવ્યો છે. અને મહાપાપવચન તરીકે નવાજ્યું છે. ‘ઇચ્છા મુજબ કરો' એ કહેવામાં દોષ બતાવ્યો. મોક્ષ જાણવા છતાં સંયમ-તપ-બ્રહ્મચર્યાદિ યોગોમાં અરિહંત અપ્રમત્ત રહે છે – એ મુદ્દો ખાસ નોંધી લેવા જેવો છે. કાચબાના દૃષ્ટાંતથી વિષયલોલુપ જીવોને માનવભવ કેવી રીતે દુર્લભ છે ? તેની વિચારણા કરી છે. (G) ચૂલિકા ૧ : ધર્મ આચરણ વિધિ દર્શન. ગુણયુક્ત જીવ જો સંયમ પ્રત્યે આદરભાવ અખંડ હોય, તો જ પ્રમાદાચરણની પ્રાયશ્ચિત્તથી વિશુદ્ધિ પામે છે. આ જીવ પ્રાયશ્ચિત્ત ઉપદેશનો અધિકારી છે. પ્રાયશ્ચિત્તસૂત્રના અધિકારીને જ તે સૂત્ર અપાય. જે-તેને આપવામાં આપનાર પણ દોષિત બને. દસ પ્રકારનાં પ્રાયશ્ચિત્તો માટેનું પ્રથમ સ્થાન છે રોજિંદી આવશ્યક ક્રિયાઓમાં થતી ગરબડો. કઈ ગરબડમાં કયું પ્રાયશ્ચિત્ત આવે તેની વિચારણામાં ગચ્છાધિપતિને પણ આવતાં પ્રાયશ્ચિત્તની महानिशीथ सूत्रम ७ Page #9 -------------------------------------------------------------------------- ________________ વાત છે. કેવા ગુરુ પાસે દીક્ષા લેવી વગેરે બાબતના વિમર્શમાં ઉપસંપદા વિચારણા પણ છે. ભગવાન મહાવીર સ્વામીના નિર્વાણથી સાધિક તેરસો વરસ પછી કુગુરુ થશે તેનો નિર્દેશ. એકાંત નિર્જરા નામક આ ચૂલિકામાં અંતે આલોચનાની ચાર નિક્ષેપાથી ચર્ચા છે. (H) બીજી ચૂલિકામાં ઘણી આલોચના કરવા છતાં અને પ્રાયશ્ચિત્ત લેવા છતાં અશુદ્ધ રહેલા સુસઢ સાધુનું દૃષ્ટાંત છે. આમાં જ અંતર્ગત બેઆબરુના ડરથી આલોચના છુપાવતી પૂર્વે રાજકુમારી અને પછી સાધ્વી બનેલી આર્થિકા (અન્યત્ર રુક્ષ્મી રાજકુમારી તરીકે પ્રસિદ્ધ)નું દૃષ્ટાંત છે. આ ચૂલિકામાં જયણાનું બતાવેલું મહત્ત્વ ખાસ ઉપયોગી છે. શ્રી ગૌતમસ્વામીએ કરેલા પ્રશ્નોના ભગવાન મહાવીર સ્વામીએ આપેલા જવાબો... આ પદ્ધતિથી સંકલિત થયેલા આ છેદ-આગમગ્રંથમાં મુખ્યતયા આલોચના-પ્રાયશ્ચિત્ત અંગેનાં રસપ્રદ દૃષ્ટાંતો છે. એ દૃષ્ટાંત અંતર્ગત જ શ્રી ગૌતમસ્વામીજી મહત્ત્વના દરેક મુદ્દા માટે પ્રશ્ન ઉઠાવે છે, અને પ્રભુ વીર એના સુંદર સ્પષ્ટીકરણ આપતા જવાબો આપે છે. એ ખૂબ જ પ્રકાશ આપે છે. ખરેખર, ક્યાં ભૂલ થઈ ? કેવી ભૂલ થઈ ? એનું પરિણામ શું આવ્યું ? અને એ પરિણામ માટે એ ભૂલ આટલી બધી જવાબદાર કેમ ? આ બધી બાબતોના ખુલાસા આંખ ખોલવા સમર્થ છે. એમ કહી શકાય કે શ્રમણ અવસ્થામાં આહારાદિ નવ સંજ્ઞા કરતાં પણ ભારે મુશ્કેલી સર્જે છે લોકસંજ્ઞા, પ્રમાદાદિથી દોષ સેવાઈ જાય પછી એનું શુદ્ધ પ્રાયશ્ચિત્ત ન કરવા દેનાર મુખ્ય તત્ત્વ છે આ લોકસંજ્ઞા. “દુનિયા શું કહેશે ?” “લોકોમાં મારું કેવું લાગશે ?' ‘લોકોમાં મારી જામેલી આબરુનું શું થશે ?' “અત્યાર સુધી જે બાબતમાં લોકો મને આદર્શ ગણે છે, એ જ બાબતમાં મારી ગરબડ જાણીને લોકો મને કેવો ગણશે ?' “મારા ભક્તો-અનુયાયીઓ વગેરેમાં મારી છાપ કેવી પડશે ?” બસ આવી ને આવી ગણત્રી સાધુ-સાધ્વીને સાચા શુદ્ધ થતાં અટકાવે છે. કદાચ આ જ કારણ હશે કે ઘોર પાપીઓ તરીકે પ્રસિદ્ધ થયેલાઓ સાચા પશ્ચાત્તાપ-પ્રાયશ્ચિત્ત કરી કર્મે શૂરામાંથી ધર્મે શૂરા બની જલદી કલ્યાણ પામી જાય છે, જ્યારે ધર્મના ધુરંધરો સંસારમાં રખડતાં થઈ જાય છે, ઘોર પાપીને લોકસંજ્ઞા જે પ્રશ્ન ઊભો નથી કરી શકતી તે પ્રશ્ન ઉત્કૃષ્ટ ધર્મ માટે સર્જી શકે છે. પ્રાયઃ આ જ એક કારણસર જ્યારે શ્રી સાવદ્યાચાર્યનું તીર્થકર નામકર્મ જતું રહ્યું હોય, અને અનંતભવ વધી ગયા હોય, લક્ષ્મણા સાધ્વીને ૮૦ ચોવીસી સુધી ભવભ્રમણ કરવા પડ્યાં હોય અને રુક્ષ્મીને લાખ ભવ કષ્ટ સહેવાં પડ્યાં હોય, ત્યારે એનાથી ખરેખર ખૂબ જ સાવધ થવા જેવું છે. महानिशीथ सूत्रम् Page #10 -------------------------------------------------------------------------- ________________ ગુરુવચન-આચારમાં તફાવત જોવા જતાં ઈશ્વર જ્યારે ગોશાળો થતો હોય, અને જિનવચનના પરિણત જ્ઞાન વિના તત્કાલ જોવા-અનુભવવા માત્રથી કાર્ય-કારણભાવ જોડી જિનોક્ત આચારક્રિયામાં દોષ-નુકસાન બતાવનારી અગીતાર્થ રજ્જુ સાધ્વી, પાછળથી પશ્ચાત્તાપ થવા છતાં પ્રાયશ્ચિત્તની યોગ્યતા ન ધરાવતી હોય, કે સંયમયાત્રાનું કચુંબર કરી જીવવિરાધનાપૂર્વક તીર્થયાત્રા કરવા જતાં શ્રી વજ્રસૂરિના ૪૯૯ શિષ્યો વિરાધક થતાં હોય ત્યારે આપણે બધાએ કેટલા બધા સાવધ-ગીતાર્થ અને સંવિગ્ન થવાની જરૂ૨ છે ? તેનો બોધ કરી લેવાની જરૂ૨ છે. અત્યંત ગોપનીય અને સારભૂત આ મહાનિશીથ ગ્રંથ પ્રકાશિત કરી જાહેરમાં મૂકવો એમાં જિનાજ્ઞાભંગનો દોષ તો છે જ. જીવો પણ પોતાની તેવી અયોગ્યતાના કા૨ણે ત૨વાને બદલે ડૂબી જાય તેવી પૂરી સંભાવના છે. તો બીજી બાજુ યોગ્ય-લાયકભવ્ય-સાધુ ભગવંતોને વર્તમાનમાં અને ભવિષ્યમાં સાધનાનો સરસ માર્ગ પ્રકાશતો અને ભવસમુદ્રમાં દીવાદાંડીની ગરજ સારતો આ ગ્રંથ અપ્રકાશિત રહીને વિનાશ ન પામે તે જોવું પણ જરૂરી છે. તેથી આ ગ્રંથની અલ્પ નકલો જ યોગ્યપાત્ર પાસે જ જાય, તેવી ગોઠવણ કરવાનો વિચાર કર્યો. મળતી પ્રતોમાં અનેક પાઠાંતરો-મતાંતરો જોતાં ઉચિત પાઠાંતરોને સ્થાન મળે અને ગ્રંથ શક્ય શુદ્ધ અને વધુ ઉપાદેય બને તે હેતુથી પંન્યાસ શ્રી કુલચંદ્રવિજ્યજી ગણિવરે એવાં પાઠાંતરો મેળવી ઉચિત પાઠાંતરોને આ નૂતન પ્રકાશનમાં સ્થાન આપ્યું છે. મેં એ પાઠાંતરોની ચકાસણી કરી છે. અમારા ક્ષયોપશમ મુજબ સત્ય પાઠની વધુ નજીક લાગતા પાઠોને મુખ્યરૂપતા આપી છે. અને પંન્યાસ શ્રી પદ્મસેનવિજ્ય ગણિવરે સારી મહેનત કરી સંપાદન કર્યું છે. છતાં સંકલનસંશોધન કે સંપાદન ક્ષેત્રે જે કંઈ કચાશ-અધુરાશ-અશુદ્ધિ- વીતરાગવચન વિરુદ્ધ રહી ગયું હોય તે બદલ અમે ત્રણેય ક્ષમાયાચના સાથે મિચ્છામિ દુક્કડમ્ માંગીએ છીએ. આ. જ્યઘોષસૂરિ ་ શ્રાવણ સુદ-૧૫ પિંડવાડા महानिशीथ सूत्रम શાસનમ્રાટ તપાગચ્છાધિપતિ આચાર્ય કી વિજ્યનેમિસૂરીશ્વરજી સામ, નદાવાદ-૧ Page #11 -------------------------------------------------------------------------- ________________ विषय १. सल्लुद्धरण नाम- प्रथम अध्ययन २. कम्मविवाग नाम द्वितीय अध्ययन - १० अनुक्रमणिका ३. कुसीललक्खण नाम - तृतीय अध्ययन ४. चउत्थज्झयणं (सुमइकहा ) ५. नवणीयसार नाम पञ्चम अध्ययन ६. गीयत्थविहार नाम - षष्ठ अध्ययन ७. पच्छित्तसुत्तं नाम सप्तम अध्ययन - ८. बीइअ चूलिया सुसढ अणगारकहा अष्टम अध्ययन - पृष्ठाङ्कः ................ १ .२४ .५७ .९६ ११२ १५७ २०२ २३५ महानिशीथ सूत्रम् Page #12 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् सल्लुद्धरणं नाम पढममज्झयणं : ॐ नमो तित्थस्स । ॐ नमो अरहंताणं । सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु छउमत्थसंजमकिरिया वट्टमाणे जेणं केई साहू वा साहुणी वा से णं इमेणं परमतत्तसारसब्भूयत्थपसाहगसुमहत्थातिसय-पवरवर-महानिसीहसुयखंधसुयाणुसारेणं तिविहंतिविहेणं 'सव्वभावंतरंतरेहिं णं णीसल्ले भवित्ताणं आयहियट्ठाए अच्चंतघोरवीरुग्गकट्ठतवसजमाणुट्ठाणेसुं सव्वपमायालंबणविप्पमुक्के अणुसमयमहण्णिसमऽणालसत्ताए सययं अणिव्विण्णेऽण्ण संवेग-वेरग्गमग्गगए णिण्णियाणे अणिगूहियबल - विरियपुरिसक्कारपरक्कमे अगिलाणीए वोसट्टचत्तदेहे सुणिच्छिए एगग्गचित्ते अभिक्खणं अभिरमिज्जा ||१|| परमसद्धा णो णं रागदोसमोहविसयकसायनाणांलंबणाणेगप्पमायइड्ढिरससायागारवरोद्दऽट्टज्झाणविगहामिच्छत्ताऽविरइदुट्टजोगअणाययणसेवणाकुसीलादिसंसग्गीपेसुण्णऽब्भक्खाण- कलह 'जातादिमयमच्छरामरिसममीकार- अहंकारादिअणेगभेयभिण्णतामसभावकलुसिएणं हियएणं हिंसालियचोरिक्क- मेहुणपरिग्गहारंभसंकप्पादिगोयर-अज्झवसिए घोरप - असंवुडासवदारे यंडमहारोद्दघणचिक्कणपावकम्ममललेवखव'डिए एक्कखणलवमुहुत्तणिमिसणिमिसद्धब्धंतरंतरमवि ससल्ले विरत्तेज्जा ॥२॥ तं जहा उवसंते सव्वभावेणं, विरत्ते य जया भवे । सव्वत्थ विसए आया रागेतरमोहवजिरे || १ ॥ 9. 'सव्व भाव भावंतरंतरे हिं' इति क्वचिद् । २. जात्यादिमद इति । ३. डलयोः साम्यात् कुपितो यदिवा स्खलित इति । ४. सशल्यो न क्षणमपि तिष्ठेदिति । Page #13 -------------------------------------------------------------------------- ________________ श्रा महानिशीथ सूत्रम्-अध्य०१ तया संवेगमावण्णे, पारलोइयवत्तणि । 'एगग्गेण्णेसती संमं, हा मओ कत्थ गच्छिहं ?।।२।। को धम्मो को वओ णियमो, को तवो मेऽणुचिट्ठिओ । किं सीलं धारियं होज्जा को पुण दाणो पयच्छिओ ? ॥३।। जस्साणुभावओऽण्णत्थ, हीणमज्झुत्तमे कुले । सग्गे वा मणुयलोए वा सोक्खं रिद्विं लभेज्जऽहं ।।४।। अहवा २किंथ विसाएणं ? सव्वं जाणामि अत्तियं । दुच्चरियं जारिसो वाऽहं, जे मे दोसा य जे गुणा ।।५।। घोरंधयारपायाले, गमिस्सेऽहमणुत्तरे ।। जत्थ दुक्खसहस्साइं अणुभविस्सं चिरं बहू ।।६।।३।। एवं सव्व वियाणंते, धम्माधम्मं सुहासुहं । अत्थेगे गोयमा ! पाणी, जे मोहाऽऽयहियं न चिट्ठए ।।७।। जे याऽवाऽऽयहियं कुज्जा, कत्थई पारलोइयं । मायाडंभेण तस्सावी, सयमवी तं न भावए ।।८।। आया सयमेव अत्ताणं, निउणं जाणे जहट्ठियं । आया चेव दुप्पत्तिज्जे, धम्ममवि य अत्तसक्खियं ।।९।। जं जस्साणुमयं हियए सो तं ठावेइ सुंदरपएसु । सदूली नियतणए तारिस कूरेवि मन्नइ विसिट्टे ।।१०।। ३ अत्तत्तीया समिच्चा सयलपाणिणो कप्पयंतऽप्पऽणप्पं एकाग्रः सनन्विष्यतीति । २. किमत्रेति । ३. ये आत्मतप्तिका उदरम्भरिणस्ते सकलप्राणिनः सर्वान् जीवान् समेत्य संप्राप्य 'अयमात्मीयः अयमनात्मीयः' इति कल्पयन्तश्चरन्तीति योगः यदि वा ऽल्पमनल्पं वा कलुषं मनसि संयुज्य दुष्टां वाक्कायचेष्टामाचरन्ति । एवमत्यन्तपापः स्वकीयया दुश्चेष्टया जीवान् विक्षण्वन् विविधं व्रणयन्नपि कथयेत्, तथाहि-व्यपगत कलुषः पक्षपातं विमुच्याहमाचरितवान् तां निर्दोषां चेष्टाम् । एवम्भूतस्य कलुषितहृदयं दोषजालैनष्टमिति संभाव्यतेऽर्थः । Page #14 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् 9. दुट्टं वइकायचेट्टं मणसि य कलु जुज्जयंते चरंते । निद्दोसं तं च सिट्टे ववगयकलुसे पक्खवायं विमुच्चा, विक्खंतच्चंतपावे कलुसियहिययं दोसजालेहिं णट्टं ||११|| परमत्थ-तत्तसिद्धं, सब्भूयत्थपसाहगं । तब्भणियाणुट्टाणेणं, जे आया रंजए सकं ||१२|| तेसुत्तमं भवे धम्मं, उत्तमा तवसंपया । उत्तमं सीलचारित्तं, उत्तमा य गती भवे || १३|| युग्मम् ।। अत्थेगे गोयमा ! पाणी, जे एरिसमवि कोडिं गए । ससल्ले चरती धम्मं, आयहियं नावबुज्झई ||१४|| ससल्लो जइवि कट्टुग्गं, घोरं वीरं तवं चरे । दिव्वं वाससहस्संपि, ततोऽवी तं तस्स निष्फलं ।।१५।। सल्लंपि भन्नई पावं, जं नालोइयनिंदियं । न गरहियं न पच्छित्तं, कयं जं जह य भाणियं ||१६|| मायाडंभमऽकत्तव्वं, महापच्छन्नपावया । 'अयज्जमणायारं च, सल्लं कम्मट्ठसंगहो ||१७|| असंजम - अहम्मं च, निसीलव्वतता वि य । सकलुसत्तमसुद्धी य, सुकयनासो तहेव य || १८ || दुग्गइगमणऽणुत्तारं, दुक्खे सारीरमाणसे । अव्वोच्छिन्ने य संसारे विग्गोवणया महंतिया ||१९|| केसि विरुवरुवत्तं दारिद्ददोहग्गया । हाहाभूयसवेयणया, परिभूयं च जीवियं ||२०|| निग्घिण-नित्तिंस - कूरत्तं, निद्दय - निक्किवया विय । निलज्जत - गूढहियत्तं वंकं विवरीयचित्तया ||२१| अवद्यमनाचारं चेति । यदिवाऽकार्यमित्यादि । ३ Page #15 -------------------------------------------------------------------------- ________________ १. ४ श्री महानिशीथ सूत्रम् - अध्य० १ गगो दोसो य मोहो य मिच्छत्तं घणचिक्कणं । संमग्गणासो तह य, एगेऽजस्सित्तमेव य ॥२२॥ आणाभंगमबोही य, ससल्लत्ता य भवे भवे । एवमादी पावसल्लस्स, नामे एगट्ठिए बहू || २३॥ जेणं सल्लियहिययस्स, एगस्सी बहु भवंतरे । सव्वंगोवंगसंधीओ, पसल्लति पुणो पुणो ||२४|| से यदुविहे समक्खाए, सल्ले सुहुमे य बायरे । एक्क्के तिविहे ए, घोरुग्गुग्गतरे तहा ||२५|| घोरं चउब्विहा माया, घोरुग्गं माणसंजुया माया । माया लोभो य कोहो य, घोरुग्गुग्गयरं मुणे ||२६|| सुहुमबायरभेएणं, सप्पभेयं पिमं मुणी । अइरा समुद्धरे खिप्पं, ससल्ले णो वसे खणं ||२७|| खुड्डलगित्ति' अहिपोए, सिद्धत्थयतुल्ले सिही । संपलल्गे खयं णेइ, णरपुरे विज्झाइ ||२८|| एवं तणुतणुयरं, पावसल्लमणुद्धियं । भव-भवंतरकोडीओ, बहुसंतावपदं भवे ।। २९ ।। भयवं सुदुद्धरे एस, पावसल्ले दुहम्पए । उद्धरिउंपि ण याणंती, बहवे जहमुद्धरि ||३०|| गोयम ! निम्मूलमुद्धरणं, निययमेतस्स भासियं । सुदुद्धरस्ससावि सल्लस्स, सव्वंगोवंगभेदिणो ||३१|| सम्मद्दंसणं पढमं, सम्मं नाणं बिइज्जियं । तइयं च सम्मचारितं, एगभूयमिमं तिगं ॥ ३२॥ अयशस्वित्वमिति । २. खुडलगे वि पाठान्तरमिति । ३. नरयुक्तं पुरं व्याप्नोतीति । ४. दुःखप्रदमिति । Page #16 -------------------------------------------------------------------------- ________________ श्री महानिशीव सूत्रम् खेत्ती भूतेवि जे जित्ते, जे गूढेऽदंसणं गए । जे अत्थीसुं ठिए केई, जेऽत्थिमन्भंतरं गए ॥३३।। सव्वंगोवंगं संखुत्ते, जे सब्भंतरबाहिरे । सल्लंति जेण सल्लंती, ते निम्मूले समुद्धरे ।।३४।। हयं नाणं कियाहीणं, हया अन्नाणओ किया । पासंतो पंगुलो दड्डो, धावमाणो य अंधओ ।।३५।। संजोगसिद्धीओ गोयमा फलं, नहु एगचक्कण रहो पयाइ । अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविट्ठा ।।३६।। नाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो । - तिण्हपि समाओगे गोयमा ! मोक्खो न अण्णहा तु ॥३७।। ता णीसल्ले भवित्ताणं, सव्वसल्लविवज्जिए । जे धम्ममणुचेद्वेज्जा, 'सव्वभूयऽप्पकं पि वा ।।३८।। तस्स तं सफलं होजा, जम्ममंतरेसु वि । विउला सम्पय-रिद्धी य, लभेजा सासयं सुहं ।।३९।। सल्लमुद्धरिउकामेणं, सुपसत्थे सोहणे दिणे । तिहि-करण-मुहुत्त-नक्खत्ते, जोगे लग्गे ससीबले ।।४०।। कायव्वायंबिलक्खमणं, दस दिणे पंचमंगलं । परिजवियव्वऽट्ठसयं सयहा, तदुवरिं अट्ठमं करे ।।४१।। अट्ठमभत्तेण पारित्ता, काउणायंबिलं तओ । चेइय साहू य वंदित्ता, करिज्ज खंतमरिसियं ।।४२।। जे केई दुटुं संलत्ते, जस्सुवरिं दुटुं चिंतियं । जस्स य दुटुं कयं जेणं, पडिदुटुं वा कयं भवे ।।४३।। १. सर्वभूतेषु आत्मभूत इव । Page #17 -------------------------------------------------------------------------- ________________ ६ श्री महानिशीथ सूत्रम् - अध्य० १ तस्स सव्वस्स तिविहेणं, वाया मणसा य कम्मुणा । णीसल्लं सव्वभावेणं, दाउं मिच्छामि दुक्कडं ||४४॥ पुणोवि वीयरागाणं, पडिमाओ चेइयालए । पत्तेयं संथुणे वंदे, एगग्गो भत्तिनिभ || ४५ ॥ वंदित्तु चेइए सम्मं, छटुंभत्तेणं परिजवे । इमं सुयदेवयं विज्जं, लक्खहा चेइयाल || ४६ || उवसंतो सव्वभावेणं, एगचित्तो सुनिच्छिओ । आउत्तो 'अव्ववक्खित्तो, रागरइअरइवजिओ ||४७|| कउट्ट्अबउद्धईणअम् अमण अमओ अउम्ण्अम्ओ प्अयआण्डस् आईणम् अउम्ण् अम्ओ सअम्भइण्णसओईणअम् अउम्णअम्ओ खर् आसवलद्धईणअम् अउम्णमओ सव्वउसहिलद्धईणअम् अउम्ण्अम्ओ अक्खण् अम् अह्आणस्अलद्धईणअम् अउम्ण्अम्ओ भगवओ अरहओ महइ महावीर वद्धमाणस्स धम्मतित्थंकरस्स अउमणमओ सव्वधम्मतित्थंकराणं अउम्णम् ओ सव्वसिद्धाणं अउम्णम् ओ सव्वसाहूणं अउम्णम् ओ भगवओ मइण्आणस्स अउम्णम्ओ भगवओ सुयण् आणस्स अउम्णम्ओ भगवओ अउह्इण्आणस्स अउम्णम्ओ भगवओ मणपज्जवण्आणस्स अउम्णम्ओ भगवओ कएवलण्आणस्स अउम्णम्ओ भगवतीए सुयद्एव अय्आए सिज्झउ मए स्आहिया एसा महाविज्जा अउम्णम्ओ भगवओ अउम्णम्ओ वअम् अउम्णम्ओ उअआम् अम् अअआ अउम् णम्ओ आउम् अभिवत्तिलक्खणं सम्मदंसणं अउम् णम्ओ अट्ठआरस्असईल अम्गसहस्साहिट्ठियस्स णईस् अम्गण्इण्ण्इयआण ण्ईसल्ल ण्ईमयसल्लगत्तण सरअण्ण सव्वदुक्खणिम्हणे परमनिव्वुईकारिस्स णं पवयणस्स परमपवित्तुत्तमस्से ति ॥४॥ १. 'अप्पवक्खित्तो' संभाव्यते Page #18 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् ___ एसा विजा सिद्धतिएहिं अक्खरेहिं लिहिया, एसा य सिद्धतिया लिवी अमुणियसमयसब्भावाणं सुयधरेहिं ण पण्णवेयव्वा तहय. कुसीलाणं च ।।५।। इमाए पवरविज्जाए, सव्वहा उ अत्ताणगं । अहिमंतेउण सोविजा, खंतो दंतो जिइंदिओ ।।४८।। णवरं सुहासुहं सम्मं, सुविणगं समवधारए । जं तत्थ सुविणगे पासे, तारिसगं तं तहा भवे ।।४९।। जइ णं सुंदरगं पासे, सुमिणगं तो इमं महा । परमत्थतत्थसारत्थं, सल्लुद्धरणं मुणेत्तुणं ।।५०।। देज्जा आलोयणं सुद्धं, अट्ठमयट्ठाणविरहिओ । रंजेंतो धम्मतित्थयरे, सिद्धे लोगग्गसंठिए ।।५१।। आलोएत्ताण णीसल्लं, सामण्णेण पुणो वि य । वंदित्ता चेइए साहू, विहिपुव्वेण खमावए ||५२।। खामित्ता पावसल्लस्स, निम्मूलुद्धरणं पुणो । करेजा विहिपुव्वेण, रंजेंतो ससुरासुरं जगं ।।५३।। । एवं होउण निस्सल्लो, सव्वभावेण पुणरवि । विहिपुव्वं चेइए वंदे, खामे साहम्मिए तहा ।।५४।। नवरं जेण समं 'वुच्छो, जेहिं सद्धिं पविहरिओ । खरफरुसं चोइओ जेहिं, सयं वा जो य चोइओ ।।५५॥ जोऽवि य कजमकज्जे वा, भणिओ खरफरुसनिट्ठरं । पडिभणियं जेण वी किंचि, सो जइ जीवइ जइ मओ ।।५६।। खमियव्वो सव्वभावेण, जीवंतो जत्थ चिट्ठई । तत्थ गंतूण विणएण, मओऽवी साहुसक्खियं ।।५७।। १. उषित इति । Page #19 -------------------------------------------------------------------------- ________________ 9. ८ 1 श्री पहानिशीथ सूत्रम् - अध्य० १ एवं खामणमरिसाणं काउं, तिहुयणस्स वि भावओ । सुद्धो मणवइकाएहिं एयं घोसिज्ज निच्छओ ॥ ५८ ॥ “खमावेमि अहं सव्वे, सव्वे जीवा खमंतु मे । मित्ती मे सव्वभूएसुं, वेरं मझं ण केई || ५९ ।। खमामिहंपि सव्वेसिं, सव्वभावेण सव्वहा । भवे भवेसुवि जंतूणं, वाया मणसा य कम्मुणा" ||६०|| एवं घोसित्तुं वंदिज्जा चेइय, साहू विहीयओ' । गुरुस्सावि विहीपुव्वं, खामणमरिसामणं करे ।। ६१ ।। खमावेत्तुं गुरुं सम्मं, नाणमहिमं ससत्तिओ । काऊणं वंदिऊणं च विहिपुव्वेणं पुणोऽविय ॥६२॥ परमत्थतत्तसारत्थं, सल्लुध्धरणमिमं मुणे । मुणेत्ता तहमालोए जह आलोयंतो चेव, उप्पए केवलं नाणं ॥ ६३ ॥ दिन्नेरिसभावत्थेहिं, नीसल्ला आलोयणा । जेणालोयमाणेण चेव, उप्पन्नं तत्थेव केवलं ||६४ || केसि चि साहेमो नामे, महासत्ताण गोयमा । जेहिं भावेणालोयंतेहिं, केवलनाणमुप्पाइयं ॥ ६५॥ हाहा दुटु कडे साहू, हाहा दुट्टु विचितिरे । हाहा दुट्टु भाणिरे साहू, हाहा मणुमते ||६६ || संवेगालोयगे तहय, भावालोयण केवली । पयखेव केवली चेव, मुहणंतगकेवली तहा ॥६७॥ पच्छित्तकेवली सम्मं, महावेरग्गकेवली । आलोयणा केवली तह य, हाऽहं पावित्ति केवली ॥ ६८ ॥ साधूनपि हृदयत इति यदिवा विधितस्ततो गुरोरपीति । २. 'ताण महिमं' पाठान्तरमिति । . , Page #20 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् उस्स्सुत्तुम्मग्गपन्नवए, हाहा अणायार-केवली । सावजं न करेमित्ति, अक्खंडियसीलकेवली ।। ६९।। तवसंजमवयसंरक्खे, निंदणे गरिहणे तहा । सव्वतो सील-संरक्खे, कोडीपच्छित्ते वि य ।।७०।। निप्परिकम्मे अकंडुयणे, अणिमिसच्छी य केवली । एगपासित्त दो पहरे, मूणव्वय-केवली तहा ।।७१।। न सक्को काउं सामन्नं, अणसणे ठामि केवली । नवकारकेवली तह य, निच्चालोयण केवली ॥७२।। निस्सल्लकेवली तह य, सल्लुद्धरणकेवली । धन्नोमित्ति' सपुन्नो, सताहंपि किन्न केवली ||७३।। ससल्लोऽहं न पारेमि, 'चलकट्ठपय केवली । पक्खसुद्धाभिहाणे य, चाउम्मासी य केवली ।।७४।। संवच्छरमहपच्छित्ते, हा चल जीविते तहा । अणिच्चे खणविद्धंसी, मणुयत्ते केवली तहा ।।७५।। आलोयनिंदवंदियए, घोरपच्छित्तदुक्करे। लक्खोवसग्गपच्छित्ते, समहियासण केवली ।।७६।। हत्थोसरणनिवासे य, अट्ठकवलासि केवली । एगसित्थगपच्छित्ते, दस वा से केवली तहा ।।७७।। पच्छित्ताढवगे चेव, पच्छित्तद्धकय केवली । पच्छित्तपरिसमत्ती य, अट्ठसउक्कोस-केवली ।।७८।। १. 'संपुनो' पाठान्तरमिति । २. आलोचनार्हस्य काष्ठां-दिशां प्रति पदमपि चलन पदमात्रं वा केवलीति संभाव्यते । ३. वित्राणि यावद् दश सिक्थानीति । Page #21 -------------------------------------------------------------------------- ________________ १० श्री महानिशीथ सूत्रम् - अध्य० १ न सुद्धीवि न पच्छित्ता, ता वरं खिप्पकेवली । एगं काउण पच्छित्तं, बीयं न भवे जह चेव केवली ॥ ७९ ॥ तं नायरामि पच्छित्तं, जेणागच्छइ केवली । तं चायरामि जेण तवं सफलं होइ केवली ||८०|| किं पच्छित्तं चरंतोऽहं, चिट्ठ णो तव केवली । जिणाणमाणं ण लंघेऽहं, पाणपरिच्चयण- केवली ॥ ८१ ॥ अन्नं होही सरीरं मे, नो बोही चेव केवली । सुलद्धमिणं सरीरेणं, पावणिद्दहणं केवली ॥८२॥ अणाइपावकम्ममलं निद्धोवेमीह केवली । बीयं तं नं समायरिअं, पमाया केवली तहा ॥ ८३ ॥ 'दे दे ! खवउ सरीरं मे, निजरा भवउ केवली । सरीरस्स संजमं सारं, निक्कलंकं तु केवली ॥८४॥ मसावि खंडिए सीले, पाणे ण धरामि केवली | एवं वइकायजोगेणं, सीलं रक्खे अहं केवली ॥८५॥ एवमाई अणादीया, कालाओणते मुणी । केई आलोयणा ! सिद्धे, पच्छित्ता केई गोयमा ! ||८६|| खंता दंता विमुत्ताय, जिइंदी सच्चभासिणो । छक्काय-समारंभाओ विरत्ते तिविहेण उ ॥८७॥ २तिदंडासवसंवरिया य इत्थिकहासंगवज्जिया । इत्थीसंलावविरया य, अगोवंगऽणिरिक्खणा ||८८|| निम्ममत्ता सरीरे वि, अप्पडिबद्धा महायसा । भीया छीछी गब्भवसहीणं, बहुदुक्खाओ भवाओ तहा ॥ ८९ ॥ १. आमन्त्रण इति । २. 'तिदंडासवविरया य' पाठान्तरमिति । Page #22 -------------------------------------------------------------------------- ________________ ११ श्री महानिशीथ सूत्रम् । तो एरिसेणं भावेणं, दायव्वा आलोयणा । पच्छित्तं पिय कायव्वं, तहा जहा चेव एहिं कयं ।।९०।। न पुणो तहा आलोएयव्वं, मायाडंभेण केणई । जह आलोएमाणाणं, चेव संसारवुड्ढ़ी भवे ।।९१।। अणंतेऽणाइकालाउ, अत्तकम्मेहिं दुम्मई । बहु विकप्पकल्लोले, आलोएंते वी अहो गए ।।९२।। गोयम ! केसिंचि नामाई, साहिमो तं निबोधय । जेसालोयणपच्छिते, भावदोसिक्ककलुसिए ।।९३।। ससल्ले घोरमहं दुक्खं, दुरहिआसं सुदूस्सहं । अणुहवंते वि चिट्ठति, पावकम्मे नराहमे ।।९४।। गुरुगासंजमे नाम, साहू निद्धंधसे तहा । • दिट्ठीवायाकुसीले य, मणकुसीले तहेव य ।।९५।। सुहुमालोयगे तहय, परववएसालोयगे तहा । किं किं वालोयगा तह य, ण किंचालोयगे तहा ॥९६।। अकयालोयणे चेव, जणरंजवणे तहा । नाहं काहामि पच्छित्तं, 'छम्मालोयणमेव य ।।९७।। मायादंभपवंची य, पुरकडतवचरण कहे । पच्छित्तं नत्थि मे किंचि, न कयालोयणुच्चरे ।।९८।। आसण्णाऽऽलोयणक्खाइ, लहु लहुपच्छित्तजायगे । अम्हाणालोइयं चेटे मुहबंधालोयगे तहा ।।९९।। गुरुपच्छित्ताहमसक्के य, गिलाणालंबणं कहे । आरभडालोयगे साहू, सुण्णासुण्णी तहेव य ।।१००।। १. मायापूर्वकमालोचनमिति । २. नट इव कृत्रिमाऽऽलोचको यदिवा 'आरडालोयगे' इति पाठान्तरमाश्रित्याऽऽराटिं कुर्वन् विलपन् वा प्रदर्शनमेव कुर्वाण इति । Page #23 -------------------------------------------------------------------------- ________________ १२ श्री महानिशीथ सूत्रम् - अध्य० १ निच्छिन्नेवि य पच्छित्ते, न काहं वुड्ढजायगे । रंजवणमेत्त लोगाणं, वायापच्छित्ते तहा ॥१०१॥ पडिवज्रणपच्छित्ते, चिरयाल पवेसगे तहा । अणणुट्ठियपायच्छित्ते, अणुभणियऽण्णहायरे' तहा ।। १०२ ।। आउट्टीय महापावे, कंदप्पा दप्पे तहा । अजयणा सेवणे तह य 'सुयसुयपच्छित्ते तहा ॥१०३॥ दिट्ठपोत्थयपच्छित्ते, सयं पच्छित्तकप्पगे । एवइयं इत्थ पच्छित्तं, पुव्वालोइयमणुस्सरे ॥ १०४॥ जाईमयसंकिए चेव, कुलमयसंकिए तहा । जातिकुलोभयमयासंके, सुतलाभेस्सरियसंकिए तहा ||१०५|| तवोमया संकिए चेव, पंडिच्चमयसंकिए तहा । सक्कारमयलुद्धे य, गारवसंदूसिए तहा || १०६ || अपुजो वावि हं जंमे, एगजम्मेव चिंतगे । पाविट्ठाणपि पावतरे, सकलुसचित्तालोयगे ॥ १०७॥ पर कहावगे चेव, अविणयालोयगे तहा । अविही आलोयगे साहू, एवमादी दुरप्पणो || १०८|| अणंतेऽणाइकालेणं, गोयमा ! अत्तदुक्खिया । अहो अहो जाव सत्तमियं, भावदोसेक्कओ गए । १०९ ।। गोयमणंते चिट्ठति जे, अणादिए ससल्लिए । नियभावदोससल्लाणं, भुंजंते विरसं फलं ॥११०॥ चिट्टइस्संति अज्जावि, तेण सल्लेण सल्लिए । अणतं पि अणागयं कालं, तम्हा सल्लं न धार -खणं मुणित्ति बेमि ।।१११ ।। १. अन्यथाऽऽचरेत् कुर्याद्वेति । २. सुयाऽसुयपच्छित्ते पाठान्तरमिति । Page #24 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् गोयम ! समणीण णो संखा जाओ निक्कलुसनीसल्लविसुद्धसुनिम्मलवयणमाणसाओ अज्झप्पविसोही आलोइत्ताण सुपरिफुडं नीसंकं निखिलं ' निरवयवं नियदुच्चरियमाइयं सव्वंपि भावसल्लं अहारिहं तवोकम्मं पायच्छित्तमणुचरित्ताणं निद्धोयपावकम्ममललेवकलंकाओ उप्पन्नदिव्ववरकेवलणाणाओ महाणुभागाओ महायसाओ महासत्तसंपन्नाओ सुगहियनामधेयाओ अणंतुत्तमसोक्ख- मोक्खं पत्ताओ || ६ || कासिं च गोयमा ! नामे, पुन्नभागाण साहिमो । जासिमालोयमाणीणं, उप्पण्णं समणीण केवलं ||११२।। हाहाहा पावकम्माहं, पावा पावमती अहं । पाविट्ठाणंपि पावयरा, हाहाहा दुट्ठ चिंतिमो | | ११३॥ हाहाहा इत्थिभावं मे, ताविह्व जंमे उवट्ठियं । तहावी ण घोरवीरुग्गं, कट्टं तवसंजमं धरं ||११४ || अणतपावरासीओ संमिलियाओ जया भवे । तइया इत्थित्तणं लब्भेऽसुद्धं पावाण कम्माण | | ११५।। १३ एत्थ पिंडीभूताणं, समुदयं तणुत्तं । तह करेमि जह न पुणो, इत्थीऽहं होमि केवली ॥ ११६॥ युग्मम् ॥ दिट्ठिए वि न खंडामि, सीलं हं समणिकेवली ॥११७॥ हा हा मणेण मे किंपि, अट्टदुहट्टं चिंतियं तमालोइत्ता लहुं सुद्धि, गिण्हेऽहं समणिकेवली ||११८।। दण मज्झ लावण्णं, रुवं कंतिं दित्ति सिरिं । मा णरपयंगाहमा जंतु, खयमणसणसमणी य केवली ॥११९ ॥ १. 'निरावयवं ' पाठान्तरमिति । २. 'चरं' पाठान्तरमिति । ३. तणु ता पाठान्तरमिति । मा क्षयं यान्तु नरपतङ्गाऽधमा इति । ४. Page #25 -------------------------------------------------------------------------- ________________ १४ J श्री महानिशीथ सूत्रम् - अध्य० १ वातं मोत्तूण नो अन्नो, निच्छ्यं मह तणुंच्छिवे । छक्कायसमारंभं न करेऽहं समणि केवली ॥१२०॥ पोग्गलकक्खोरुगुज्झंतं, णाहिजहणंतरे तहा । जणी विण दंसेमि, सुसंगुत्तंगोवंगा समणी य केवली ॥१२१॥ बहुभवंतरकोडीओ, घोरं गब्भपरंपरं । परियट्टंतीए सुलद्धं मे, णाणं चारित्तसंजुयं ॥ १२२॥ माणुसजम्मं ससंमत्तं, पावकम्मक्खयं करं । ता सव्वं भावसल्लं, आलोएमि खणे खणे || १२३॥ पायच्छित्तमणुट्ठामि, बीयं तं न समारंभं । जेणागच्छइ पच्छित्तं, वाया मणसा य कम्मुणा ।। १२४।। पुढविदगागणिवाऊहरियकायं तहेव य । बीयकायसमारंभं, बितिचउपंचिंदियाण य ॥१२५॥ मुसापि न भासेमि, 'ससरक्खंपि अदिन्नयं । नहिं सुमितेवि, ण पत्थं मणसा वि मेहुणं ||१२६|| परिग्गहं न काहामि, मुलुत्तर - गुणखलणं तहा । मयभयकसायदंडेसुं, गुत्तीसमितिंदिएसु य ॥१२७॥ तह अट्ठारससीलंगसहस्साहिट्ठिय-तणू । सज्झायज्झाणजोगेसुं, अभिरमं समणिकेवली || १२८ ।। तेलुक्करक्खणक्खंभधम्मतित्थंकरेण जं । तमहं लिंगं धरेमाणा, जइवि हु जंते निवीलिउं ॥ १२९ ॥ १. धूलिं रक्षां भूतिं वेति । २. 'सिमणंते' पाठान्तरमिति । Page #26 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् १५ मज्झोमज्झीय दो खंडा, फालिज्जामि तहेव य । अह पक्खिप्पामि दित्तग्गि, अहवा छिज्जे चई सिरं ।।१३०।। तोऽवीऽहं नियमवयभगं, सीलचारित्तखंडणं । मणसा वी एक्कजम्मकए, ण कुणं समणिकेवली ।।१३१।। त्रिकम् ।। खरुट्टसाणजाईसुं, सरागा हिंडिया अहं । विकम्मं पि समायरियं, अणंते भवभवंतरे ।।१३२-१३३॥ तमेव खरकम्ममहं, 'पव्वजापट्ठिया कुणं । घोरंधयारपायाला जेणं णो णीहरं पुणो ।।१३४।। बे दियहे माणुसं जम्मं, तं च बहुदुक्खभायणं । अणिच्चं खणविद्धंसी, बहुदंडं दोससंकरं ।।१३५।। तत्थावि इत्थी संजाया, सयलतेलोक्कनिंदिया । तहा वि पाविउं धम्मं, णिव्विग्घमणंतराइयं ।।१३६।। ताहं तं न विराहेमि, पावदोसेण केणई । सिंगाररागसविगारं, साहिलासं न चिट्ठिमो ।।१३७।। पसंताए वि दिट्ठीए, मोत्तुं धम्मोवएसगं । अन्नं पुरिसं न निज्झायं, नालवं समणिकेवली ।।१३८।। तं तारिसं महापावं, काउं अक्कहणीययं । तं सल्लमवि उप्पन्नं, जहदत्तालोयणसमणि केवली ।।१३९।। एमादि अणंतसमणीओ, दाउं सुद्धालोयणं निसल्ला । केवलं पप्प सिद्धाओ, अनादिकालेण गोयमा ! ।।१४०।। खंता-दंता-विमुत्ताओ, जिइंदिआओ सच्चभाणिरीओ । छक्कायसमारंभा, विरया तिविहेण उ ।।१४१॥ १. प्रव्रज्याप्रस्थितेति । Page #27 -------------------------------------------------------------------------- ________________ १६ श्री महानिशीथ सूत्रम् - अध्य. १ तिदंडासवसंवुत्ता, पुरिसकहासंगवज्जिया । पुरिससंलावविरयाओ, पुरिसंगोवंगऽ निरिक्खणा ।। १४२ ।। निम्ममत्ताउ ससरीरे, अप्पडिबद्धाउ महायसा । भीया छी छी गब्भवसहीणं, बहुदुक्खाउ भवसंसरणा उ तहा ।।१४३।। ता एरिसेणं भावेणं, दायव्वा आलोयणा । पायच्छित्तं पि कायव्वं, तह जह एयाहि समणीहिं कयं || १४४ ।। ण उण तह आलोएयव्वं, मायादंभेण केणई | जह आलोयणमाणीणं पावकम्मवुडी भवे || १४५ ।। अणंताणाइकालेणं, मायादंभछम्मदोसेणं । कवडालोयणं काउं, समणीओ ससल्लाओ । आभिओगपरंपरेणं, छट्टियं पुढविं गया || १४६ ॥ कासिंचि गोयमा ! नामे साहिमो तं निबोधय । जाओ आलोयमाणाओ भावदोसेण सुट्टुतरगं पावकम्ममलखवलिय ।।१४६-अ ।। तवसंजमसीलंगाणं, णीसल्लत्तं पसंसियं । तं परमभावविसोहीए, विणा खणद्धपि नो भवे ।। १४७ || तो गोयमा ! केसिमित्थीणं, चित्तविसोही सुनिम्मला । भवंतरेवि नो होही, जेण सिल्लया भवे ॥१४८ ।। छट्ठट्ठमदसमदुवालसेहिं सुक्खंति के वि समणीओ । तह विय सरागभावं, णालोयंती ण छति ॥ १४९ ॥ बहुविहविकप्पकल्लोलमालाउक्कलिगाहिणं । वियरंतं तेण लक्खिज्जा, दुरवगाहमणसागरं ।। १५०।। Page #28 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् १७ ते कहमालोयणं 'देंतु, जासि चित्तं पि नो वसे । सल्लं जो ताणमुद्धरए, स वंदणीओ खणे खणे ।।१५१।। असिणेहपीइपुव्वेण, धम्मसडुल्लसावियं । सीलंग-गुणट्ठाणेसु, उत्तमेसुं धरेइ जो ।।१५२।। इत्थीबहुबंधणा विमुक्कं, गिहकलत्तादिचारगा । सुविसुद्ध-सुनिम्मल-चित्तं, णीसल्लं सो महायसो ||१५३।। दट्ठव्वो वंदणीओ य, देविंदाणं स उत्तमो । 'दीणकयत्थी सव्वपरिभूय, विरइट्ठाणे जो उत्तमे धरे ।।१५४।। णालोएमि अहं समणी, दे कहं किंचि साहुणी । बहुदोसं न कहं समणी, जं दिटुं समणीहिं तं कहे ।।१५५।। असावजकहा समणी, बहुआलंबणा कहा । *पमायखामगा समणी, पाविट्ठा 'बलमोडीकहा ।।१५६।। लोगविरुद्धकहा तह य, परववएसालोयणी । सुयपच्छित्ता तह य, जायादीमयसंकिया ।।१५७।। मूसागारऽभीरुया चेव, गारवतियदूसिया तहा । एवमादिअणेगभावदोसवसगा पावसल्लेहिं पूरिया ।।१५८।। अणंताअणंतेणं कालसमएण, गोयमा ! अइक्कतेणं । अणंताओ समणीओ, बहुदुक्खावसहं गया ।।१५९।। गोयम ! अणंताओ चिट्ठति, जाऽणादीसल्लसल्लिया । भावदोसेक्कसल्लेहिं जमाणीओकडुविरसंघोरुग्गुग्गतरं फलं ।।१६०।। १. 'देमु' पाठान्तरमिति । २. अपरिभूतेन दीनाः कृताः स्त्रियो येन स तथेति । ३. आमंत्रणे पादपूर्ती वेति । ४. प्रमादेन संयमदेहापेक्षया क्षामका दुर्बलेति । ५. बलात्कारकथेति कथ्यते ययेति । ६. जात्यादिमदशङ्कितेति । Page #29 -------------------------------------------------------------------------- ________________ १८ श्री महानिशीथ सूत्रम्-अध्य०१ चिट्ठइस्संति अज्जावि, तेहिं सल्लेहिं सल्लिया । अणंतंपि अणागयं फलं, तम्हा सल्लं सुहुममवि समणी णो धारेज्जा खणंति ।।१६१॥ धगधगधगस्स पनलिए, जालामालाउले दढं । हुयवहे वि महाभीमे, ससरीरं डज्झए सुहं ।।१६२।। पयलिंतिंगाररासीए', एगसि झंपं पुणो जले । घल्लिंतो गिरितो सरियं, जं मरिजिउं पि सुक्करं ।।१६३।। खंडियखंडिय, सहत्थेहिं, एक्केक्कमंगावयवं । जं होमिज्जइ अग्गीए, अणुदियह पि सुक्करं ।।१६४।। खरफरुसतिक्खकरवत्तदंतेहिं फालाविउं । लोणूससज्जियाखारं, जं घत्तावेउं पि ससरीरे अच्चंतसुक्करं । जीवंतो सयमवी सकं, खल्लं उत्तारिऊण य ॥१६५।। जवखारहलिद्दादिहिं, जं आलिंपे नियं तणुमेयंपि सुकरं छिंदेऊणं सहत्थेणं जो घत्ते सीसं नियं ।।१६६।। एयंपि "सुक्करमनीहं, दुक्करं तवसंजमं । नीसल्लं जेण तं भणियं, सल्लो य नियदुक्खिओ ।।१६७।। मायादंभेण पच्छन्नो, तं पायडिउं ण सक्कए । राया दुच्चरियं पुच्छे, अह साहह देह सव्वस्सं ।।१६८।। सव्वस्सं पि "पएज्जाउ, नो नियदुच्चरियं कहे । राया दुच्चरियं पुच्छे, साह पुहई पि देमि ते ।।१६९।। पुहइं रज्जं तणं मन्ने, नो नियदुच्चरियं कहे । राया जीयं निकिंतामि, अह नियदुच्चरियं कह ।।१७०॥ १. प्रज्वलदङ्गारराशाविति । २. क्षिप्यमाण इति । ३. चर्मेति । ४. निस्पृहमिति 'मलीहं' पाठान्तरं चेति । ५. प्रदयादिति । Page #30 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् पाणेहिं पि खयं जतो, नियदुच्चरियं कहेइ नो । सव्वस्सहरणं च रज्जं च पाणे वि परिच्चएसु णं ।।१७१।। मया वि जंति पायाले, निषदुच्चरियं कहेंति नो । जे 'पावाहम्मबुद्धीया, काउरिसा एगजंमिणो । ते गोवंति सदुच्चरियं, नो सप्पुरिसा महामती ।।१७२।। सप्पुरिसा ते ण वुच्चंति, जे 'दाणवईह दुजणे । सप्पुरिसा णवरि ते भणिया, जे निसल्ला तवे रया ।।१७३।। आया अणिच्छमाणोऽवी, पावसल्लेहिं गोयमा ! णिमिसद्धाणंतगुणिएहिं, पुरिज्जे नियदुक्खिया ।।१७४।। ताई च झाणसज्झायघोरतवसंजमेण य । निर्देभेण अमाएणं, तक्खणं जो समुद्धरे ।।१७५।। आलोएत्ताण णीसल्लं, निंदिउं गरहिउं दढं । तह चरई पायच्छितं, जह सल्लाणमंतं करे ।।१७६।। अन्नजम्मपहुत्ताणं खेतीभूयाण वी दढं । णिमिसद्धखणमुहुत्तेणं, आजम्मेणेव निच्छिओ ।।१७७।। युग्मम् ।। सो सुहडो सो य पुरिसो, सो तवस्सी स पंडिओ । खंतो दंतो विमुत्तो य सहलं तस्सेव जीवियं ।।१७८।। सूरो य सो सलाहो य, दट्ठव्वो य खणे खणे । जो सुद्धालोयणं देतो, नियदुच्चरियं कहे फुडं ।।१७९।। युग्मम् ।। अत्थेणे गोयमा ! पाणी, जे सल्लं अद्धउद्धियं । माया लज्जा भया मोहा, 'झसकारा हियए धरे ।।१८०।। _ 'पावा हस्सबुद्धिया' पाठान्तरमिति । २. इह-लोके दानपतिर्दुर्जन इति । ३. निजकेन पापेन दुःखिता यदिवा नित्यदुःखिता इति । ४. अयशःकीर्तिकरा इति । Page #31 -------------------------------------------------------------------------- ________________ २० श्री महानिशीथ सूत्रम् - अध्य० १ तं तस्स गुरुतरं दुक्खं, झीणसत्तस्स संजणे । स चिंते अन्नाणदोसाओ, णोद्धरं दुक्खिहिं किल ।।१८१।। एगधारो दुधारो वा, लोहसल्लो अणुद्धि । सल्ले 'गत्थाम जंमेगं, अहवा मंसीभवेइ सो ।। १८२ ।। पावसल्लो पुणासंख, तिक्खधारो सुदारुणो । बहुभवंतरे सव्वंगे, भिंदे कुलिसो गिरी जहा ॥ १८३॥ अत्थेगे गोयमा ! पाणी, जे भवसयसाहस्सिए । सज्झायज्झाणजोगेण, घोरतवसंजमेण य । १८४।। सल्लाइं उद्धरेऊणं, ३विरया ता दुक्खकेसओ । पमाया बिउणतिउणेहिं, पूरिज्जंती पुणो वि य ।।१८५ ।। जम्मंतरेसु बहुए, तवसा निद्दढकम्मुणो । सलुद्धरणस्स सामत्थं, भवंती कहवि जं पुणो ॥ १८६॥ तं सामग्गिलभित्ताणं, जे पमायवसं गए । ते मुसिए सव्वभावेणं, कल्लाणाणं भवे भवे ।।१८७।। अत्थेगे गोयमा ! पाणी, जे पमायवसं गए । चरंते वी तवं घोरं, सल्लं गोवेंति सव्वहा ।।१८८।। यं तत्थ वियाणंति, जहा किमम्हेहिं गोविंय ? जं पंचलोगपालऽप्पा, पंचेदियाणं च न गोवियं ॥ १८९ ॥ पंचमहालोगपालेहिं, अप्पा पंचेंदिएहि य । एक्कारसेहिं एतेहिं, जं दिट्ठे ससुरासुरेणं जगेण वी ।।१९०।। १. ग्रामो ग्रस्यामो वा जन्मनि - एकस्मिन्निति । २. 'संसीभवेइमो' पाठान्तरमाश्रित्य तत् शल्बम् अंशी-अवयवीभूतं भवेदिति । ३. 'चिरयाला' पाठान्तरमिति । Page #32 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् ता गोयम ! भावदोसेणं, आया वंचिजइ परं । जेणं चउगइसंसारे, हिंडइ सोक्खेहि वंचिओ ।।१९१।। एवं नाऊण कायव्वं, निच्छियदढहिययधीरिया । महउत्तिमसत्तकुंतेणं, भिंदेयव्वा मायारक्खसी ।।१९२।। बहवे अज्जवभावेणं, निम्महिऊण अणेगहा । विणयातीअंकुसेण पुणो, माणगइंदं वसीकरे ।।१९३।। मद्दवमुसलेण ता चूरे, 'वसियरियं, जाव दुरओ । दह्णं कोहलोहाहीमयरे निंदे संघडे ।।१९४।। कोहो य माणो य अणिग्गहीया, माया य लोभो य पवड्डमाणा । चत्तारि एए कसिणा कसाया, 'पोयंति सल्ले सुदुरुद्धरे बहुं ।।१९५।। उवसमेण हणे कोहं, माणं मद्दवया जिणे । मायं चऽज्जवभावेणं, लोभं संतुट्ठिए जिणे ।।१९६।। एवं निज्जियकसाए जे, सत्तभयट्ठाणविरहिए । अट्ठमयविप्पमुक्के य, देज्जा सुद्धमालोयणं ।।१९७।। सुपरिफुडं जहावत्तं, सव्वं नियदुक्कियं कहे । णीसंके य असंखुद्धे, निब्भीए गुरुसंतियं ।।१९८।। भूणे मुद्धए गोवाले, जह पलवे उज्जु-पद्धरं । अवि उप्पन्नं तहा सव्वं, आलोयव्वं जहट्ठियं ।।१९९।। जं पायाले पविसित्ता, अंतरजलमंतरेइ वा । कयमह रातोऽधकारे वा, जणणीए वि समं भवे ।।२००।। १. वशीकृतमीति । २. 'बहु' इतिस्थाने कचित् 'पहुं' इति पाठान्तरमाश्रित्य प्रभुं-जीवं प्रोतयन्ति यदिवा 'पायंति' इति पाठान्तरं प्रतीत्य पालयन्ति तीक्ष्णीकुर्वन्ति वेति । ३. दुष्कृतं दुष्क्रियां वेति । Page #33 -------------------------------------------------------------------------- ________________ २२ श्री महानिशीथ सूत्रम् - अध्य० १ तं जहवत्तं कहेयव्वं, सव्वमण्णं पि णिक्खिलं । नियदुक्किय सुक्कियमादी, आलोयंतेहिं गुरुणे ॥२०१॥ गुरु वितित्थयरभणियं, जं पच्छित्तं तहिं कहे । नीसल्लीभवति तं काउं, जइ परिहरइ असंजमं ॥ २०२॥ असंजमं भन्नई पावं, तं पावमणेगहा मुणे । हिंसा असचं चोरिक्कं मेहुणं तह परिग्गहं ॥ २०३॥ सद्दाइंदियकसाए य, मणवइतणुदंडे तहा । एते पावे अछडुंतो, णीसल्लो णो य णं भवे ॥। २०४|| हिंसा पुढवादिछब्भेया, अहवा णवदसचोद्दसहा उ । अहवा अणेगहा णेया, कायभेदतरेहि णं ॥ २०५ ॥ हिओवदेसं पमोत्तूण, सब्वुत्तमपारमत्थियं । तत्तधम्मस्स ' सव्वं अण्णं, मुसावायं अणेगहा || २०६|| उग्गमउप्पायणेसणया, बायालीसाए तह य । पंचेहिं दोसेहिं दूसियं, जं भडोवगरणपाणमाहरं । नवकोडीहिं असुद्धं, परिभुंजंते भवे तेणो ॥ २०७॥ दिव्वं कामरईसुहं, तिविहं तिविहेण अहव उरालं । मणसा अज्झवसंतो, अंबभयारी मुणेयव्व ॥ २०८॥ नवभचेरगुती विराहए जो य साहु समणी वा । दिट्ठिमहवा सरागं, पउंजमाणो अइयरे बंभं ॥ २०९ ॥ गणणा पमाणअइरित्तं, धम्मोवगरणं पिय । परिग्गहं वियाणेज्जा तह य मुच्छा जहिं च वत्थुहिं ॥२१०|| दुट्ठऽपसत्थजोगेहिं परिणामं भवइ दारुणं । तप्परिणामझवसाएणं हिंसा तणुमवि आरंभमसमियत्तणं तहा ।।२११॥ १. 'सव्वं सल्लं' पाठान्तरमिति । Page #34 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् सकसायकूरभावेणं, जा वाणी कुलुसिया भवे । सावज्जवइदोसेसुं, जा पुट्ठा तं मुसा मुणे || २१२|| ससरक्खमवि अविदिण्णं, जं गिण्हे तं चोरिक्कयं । मेहुणं करकम्मेणं, सद्दादीण वियार || २१३ || परिग्गहं जहिं मुच्छा, लोहो कंखा ममत्तयं || अणुणोयरियमाकंठं, भुंजे राईभोयणं ||२१४ || सदस्साणिट्ठ - इयरस्स, रुवरसगंधफरिसस्स वा । ण रागंण प्पदोसं वा, गच्छेज्जा उ खणं मुणी || २१५।। कसायस्स चउ चउक्कस्स, मणसि विज्झावणं करे । दुमणोवईकायादंडे णो णं परंजए || २१६ || अफासुपाणपरिभोगं, बीयकायसंघट्टणं । अछतो इमे पावे, णो णं णीसल्लो भवे || २१७ ।। एएसिं महंतपावाणं, देहत्थ जाव कत्थई । एक्कं पि चिट्ठए सुहुमं णीसल्लो ताव णो भवे || || २१८।। तम्हा आलोयणं दाउं, पायच्छित्तं करेऊणं । निखिलं तव-संजमं धम्मं निल्लमणुचिट्ठियव्वयं ॥ २१९।। एयं निक्कवडं निद्दभं, सिल्लं काउं तवं । २३ जत्थ जत्थोववज्जेज्जा, देवेसु माणुसेसु वा ॥ २२० ॥ तत्थ तत्थुत्तमा जाई, उत्तमा रिद्धि संपया । भेजा उत्तमं रुवं सोहग्गं जई णं नो सिज्झिज्जा तब्भवेत्ति बेमि ।।२२१।। महानिसीहसुयक्खंधस्स पढमं अज्झयणं समुद्धरणं नाम । एयस्स य कुलिहियदोसो न दायव्वो सुयहरेहिं, किंतु जो चेव एयरस Page #35 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् - अध्य० २ पुव्वायरिसो आसि तत्थेव कत्थई सिलोगो, कत्थई सिलोगद्धं, कत्थई पयक्खरं, कत्थई अक्खर पंतिया, कत्थई पत्तगपुट्ठियं, कत्थई एग बे तिन्नि पत्तगाणि एवमाइ बहुगंधं परिगलियंति ॥७॥ १. २४ कम्मविवाग - वागरणं नाम बीयज्झयणं ( पढमो उद्देसो) निम्मूलुद्धियसल्लेणं, सव्वभावेण गोयमा ! झाणे पविसेत्तु सम्मेयं पच्चक्खं पासियव्वयं ॥१॥ जे सण्णी जे वि यासन्नी, भव्वाभव्वा उ जे जगे । सुहत्थी तिरियमुड्ढाहं, इहमिहाडेंति दसदिसिं ||२| असन्नी दुविहे ए, वियलिंदी एगिदिए । वियले किमिकुंथुमच्छादी, पुढवादी एगिदिए ||३|| पसुपक्खीमिगा सण्णी, नेरइया मणुयाऽमरा । भव्वाभव्वावि अत्थेसुं 'नीरए उभयवज्जिए || ४ | २ घम्मत्ता जति छायाए वियलिंदी सिसिराऽऽयवं । होही सोक्खं किलऽम्हाणं, ता दुक्खं तत्थ वी भवे ||५|| सुकुमालंगगत्ताओ, खणदाहं सिसिरं खणं । न इमं न इमं अहियासेउं, सक्कं णं एवमादियं || ६ || मेहुणसंकप्परागाओ, मोहा अण्णाणदोसओ । पुढवादीसु गएगिंदी, ण याणंती दुक्खं सुहं ||७|| परिव्वत्तंतेऽणंतेवि, काले बेइंदियत्तणं । केई जीवा ण पावेंती, केई पुणोऽणादिया विय ||८|| सीउण्हवायविज्झडिया, मियपसुपक्खीसिरीसिवा । सिमिणंते वि न लब्भंते ते णिमिसद्धब्धंतरं सुहं ॥ ९ ॥ नीरजस्कः - सिद्ध इति । २. धर्मार्ता इति । Page #36 -------------------------------------------------------------------------- ________________ २५ श्री महानिशीथ सूत्रम् खरफरुसतिक्खकरवत्ताइएहिं, फालिजंता खणेखणे । निवसंति नारया नरए, तेसिं सोक्खं कुओ भवे ? ।।१०।। सुरलोए अमरया सरिसा, सव्वेसिं तत्थिमं दुहं । उवइढे वाहणत्ताए, एगो अण्णो तमारुहे ।।११।। समतुल्ले पाणिपादेणं, हाहा मे अत्तवेरिणा । मायादंभेण धिद्धिद्धि परितप्पेहं आयवंचिओ ।।१२।। सुहेसी किसि-कंमतं, सेवा वाणिज्जसिप्पयं । कुव्वंताऽहन्निसं मणुया, धुप्पंते एसिं कुओ सुहं ? ।।१३।। परघरसिरीए दिवाए, एगे डझंति बालिसे । अन्ने अपहुप्पमाणीए, अन्ने खीणाए लच्छीए ।।१४।। पुन्नेहि वड्डमाणेहिं, जसकित्ती लच्छी य वड्डई । पुन्नेहिं हायमाणेहि, जस कित्ती लच्छी य खीयई ।।१५।। वाससाहस्सियं केई, मन्नंते एगदिणं पुणो । कालं गति दुक्खेहिं, मणुया पुन्नेहिं उज्झिया ।।१६।। संखेवत्थमिमं भणियं, सव्वेसिं जगजंतुणं । दुक्खं माणुसजाईणं, गोयमा ! जं तं निबोधय ।।१७।। जमणुसमयमणुभवंताणं, सयहा' उव्वेवियाण वि । निम्विन्नाणं पि दुक्खेहिं, वेरग्गं न तहा वि भवे ।।१८।।' दुविहं समासओ 'मुणसु, दुखं सारीरमाणसं । घोरं पंचडमहरोइं, तिविहं एक्केकं भवे ।।१९।। घोरं जाण मुहत्तंतं घोरपयंडंति समयवीसामं । घोरं पयंडमहारोदं, अणुसमयमविस्सामगं मुणे ।।२०।। १. शतति । २. 'सुणसु' पाठान्तरमिति । Page #37 -------------------------------------------------------------------------- ________________ २६ श्री महानिशीथ सूत्रम्-अध्य०२ घोरं मणुस्सजाईणं घोरपयंडं मुणे तिरिच्छासु । घोरं पयंडमहारोदं, नारयजीवाण गोयमा ! ॥२१॥ माणसं तिविहं जाणे, जहन्नमज्झुत्तमं दुहं । नत्थि जहन्नं तिरिच्छाणं, दुहमुक्कोसं तु नारयं ।।२२।। जं तं जहन्नगं दुक्खं, माणसं तं दुहा मुणे । सुहुमबायरभेएणं, निविभागे इतरे दुवे ।।२३।। समुच्छिमेसु मणुएसुं सुहुमं देवेसु बायरं । चवणकाले महिड्डीणं, आजम्मं आभिओगाण उ ।।२४।। सारीरं नत्थि देवाणं, दुक्खेणं माणसेण उ । अइबलियं 'वज्जिमं हिययं, सयखंडं जं न वी फुडे ॥२५।। णिविभागे य जे भणिए, दोन्नि मज्झुत्तमे दुहे । मणुयाणं ते समक्खाए, गब्भवतियाण उ ॥२६॥ असंखेयाउमणुयाणं, दुक्खं जाणे विमज्झिमं । संखेआउमणुस्साणं तु, दुक्खं चेवुक्कोसगं ।।२७।। असोक्खं वेयणा बाहा, पीडा दुक्खमणिव्वुई । अणराममरई केसं, एवमादी एगट्ठिया बहू ॥२८॥ अह बिइओ उद्देसो सारीरेयर भेदं ति, जं भणियं तं पवक्खई । सारीरं गोयमा ! दुक्खं, सुपरिफुडं तमवधारय ।।२९।। वालग्गकोडीलक्खमयं, भागमित्तं छिवे मुहा । २अथिरअणण्णपदेससरं, कुंथुमणहवित्तिं खणं ।।३०।। तेणवि करकत्तिसल्लेउं, हिययमुद्धसए तणू । सीयंती अंगमंगाई गुरु, उवेइ सव्वसरीरस्सब्भंतरं, कंपे थरथरस्स य ॥३१॥ १. वज्रमयमिवेति । २. अस्थिरमन्योन्यप्रदेशं सरन्तं कुंथुमनघवृत्तिमिति । Page #38 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् कुंथुफरिसियमेत्तस्स, जं सलसलसले तनुं । तमवसं भिन्नसव्वंगे, कलयलडज्झतमाणसे ॥ ३२॥ चिंतिंतो हा किं किमेयं, बाहे गुरुपीडाकरं ? दीहुण्हमुक्कनीसासे, दुक्खं दुक्खेण नित्थरे ||३३|| किमेयं ? कियचिरं बाहे ? कियचिरेणेव णिट्ठिही ? कहं वाऽहं विमुच्चीसं ? इमाउ दुक्खसंकडा || ३४॥ गच्छं चेट्टं सुवं उट्टं, धावं गासं पलामि उ । कंडुगयं ? किं व पक्खोडं ? किं वा इत्थं करेमिऽहं ? ||३५|| एवं तिवगवावारं चिच्चोरुदुक्खसंकडे । पविट्ठो बाढं संखेज्जा, आवलियाओ किलिस्सिउं ||३६|| मुणे हुं कडुयमेस 'कंडूये, अण्णहा णो उवस्समे । ता एयज्झवसाएणं गोयम ! निसुणेसु जं करे || ३७॥ अह तं कुंथुं वावाए, जइ णो अन्नत्थ गयं भवे । कंडूयमाणोऽह भित्तादी, अणुघसमाणो किलम्मए ||३८|| जइ वावाएज तं कुंथुं कंडूयमाणो व इयरहा । तो तं अइरोद्दज्झाणंमि, पविट्टं णिच्छयओ मुणे ||३९|| अह किलामेतओ भयणा, रोद्दज्झाणेयरस्स उ । कंडुयमाणस्स उण देहं, सुद्धमट्टज्झाणं मुणे ||४०| समझे रोज्झाणट्टो, उक्कोसं नारगाउयं । दुभगित्थीपंडतेरिच्छं, अट्टज्झाणा समजणे ||४१|| कुंथुपदफरिसजणियाओ, दुक्खाओ उवसमिच्छया । एत्थ हल्लफलीभूते जमवत्थंतरं वए || ४२ || १. 'कंडू मे' पाठान्तरमिति । २. क्लाम्यतीति । ३. उद्विग्न इति । २७ " Page #39 -------------------------------------------------------------------------- ________________ २८ श्री महानिशीथ सूत्रम्-अध्य०२ विवण्णमुहलावण्णे, अइदीणे विमणदुम्मणे । सुण्णे वुण्णे य मूढदिसे मंददरदीहनिस्ससे ।।४३।। अविस्सामदुक्खहेऊहिं, असुहं तेरिच्छनारयं । कम्मं निब्बंधइत्ताणं, भमिही भवपरंपरं ।।४४।। एवं खओवसमाओ, तं कुंथुवइयरजं दुहं । कह कहवि बहुकिलेसेणं, जइ खणमेक्कं तु उवसमे ॥४५।। ता महकिलेसमुत्तिन्नं, सुहियं से अत्ताणयं । मन्नंतो पमुइओ हिट्ठो, सत्थचितो विचिट्ठई ॥४६।। चिंतई किल निव्वुओमि अहं निद्दलियं दुक्खंपि मे । कंडुयणादीहिं सयमेव, न मुणे एवं जहा मए ।।४७।। रोद्दज्झाणगएणं इहं, अट्टज्झाणे तहेव य । संवग्गइत्ता उ तं दुक्खं, अणंताणंतगुणं कडं ।।४८।। युग्मम् ।। जं वाणुसमयमणवरयं, जहा राई तहा दिणं ।। दुहमेवाणुभवमाणस्स, वीसामो नो भवेज मो ॥४९॥ खंणंपि नरयतिरिएसुं, सागरोवमसंखया । रसरस विलिज्जए हिययं, जं 'चायण्णंताण वि ।।५०॥ अहवा किं कुंथुजणियाउ, मुक्को सो दुक्खसंकडा । खीणट्ठकम्मसरिसा मोरे, भवेन जणुमेत्तेणेव उ ।।५१।। कुंथुमुवलक्खणं इहई, सव्वं पच्चक्खं दुक्खदं । अणुभवमाणो वि जं पाणी, ण याणंती तेण वक्खई ।।५२।। अन्नेवि उ गुरुयरे, दुक्खे सव्वेसिं संसारिणं । सामन्ने गोयमा ! ता किं, तस्स तेणोदए गए ? ॥५३।। १. आकर्णयतामपीति 'वाइत्थं तत्ताण वि' पाठान्तरमिति । २. 'परिणामो' पाठान्तरमिति । ३. एतज्जन्मनैवेति । Page #40 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् हण मरह जं अन्नजम्मेसुं, वाया वि उ केइ भाणिरे । तमवीह जं फलं देजा, पावं कम्मं 'पवुज्झयं ।।५४।। तस्सुदया बहुभवग्गहणे, जत्थ जत्थोववज्जइ । तत्थ तत्थ स हम्मंतो, मारिजंतो भमे सया ।।५५॥ जे पुण अंगउवंगं वा, अक्खि कण्णं च णासियं । कडिअट्टिपट्ठिभंगं वा, कीडपयंगाइपाणिणं ।।५६।। कयं वा कारियं वावि, कजंतं वाऽह अणुमयं । तस्सुदय चक्कनालिवहे, पीलीही सो तिले जहा ।।५७।। ण इक्कं णो दुवे तिण्णि, वीसं तीसं न यावि य । संखेज्जे वा भवग्गहणे, लभते दुक्खपरंपरं ।।५८।। असूयमुसाऽनिट्ठवयणं, जं पमायअन्नाण दोसओ । कंदप्पनाहवाएणं अभिनिवेसेण वा पुरो ।।५९।। भणियं भणावियं वावि, भन्नमाणं च अणुमयं । कोहा लोहा भया हासा, तस्सुदया एयं भवे ।।६०।। मूगो पूइमुहो मुक्खो, कल्लविलल्लो भवे भवे । विहलवाणी सुयड्ढो वि, सव्वत्थऽब्भक्खणं लभे ।।६१॥ अवितहभणियं न तं सच्चं, अलियवयणं पि नालियं । जं छज्जीवनिकायहियं, निद्दोसं सच्चं तयं ।।६२।। एवं चोरिक्का निप्फलं सव्वं, कम्मारंभं किसादियं । लद्धत्थस्सा वि भवे हाणी, अन्नजम्मकया इहं ।।६३।। ___ अह तइओ उद्देसो । एवं मेहुणदोसेणं, वेदित्ता थावरत्तणं । केसिणमणंतकालाउ, माणुसजोणी समागया ।।६४।। १. प्रछन्नमिति । २. 'चकनाभिवहे' इत्यपि पाठः सभाव्यते । ३. श्रुताढ्योऽपीति । Page #41 -------------------------------------------------------------------------- ________________ ३० श्री महानिशीथ सूत्रम्-अध्य०२ दुक्खं जरंति आहारं, अहियं सित्थं पि भुंजियं । पीडं करेइ तेसिं तु, तण्हा बाहे खणे खणे ॥६५।। अद्धाणमरणं तेसिं, बहुजप्पं 'कट्ठासणं । २थाणुव्वालं णिविन्नाणं, निदाए जंति णो वणिं ॥६६।। एवं परिग्गहारंभदोसेणं नरगाउयं । तेत्तीससागरुक्कोसं, वेइत्ता इह समागया ।।६७।। छुहाए पीडिजंति, भुत्तभुत्तुत्तरेऽविय । चंरताऽहन्निसं तित्तिं, नो गच्छंती पसवे जहा ।।६८।। कोहादीणं तु दोसेणं, घोरमासीविसत्तणं । वेइत्ता नारयं भूओ, रोद्दा मिच्छा भवंति ते ।।६९।। सढकूडकवडनियडीए, डंभाओ सुवइरं गुरुं । वेइत्ता चित्ततेरिच्छं, माणुसजोणिं समागया ।।७०।। केई बहुवाहिरोगाणं, दुक्खसोगाणं भायणं । दरिद्दकलहमभिभूया, खिंसणिज्जा भवंतिहं ।।७१।। तक्कम्मोदयदोसेणं, निच्चं पजलियबोंदिणं । ईसाविसायजालाहिं, धग धग धग धगस्स ।।७२।। जंमंपि गोयमा ! बोले बहुदुहसंधुक्कियाण य । तेसिं दुच्चरियदोसो, कस्स रुसंतु ते इह ? ||७३।। एवं वयनियमभंगेणं, सीलस्स उ खंडणेण वा । असंजमपवत्तणया, उस्सुत्तमग्गायरणेण हि ।।७४।। णेगेहिं वितहायरणेहिं, पमायासेवणाहि य । १. कष्टेनाऽशनप्राप्तिरिति । २. स्थाणुरिवातीव निर्विज्ञानमिति । ३. निद्रायामपि शान्ति न यान्तीत्यर्थ संभाव्यते । ४. 'सुइरं' ५. 'सेवणेहिं' पाठान्तरे । Page #42 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् ३१ मणेणं अहवा वायाए, अहवा काएण कत्थई । कयकारगाणुमएहिं वा, पमायासेवणेहिं य ।।७।। तिविहेणमणिंदियमगरहियमणालोइयमपडिकंतमकयपायच्छित्तमविसुद्धासयदोसओ ससल्ले आमगब्भेसुं पच्चिय पच्चिय अणंतसो वियलंते दुतियचउपंचछण्हं मासाणं असंबद्धट्ठीकरसिरचरणछवी ।।१।। लद्धेवि माणुसे जम्मे, कुट्ठादीवाहिसंजुए । जीवंते चेव किमिएहिं, खजंति मच्छियाहि य, अणुदियहं खंडखंडेहिं, सडहडस्स सडे तणु ।।७६।। एवमादीदुक्खाभिभूए, लज्जणिज्जे खिसणिज्जे, निंदणिज्जे गरहणिज्जे, उव्वेवणिज्जे अपरिभोगे, नियसुहिसयणबंधवाणंपि भवंती ते दुरप्पणो ।।७७।। अज्झवसायविसेसं तं पडुच्च केइ तारिसं । अकामनिज्जराए उ, भूयपिसायत्तणं लभते ।।७।। तप्पुव्वसल्ल-दोसेणं, बहुभवंतरत्थाइणा । अज्झवसायविसेसं तं, पडुच्चा केई तारिसं ।।७९।। दससुवि दिसासु 'उद्धद्धो, निच्चदूरप्पए' दढं । ३णिरुत्थल्लनिरुस्सासो, निराहारमपाणिए ।।८०।। सपिंडियंगमंगो य, मोहमदिराए घम्मरिए । अदिदुग्गमणअत्थमणे, भवे पुढवीए गोलयाकिमी ।।८१।। भवकायट्टितीए वेइत्ता, तं तेहिं किमियत्तणं । जइ कहवि लहंति मणुयत्तं, तओ ते हुंति णपुंसगे ।।८२।। १. वञ्चितो यदिवा निषिद्धो नित्यं दुरात्मेति । २. 'दुरप्पिए' पाठान्तरमाश्रित्य दूरं प्रियं यस्य स इति । ३. निर्वस्त्रश्च निरुच्छ्वासश्चेति । ४. मत्त आध्मातो वेति । Page #43 -------------------------------------------------------------------------- ________________ ३२ श्री महानिशीथ सूत्रम्-अध्य०२ अज्झवसायविसेसं तं, पवहंते अइकूरघोररुदं ।। तारिसं 'वंमहसंधुक्किया, मरितुं जम्मं जंति वणस्सइं ॥८३।। वणस्सइं गए जीवे उद्धपाए अहोमुहे । विचिट्ठति अणंतयं कालं, नो लभे बेइदियत्तणं ।।८४।। भवकायद्वितीए वेएत्ता, तमेगबितिचउरिंदियत्तणं । तं पुव्वसल्लदोसेणं, तेरिच्छेसूववजिउं ।।८५।। जइ णं भवे महामच्छे, पक्खीवसह-सीहादओ । अज्झवसायविसेसं तं, पडुच्च अचंतकूरयरं ॥८६।। कुणिममाहारत्ताए, पंचेंदियवहेण य । अहो अहो पविस्संति, जाव पुढवी उ सत्तमा ।।८७।। तं तारिसं महाघोरं, दुक्खमणुभविउं चिरं । पुणोवि कूरतिरिएसु, उववज्जिय नरयं वए ॥८८।। एवं नरयतिरिच्छेसुं, परियट्टतो विचिट्ठई । वासकोडीएवि नो सक्का कहिउं, जं तं दुखं अणुभवमाणगे ।।८९।। अह खरुट्टबइल्लेसुं, भवेजा तब्भवंतरे । सगडायड्डण भरुव्वहणखुत्तण्हसीयायवं ।।९०।। वहबंधणंकणं डहणं णासाभेदणिल्लंछणं तहा जमलाराईहिं कुच्चाहिं कुच्चिज्जंताण य, जहा राई तहा दियहं, सव्वद्धा उ सदारुणं ।।९१।। एवमादीदुक्खसंघट्ट, अणुहवंति चिरेण उ । पाणे पयहिंति कहकहवि, अट्टज्झाणदुहट्ठिए ।।९२।। १. मन्मथसंधुक्षिता इति । २. यमलेन सहवर्तिबलिवर्देन सह रश्मिभिर्यदिवा आरायुक्तैः - लोहशलाकायुक्तैः कूर्चकाकारैश्चर्मदवरकमयैश्च प्राजनकैः प्रेर्यमाणानामिति । ३. प्रजहतीति । Page #44 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् ३३ अज्झवसायविसेसं तं पडुच्च केइ कहकहवि लब्धंते माणुसत्तणं । तप्पुव्वसल्लदोसेणं, माणुसत्तेवि आगया || १३ || भवंति जम्मदारिद्दा, वाही-खस-पाम-परिगया । एवं अदिकल्लाणे, सव्वजणस्स सिरिं हाइउं' ||९४ ॥ संतप्पंते दढं मणसा, अकयतवे णिहणं वए । अज्झवसायविसेसं तं पडुच्चा केइ तारिस ||९५|| पुणोवि पुढविमाईसुं, भमंती ते दुतिचउरोपंचेंदिएषु वः । तं तारिसं महादुक्खं, सुरुद्दं घोरदारुणं ।। ९६ || चउगइसंसारकंतारे, अणुभवमाणे सुदूसहं । भवकायद्वितीए हिंडते सव्वजोणीस गोयमा ! || ९७॥ चिट्ठति संसरेमाणा जम्मजरामरण-बहुवाहि-वेयणारोग-सोगदालिद्दकलहब्भक्खाणसंताव-गब्भवासादि- दुक्खसंधुक्किए । तप्पुव्वसल्लदोसेणं निच्चाणंद-महूसवधाम-जोग्ग-अट्ठारससीलंग-सहस्साहिट्ठियस्स सव्वासुहपावकम्मट्ठरासिनिद्दहण-अहिंसा-लक्खण-समण-धम्मस्स बोहिं णो पावेंति ते ॥२॥ अज्झवसायविसेसं तं पडुच्चा केई तारिसं । पोग्गलपरियट्टलक्खेसुं बोहिं कह कह वि पावए ||१८|| एवं सुदुल्लाहं बोहिं, सव्वदुक्खखयंकरं । लणं जे पमाज्जा, तंतहुतं सो पुणो व ॥ ९९ ॥ तासुं तासुं च जोणीसुं, पुव्वत्तेण कमेण उ । पंथेणं तेणई चेव, दुक्खे ते चेव अणुभवे ||१०० || एवं भवकायट्ठितीए, सव्वभावेहिं पोग्गले । सव्वे सपज्जवे लोए, सव्ववन्नंतरे हि य ॥१०१॥ १. हापयित्वेति । २. तांतः खेदः स च संसारभ्रमणरूपस्तदभि, 'तयहुतं' पाठान्तरमाश्रित्य पुद्गलपरावर्ता - भिमुखमिति । - Page #45 -------------------------------------------------------------------------- ________________ ३४ श्री महानिशीथ सूत्रम्-अध्य०२ गंधत्ताए रसत्ताए फासत्ताए संठाणत्ताए। परिणामेत्ता सरीरेणं, बोहिं पाविज वा ण वा ।।१०२।। एवं वयनियमभंग, जे कज्जमाणमुवेक्खए । अह सीलं खडिज्जंतं अहवा संजमविराहणं ।।१०३।। उम्मग्गपवत्तणं वावि, उस्सुत्तायरणंपि वा । सोऽविय अणंतरुत्तेण, कमेणं चउगई भमे ।।१०४।। रुसउ तुसउ परो मा वा, विसं वा परियत्तओ' । भासियव्वा हिया भासा, सपक्खगुणकारिया ॥१०५।। एवं लद्धामवि बोहिं, जइ णं नो भवइ निम्मला । ता संवुडासवदारे पगइठिइपएसाणुभावियबंधो नो हासो नो य निजरे ।।१०६।। एमादी-घोरकम्मट्ठजालेणं कसियाण भो । सव्वेसिमवि सत्ताणं, कुओ दुक्खविमोयणं ? ॥१०७॥ पुचि दुक्कयदुच्चिण्णाणं दुप्पडिक्कंताणं निययकम्माणं ण अवेइयाणमोक्खो घोरतवेण अज्झोसियाण वा ।३। अणुसमयं वज्झए कम्मं, णत्थि अबंधो उ पाणिणो । मोत्तुं सिद्धे अजोगी य, सेलेसीसंठिए तहा ।।१०८।। सुहं सुहझवसाएणं, असुहं दुट्ठज्झवसायओ । तिव्वयरेणं तु तिव्वयरं, मंदं मंदेण संचिणे ।।१०९।। सव्वेसिं पावकम्माणं एगीभूयाणं जेत्तियं रासिं भवे तमसंखगुणं वयतवसंजमचारित्तखंडणविराहणेणं उस्सुत्तमग्गपन्नवण-पवत्तणआयरणोवेक्खणेण य समज्जिणे ।४। १. पर्ययात्-भक्षयेदिति । २. ह्रास इति । Page #46 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् 'अपरिमाणगुरुतुंगा, महंता घणनिरंतरा । पावरासी खयं गच्छे, जहा तं सव्वोवाएहिमायरे ||११०|| छ । आसवदारे निरुंभित्ता, अप्पमादी भवे जया । 'बंधे सप्पं बहु वेदे, जई सम्मत्तं सुनिम्मलं ॥१११॥ आसवदारे निरुंभेत्ता, आणं नो खंडए जया । दंसणनाणचरित्तेसुं, उज्जुत्तो जो दढं भवे ||११२|| तया वेए खणं बंधे, पोराणं सव्वं खवे । अणुइण्णमवि उईरित्ता, निज्जियघोरपरिसहो ॥११३॥ आसवदारे निरंभित्ता, सव्वासायणविरहिओ । सज्झायज्झाणजोगेसुं, घोरवीरतवे ओ ।। ११४ | पालिज्जा संजमं कसिणं, वाया मणसा उ कम्मुणा । जया तया ण बंधिज्जा, उक्कोसमणंतं च निजरे ||११५ ।। सव्वावस्सगमुजत्तो, सव्वालंबण विरहिओ । विमुक्का सव्वसंगेहिं, सबज्झब्धंतरेहि य ||११६ || गयरागदोसमोहे य. निन्नियाणे भवे जया । नियत्तो विसयतत्तीए, भीए गब्भपरंपरा | ११७।। आसवदारे निरुंभित्ता, खंतादी - धंमे ठिए । सुक्कज्झाणं समारुहिय, सेलेसिं पडिवज्जए ||११८|| तया न बंधए किंचि, चिरबद्ध असेसंपि ३५ निहिय झाणजोगअग्गीए भसमी करे दढं ||११९|| लहुपंचक्खरुग्गिरणमित्तेण कालेन भवोवग्गाहियं । १. बघ्नीयात् स्वल्पमिति । Page #47 -------------------------------------------------------------------------- ________________ 9. ३६ श्री महानिशीथ सूत्रम् - अध्य० २ एवं सजीववीरियसामत्था, परंपरएण गोयमा । पविमुक्ककम्ममलकवया', समएणं जंति पाणिणो ॥ ११९-अ।। सासयसोक्खमणाबाहं, रोगजरमरणविरहियं । अदिट्टदुक्खदारिद्दं, निच्चाणंदं सिवालयं ॥ १२० ॥ अत्थेगे गोयमा ! पाणी, जे 'एयमणुपवेसिय । आसवदारनिरोहादी, इयरहेय सोक्खं चरे ॥१२१॥ ता जाव कसिणट्ठकंमाणि, घोरतवसंजमेण उ । णो णिड्ढे सुहं ताव, नत्थि सिविणेऽवि पाणिणं ।। १२२।। दुक्खमेवमविस्सामं, सव्वेसिं जगजंतूणं । एक्कं समयं न समभावे, जं सम्मं अहियासियं तरे ||१२३|| थेवमवि थेवतरं, थेवयरस्सावि थेवयं । जेणं गोयमा ! ता पेच्छ, कुंथू तस्सेव य तणू ॥ १२४॥ पायतलेसु न तस्सावि, सिमेगदेसं "सुण । फरिसंतो कुंथू जेणं चरई कस्सइ सरीरगे || १२५ ।। कुंथुणं सयसहस्सेणं, तोलियं णो पलं भवे । एगस्स कित्तियं गत्तं ?, किं वा तुल्लं भवेज से ? ।।१२६।। तस्स य पायलदेसेणं, तस्स फरिसिओ तमवत्थंतरं । पुव्वत्तं गोयमा ! गच्छे, पाणी तो णं इमं सुणे ॥१२७॥ भमंतसंचरंतो य, हिंडि नो मइले तणू । न करे कुंथू खयं ताणं, ण यावासीय चिरं वसे ॥१२८|| कवचादिति । २. एतदाश्रवनिरोधादिकमनुप्रविश्य इतरत् हेयं सांसारिकं सौख्यं चरेद् यदिवा 'एयं मणुए विषं' पाठान्तरमाश्रित्यैतदा श्रवनिरोधादिकं मनुते विषमिति । ३. ' अहियासिउं' पाठान्तरमिति । ४. शक्नोतीति । ५. 'मुण' पाठान्तरमिति । ६. न चाऽप्यासित्वेति । - Page #48 -------------------------------------------------------------------------- ________________ ३७ श्री महानिशीथ सूत्रम् अह चिढ़े खणमेगं तु, बीयं नो परिवसे खणं । अह बीयंपि 'विरत्तेज्जा, ता 'बुजेयं तु गोयमा ! ।।१२९।।' रागेणं नो पओसेणं, मच्छरेणं न केणई । न यावि पुव्ववेरेणं, खेड्डातो कामकारओ ।।१३०।। कुंथू कस्सइ देहिस्स, आरुहेइ खणं तणुं । वियलिंदी भूण पाणे वा, जलंतग्गि वावी विसे ।।१३१।। न चिंते तं जहा मेस, पुव्ववेरीऽहवा सुही । ता किंची खेम पावं वा, संजणेमि एयस्सऽहं ।।१३२।। पुव्वकडपावकम्मस्स, विरसे भुंजतो फले । तिरिउड्डाहदिसाणुदिसं, कुंथू हिंडे वराय से ।।१३३।। चरंतेवमबाहाए, सारीरं दुक्खमाणसं । कुंथूवि दूसहं जत्ते, रोद्दट्टज्झाणवढ्ढणं ।।१३४।। ता उ सल्लमारंभेत्ताण, मणजोगण्णयरेण वा । समयावलियमुहूत्तं वा, सहसा तस्स विवागयं ।।१३५॥ कह सहिहं बहुभवग्गहणे, दुहमणुसमयमहण्णिसं । घोरपयंडं व महारोइं ? हाहाऽऽकंदपरायणा ।।१३६।। नारयतिरिच्छजोणीसु, अत्ताणासरणाऽविय । एगागी ससरीरेणं, असहाया कडु विरसं घणं ।।१३७|| असिवण-वेयरणी-जंते, करवत्ते कूडसामलिं । कुंभी-वायसा-सीह, एमादी नारए दुहे ।।१३८।। णात्थंकण वहबंधे य, पलुक्कंतविकत्तणं । सगडाकड्डण भरुव्वहणं, जमला य तण्हा छुहा ।।१३९॥ १. चिरायतेति । २. 'जुळेउय पाठान्तरमिति । ३. इच्छाकारतोऽपि नेति । ४. खण्डनमिति । - Page #49 -------------------------------------------------------------------------- ________________ ३८ श्री महानिशीथ सूत्रम् - अध्य० २ खरखुरचमढणसत्थग्गी 'खोभणभंजणमाइए । परयत्ताऽवसणित्तिंसे, दुक्खे तेरिच्छे तहा || १४०|| कुंथूपयफरिसजणियंपि, दुक्खं नऽहियासिउं तरे । ता तं महदुक्खसंघट्टं, कह नित्थिरिहि सुदारुणं ? ।। १४१ ।। नारयतेरिच्छदुक्खाउ, कुंथूजणियाउ अंतरं । मंदरगिरि अणंत गुणियस्स, परमाणुस्सावि नो घडे ।।१४२ ।। चिरयाले समुह पाणी, कंखंतो आसाए निव्वुओ । भवे दुक्खमईयपि, सरतोऽचंतदुखिओ || १४३ || बहु-दुक्ख-संकट्ठेत्थं आवया - लक्खपरिगए । संसारे परिवसे पाणी, अयडे महुबिंदु जहा || १४४।। पत्थापत्थं अयाणंते, कज्जाकज्जुं हियाऽहियं । सव्वो सिव्व-मसेव्वं च चरणिज्जाचरणिज्जं तहा || १४५ ॥ एवइयं वइयरं सोच्चा, दुक्खस्संतगवेसिणो । इत्थीपरिग्गहारंभे, चेच्चा घोरं तवं चरे || १४६ ॥ ठियाssसणत्था सयिया परंमुही, सुयलंकरिया वा । अनलंकिया वा । निरिक्खमाणा पमया हि दुब्बलं, मणुस्समालेहगयावि करिसई ।। १४७ ।। चित्तभित्तिं न निज्झाए, नारिं वा सुअलंकियं । भक्खरं पिव दवणं, दिट्ठि पडिसमाहरे || १४८|| हत्थपायपडिच्छिन्नं, कन्ननासोट्ठवियप्पियं । सडमाणी कुट्ठवाहीए, तमवित्थीयं दुरयरेणं बंभयारी विवज्जए । १४९।। थेरभज्जा य जा इत्थी, पच्चंगुब्भडजोव्वणा । जुन्नकुमारिं पउत्थवइयं, बालविहवं तहेव य ॥१५० ।। १. 'खोभणंजणमाइए' पाठान्तरमिति । २. 'नित्थरिह' पाठान्तरमिति । ३. 'संसुहं' पाठान्तरमिति यदिवा ' से सुहं' इति सभाव्यते पाठः । ४ संकटेऽत्रेत्थमिति । Page #50 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् अंतेउरवासिणी चेव, 'सपरपासंडसंसियं । दिक्खियं साहुणी वावी, वेस तहय नपुंसगं ।।१५१।। कण्हि गोणिं खरिं चेव, वडवं अविलं अवि तहा । सिप्पित्थिं पंसुलिं वावि, जंमरोगमहिलं तहा ।।१५२।। २चिरेसंसट्ठमचेलिक्कं, एमादी पावित्थिओ । पगमंती जत्थ रयणीए, अह पइरिक्के दिणस्स वा ।।१५३।। तं वसहियं संनिवेसं वा, सव्वोवाएहिं सव्वहा । दुरयरं सुदूरदूरेणं, बंभयारी विवज्जए ।।१५४।। एएसि सद्धिं संलावं, अद्धाणं वावि गोयमा ! अन्नासु वावि इत्थीसु, खणद्धपि विवजए ।।१५५।। से भयवं ! किमित्थीयं, णो णं णिज्झाएज्जा ? गोयमा ! णो णं णिज्झाएज्जा, से भयवं ! किं सुणियत्थवत्थालंकरियविहूसियं इत्थीयं नो णं निज्झाएजा उयाहुणं "विणियंसणिं ?, गोयमा ! • उभयहावि णं णो णं णिज्झाएजा, से भयवं ! किमित्थीयं नो आलवेज्जा ?, गोयमा ! नो णं आलवेजा, से भयवं ! किमित्थीसु सद्धिं खणद्धमवि णो संवसेज्जा ? गोयमा ! नो णं संवसिज्जा, से भयवं ! किमित्थीसु सद्धिं नो अद्धाणं पडिवज्जेज्जा ? गोयमा ! एगे बंभयारी एगित्थीए सद्धिं नो पडिवज्जेज्जा ।६। से भयवं ! केणं अटेणं एवं वुच्चइ - जहा णं नो इत्थीणं निज्झाएजा नो णमालवेजा नो णं तीए सद्धिं परिवसेजा नो णं अद्धाणं पडिवजेज्जा ?, गोयमा ! सव्वप्पयारेहिं णं सव्वित्थीयं अच्चत्थं "मउक्कडत्ताए रागेणं संधुक्विजमाणी कामग्गीए संपलित्ता सहावओ चेव १. 'सपरपासंडमंमियं' पाठान्तरमाश्रित्य स्वपरपाषण्डमर्मिकां मर्मज्ञामिति । २. सवसनां निर्वसनां वेति । ३. विलोकयेदिति ४. निर्वसनामिति । ५. मदोत्कटतयेति । Page #51 -------------------------------------------------------------------------- ________________ ४० श्री महानिशीथ सूत्रम्-अध्य०२ विसएहिं बाहिजइ, तओ सव्वप्पयारेहिं णं सव्वित्थियं अच्चत्थं मउक्कडत्ताए रागेण संधुक्किजमाणी कामग्गीए सहावओ चेव विसएहिं बाहिज्जमाणी अणुसमयं सव्वदिसिविदिसासुं णं सव्वत्थ विसए पत्थिजा । जाव णं सव्वत्थ विसए पत्थेजा ताव णं सव्वपयारेहिं णं सव्वहा पुरिसं संकप्पेज्जा, जाव णं पुरिसं संकप्पेजा, जाव णं सोइंदिओवओगत्ताए चक्खुरिंदिओवओगत्ताए रसणिंदिओवओगत्ताए घाणिंदिओवओगत्ताए फासिंदिओवओगत्ताए जत्थ णं केई पुरिसे कंतरुवेइ वा अकंतरुवेइ वा पडुपन्नजोव्वणेइ वा अपडुपन्नजोव्वणेइ वा गयजोव्वणेइ वा दिट्ठपुव्वेइ वा अदिट्टपुव्वेइ वा इड्डिमंतेइ वा अणिड्डिमंतेइ वा इड्डिपत्तेइ वा अणिड्डिपत्तेइ वा विसयाउरेइ वा निम्विन्नकामभोगेइ वा उद्धयबोंदीएइ वा अणुद्धयबोंदीएइ वा महासत्तेइ वा हीणसत्तेइ वा महापुरिसेइ वा कापुरिसेइ वा समणेइ वा माहणेइ वा अन्नयरेइ वा निंदियाहमहीणजाइए वा तत्थ णं ईहापोहवीमंसं पउंजित्ताणं जाव णं संजोगसंपत्तिं जाएजा जाव णं संजोगसंपत्तिं परिकप्पे ताव णं से चित्ते संखुद्धे भवेजा, जाव णं से चित्ते संखुद्धे भवेजा ताव णं से चित्ते विसंवएजा, जाव णं से चित्ते विसंवएज्जा ताव णं से देहे 'सेएण अद्धासेज्जा ताव णं से दरविदरे इहपरलोगावाए पम्हुसेजा, जाव णं से दरविदरे इहपरलोगावाए पम्हुसेज्जा ताव णं चेचा लज्जं भयं अयसं अकित्तिं मेरं उच्चट्ठाणाओ णीयट्ठाणं ठाएज्जा, जाव णं उच्चट्ठाणाओ नीयट्ठाणं ठाएजा ताव णं वच्चेज्जा असंखेज्जाओ समयावलियाओ, जाव णं निजंति असंखेजाओ समयावलियाओ, ताव णं जं पढमसमयाओ कम्मट्टिइयं तं बीयसमयं पडुच्च तइयादियाणं समयाणं संखेनं असंखेनं अणंतं वा अणुक्कमसो कम्मठिई संचिणिज्जा, जाव णं अणुक्कमसो अणंतकम्मट्टिइं संचिणइ ताव णं असंखेज्जाइं १. स्वेदेनाऽध्यासीत-आश्रयेत यदिवा 'मएणं' इति पाठान्तरमाश्रित्य मदेनेति । २. 'णीयंति' णिइंति इति पाठान्तरे एकार्थिक इति । Page #52 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् ४१ अवसप्पिणीओसप्पिणीकोडिलक्खाई जावइएणं कालेणं परिवत्तंति तावइयं कालं दोसुं चेव निरयतिरिच्छासु गतीसुं उक्कोसट्टिइयं कम्म आसंकलेज्जा, जाव णं उक्कोसठितियं कम्ममासंकलेज्जा ताव णं से विवण्णजुत्ति-विवण्णकंतिविचलियलायण्णसिरीयं निन्नट्ठदित्तितेयं बोंदी भवेज्जा, जाव णं चुयकतिलावण्णसिरीयं णित्तेय-बोंदी भवेज्जा ताव णं से सीइज्जा फरिसिंदिए, जाव णं सीएजा फरिसिदिए ताव णं सव्वहा विवड्वेज्जा सव्वत्थ चक्खुरागे, जाव णं सव्वत्थ विवड्डेजा चक्खुरागे ताव णं रागारुणे नयणजुयले भवेजा, जाव णं रागारुणे नयणजुयले भवेजा ताव णं रागंधत्ताए ण गणेजा सुमहंतगुरुदोसे वयभंगे न गणेज्जा सुमहंतगुरुदोसे नियमभंगे न गणेजा सुमहंतघोरपावकम्मसमायरणं सीलखंडणं न गणेजा सुमहंतसव्वगुरुपावकम्मसमायरणं संजमविराहणं न गणेज्जा घोरंधयारपरलोगदुक्खभयं न गणेज्जा आयई न गणेज्जा सकम्मगुण-द्वाणगं न गणेजा ससुरासुरस्सावि णं जगस्स अलंघणिज्जं आणं न गणेज्जा अणंतहुत्तो चुलसीइजोणिलक्खपरिवत्तगब्भपरंपरं अलद्धणिमिसद्धसोक्खं चउगइसंसारदुक्खं ण पासिज्जा जं पासणिज्जें, पासिज्जा णं जं अपासणिज्जं, सव्वजणसमूहमज्झसंनिविद्रुट्ठिया णिवन्नचंकमिय निरिक्खज्जमाणी वा दीपंतकिरणजालदसदिसीपयासियतवंततेयरासी सूरीएवि तहावि णं पासेजा सुन्नधयारे सव्वे दिसाभाए, जाव णं रागंधत्ताए ण गणेज्जा सुमहल्लगुरुदोसवयभंगे नियमभंगे सीलखंडणे संयमविराहणे परलोगभए आणाभंगाइक्कमे अणंतसंसार-भए, पासेजा अपासणिजे, सव्वजणपयडदिणयरे वि णं मन्नेजा सुन्नधयारे सव्वे दिसाभाए ताव णं भवेज्जा अचंतनिब्भट्ठसोहग्गाइसए, विच्छाए रागारुणपंडुरे दुइंसणिज्जे अणिरिक्खणिज्जे वयणकमले भवेज्जा, जावं च णं अच्चंतनिब्भट्ठ जाव भवेज्जा ताव णं फुरुफुरेज्जा सणियं सणियं 'पोंड्रपुडंनियंबवच्छोरुह बाहुलइउरुकंठपएसे, जाव णं फुरुफुरेंति पोंड्र१. योनिदेश इति संभाव्यते । २. बाहुलतिकेति । Page #53 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् - अध्य० २ पुडनियंब-वच्छोरुहबाहुलइउरुकंठप्पएसे ताव णं 'मोट्टायमाणी अंगपालियाहिं निरुवलक्खे वा सोवलक्खे वा भंजेज्जा सव्वंगोवंगे, जाव णं मोट्टायमाणी अंगपालियाहिं भंजेज्जा सव्वंगोवंगे ताव णं मयणसरसन्निवाएणं जज्जरियसंभिन्ने सव्व - रोमकुवे तणू भवेज्जा जाव णं मयणसरसन्निवारणं विद्धंसिए बोंदी भवेज्जा ताव णं तहा परिणमेज्जा तणू जहा णं मणगं पयलंति धातूओ, जाव णं मणगं पयलंति धातूओ ताव णं अच्चत्थं बाहिज्जति पोग्गलनियंबोरुबाहुलइयाओ, जाव णं अच्चत्थं बाहिज्जइ नियंबे ताव णं दुक्खेणं धरेज्जा गत्तयट्ठि, जाव णं दुक्खेणं धरेजा गत्तयट्ठि ताव णं से गोवलक्खेज्जा अत्तीयं सरीरावत्थं, जाव णं णोवलक्खेज्जा अत्तीयं सरीरावत्थं ताव णं दुवालसेहिं समएहिं दरनिच्चिट्टं भवे बोंदी, जाव णं दुवालसेहिं दरनिच्चि भवे बोंदि ताव णं पडिखलेजा से ऊसासनीसासे, जाव णं पडिखलेज्जा ऊस्सासनीसासे तावणं मंद मंदं ऊससेज्जा मंदं मंदं नीससेज्जा, जाव णं एयाई इतियाई भावंतरं अवत्थंतराई विहारेज्जा ताव णं जहा गहग्घत्थे केइ पुरिसेइ वा इथिए वा विसंठुलाए पिसायाए भारतीए असंबद्धं संलवियं विसंठुल तं अच्चंतं उल्लविज्जा एवं सिया णं इत्थीयं विसमावत्तमोहणमम्मल्लावेणं' पुरिसे दिट्ठपुव्वेइ वा अदिट्ठपुव्वेइ वा कंतरुवेइ वा अकंतरुवेइ वा गयजोव्वणेइ वा पडुप्पन्नजोव्वणेइ वा महासत्तेइ वा हीणसत्तेइ वा सप्पुरिसेइ वा कापुरिसेइ वा इड्ढिमंतेइ वा अणिड्ढिमंतेइ वा ३विसओद्धएवा निवित्तकामभोगेइ वा समणेइ वा जाव णं अन्नयरे वा केई निंदियाहमहीणजाइए वा अज्झत्थेणं ससज्झसेणं आमंतेमाणी उल्लावेज्जा, जाव णं संखे भेदभिन्नेणं सरागेणं सरेणं दिट्ठीएइ वा पुरिसे उल्लावेज्जा निज्झाएज्जा ताव णं जं तं असंखेज्जाइंअवसप्पिणी उस्सप्पिणीकोडिलक्खाई दोसुं नरयतिरिच्छासु गतीसुं उक्कोसद्वितीयं कम्मं १. रममाणाऽङ्गपालिकाभिः धात्रीभिर्यदिवाऽऽलिङ्गनिकाभिरिति । २. 'मम्मणाल्लावेणं' पाठान्तरमिति । ३. विषयोद्धत इति 'विसयाउरेइ वा' पाठान्तरमिति । ४२ Page #54 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् आसंकलियं आसि ओ तं निबंधिज्जा, नो णं बद्धपुट्ठे करेजा, सेऽवि णं जं समयं पुरिसस्स णं सरीरावयवफरिसणाभिमुहं भवेज्जा णो णं फरिसेज्जा तं समयं चेव तं कम्मट्टिई बद्ध-पुट्ठे करेजा, नो णं बद्धट्टनिकायंति |७| ४३ एयावसरम्मि उ गोयमा ! संजोगेण संजुज्जेज्जा, सेऽवि णं संजोए पुरिसायत्ते, पुरिसेऽवि णं जे णं ण संजुज्जे से धन्ने जे णं संजुज्जे से अधणे |८| से भयवं ! केणं अट्टेणं एवं बुच्चइ जहा पुरिसे वि णं जेणं न संजु से धने जेणं संजुज्जे से णं अधन्ने ? गोयमा ! जेणं से तीए इत्थीए पावाए बद्धपुट्टकम्मट्ठि चिट्ठा से णं पुरिससंगेणं निकाइज्जइ, तेणं तु बद्धपुट्ठनिकाइएणं कम्मेणं सा वराई तं तारिसं अज्झवसायं पचा एगिदियत्ता पुढवादीसुं गया समाणी अनंत कालपरियट्टेणवि णं णो पावेजा बेइदियत्तणं । एवं कहंकहवि बहुकेसेण अनंतकालाओ एगिदियत्तणं खविय बेइंदियत्तं एवं तेइंदियत्तं चउरिदियत्तमवि केसेणं वेयइत्ता पंचेंदियत्तणं आगया समाणी दुब्भगित्थियं पंडतेरिच्छं वेयमाणी हाहाभूयकट्ठसरणा सिविणेवि अदिट्ठसोक्खा निच्चं संतावुव्वेविया सुहिसयणबंधवविवजिया आजम्मं कुच्छणिज्जं गरहणिज्जं निंदणिज्जं खिसणिज्जं बहुकम्मं हिं अणेगचाडुसएहिं लद्धोदरभरणा सव्वलोगपरिभूया चउगईए संसरेज्जा । अन्नं च णं गोयमा ! जावइयं ती पावइत्थी बद्धट्ठनिकाइयं कम्मट्टिइयं समज्जियं तावइयं इत्थियं अभिलसिउकामे पुरिसे उक्किक्ट्ठियरं अणंतं कम्मट्टिइं बद्धपुट्ठनिकाइयं समज्जिणिज्जा । एतेणं अट्ठेणं गोयमा ! एवं वुच्चइ जहा णं पुरिसेऽवि णं जेणं नो संजुज्जे से णं धन्ने जे णं संजुज्जे से णं अधन्ने |९| भयवं ! केस णं पुरिसेस णं पुच्छा जाव णं धन्नं वयासी ? गोयमा ! छव्विहे पुरिसे नेये, तं जहा - अहमाहमे, अहमे, विमज्झिमे, उत्तमे, उत्तमुत्तमे, सव्वुत्तमे |१०| Page #55 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् - अध्य० २ १. तत्थ णं जे सव्वुत्तमे पुरिसे से णं पच्चंगुब्भडजोव्वणसव्वुत्तमरुवलावण्णकंतिकलियाएव इत्थीए नियंबारुढो वाससयंपि चिट्ठिज्जा णो णं मणसावि तं इत्थियं अभिलसेज्जा 199 | ४४ २. जेणं तु से उत्तमुत्तमे से णं जइ कहवि 'तुडितिहाणं मणसा समयमेकं अभिलसे तहावि बीयसमए मणं संनिरुभिय अत्ताणं निंदेज्जा गरहेज्जा, न पुणो बीएणं तजंमे इत्थीयं मणसा वि उ अभिलसेज्जा । ३. ज़े णं से उत्तमे पुरिसे से णं जइ कहविखणं मुहुत्तं वा इत्थियं कामिज्जमाणिं पेक्खिज्जा तओ मणसा अभिलसंजा जाव णं जामं वा अद्धजामं वा णो णं इत्थीए समं विकम्मं समायरेज्जा | १२ | जइ णं बंभयारी कयपच्चक्खाणाभिग्गहे, अहा णं नो बंभयारी नो कयपच्चक्खाणाभिग्गहे तो णं नियकलत्ते भयणा, ण उणं तिव्वेसु कामेसुं अभिलासी भविज्जा, तस्स एयस्स णं गोयमा ! अस्थि बंधे, किं तु अनंतसंसारियत्तणं नो निबंधिज्जा |१३| ४. जेणं से विमज्झिमे से णं नियकलत्तेण सद्धिं वियंमं समायरेजा, णो णं परकलत्तेणं, एसे य णं जइ पच्छा उग्गबंभयारी नो भवेज्जा तो णं अज्झवसायविसेसं तं तारिसमंगीकाउण अणंतसंसारियत्तणे भयणा, जओ णं जे केई अभिगयजीवाइपयत्थे भव्वसत्ते आगमाणुसारेणं सुसाहूणं धम्मो भदानाई दाणसीलतवभावणामइए चउव्विहे धम्मखंधे समणुट्ठेज्जा से णं जइ कहवि नियमवयभंगं न करेज्जा तओ णं सायपरंपरएणं सुमाणुसत्तसुदेवत्ताए जाव णं अपरिवडियसम्मत्ते निसग्गेण वा अभिगमेण वा जाव अट्ठारससीलंगसहस्सधारी भवित्ताणं निरुद्धासवदारे विहुयरयमले पावयं कम्मं खवेत्ताणं सिज्झिज्जा ।१४। १. त्रुटिशब्दः अल्पकालवाची तस्यापि त्रिभागेनेति । २. मैथुनमिति । Page #56 -------------------------------------------------------------------------- ________________ ४५ श्री महानिशीथ सूत्रम् ५. जे य णं से अहमे से णं सपरदारासत्तमाणसे अणुसमयं कूरझवसायज्झवसियचित्ते हिंसारंभपरिग्गहाइसु अभिरए भवेज्जा ! ६. तहा णं जे य से अहमाहमे से णं महापावकम्मे सव्वाओ इत्थीओ वाया मणसा य कंमुणा तिविहं तिविहेणं अणुसमयमभिलसेज्जा तहा अचंतकूरज्झवसायअज्झवसिए हिंसारंभपरिग्गहासत्ते कालं गमज्जा एएसि दोहंपि णं गोयमा ! अणंतसंसारियत्तणं णेयं ।१५। ___ भयवं ! जे णं से अहमे जेऽवि णं से अहमाहमे पुरिसे तेसिं च दोण्हंपि अणंतसंसारियत्तणं समक्खायं तो णं एगे अहमे एगे अहमाहमे एतेलि दोण्हपि पुरिसावत्थाणं के पइविसेसे ? गोयमा ! जे णं से अहमपुरिसे से णं जइवि उ सपरदारासत्तमाणसे कूरज्झवसायज्झवसिए हिसारंभपरिग्गहासत्तचित्ते तहावि णं दिक्खियाहिं साहुणीहिं अन्नयरासुं (हिं) च सीलसरक्खणपोसहोववास-निरयाहिं दुक्खियाहिं गारस्थीहिं वा सद्धिं आवडियपिल्लियाणंतिएवि समाणे णो य 'वियंममायरेजा । जे य णं से अहमाहमे पुरिसे से णं नियजणणिपभिई जाव णं दिक्खियाहिं साहुणीहिंपि समं वियंमं समायरिज्जा, तेणं चेव से महप्पावकम्मे सव्वाहमाहमे समक्खाए, से णं गोयमा ! पइविसेसे, तहा य जे णं से अहमपुरिसे से णं अणंतेणं कालेणं बोहिं पावेजा, जे य उण से अहमाहमे महापावकारी दिक्खियाहिंपि साहुणीहिंपि समं 'चियमसं समायरिज्जा से णं अणंतहुत्तो वि अणंतसंसारमाहिंडिऊणंपि बोहिं नो पावेजा, एस णं गोयमा ! बितिए पइविसेसे ।१६। ___ तत्थ णं जे से सव्वुत्तमे से णं छउमत्थवीयरागे णेये, जे णं तु से उत्तमुत्तमे से णं अणिड्डिपत्तपभितीए जाव णं रेउवसामगे वा खवए ताव णं निओयणीए जे णं च से उत्तमे से णं अप्पमत्तसंजए णेए, एवमेएसिं निरुवणा कुजा ।१७। १. मैथुनमिति । २. कचित् ‘उवसमगे' इति । ३. नियोजनीय इति । Page #57 -------------------------------------------------------------------------- ________________ ४६ श्री महानिशीथ सूत्रम्-अध्य०२ ___जे उण मिच्छद्दिट्ठी भविऊणं... उग्गबंभयारी भवेंजा हिसारंभपरिग्गहाईणं विरए से णं मिच्छद्दिट्टी चेव णेए णो णं सम्मदिट्ठी । तेसिं च णं अविइयजीवाइपयत्थसब्भावाणं गोयमा ! नो णं उत्तमत्ते अभिनंदणिज्जे पसंसणिज्जे वा भवइ जओ णं अणंतरभविए दिव्वोरालिए विसए पत्थेज्जा । अन्नं च कयादी ते दिव्वित्थियादओ 'संविक्खिया तओ णं बंभव्वयाओ परिभंसिज्जा णियाणकडे वा हवेज्जा ।१८। जे य णं से विमज्झिमे से णं तारिसमज्झवसायमंगीकिच्चा णं विरयाविरए दट्ठव्वे ।१९। तहा णं जे से अहमे तहा जे णं से अहमाहमे तेसिं तु एगंतेणं जहा इत्थीसुं तहा णं नेए जाव णं कम्मट्टिइयं समज्जेजा, णवरं पुरिसस्स णं 'संविक्खणगेसुं वच्छरुहोवरितलपक्खएसुं लिंगे य अहिययरं रागमुप्पज्जे, एवं एते चेव छ पुरिसविभागे ।२०। कासिं च इत्थीणं गोयमा ! भव्वत्तं सम्मत्तदढत्तं च अंगीकाऊणं जाव णं सव्वुत्तमे पुरिसविभागे ताव णं चिंतणिज्जे, नो णं सव्वेसिमित्थीणं ।२१। एवं तु गोयमा ! जीए इत्थीए तिकालं पुरिससंजोगसंपत्ती ण संजाया अहा णं पुरिससंजोगसंपत्तीएवि साहीणाए जाव णं तेरसमे चोद्दसमे पन्नरसमे णं च समए णं पुरिसेणं सद्धिं ण संजुत्ता णो वियंमं समायरियं से णं जहा धणकट्ठतणदारुसमिद्धे केइ गामेइ वा नगरेइ वा रन्नेइ वा संपलित्ते चंडानिलसंधुक्खिए पयलित्ताण २ णिडज्झिय २ चिरेणं उवसमेजा एवं तु णं गोयमा ! से इत्थीकामग्गी संपलित्ता समाणी णिडज्झिय २ संभय-चउक्केणं उवसमेजा । एवं इगवीसइमे बावीसइमे जाव णं सत्ततीसइमे समए, जहा णं पदीवसिहा १. संवीक्षिता इति । २. प्रेक्षणकेषु नृत्य-नाटकादिष्विति । ३. विकर्मेति । Page #58 -------------------------------------------------------------------------- ________________ ४७ श्री महानिशीथ सूत्रम् वावन्ना पुणरवि सयं वा तहाविहेणं चुन्नजोगेणं वा पयलेज्जा एवं सा इत्थी पुरिसदसणेण वा पुरिसालावगकरिसणेण' वा मंदेणं कंदप्पेणं कामग्गीए पुणरवि उप्पयलेज्जा ।२२। ___एत्थं च गोयमा ! जमित्थीयं भएण वा लज्जाए वा कुलंकुसेण वा जाव णं धम्मसद्धाए वा तं वेयणं अहियासेजा नो णं वियंमं समायरिज्जा से णं धन्ना से णं पुन्ना से य णं वंदा से णं पुजा से णं दट्ठव्वा से णं सव्वलक्खणा से णं सव्वकल्लाणकारया से णं सव्वुत्तममंगलनिही से णं सुयदेवया से णं सरस्सती से णं अंबहुंडी से णं अच्चुया से णं इंदाणी से णं परमपवित्तुत्तमा सिद्धी मुत्ती सासया सिवगइत्ति ।२३। जमित्थियं तं वेयणं नो अहियासेजा वियंमं वा समायरेज्जा से णं अधन्ना से णं अपुण्णा से णं अवंदा से णं अपुजा से णं अदट्ठव्वा से णं अलक्खणा से णं भग्गलक्खणा से णं सव्व-अमंगल-अकल्लाण- भायणा से णं भट्टसीला से णं भट्ठायारा से णं परिभट्टचारित्ता से णं निंदणीया से णं गरहणीया से णं खिंसणिज्जा से णं कुच्छणिच्चा से णं पावा से णं पावपावा से णं महापावपावा से णं अपवित्तत्ति । एवं तु गोयमा ! चडुलत्ताए भीरुत्ताए कायरत्ताए लोलत्ताए उम्मायओ वा दप्पओ वा कंदप्पओ वा अणप्पवसओ वा आउट्टियाए वा जमित्थियं संजमाओ परिभस्सिय दूरद्धाणे वा गामे वा नगरे वा रायहाणीए वा वेसग्गहणं अच्छड्डिइय पुरिसेण सद्धिं वियंमं समायरेज्जा भुजो २ पुरिसं कामेज वा रमेज वा । अहा णं तमेव २अदोयत्थियं कजमिइ परिकप्पेत्ताणं तमाइंचेजा, तं चेव आइंचमाणी 'पस्सिया णं उम्मायओ वा दप्पओ वा कंदप्पओ वा अणप्पवसओ वा आउट्टियाए वा केइ आयरिएइ वा १. 'सवणेण' पाठान्तरमिति । २. देवीविशेष इति । २अ. दौत्यस्त्रीकं कार्यमिति । ३. परिकल्पय्येति । ४. तामाक्रमेतेति । ५. दृष्ट्वेति । Page #59 -------------------------------------------------------------------------- ________________ ४८ श्री महानिशीथ सूत्रम्-अध्य०२ सामन्नसंजएइ वा रायसंसिएइ वा वायलद्धिजुत्तेइ वा तवोलद्धिजुत्तेइ वा जोगचुन्नलद्धिजुत्तेइ वा विन्नाणलद्धिजुत्तेइ वा जुगप्पहाणेइ वा पवयणप्पभावगेइ वा तमित्थियं अन्नं वा रामेज वा कामेज वा अभिलसेज वा भुंजेज वा परिभुंजेज वा जाव णं वियंमं वा समायरेजा से णं दुरंतपंतलक्खणे अहन्ने अवंदे अदट्ठव्वे अपवित्ते अपसत्थे अकल्लाणे अमंगल्ले निंदणिज्जे गरहणिज्जे खिंसणिज्जे कुच्छणिज्जे से णं पावे से णं पावपावे से णं महापावे से णं महापावपावे से णं भट्ठसीले से णं भट्ठायारे से णं निभट्टचारित्ते महापावकम्मकारी, जया णं पायच्छित्तमब्भुट्ठिज्जा तओ णं मंदरतुंगेणं वइरेणं सरीरेण उत्तमेणं संघयणेणं उत्तमेणं पोरुसेणं उत्तमेणं सत्तेणं उत्तमेणं 'तत्तपरिन्नत्तणेणं उत्तमेणं वीरियसामत्थेणं उत्तमेणं संवेगेणं उत्तमाए धम्मसद्धाए उत्तमेणं आउक्खएणं तं पायच्छित्तमणुचरेजा । तेणं तु गोयमा ! साहूणं महाणुभागाणं अट्ठारस परिहारट्ठाणाइं णव बंभचेरगुत्तीओ वागरिजंति ।२४।। से भयवं ! किं पच्छित्तेणं सुज्झेजा ? गोयमा ! अत्थेगे जे णं सुज्झेज्जा, अत्थेगे जे णं नो सुज्झेजा । से भयवं ! के णं अटेणं एवं वुच्चइ- जहा णं गोयमा ! अत्थेगे जे णं सुज्झेजा अत्थेगे जे णं णो सुज्झेजा गोयमा ! अत्थेगे जे णं नियडीपहाणे सढसीले वंकसमायारे से णं ससल्ले आलोइत्ताणं ससल्ले चेव पायच्छित्तमणुचरेज्जा, से णं अविसुद्धसकलुसासए णो सुज्झेजा, अत्थेगे जे णं २ उज्जुपद्धरसरलसहावे जहावत्तं णीसल्लं नीसंकं सुपरिफुडं आलोइत्ताणं जहोवइ8 चेव पायच्छित्तमणुचेट्ठिज्जा से णं निम्मलनिक्कलुस विसुद्धासए विसुज्झेज्झा, एतेणं अटेणं एवं वुच्चइ जहा णं गोयमा ! अत्थेगे जे णं सुज्झेजा अत्थेगे जे णं नो सुज्झेज्जा ।२५। तहा णं गोयमा ! इत्थी य णाम पुरिसाणमहम्माणं सव्वपावकम्माणं वसुहारा, तमरयपंकखाणी, सोग्गइमग्गस्स णं १, 'तत्तपरिणीणेणं' पाठान्तरमिति । २. ऋजुप्राध्वरसरलस्वभाव इति । ३. भूमिरिति । Page #60 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् अग्गला, नरयावयारस्स णं समोयरणवत्तणी, अभुमयं विसकंदलिं अणग्गियं चडुलिं, अभोयणं विसूइयं, अणामियं वाहिं, अवेयणं मुच्छं, अणोवसग्गि मारिं, अणियलिं गुत्तिं, अरज्जुए पासे, अहेउए मच्छु, तहा य णं गोयमा ! इत्थिसंभोगे पुरिसाणं मणसावि णं अचिंतणिज्जे अणज्झवसणिजे अपत्थणिजे 'अणीहणिजे अवियप्पणिज्जे असंकप्पणिज्जे अणभिलसणिजे असंभरणिजे तिविहंतिविहेणंति, जओ णं इत्थीणं नाम पुरिसस्स णं गोयमा ! सव्वष्पगारेसुंपि दुस्साहियं विपिव दोसुप्पायणं संरंभसंजणगंपिव अपुट्ठधम्मं खलियचारित्तं पिव अणालोइयं अणिदियं अगरहियं अकयपायच्छित्तज्झवसायं पडुच्च अणंतसंसारपरियट्टणं दुक्खसंदोहं कयपायश्चित्तविसोहिं पिव पुणो असंजमायरणं महंतपावकम्मसंचयं हिंसंपिव सयलतेलोक्कनिंदियं अदिट्ठपरलोगपच्चवायं, घोरंधयारणरयवासो इव णिरंतराणेगदुक्खनिहित्ति । " अंगपच्चंगसंठाणं, चारुल्लवियपेहियं । इत्थीणं तं न निज्झाए, कामरागविवडणं || १५६ ।। तक्खणपसूयजीवंत-मुद्ध भवंति, तहा य इत्थीओ नाम गोयमा ! पलयकालरयणीमिव सव्वकालं तमोवलित्ताओ भवंति विज्जु इव खणदिट्ठनट्टपेम्माओ भवंति, सरणागयघायगो इव एक्कजंमियाओ, नियसिसु-भक्खीओ इव महापावकम्माओ खरपवणुच्चालियलवणोदहीवेला इव बहुविहविकप्पकल्लोलमालाहिं खणंपि एगत्थ असंठियमाणसाओ भवंति सयंभुरमणोदहीमिव दुरवगाहकइतवाओ भवंति, पवणो इव चडुलसहावाओ भवंति, अग्गी इव सव्वभक्खाओ, वाऊ इव सव्वफरिसाओ, इव सव्वफरिसाओ. तक्करो इव ४९ १. अस्पृहणीय इति । २. 'सारंभसंजणगंपिव पुणो असंजमायरणं अपुट्ट.' पाठान्तरमिति । ३ सर्पिण्य इवेति । Page #61 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् - अध्य० २ इव हव्वपरिचत्तनेहाओ, वंगसभितरवाहिराणं परत्थलोलाओ, साणो इव दाणमेत्तमित्तीओ, मच्छो एवमाइ अणेगदोसलक्खपडिपुण्णसव्वंगोअविणयविसमंजरीणं महापावकम्माणं इत्थी अणवरयनिज्झरंत ५० 'तत्थुप्पन्न अणत्थ-'गच्छपसूईणं दुग्गंधासुईचिलीण'कुच्छणिज्जनिंदणिज्जखिंसणिज्जसव्वंगोवंगाणं सब्भंतरबाहिराणं परमत्थओ महासत्ताणं निविन्नकामभोगाणं गोयमा ! सव्युत्तमुत्तमपुरिसाणं के नाम सयन्ने सुविन्नायधम्माहम्मे खणमवि अभिलासं गच्छिज्जा ? |२६| जासिं च णं अभिलसिउकामे पुरिसे तज्जोणिसंमुच्छिमपंचेंदियाणं एक्कपसंगेणं चैव णवण्हं सयसहस्साणं णियमा उ उद्दवगे भवेज्जा, ते य अच्चंतसुहुमत्ताउ मंसचक्खुणो ण पासिया |२७| एएणं अद्वेणं एवं वुच्चइ जहा णं गोयमा ! णो इत्थीयं आलवेज्जा नो संलवेज्जा नो उल्लवेज्जा नो इत्थीणं अंगोवंगाई संणिरिक्खेज्जा जाव णं नो इत्थीए सद्धिं एगे बंभयारी अद्धाणं पडिवजेज्जा |२८| से भयवं ! किमित्थीए संलावुल्लावंगोवंगनिरिक्खणं वज्जेज्जा उयाहु मेहुणं ? गोयमा ! उभयमवि । से भयवं ! किमित्थिसंजोगसमायरणे मेहुणे परिवजिया उयाहु णं बहुविहेसुं सचित्ताचित्तवत्थुविसएसु मेहुणपरिणामे तिविहंतिविहेणं मणोवइकायजोगेणं सव्वहा सव्वकालं जावजीवाएत्ति ? गोयमा ! सव्वं सव्वहा विवज्जिज्जा |२९| से भयवं ! जे णं केई साहू वा साहूणी वा मेहुणमासेविजा से णं वंदेज्जा ? गोयमा ! जे णं केई साहू वा साहूणी वा मेहुणं सयमेव अप्पणा सेवेज्ज वा परेहिं उवइसेत्तुं सेवाविज्जा वा सेविजमाणं समणुजाणिज्जा या दिव्वं वा माणुसं वा तिरिक्खजोणियं वा जाव णं १. यत्रोत्पन्नस्तत्रानर्थसमुदायप्रसूतिर्याभ्यस्तास्तथातासां प्राकृतत्वात् पदव्यत्यय इति । २. 'गत्थ. ' पाठान्तरं । ३. मलमूत्रमिति । Page #62 -------------------------------------------------------------------------- ________________ ५१ श्री महानिशीथ सूत्रम् करकम्माइं सचित्ताचित्तवत्थुविसयं वा विविहज्झवसाएणं कारिमाकारिमोवगरणेणं मणसा वा वयसा वा काएण वा से णं समणे वा समणी वा दुरंतपंतलक्खणे अदट्टव्वे अमग्गसमायारे महापावकम्मे णो णं वंदिज्जा णो णं वंदाविजा नो णं वंदिजमाणं वा समणुजाणेज्जा तिविहंतिविहेणं जाव णं विसोहिकालंति । से भयवं ! जे वंदेजा से किं लभेजा ? गोयमा ! जे तं वंदेजा से अट्ठारसण्हं सीलंगसहस्सधारीणं महाणुभागाणं तित्थयरादीणं महती आसायणं कुजा, जे णं तित्थयरादीणं आसायणं कुजा से णं अज्झावसायं पडुच्चा जाव णं अणंतसंसारियत्तणं लभेजा ।३०।। 'विप्पहिच्चित्थियं सम्म, सव्वहा मेहुणंपि य । अत्थेगे गोयमा ! पाणी, जे णो चयइ परिग्गहं ।।१५७।। जावइयं गोयमा ! तस्स, सचित्ताचित्तोभयत्तगं । पभूयं वाऽणु जीवस्स, भवेज्जा उ परिग्गहं ।।१५८।। तावइएणं तु सो पाणी, ससंगो मोक्खसाहणं । णाणाइतिगं ण आराहे, तम्हा वज्जे परिग्गहं ।।१५९।। अत्थेगे गोयमा ! पाणी, जे पयहित्ता परिग्गहं । आरंभं नो विवज्जेज्जा, जंचीयं भवपरंपरा ।।१६०।। आरंभे पत्थियस्सेगवियलजीवस्स वइयरे । संघट्टणाइयं कम्मं, जं बद्धं गोयमा ! मुणे ३ ।।१६१।। एगे बेइंदिए जीवे एगं समयं अणिच्छमाणे बलाभिओगेणं हत्थेण वा पाएण वा अन्नयरेण वा सलागाइउवगरणजाएणं जे केई पाणी अगाढं संघट्टिज वा संघट्टावेज वा संघट्टिजमाणं वा अगाढं परेहि १. विप्रहाय स्त्रियमिति । २. यद्येयमिति । ३. 'सुण' पाठान्तरमिति । Page #63 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम्-अध्य०२ समणुजाणेजा से णं गोयमा ! जया तं कम्म उदयं गच्छेजा तया णं महया केसेणं छम्मासेणं वेदिज्जा, गाढं दुवालसहिं संवच्छरेहि, तमेव अगाढं परियावेजा वाससहस्सेणं, गाढं दसहिं वासलक्खेणं, किलामिज्जा तमेव अगाढं वाससहस्सेहिं गाढं दसहिं वासलक्खेहिं, अहा णं उद्दवेज्जा तओ वासकोडीए एवं तिचउपंचिंदिएसु दट्ठव्वं ।३१। सुहुमस्स पुढविजीवस्स, जत्थेगस्स विराहणं । अप्पारंभं तयं बेंति, गोयमा सव्वकेवली ॥१६२।। सुहुमस्स पुढविजीवस्स, वावत्ती जत्थ संभवे । महारंभं तयं बेंति, गोयमा ! सव्वकेवली ।।१६३।। एवं तु संमिलंतेहिं, 'कम्मुक्करडेहिं गोयमा ! से 'सोट्ठभे अणंतेहिं जे आरंभे पवत्तए ।।१६४।। आरंभे वट्टमाणस्स, बद्धपुट्ठनिकाइयं । कम्मं वद्धं भवे जम्हा, तम्हाऽऽरंभं विवजए ||१६५।। पुढवाइअजीवकायंता, सव्वभावेहिं सव्वहा । आरंभा जे नियट्टेजा, से अइरा जम्मजरामरणसव्वदारिद्ददुक्खाणं विमुच्चइ ।।१६६।। त्ति अत्थेगे गोयमा ! पाणी ! जे एवं परिबुज्झिउं । एगंतसुहतल्लिच्छे, ण लभे सम्मग्गवत्तणिं ।।१६७।। जीवे संमग्गमोइन्ने, घोरवीरतवं चरे । अचयंतो इमे पंच, कुजा सव्वं निरत्थयं ।।१६८।। .. १. कर्मोत्करैरिति । २. सावष्टम्भः साभिमान इति । Page #64 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् कुसीलोसन्नपासत्थे, सच्छंदे सबले तहा । दिट्टीएवि इमे पंच, गोयमा ! न निरिक्खए || १६९।। सव्वन्नुदेसियं मग्गं, सव्वदुक्खप्पणासगं । सायागारवगरुए, अन्नहा भणिउमुज्झए || १७० || पयमक्खरंपि जो एगं, सव्वन्नूहिं पवेदियं । न रोएन्ना भासे, मिच्छट्टिी स निच्छियं ॥ १७१ ॥ एवं नाऊण संसरिंग, दरिसणालावसंथवं । संवासं च हियाकंखी, सव्वोवाएहिं वज्जए || १७२ ।। भयवं निभट्टसीलाणं, दरिसणं तंपि निच्छसि । पच्छितं वागरेसी य, इति उभयं न जुज्जए ? ।।१७३॥ गोयमा ! भट्टसीलाणं, दुत्तरे संसारसागरे । धुवं तमणुकंपित्ता, पायच्छित्ते पदरिसि || १७४|| भयवं ! किं पायच्छित्तेण, छिंदिज्जा नारगाउयं ? । अणुचरिऊण पच्छित्तं, बहवे दुग्गई गए || १७५ || गोयमा ! जे समज्जेज्जा, अणंत्तसंसारियत्तणं । पच्छित्तेणं धुवं तंपि, छिंदे किं पुणो नरयाउयं ? || १७६।। पायच्छित्तस्स भुवणेऽत्थ, नासज्झं किंचि विज्जए । बोहिलाभं पमोत्तूणं, हारियं तं न लब्भए || १७७ ।। तं चाउकायपरिभोगे, तेउकायस्स निच्छियं । अबोहिलाभियं कम्मं, वज्जए मेहुणेण य || १७८ || ५३ Page #65 -------------------------------------------------------------------------- ________________ ५४ श्री महानिशीथ सूत्रम् - अध्य० २ मेहुणं आउकायं च, तेउकायं तहेव य । तम्हा तओवि जत्तेणं, वज्रेज्जा संजइंदिए ।।१७९ ।। से भयवं ! गारत्थीणं, सव्वमेवं पवत्तइ । तो जइ अबोही भवेज्ज एसु तओ सिक्खागुणाणुव्वयधरणं तु निष्फलं ।।१८०|| गोयमा ! दुविहे पहे अक्खाए, सुसमणे अ सुसावए । महव्ययधरे पढमे, बीएऽणुव्वधार ||१८|| तिविहं तिविहेणं समणेहिं सव्वसावज्रमुज्झियं । जावज्जीवं वयं घोरं, पडिवज्जियं मोक्खसाहणं ।। १८२ ।। दुविहेगविहं व तिविहं वा, थूलं सावज्जमुज्झियं । उद्दिट्टकालियं तु वयं देसेण न ' संवसे गारत्थीहिं || १८३ || तहेव तिविहं तिविहेणं, इच्छारंभपरिग्गहं । वोसिरंति अणगारे, जिणलिंगं तु धरेंति ते ।।१८४ ।। इयरे उ णं अणुज्झित्ता, इच्छारंभपरिग्गहं । सदाराभिरए स गिही, जिणलिंगं तू पूयए ण धारयति ।। १८५ ।। तो गोयमेगसस्स, पडिक्कंते गारत्थे भवे । तं वयमणुपालयंताणं, नो सिं आसायणं भवे || १८६।। जे पुण सव्वस्स पडिक्कं धारे पंचमहव्वए । : जिणलिंगं तु समुव्वहइ, तं तिगं नो विवज्जए ।।१८७।। तो महयासायणं तेसिं, इथिऽग्गी आउसेवणे | अणंतनाणी जिणे जम्हा, एयं मणसावि णऽभिलसे || १८८ || १. 'सव्वसे' पाठान्तरं तथापि 'सव्वंसे' इति कल्प्यत इति । Page #66 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् ता गोयमा ! सहियएणं, एवं वीमंसिउं दर्द ।। विभावय जइ बंधिज्जा, गिहिणो 'उ अबोहिलाभियं ।।१८९।। संजए पुण निबंधिजा, एयाहिं हेऊहिं य । आणाइक्कम वयभंगा, तह उम्मग्गपवत्तणा ।।१९०।। मेहुणं चाउकायं च तेउकायं तहेव य । हवइ तम्हा तितयंति, जत्तेणं वज्जेज्जा सव्वहा मुणी ।।१९१।। जे चरंते व पच्छितं, मणेणं संकिलिस्सए । जह भणियं वाऽह णाणुढे निरयं सो तेण वच्चई ।।१९२।। भयवं ! मंदसद्धेहिं, पायच्छित्तं न कीरई । अह काहंति किलिट्ठमणे ताऽणुकंपं विरुज्झए ? ।।१९३।। नारायादीहिं संगामे, गोयमा सल्लिए नरे । सल्लुद्धरणे भवे दुक्खं नाणुकंपा विरुज्झए ।।१९४।। . एवं संसारसंगामे, अंगोवंगत-बाहिरं । भावसल्लुद्धरिताणं, अणुकंपा अणोवमा ।।१९५।। भयवं ! सल्लंमि देहत्थे, दुक्खिए होति पाणिणो । . जं समयं निप्फिडे सल्लं, तक्खणा सो सुही भवे ।।१९६।। एवं तित्थयरे सिद्धे, साहू धम्मं विवंचिउं । जं अकज्जं कयं तेणं, निसिरिएणं सुही भवे ।।१९७।। पायच्छित्तेण को तत्थ, कारिएणं गुणो भवे ? , जेणं थेवस्स वी देसि, दुक्करं दुरणुच्चरं ।।१९८।। उद्धरिउं गोयमा ! सल्लं, वणभंगे जाव णो कये । वणपिंडीपट्टबंधं च, ताव णो किं परुज्झए ? ।।१९९।। १. न उ पाठान्तरमिति । Page #67 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम्-अध्य०२ भावसल्लस्स वणपिंडीपट्टभूओ इमो भवे । पच्छित्तो दुक्खरोहंपि, पाववणं खिप्पं परोहए ।।२००।। भयवं ! किमणुविजंते, सुव्वंते जाणिए इ वा ? सोहेइ सव्वपावाइं, पच्छित्ते सव्वन्नुदेसिए ? ॥२०१।। 'सुसाऊ सीयले उदगे, गोयमा ! जाव णो पिए । णरे गिम्हे वियाणंते, ताव तण्हा ण उवसमे ।।२०२।। एवं जाणित्तु पच्छित्तं, असढभावे ण जा चरे । ताव तस्स तयं पावं, वड्डए उ ण हायए ।।२०३।। भयवं ! किं तं वड्डेजा, जं पमादेण कत्थई । आगयं ? पुणो आउत्तस्स, तेत्तियं किं न ठायए ? ।।२०४।। गोयमा ! जह पमाएणं, ऽनिच्छंतो अहिडंकिए । आउत्तस्स जहा पच्छा विसं, वड्ढे तह चेव पावगं ।।२०५।। भयवं ! जे विदिय-परमत्थे, सव्वपच्छित्तजाणगे । ते किं परेसिं साहंति, नियमकजं जहट्ठियं ? ॥२०६।। गोयमा ! मंततंतेहिं, दियहे जो कोडिमुट्ठवे । सेवि दट्टे विणिच्चिट्टे, धारियल्लेहिं भल्लिए ।।२०७।। एवं सीलुजले साहू, पच्छित्तं तु दढव्वए । २अन्नेसिं निउणलद्धटुं सोहे, ससीसं व ण्हावीओ जह त्ति ।।२०८।। महानिसीयसुयक्खंधस्सकम्मविवागवागरणंनामबीयमज्झयणं ।।२।। एएसिं तु दोण्हं अज्झयणाणं विहीपुव्वगेणं सव्वसामन्नं वायणंति । १. सुस्वाद्विति । २. सकाशादिति शेष इति । ३. नापित इति । Page #68 -------------------------------------------------------------------------- ________________ अथ तइयं अज्झयणं 'अओ परं चउक्कन्नं, सुमहत्थाइसयं परं । आणाए सद्दहेयव्, सुत्तत्थं जं जहट्टियं ।।१।। जे उग्घाडं परुवेजा, देजा 'वऽसुजोगस्स उ । वाएज अबंभचारी वा, अविहीए अणुद्दिट्ठपि वा ।।२।। उम्मायं व लभेजा रोगायं च पाउणे दीहं । भंसेज संजमाओ स मरणंते वा णयावि आराहे ।।३।। एत्थं तु जं विही पुव्वं, पढमज्झयणे परुवियं । तीए चेव विही एवं, वाएज्जा सेसाणिमं विहिं ।।४।। बीयज्झयणेऽबिले पंच, नवुद्देसा तहिं भवे । तइए सोलस उद्देसा, अट्ठ तत्थेवं अंबिले ।।५।। जं तइए तं चउत्थेऽवि, पंचमवि छायंबिले । छट्टे दो सत्तमे तिन्नि, अट्ठमे आयंबिले दस ।।६।। अणिक्खित्त-भत्तपाणेण, संघट्टेणं इमं महानिसीहवरं सुयक्खधं, वोढव्वं च आउत्तगपाणगेणंति ।।७।। गंभीरस्स महामइणो उज्जुयस्स तवोगुणे । सुपरिक्खियस्स कालेणं, सयमज्झेगस्स वायणं ।।८।। खेत्तसोहीए निच्चं तु, उवउत्तो भविया जया । तया वाएज्ज एयं तु अन्नहा उ छलिज्जइ ।।९।। १. 'व अजोगस्स' पाठान्तरमिति । २. शतमध्ये एकस्येति । Page #69 -------------------------------------------------------------------------- ________________ ५८ श्री महानिशीथ सूत्रम्-अध्य०३ संगोवंगसुयस्सेयं, णीसंदं तत्तं परं । महानिहिव्व अविहिए, गिण्हतेणं छलिज्जए ।।१०।। अहवा सव्वाइं सेयाणं, बहुविग्घाइं भवंति उ । सेयाणं परं सेयं, सुयक्खंधं निविग्धं जे धन्ने पुन्ने महाणुभागे से वाइया ॥११॥ से भयवं ! केरिसं तेसिं कुसीलादीण लक्खणं ? सम्मं विन्नाय जेणं तु, सव्वहा ते विवजए ।।१२।। गोयमा ! सामन्नओ तेसिं, लक्खणमेयं निबोधय । जं नच्चा तेसिं संसग्गी, सव्वहा परिवजए ।।१३।। कुसीले ताव 'दुस्सयहा, ओसन्ने दुविहे मुणे । पसत्थ-नाणमादीणं, सबले बावीसतीविहे ॥१४॥ तत्थ जे ते उ दुसयहाउ, वोच्छं ते ताव गोयमा ! कुसीले जेसिं संसग्गीदोसेणं भस्सई मुणी खणे ।।१५।। तत्थ कुसीले ताव समासओ दुविहे णेए - परंपरकुसीले यऽपरंपरकुसीले य, तत्थ णं जे ते परंपरकुसीले ते दुविहे णेए - सत्तट्टगुरुपरंपरकुसीले एगदुतिगुरुपरंपरकुसीले य ।। जेवि य ते अपरंपरकुसीले ते वि उ दुविहे णेए आगमओ णोआगमओ य ।। १. द्विशतधेति । २. 'खणा' पाठान्तरमिति । Page #70 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् ५९ तत्थ आगमओ गुरुपरंपरिएणं आवलियाए ण केई कुसीले आसी उ ते चेव कुसीले भवंति ।३। नोआगमओ अणेग विहा, तं जहा - णाणकुसीले दंसण-कुसीले चारित्तकुसीले तवकुसीले वीरिअकुसीले ।४।। __तत्थं णं जे से नाणकुसीले से णं तिविहे णेए - पसत्थापसत्थनाणकुसीले अपसत्थ-नाण-कुसीले सुपसत्थनाणकुसीले ।५। तत्थ जे से पसत्थापसत्थनाणकुसीले से दुविहे णेए आगमओ नोआगमणो य । तत्थ आगमओ विहंगनाणीपन्नवियपसत्थाऽपसत्थपयत्थजाल-अज्झयणऽज्झावणकुसीले, नो आगमओ अणेगहा पसत्थापसत्थ-परपासंडसत्त्थत्थजालाहिजणऽज्झावण-'वायणाणुपेहणकुसीले ।६। तत्थ जे ते अपसत्थनाणकुसीले ते एगूणतीसइविहे दट्टव्वे, तं जहा - सावजवायविजामंततंत-पउंजण-कुसीले । विजामंततंताहिजणकुसीले ।२। वत्थुविजापउंजणाहिज्झणकुसीले गहरिक्खचारजोइससत्थपउंजणाहिज्जणकुसीले ।३।निमित्तलक्खणपउंजणाहिजणकुसीले ।४। सउणलक्खणपउंजणाहिज्जण-कुसीले ५। हत्थिसिक्खापउंजणाहिज्जण-कुसीले ६। धणुव्वेयपउंजणाहिजणकुसीले ७ गंधव्वेय-पउंजणा-हिज्जणकुसीले ।८। पुरिसित्थीलक्खण- पउंजणज्झावण कुसीले ।९। कामसत्थपउंजणाहिज्जण-कुसीले ।१०। कुहुगिंदजालसत्थ-पउंजणाहिजण-कुसीले ।११। आलेक्खविज्जाहिजण-कुसीले ।१२। लेप्पकम्म-विजाहिज्जण-कुसीले ।१३। १. 'वायणापेहणकुं' पाठान्तरमिति । Page #71 -------------------------------------------------------------------------- ________________ ६० श्री महानिशीथ सूत्रम्-अध्य०३ वमण-विरेयण-बहुवेल्लिंदजालसमुद्धरणकढण-काढणवणस्सइवल्लिमोडण-तच्छणाइ-बहुदोस-विज्जगसत्थपउंजणा-हिज्जणज्झावण-कुसीले ।१४। एवं जाणवंजणा ।१५। जोगचुन्न ।१६। 'वन्नधाउव्वाय ।१७। रायदंडणीई ।१८। सत्थऽसणिपव्व ।१९। अग्घकंड ।२०। रयणपरिक्खा ।२१। रसवेहसत्थ ।२२। अमच्चसिक्खा ।२३। गूढमततंत ।२४। कालदेस ।२५। संधिविग्गहोवएस ।२६। सत्थ ।२७। मम्म ।२८। जाणववहार ।२९। निरुवणत्थसत्थ-पउंजणाहिजण- अपसत्थनाणकुसीले । एवमेएसिं चेव पावसुयाणं वायणापेहणापरावत्तणा-अणुसंधणासवणायन्नणअपसत्थ- नाणकुसीले ।७। तत्थ जे य ते सुपसत्थनाण-कुसीले तेवि य दुविहे णेए - आगमओ णोआगमओ य, तत्थ आगमओ सुपसत्थं पंचप्पयारं णाणं आसायंते सुपसत्थ-नाणधरे वा आसायंते सुपसत्थनाणकुसीले ।८। नो आगमओ य सुपसत्थनाणकुसीले अट्ठहा णेए, तं जहा-अकालेणं सुपसत्थनाणहिजज्झावणकुसीले । अविणएणं सुपसत्थनाणाहिज्जणज्झावणाकुसीले । अबहुमाणेणं सुपसत्थनाणाहिजणकुसीले । अणोवहाणेणं सुपसत्थ- नाणाहिजणज्झावण-कुसीले । जस्स य सयासे सुपसत्थं सुत्तत्थोभयमहीयं तं निण्हवणसुपसत्थनाणकुसीले । सरवंजणहीणक्खरियच्चक्खरियहिज्जणज्झावण-सुपसत्थनाणकुसीले । विवरीयसुत्तत्थोभयाहिज्जणज्झावणसुपसत्थनाणकुसीले । संदिद्धसुत्तत्थोभयाहिज्जणज्जावण-सुपसत्थणाण-कुसीले । तत्थ एएसिं अट्ठण्डंपि पयाणं गोयमा ! जे केइ अणोवहाणेणं सुपसत्थं णाणमहीयंति अज्झावयंति वा अहीयंते इ वा अज्झावयंते इ वा समणुजाणंति ते णं महापावकम्मे महतीं सुपसत्थनाणस्साऽऽसायणं पकुव्वंति ।९। ____ से भयवं ! जइ एवं ता किं पंचमंगलस्स णं उवहाणं कायव्वं ? १. धातूत्पादो धातुवादो वेति । Page #72 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् य गोयमा ! पढमं नाणं तओ दया, दयाए य सव्वजगज्जीवपाणभूयसत्ताणं अत्तसम-दरिसित्तं, सव्वजगजीवपाणभूयसत्ताणं अत्तसमदंसणाओ य तेसिं चेव संघट्टणपरियावण-किलावणोद्दावणाइदुक्खुप्पायण-भय-विवज्जणं । तओ अणासवो, अणासवाओ य संवुडासवदारत्तं, संवुडासवदारत्तेणं च 'दमो पसमो, तओ य समसत्तुमित्तपक्खया, समसत्तुमित्तपक्खयाए य अरागदोसत्तं, तओ य अकोहया अमाणया अमायया अलोभया, अकोहमाणमायालोभयाए य अकसायत्तं, तओ य सम्मत्तं, सम्मत्ताओ य जीवाइ पयत्थपरिन्नाणं, तओ सव्वत्थ अपडिबद्धत्तं, सव्वत्थाऽपडिबद्धत्तेण अन्नाणमोहमिच्छत्तक्खयं, तओ विवेगो, विवेगाओ य हेयउवाएवत्थवियालणेगंतबद्ध-लक्खत्तं तओ य अहियपरिच्चाओ हियायरणे य अच्चंतमब्भुज्जमो, तओ य परमपवित्तुत्तमखंतादिदसविहअहिंसालक्खणधम्माणुट्ठाणिक्ककरणकारवणासत्तचित्तया, तओ य खंतादिदसविहअहिंसा-लक्खणधम्माणुट्ठाणिक्ककरणकारावणासत्तचित्त सव्वुत्तमा खंती सव्युत्तमं मिउत्तं सव्वुत्तमं अजवभावत्तं सव्वुत्तमं सबज्झब्भंतरसव्वसंगपरिच्चागं सव्वुत्तमं सबज्झब्भंतर दुवालसविहं अच्चंत घोरवीरुग्गकट्ठतवचरणाणुट्ठाणाभिरमणं सव्वुत्तमं सत्तर सविहकसिणसंजमाणुट्ठाणपरिपालणेक्कबद्धलक्खत्तं सव्वुत्तमं सच्चुग्गिरणं छक्कायहियं अणिगूहियबलवीरियपुरिसक्कारपरक्कमपरितोलणं च सव्वुत्तमसज्झायज्झाण-सलिलेण पावकम्ममललेवपक्खालणंति सव्युत्तमुत्तमं आकिंचणं सव्वुत्तममुत्तमं परमपवित्तुत्तम - सव्वभाव-भावंतरेहिं णं सुविसुद्धसव्वदोसविप्पमुक्कणवगुत्तीसणाह-अट्ठारसपरिहारट्ठाण-परिवेढिय सुदुद्धर-घोरबंभवय-धारणंति, ।१०। तओ एएसिं चेव सव्वुत्तमखंतीमद्दवअज्जवमुत्तीतवसंजमसच्चसोय-आकिंचणसुदुद्धरबंभसव्वसमारंभविवज्जणं 1991 तओ वयधारणसमुट्ठाणेणं च १. इन्द्रियनोइन्द्रियदमप्रधानोपशम इति । ६१ Page #73 -------------------------------------------------------------------------- ________________ ६२ श्री महानिशीथ सूत्रम्-अध्य०३ य-पुढवि-दगागणि-वाउ-वणप्फई-बि-ति-चउ-पंचिंदियाणं तहेव अजीवकायसंरंभसमारंभारंभाणं च मणोवइकायतिएणं तिविहं तिविहेणं सोइंदियादिसंवरण-आहारादिसन्नाविप्पजढत्ताए वोसिरणं, ।१२। ____तओ य अट्ठारससीलंगसहस्स धारित्तं अमलियअट्ठारससीलंगसहस्स-धारणेणं च अखलिय-अखंडियअमलिय-अविराहियसुटुग्गुग्गयर-विचित्ताभिग्गहनिव्वाहणं ।१३। ___ तओ य सुरमणुयतिरिच्छोईरियघोर-परिसहोवसग्गाहियासणं 'संमकरणेणं, तओ य अहोरायाइपडिमासुं महापयत्तं ।१४। ___ तओ निप्पडिकम्मसरीरया निप्पडिकम्मसरीरगत्ताए य सुक्कज्झाणे निप्पकंपत्तं, तओ य अणाइभवपरंपरसंचिय-असेसकम्मट्ठरासिखयं अणंतनाण- दंसणधारित्तं च चउगइभवचारगाओ निप्फेडं सव्वदुक्खविमोक्खं मोक्खगमणं च, ।१५। तत्थ अदिट्ठजम्म-जरामरणाणिट्ठ-संपओगिट्ट-विओयसंतावुव्वेगअयसऽब्भक्खाणमहावाहिवेयणा-रोगसोग-दारिद्द-दुक्ख-भय- वेमणस्सत्तं ।१६। तओ अ एगंतियं अचंतियं सिवमयलमक्खयं धुवं परमसासयं निरंतरं सव्वुत्तमसोक्खंति, ता सव्वमेवेयं नाणाओ पवत्तेज्जा । ता गोयमा ! एगतिय-अचंतिय-परमसासतधुवनिरंतर- सव्वुत्तमसोक्खकंखुणा पढमयरमेव, तावायरेणं सामाइयमाइयं लोगबिंदुसारपज्जवसाणं दुवालसंगं सुयनाणं कालंबिलादिजहुत्तविहिणोवहाणेणं हिंसादियं च तिविहंतिविहेण पडिक्कतेण य सरवंजणमत्ताविंदुपयक्खराणूणगं पयच्छेदघोसबद्धयाणुपुब्विपुव्वाणुपुब्विअणाणुपुव्वीए सुविसुद्धं अचोरिक्काय पण एगत्तणेणं सुविन्नेयं, तं च गोयमा ! अणिहणऽणोरपार सुविच्छिन्नचरमोयहिं पिव य १. सम्यक् समतया वेति । २. इन्द्रियपञ्चकैकत्वेनेति । ३. कचित् ‘सुवित्थिण्ण' इति । Page #74 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् सुदुरवगाहं सयलसोक्खपरमहेउभूयं च, तस्स य सयलसोक्खहेउभूयाओ न इठ्ठदेवयानमोक्कारविरहिए केई पारं गच्छेज्जा, इट्टदेवयाणं च नमोक्कारं पंचमंगलमेव गोयमा !, णो णमन्नंति, ता णियमओ पंचमंगलस्सेव पढमं ताव विणओवहाणं कायव्वंति ।११। . ___ से भयवं ! कयराए विहीए पंचमंगलस्स णं विणओवहाणं कायव्वं ? गोयमा ! इमाए विहीए पंचमंगलस्स णं विणओवहाणं कायव्वं, तं जहा-सुपसत्थे चेव सोहणे तिहिकरणमुहुत्तनक्खत्तजोगलग्गससीबले विप्पमुक्कजायाइमया-संकेण संजायसद्धासंवेगसुतिव्वतरमहंतुल्लसंत-सुहज्झवसायाणुगयभत्तीबहुमाणपुव्वं णिणियाणं दुवालसभत्तट्टिएणं चेइयालए जंतुविरहिओगासे भत्तिभरनिब्भरुद्धसिय-ससीसरोमावलीपप्फुल्लवयणसयवत्तपसत्तसोमथिरदिट्टीणवणवसंवेगसमुच्छलत-संजाय-बहलघणनिरंतर-अचिंतपरमसुहपरिणामविसेसुल्लासियसजीववीरियाणुसमय-विवढुंतपमोयसुविसुद्धसुनिम्मल-विमलथिरदढयरंतकरणेणं खितिणिहियजाणुणामिउत्तमंगकरकमलमउलसोहंजलि-पुडेणं सिरिउसभाइपवरवरधम्मतित्थयरपडिमाबिंबविणिवेसियणयण-माणसेगग्गतग्गयज्झवसाएणं समयण्णुदढचरित्तादिगुणसंपओववेय-गुरु-सद्दत्थाणुट्ठाणकरणेक्कबद्धलक्खत्तऽवाहियगुरुवयणविणिग्गयं विणयादिबहुमाणपरिओसाणुकंपोवलद्धं अणेगसोगसंतावुब्वेग-महावाहिवेयणाघोरदुक्खदारिदकिलेसरोगजम्मजरामरणगब्भवासनिवासाइदुट्ठसावगा'ऽगाहभीमभवोदहितरंडगभूयं इणमो सयलागममज्झवत्तग्गस्स मिच्छत्तदोसोवहयविसिट्टबुद्धीपरिकप्पियकुभणियअघडमाणअसेसहेउदिटुंतजुत्तीविद्धंसणिक्कपच्चलपोढस्स पंचमंगलमहासुयक्खंधस्स पंचज्झयणेगचूलापरिक्खित्तस्स पवरपवयणदेवयाहिट्ठियस्स तिपदपरिच्छिन्नेगालावगसत्तक्खरपरिमाणं अणंतगमपज्जवत्थपसाहगं सव्वमहामंतपवरविजाणं परमबीयभूयं 'नमो १. श्वापदैरगाढः अगाध इति । Page #75 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् - अध्य० ३ अरहंताणं'ति पढमज्झयणं अहिज्जेयव्वं, तद्दियहे य आयंबिलेणं पारेयव्वं I तहेव यदि अणेगाइसयगुणसंपओववेयं अणंतरभणियत्थपसाहगं अनंतरुत्तेणेव कमेणं दुपयपरिच्छिन्नेगालावगपंचक्खरपरिमाणं 'नमो सिद्धाणं' ति बीयज्झयणं अहिज्जेयव्वं, तद्दियहे य आयंबिलेण पारेयव्वं । एवं अणंतरभणिएणेव कमेणं अनंतरुत्तत्थ पसाहगं तिपदपरिच्छिन्ने गालावगं सतक्खरपरिमाणं 'नमो आयरियाणं' ति तइयमज्झयणं आयंबिलेणं अहिज्जेयव्वं । तहा अनंतरुत्तत्थपसाहगं तिपयपरिच्छिन्नेगालावगं सत्तक्खरपरिमाणं 'नमो उवज्झायाणं' ति चउत्थमज्झयणं चउत्थदिने आयंबिलेनेव । तहेव अनंतरभणि अत्थपसाहगं पंचपयपरिच्छिन्ने गालावग - नवक्खर परिमाणं ' णमो लोए सव्वसाहूणं ति पंचममज्झयणं पंचमदिणे आयंबिलेण । तहेव तयत्थाणुगामियं एक्कारसपयपरिच्छिन्नतियाला- वगतित्तीसक्खरपरिमाणं 'एसो पंचनमोक्कारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, पढमं हवइ मंगलमितिचूलंति छट्टसत्तमट्टमदिणे तेणेव कमविभागेणं आयबिलेहिं अहिज्जेयव्वं । एवमेयं पंचमगलमहासुयक्खंधं सरवन्नपयसहियं पयक्खरबिंदुमत्ताविसुद्धं गुरुगुणोववेयगुरुवइ कसिणमहिजित्ताणं तहा कायव्वं जहा पुव्वाणुपुब्बीए पच्छाणुपुब्बीए अणाणुपुव्वीए जीहग्गे तरेज्जा । तओ तेणेवाणंतरभणियतिहिकरणमुहुत्तनक्खत्तजोगलग्ग ससीबल - जंतुविरहिओगासचेइयालगाइकमेणं अट्टमभत्तेणं समणुजाणाविऊणं गोयमा ! महया पबंधेण सुपरिफुडं णिउणं असंदिद्धं सुत्तत्थं अणेगहा सोऊणावधारेयव्वं । एयाए विहीए पंचमंगलस्स णं गोयमा ! विणओवहाणो कायव्यो |१२| ६४ से भयवं भयवं ! किमेयस्स अचिंतचिंतामणिकप्पभूयस्स णं पंचमंगलमहासुयक्खंधस्स सुत्तत्थं पन्नतं ? गोयमा ! एमाइयं एयस्स अचिंतचितामणिकप्पभूयस्स णं पंचमंगलमहासुयक्खंधस्स णं सुत्तत्थं पण्णत्तं तं जहा जे णं एसा पंचमंगलमहासुयक्खंधे से णं Page #76 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् ६५ सयलागमंतरावत्ती तिलतेलकमलमयरंदव्व सव्वलोए पंचत्थिकायमिव जहत्थकिरियाणुरायसब्भूयगुणकित्तणे जहिच्छियफलपसाहगे चेव परमथुइवाए । से य परमथुई केसिं कायव्वा ? सव्वजगुत्तमाणं ! सव्वजगुत्तममुत्तमे य जे केई भूऐ जे केई भविसु जे केइ भविस्संति ते सव्वे चेव, अरहंतादओ चेव, णो णमन्नेत्ति, ते य पंचहा अरहंते सिद्धे आयरिए उवज्झाए साहवो य । तत्थ एएसिं चेव गब्भत्थसब्भावो इमो तंजहा- सनरामरासुरस्स णं सव्वस्सेव जगस्स अट्ठमहापाडिहेराइपूयाइसओवलक्खियं अणण्णसरिसमचिंतमप्पमेयकेवलाहिट्ठियं पवरुत्तमं अरहंतित्ति अरहंता, असेस कम्मक्खएणं निद्दड्डभवंकुरताओ न पुणेह भवंति जंमंति उववजंति वा अरुहंता वा, णिमहियनिहयनिद्दलियविलूयनिट्ठवियअभिभूयसुदुज्जयासेस-अट्ठपयारकम्मरिउत्ताओ वा अरिहंते इ वा, एवमेते अणेगहा पन्नविजंति परुविज्जंति आघविजंति पट्टविजंति दंसिर्जति उवदंसिर्जति । तहा सिद्धाणि परमाणंदमहसव-महकल्लाणनिरुवमसोक्खाणि णिप्पकंपसुक्कज्झाणाइअचिंतसत्ति-सामत्थओ सजीववीरिएणं जोगनिरोहाइणा महापयत्तेणित्ति सिद्धा, अट्ठप्पयारकम्मक्खएण वा सिद्धं सज्झमेतेसिंति सिद्धा, सिंय झायमेसिमिति वा सिद्धा, सिद्धे निट्ठिए पहीणे सयलपओयणवायकयंबमेतेसिमिति सिद्धा, एवमेते इत्थीपुरुषनपुंससलिंगऽण्णलिंगगिहिलिंगपत्तेय-बुद्धबोहिय जाव णं कम्मक्खय सिद्धा य भेएहिं णं अणेगहा पन्नविज॑ति । तहा अट्ठारससीलंगसहस्साहिट्ठियतणू छत्तीसइविहमायारं जहट्ठियमगिलाए अहन्निसाणुसमयं आयरंतित्ति पवत्तयंतित्ति आयरिया, परमप्पणो य हियमायरंतित्ति आयरिया, भव्वसत्तस्स सीसगणाणं वा हियमायरंति आयरिया, पाणपरिच्चाएऽवि उ पुढवादीणं समारंभ नायरंति णारभंति नाणुजाणंति वा आयरिया, सुमहावरद्धेऽवि ण Page #77 -------------------------------------------------------------------------- ________________ ६६ कस्सई मणसावि पावमायरंतित्ति णामठवणादीहिं अणेगहा पन्नाविति । वा - श्री महानिशीथ सूत्रम् - अध्य० ३ आयरिया, एवमेते तहा सुसंवुडासवदारे मणोवयकायजोगत्तउवउत्ते विहिणासरवंजणमत्ता बिंदुपयक्खरविसुद्ध दुवालसंग सुयना - णज्झयणज्झावणं परमप्पणो अ मोक्खोवायं झायंतित्ति उवज्झाए, थिरपरिचियमणंतगमपज्जवत्थेहिं वा दुवालसंगं सुयनाणं चिंतंति अणुसरंति एगग्गमाणसा झायंतित्ति वा उवज्झाए, एवमेतेहिं अणेगहा पन्नविज्र्ज्जति । तहा अच्चंतकट्ठउग्गुग्गयर घोरतवचरणाइ अणेगवयनियमो - ववासनाणाभिग्गहविसेससंजमपरिवालण-सम्मंपरीसहोवसग्गाहियासणेणं सव्व- दुक्खविमोक्खं मोक्खं साहयंतित्ति साहवो । अयमेव इमाए चूलाए भाविज - एतेसिं नमोक्कारो । एसो पंचनमोक्कारो किं करेज्जा ? सव्वं पावं - नाणावरणीयादिकम्मविसेसं तं पयरिसेणं दिसोदिसं णासयइ सव्वपावप्पणासणो, एस चूलाए पढमो उद्देसओ, एसो पंचनमोक्कारो सव्वपावप्पणासणो किं विहेउ ?, मंगो - निव्वाणसुहसाहणेक्कखमो सम्मद्दंसणाइआराहओ अहिंसालक्खणो धम्मो तं मे लाएजत्ति मंगलं । ममं भवाओ संसाराओ गलेज्जा - तारेज्जा मंगलं, बद्धपुट्टनिकाइयट्टप्पगारकम्मरासिं मे गालिज्जा 'विलिज्जवेज्जत्ति वा मंगलं । एएसि मंगलाणं अन्नेसिं च मंगलाणं सव्वेसिं किं ? पढमं-आदीए अरहंताणं थुई चेव हवइ मंगलं, इति एस समासत्थो, वित्थरत्थं तु इमं तंजहा वा तेणं कालेणं तेणं समएणं गोयमा ! जे केई पुव्वं वा वन्निय-सद्दत्थे अरंहेत भगवंते धम्मतित्थगरे भवेज्जा से णं परमपुज्जाणंपि पुज्जयरे भवेज्जा, जओ णं ते सव्वेऽवि एयलक्खणसमन्निए भवेज्जा, तंजहा-अचिंत अप्पमेयनिरुवमाणण्ण- सरिसपवरवरुत्तमगुणो १. ' विलेजे' क्वचित् पाठान्तरमिति । Page #78 -------------------------------------------------------------------------- ________________ ६७ श्री महानिशीथ सूत्रम् हाहिट्ठियत्तेणं तिहंपि लोगाणं संजणिय-गरुय- महंतमाणसाणंदे, तहा य मंतरसंचिय - गरुयपुण्णपब्भार - संविढत्ततित्थयरनामकम्मोदएणं दीहरगिम्हायवसंताव- किलंतसिहिउलाणं व पढमपाउसधाराभरवरिसंतघणसंघायमिव परमहिओवएसपयाणाइणा घणरागदोसमोहमिच्छत्ताविरइपमायदुट्टकिलिट्टज्झवसायाइसमज्जियासुह- घोरपावकम्मायवसंतावस्स णिण्णासगे भव्वसत्ताणं अणेगजम्मतरसंविढ़त्तगुरुयपुन्नपदभाराइसयबलेणं समज्जियाउलबलवीरिएसरिय सत्तपरक्कमाहिट्ठियतणू सुकंतदित्तचारुपायंगुढग्गरुवाइसएणं सयलगहनक्खत्तचंदपंतीणं सूरिए इव पयंडप्पयावदसदिसपयासविप्फुरंतकिरणपब्भारेणं णियतेयसा विच्छायगे सयलग्गविजाहरणरामरी'णं सदेवदाणविंदाणं सुरलोगाणं सोहग्गकंतिदित्तिलावन्नरुवसमुदयसिरीए साहावियकम्मक्खयजणियदिव्वकयपवरनिरुवमाणन्नसरिसविसेसाइसयाइसयलकलाकलावविच्छड्डुपरिदसणेणं भवणवइवाणमंतरजोइसवेमाणियाहमिंदसइंदच्छरासकिन्नरणरविजाहरस्स ससुरासुरस्सावि णं जगस्स अहो ३ अज्ज अदिठ्ठपुव्वं दिट्ठमम्हेहिं इणमो सविसेसाउलमहंताचिंतपरमच्छेरयसंदोहं समग्गलमेवेगट्ठसमुइयं दिलृति तक्खणउप्पन्नघणनिरंतरबहलमप्पमेयऽचिंतअंतोसहरिसपीयाणुरायवसपवियंभंताणुसमय-अहिणवाहिणवपरिणामविसेसत्तेणं महमहति जंपिरपरोप्पराणं विसायमुवगयहहहह धीधिरत्थु अधन्ना अपुन्ना वयमिइणिंदिरअत्ताणगमणंतरसंखुहियहिययमुच्छिर सुलद्धचेयणसुपुण्णसिढिलियसगत्तआउंटण-पसारणा-उंमेसनिमेसाइसारीरियवावारमुक्केवलं अणोवलक्खक्खलंतमंदमंददीहहुँहुंकारविमिस्समुक्कदीहउण्हवहलनी- 'सासेगत्तेणं अइअभिनिविट्ठबुद्धी सुणिच्छियमणस्स णं जगस्स, किं पुण तं तवमणुचिट्ठेमो जेणेरिसं पवरिद्धिं लभिज्जत्ति, तग्गयमणस्स णं दंसणा चेव णियणियवच्छत्थलनिहिजंत करयलुप्पाइयमहंत-माणसचमक्कारे, ता गोयमा ! -णं एवमाइअणंतगुणगणाहिट्ठियसरीराणं तेसिं १. 'रा' कचित् २. निधीयमानेति तथा 'निहिप्पंत' पाठान्तरमपीति । Page #79 -------------------------------------------------------------------------- ________________ ६८ श्री महानिशीथ सूत्रम्-अध्य०३ सुगहियनामधेजाणं अरहंताणं भगवंताणं धम्मतित्थगराणं संतिए गुणगणोहरयणसंदोहसंघाए अहन्निसाणुसमयं जीहासहस्सेणंपि वागरंतो सुरवईवि अन्नयरे वा केई चउनाणी महाइसई य छउमत्थे सयंभुरमणोयहिस्स व वासकोडीहिंपि णो पारं गच्छेज्जा, जओ णं अपरिमियगुणरयणे गोयमा ! अरहते भगवंते धम्मतित्थगरे भवंति, ता किमित्थं भन्नउ ? जत्थ य णं तिलोगनाहाणं जगगुरुणं भुवणेक्कबंधूणं तेलोक्कलग्गणखंभपवरधम्मतित्थंकराणं केई सुरिंदाइपायंगुट्ठग्गएगदेसाओ अणेगगुणगणालंकरियाओ भत्तिभरनिब्भरिक्करसियाणं सव्वेसिपि वा 'पुरीसाणं अणेगभवंतरसंचिय अणिट्ठदुट्ठट्टकम्मरासि जणियदोगच्च - दोमणस्सादिसयलदुक्खदारिद्द - किलेसजम्मजरामरणरोगसोग-संतावुव्वेयवाहिवेयणाईण खयट्ठाए एगगुणस्साणंतभागमेगं भणमाणाणं जमगसमगमेव दिणयरकरेइ वा अणेगगुणगणोहे जीहग्गे विफुरंति ताइं च न सक्का सिंदावि देवगणा समकालं भाणिऊणं, किं पुण अकेवली मंसचक्खुणो ?, ता गोयमा ! णं एस इत्थं परमत्थे वियाणेयव्यो, जहा णं जइ तित्थगराणं संतिए गुणगणोहे तित्थयरे चेव वायरंति, ण उण अन्ने, जओ णं सातिसया तेसिं भारती, अहवा गोयमा ! किमित्थ पभूयवागरणेणं ? सारत्थं भन्नए ।१३। तंजहा- नामपि सयलकम्मट्ठमलकलंकेहिं विप्पमुक्काणं । तियसिंदच्चियचलणाण जिणवरिंदाण जो सरइ ।।१६।। तिविहकरणोवउत्तो खणे खणे सीलसंजमुजुत्तो। अविराहियवयनियमो सोऽवि हु अइरेण सिज्झेजा ।।१७।। जो पुण दुहउब्विग्गो सुहतण्हालू अलिव्व कमलवणे । थयथुइमंगल जयसद्दवावडो 'झणझणे किंचि ।।१८।। १. 'सुरीसाणं' इति पाठान्तरं तु चिन्त्यमिति । २. 'रुणरुणे' पाठान्तरमिति । Page #80 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् भत्तिभरनिब्भरो जिणवरिंदपायारविंदजुगपुरओ । भूमि निट्टवियसिरो कयंजली वावडो चरित्तो || १९ ॥ एक्कंपि गुणं हियए धरेइ संकाइसुद्धसम्मत्तो । अक्खंडियवयनियमो तित्थयरत्ताए सो सिझे ||२०|| जेसिं च णं सुगहियनामग्गहणाणं तित्थयराणं गोयमा ! एस जगपायडमहच्छेरयभूए भुवणस्सवि पयडपायडे महंताइसयपवियंभो, तं जहा - ६९ खीणट्ठपायकम्मा मुक्का बहुदुक्खगब्भवसहीणं ! पुणरवि अपत्त केवल-मणपज्जवणाणचरिमतणू ||२१|| 'महजोइणो विविहदुक्ख-मयरभवसागरस्स उव्विग्गा । दट्ठूणऽरहाइसए भवहुत्तमणा खणं जंति ॥ २२ ॥ युग्मम् ॥ य अहवा चिट्टउ ताव सेसवागरणं गोयमा ! एवं चैव धम्मतित्थंगरेति नाम सन्निहियं पवरक्खरुव्वहणं तेसिमेव सुगहियनामधिज्ञ्जाणं भूवणेक्कबंधूणं अरहंताणं भगवंताणं जिणवरिंदाणं धम्मतित्थंकराणं छज्जे, ण अन्नेसिं, जओ णेगजंमंतरंऽ`ब्भत्थमोहोवसमसंवेगनिव्वेयणुकंपा' अत्थित्ताभिवत्तीसलक्खणपवरसम्मद्दंसणुल्लसंत-विरियाणिगूहिय उग्ग- कट्ठघोरदुक्करतव-निरंतरज्जियउत्तुंग-पुन्नखंधसमुदय-महपब्भारसंविदत्तवरपवित्त विस्सकसिणबंधुणा-हसामि- साल-अणंत-कालवत्तभवभावणच्छिन्नपावबंधणेक्क अबिइज - तित्थ-यर-नाम-कम्मगोयणिसियसुकंतदित्त-चारुरुवदंसदिसिपयास-निरुवमट्ठ-लक्खणसहस्स-मंडियजगुत्त उत्तमप मुत्तमसिरी-निवास-वासवाइ-देवमणुयदिट्ठ- मेत्त-तक्खणंत-करणलाइयचमक्कनयणमाणसाउल-महंत - विम्हयपमोय - कारय असेस कसिण पावकम्म मलकलंक-विप्पमुक्क-समचउरंसपवर-पढमवज्जरि-सहनाराय-संघयणाहिट्ठियपरमपवित्तुत्तममुत्तिधरे, ते चेव भगवंते महायसे महासत्ते १. महायोगिन इति । २. अभ्यस्तेति । ३. आस्तिक्याभिव्यक्तिरिति ४. मूर्तिधर इति । Page #81 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम्-अध्य०३ महाणुभागे परमिट्टी सद्धम्मतित्थंकरे भवंति ।१४। अन्नं चसयलनरामरतियसिंदसुंदरीरुवकंतिलावन्नं । सव्वंपि होज जइ एगरासि संपिण्डियं कहवि ।।२३।। तं च जिणजलणंगुढग्गकोडिदेसेगलक्खभागस्स । संनिज्झेवि न सोहइ जह'छारउडं कंचणगिरिस्स ।।२४।।।।युग्मम्।। अहवा नाऊण गुणंतराइं अन्नेसिं ऊण सव्वत्थ । तित्थयरगुणाणमणंतभागमलब्भंतमन्नत्थ ।।२५।। जं तिहुयणंपि सयलं एगीहोऊण'मुब्भमेगदिसं । भागे गुणाहिओऽम्हं तित्थयरे परमपुजेत्ति ॥२६॥ तेच्चिय अच्चे वंदे पूए आराहे गइ मइ सरन्ने य । जम्हा तम्हा ते चेव भावओ णमह धम्मतित्थयरे ॥२७॥ लोगेवि गामपुरनगर-विसय-जणवयसमग्गभरहस्स । जो जित्तियस्स सामी तस्साणत्तिं ते करेंति ।।२८।। नवरं गामाहिवई सुटु सुतुढे एक्कगाममज्झाओ । किं देज ?- जस्स नियगे तेलोए एत्तियं पुव्वं ।।२९।। चक्कहरो लीलाए सुटु सुथेवंपि देइ बहुमन्ने जमगण्णं । तेण य कमागय गुरुदरिद्दनामं स नासेइ सयलबंधुवग्गस्सत्ति ।।३०।। सामंतो चक्कहरं चक्कहरो सुरवइत्तणं कंखे । १. भस्मकूटमिति । २. तिष्ठेदिति । ३. 'नियगं छेलाए तत्तियं छेलाए तत्तियं पुच्छं' पाठान्तरमिति Page #82 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् इंदो तित्थयरत्तं तित्थयरे उण जगस्सा वि जहिच्छियसुहफलए ॥३१॥ ७१ तम्हा जं इंदेही विकंखिज्जइ एगबद्धलक्खेहिं | अइसाणुरागहियएहिं उत्तमं तं न संदेहो ||३२|| ता सयल देवदाणवगहरिक्खसुरिंद-चंद-मादीणं । तित्थयरे पुज्जयरे ते चिय पावं पणासंति ||३३|| तेसि य तिलोगमहियाण धम्मतित्थंकराण जगगुरुणं । भावच्चणदव्वच्चणभेदेण दुहचणं भणियं ||३४|| भावच्चण चारित्ताणुट्ठाणकडुग्गघोरतवचरणं । दव्वच्चण विरयाविरयसीलपूयासक्कारंदाणादी ||३५|| ता गोयमा ! णं एसेऽत्थ परमत्थे तं जहा भावच्चणमुग्गविहारया य दव्वच्चणं तु जिणपूया । पढमा जईण दोन्निवि गिहीण पढमच्चिय पसत्था ||३६|| एत्थं च गोयमा ! केई अमुणिय-समय- सबभावे ओसन्नविहारी णियवासिणो अदिट्ठपरलोगपच्चवाए सयंमती इरिससायगारवाइमुच्छिए रागदोसमोहाहंकारममीकाराइसु पडिबद्धे कसिणसंजमसद्धम्म-परंमुंहे निद्दयनित्तिंसनिग्घिण-अकलुणनिक्किवे पावायरणेक्क- अभिनिविट्टबुद्धी एतेणं अइचंडरोद्दकुराभिग्गहिए मिच्छद्दिट्टिणो कयसव्वसावज्जजोगपच्चक्खाणे विप्पमुक्कासेससंगारंभपरिग्गहे तिविहंतिविहेणं पडिवन्नसामाइए य दव्वत्ताए, न भावत्ताए, नाममेत्तमुंडे अणगारे महव्वयधारी समणेऽवि भवित्ताणं एवं मन्त्रमाणे सव्वहा उम्मग्गं पवत्तंति, जहा किल अम्हे अरहंताणं भगवंताणं = Page #83 -------------------------------------------------------------------------- ________________ लाडीबंधी आणाइक्कमेण ७२ श्री महानिशीथ सूत्रम्-अध्य०३ गंधमल्ल-पदीवसंमज्जणोवलेवणविचित्तवत्थबलिधूवाइएहिं पूयासक्कारेहिं अणुदियहमब्भच्चणं पकुव्वाणा तित्थुच्छप्पणं करेमो, तं च णो णं तहत्ति गोयमा ! तं वायाएवि णो णं तहत्ति समणुजाणेज्जा । से भयवं ! केणं अटेणं एवं वुच्चइ-जहा णं तं च णो णं तहत्ति समणुाणेजा ?गोयमा ! तयत्थाणुसारेणं असंजमबाहुल्लेणं च थूलं सासवं धूलकुम्मासवाओ य अज्झवसायं पडुच्च धूलेबरसुहासुहकाफ्युडीबंधो सव्वसावजविरयाणं च वयभंगो, ल्यामंगेण च ' आणाइक्कम्मे, आणाइक्कमेणं तु उम्मग्गगामित्तं, उमेगामिलणं च सम्मग्गविप्पलोवणं उम्मग्मपवत्तणं, सम्मग्गविप्पसोवणेग / च जईणं महती आसायणा, तओ अ अणंतसंसाराहिङग, एएणं अटेणं गोयमा ! एवं वुच्चइ जहा णं गोयमा ! णो णं तं तहत्ति समणुजाणेज्जा ।१५। दव्वत्थवाओ भावत्थवं तु दव्वत्थओ बहुगुणो भावओ तम्हा । अबुहजणे बुद्धीयं छक्कायहियं तु गोयमाऽणुढे ॥३७॥ अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो । जे कसिणसंजमविऊ पुप्फादीयं न कप्पए तेसिं तु ॥३८।। किं मन्ने गोयमा ! एस, 'बत्तीसिंदाणुचिट्ठिए । जम्हा-तम्हा उ उभयंपि, अणुटेज्जेत्थं 'नु बुज्झसी ।।३९।। विणिओगमेवं तं तेसिं, भावत्थवासंभवो तहा । भावच्चणा य उत्तमयं, दसन्नभद्देण पायडे ॥४०॥ १. 'वित्ती सिंदाणुट्ठिए' पाठान्तरमिति । २. 'न' पाठान्तरमिति । Page #84 -------------------------------------------------------------------------- ________________ ७३ श्री महानिशीथ सूत्रम् जहेव दसन्नभद्देण, उयाहरणं तदेव य । चक्कहरभाणुससिदत्तदमगादीहिं, विणिद्दिसे ।।४१।। पुच्छंतो गोयमा ! ताव, जं सुरिंदेहिं भत्तीओ सव्विड्डिए अणण्णसमे, पूयासक्कारे य कए ।।४२॥ ता किं तं सव्वसावजं तिविहं विरएहिंऽणुट्ठियं । उयाहु सव्वथामेसुं, सव्वहा अविरएसु उ ।।४।। णणु भयवं ! सुरवरिंदेहि, सव्वथामेसु सव्वहा । अविरएहिं सुभत्तीए, पूयासक्कारे कए ॥४४।।।।। ता जइ एवं तओ बुज्झ, गोयमेमं नीसेसयं, देसविरय अविरयाणं तु, विणिओगमुभयत्थवि ।।४ सयमेव सव्वतित्थंकरेहिं जं गोयमा ! समायरियं कसिणट्टकम्मक्खयकारयं तु भावत्थयमणुढे ।।४६।। भवभीओ गमागमजंतुफरिसणाईपमद्दणं जत्थ । सपर-हिओवरयाणं ण मणंपि पवत्तए तत्थ ।।४७।। ता सपर-हिओवरएहिं - सव्वहाऽ'णेसियव्वं विसेसं । जं परमसारभूयं विसेसवंतं च अणुट्टेयं ।।४८।। ता परमसारभूयं विसेसवंतं च साहुवग्गस्स एगंतहियं पत्थं सुहावहं एयपरमत्थं ।।४९।। तंजहा-मेरुत्तुंग मणिगणमंडिएक्क-कंचणमए परमरंमे । नयणमणाणंदयरे पभूय विन्नाणसाइसए ।।५०।। १. नेष्टव्यमिति । - Page #85 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम्-अध्य०३ सुसुलिठ्ठ-विसिट्ठसुलट्ठछंदसुविभत्तसुटुसुणिवेसे । 'बहु सिंधयत्तघंटाधयाउले पवरतोरणसणाहे ।।५१।। सुविसाल-सुवित्थिन्ने पए पए पिच्छियव्वयसिरीए । मघमघमघेतडझंत अगरुकप्पूरचंदणामोए ॥५२।। बहुविहविचित्त बहुपुप्फमाइपूयारुहे सुपूए य । णिच्चपणच्चिरणाडयसयाउले महुरमुरवसद्दाले ।।५३।। कुइंतरासयजणसयसमाउले जिण-कहाखित्तचित्ते । पकहंतकहगणचंतच्छत्त-गंधव्वतूर-निग्घोसे ।।५४।। एमादिगुणोवेए पए पए सव्वमेइणीवढे । नियभूयविढत्तपुन्नजिएण नायागएण अत्थेण ।।५५।। कंचणमणिसोमाणे थंभसहस्सूसिए सुवण्णतले । जो कारवेज जिणहरे तओ वि तवसंजमो अणंत्तगुणोत्ति ।।५६।। तवसंजमेण बहुभवसमज्जियं पावकम्ममललेवं । निद्धोविऊण अइरा अणंतसोक्खं वए मोक्खं ।।५७।। काउंपि जिणाययणेहिं मंडियं सव्वमेइणीवढें । दाणाइचउक्केणं सुटुवि गच्छेज्ज अच्चुयं । ण परओ गोयम ! गिहित्ति । ।।५८।। जइ ता लवसत्तसुरविमाणवासीवि परिवडंति सुरा । सेसं चिंतिजंतं संसारे सासयं कयरं ? ||५९।। १. बहुचिह्नछत्रघण्टाध्वजाकुलमिति । २. मुरजशब्दाल इति ३. काञ्चनमणिसोपानमिति । Page #86 -------------------------------------------------------------------------- ________________ ७५ श्री महानिशीथ सूत्रम् कह तं भन्नइ सुक्खं सुचिरेणवि जत्थ दुक्खमल्लियइ । जं च मरणावसाणे सुथेवकालीय-तुच्छं तु ? ||६०।। सव्वेण वि कालेण जं सयलनरामराण हवइ सुहं । तं न घडइ सयमणुभूय-मोक्ख-सुखस्स-अणंतभागेवि ।।६१।। संसारिय-सोक्खाणं सुमहंताणंपि गोयमा ! णेगे । मज्झे दुक्खसहस्से घोरपयंडे णनु हुंति ॥६२।। ताइं च सायवेओयएण ण याणंति मंदबुद्धीए । मणिकणगसेलमयलोढगंगली'जह व वणिधूया ॥६३॥ मोक्खसुहस्स उवम्मं सदेवमणुयासुरे जगे इत्थं । तो भाणिउं ण सक्का नगरगुणे जहेव य पुलिंदो ॥६४।। कह तं भन्नइ पुन्नं सुचिरेणवि जस्स दीसए अंतं । जं च विरसावसाणं जं संसाराणुबंधि च ? ॥६५।। तं सुरविमाण-विहवं चिंतियचवणं च देवलोगाओ । अइबलियं चिय हिययं जं नवि सयसिक्करं जाइ ।।६६।। नरएसु जाइं अइदुस्सहाई दुक्खाइं परमतिक्खाइं । को वन्नेई ताई जीवंतो वास कोडिंपि ।।६७।। ता गोयम ! दसविहधम्म-घोरतवसंजमाणुट्ठाणस्स | भावत्थवमिति नामं तेणेव लभेज्ज अक्खयं सोखंति ॥६८।। १. 'गंगले' पाठान्तरमिति । २. पूर्णमिति । ३. शतखण्डमिति । Page #87 -------------------------------------------------------------------------- ________________ ७६ श्री महानिशीथ सूत्रम्-अध्य०३ नारग-भवतिरियभवे अमरभवे सुस्वइत्तणे वावि । नो तं लब्भइ गोयम ! जत्थ व तत्थ व मणुयजम्मे ॥६९।। सुमहच्चंतपहीणेसु संजमावरणनामधेजेसु । ताहे गोयम ! पाणी भावत्थयजोग्गयमुवेइ ।।७०।। जम्मंतरसंचिय-गरुयपुन्नपब्भारसंविढत्तेणं । माणुसजमेण विणा णो लब्भइ उत्तमं धम्मं ।।७१।। जस्साणुभावओ सुचरियस्स निस्सल्लदंभरहियस्स । लब्भइ अउलमणंतं अक्खय-सोक्खं तिलोयग्गे ॥७२।। तं बहुभवसंचियतुंग-पावकम्मट्ठरासिडहणटुं । लद्धं माणुसजम्मं विवेगमाईहिं संजुत्तं ।।७३।। जो न कुणइ अत्तहियं सुयाणुसारेण आसवनिरोहं । छत्तीगसीलंगसहस्सधारणेणं तु अपमत्ते ॥७४।। सो दीहरअव्वोच्छिन्नघोरदुक्खग्गिदावपज्जलिओ । उव्वेवियसंतत्तो अणंतहुत्तो सुबहुकालं ।।७५।। दुग्गंधामेज्झचिलीणखारपित्तोज्झ'सिंभपडहत्थे । वसाजलुसपूयदुद्दिणचिलिच्चिले रुहिरचिक्खल्ले ।।७६।। कढकढकढंत चलचलचलस्सढलढलढलस्स रज्जंतो । संपिंडियंगमंगो जोणी जोणी वसे गब्भे । एक्कक्क गव्भवासेसु, जंतियंगो पुणरवि भमेजा ।।७७।। १. ओझशब्दो मलिनार्थ इति । २. पूर्ण इति । ३. आर्द्र इति । ४. यन्त्रिताङ्ग इति । Page #88 -------------------------------------------------------------------------- ________________ ७७ श्री महानिशीथ सूत्रम् ता संतावुव्वेयगजम्मजरामरण गब्भवासाइं । संसारिय-दुक्खाणं विचित्तरुवाण भीएणं ।।७८।। भावत्थवाणुभावं असेसभवभयखयंकरं नाउं । तत्थेव महता उज्जमेण दढमच्चंतं पयइयव्वं' ।।७९।। ।। युग्मम् ।। इय विजाहर-किन्नरनरेण ससुरासुरेण वि जगेण । संथुव्वंते दुविहत्थवेहिं ते तिहुयणुक्कोसे गोयमा ! धम्मतित्थंकरे जिणे अरिहंतेत्ति, ।।८०।। अह तारिसेवि इड्डीपवित्थरे सयलतिहुयणाउलिए । साहीणे जगबंधू मणसावि ण जे खणं लुद्धे ।।८१।। तेसिं परमीसरियं रुवसिरीवण्णबलपमाणं च । सामत्थं जसकित्ती सुरलोगचुए जहेव अवयरिए ।।८२।। जह काऊणऽन्नभवे उग्गतवं देवलोगमणुपत्ते ।।८२।। तित्थयरनामकम्मं जह बद्धं एगाइवीसइथामेसु जह सम्मत्तं पत्तं सामन्नाराहणा य अन्नभवे । ।।८३॥ जह तिसलाओ सिद्धत्थघरिणी चोद्दसमहासुमिणलंभं जह सुर हिगंध पक्खेव गब्भवसहीए असुहमवहरणं ।।८४।। जह सुरनाहो अंगुट्ठपव्वणसियं महंतभत्तीए अमयाहारं भत्तीए देइ संथुणइ जाव य पसूओ ।।८५।। जह जायकम्मविणिओगकारियाओ दिसिकुमारीओ सव्वं नियकत्तव्वं निव्वत्तंती जहेव भत्तीए ।।८६।। १. प्रयतितव्यमिति । २. 'उ' पाठान्तरमिति । ३. न्यस्तमिति ‘पव्वं नमिय' क्वचिदिति । Page #89 -------------------------------------------------------------------------- ________________ ७८ श्री महानिशीथ सूत्रम्-अध्य०३ बत्तीससुरवरिंदा गुरुयपमोएण सव्वरिद्धीए . रोमंचकंचुपुलइयभत्तिब्भरमाइयसगत्ता' ॥८७।। मन्नते सकयत्थं जंमं अम्हाण मेरुगिरिसिहरे होही खणमप्फालियसूसरगंभीरदुंदुहिनिग्घोसा ।।८८।। जयसद्दमुहलमंगलकयंजली जह य खीरसलिलेणं बहुसुरहिगंधवासियकंचणमणितुंगकलसेहिं ।।८९।। जम्माहिसेयमहिमं करेंति जह जिणवरो गिरिं चाले ॥८९।। जह इंदं वायरणं भयवं वायरइ अट्ठवरिसो वि । जह गमइ कुमारत्तं परिणे बोहिंति जह व लोगंतिया देवा ।।९०।। जह वयनिक्खमणमहं करेंति सव्वे सुरासुरा मुइया । जह अहियासे घोरे परीसहे दिव्वमाणुसतिरिच्छे ॥९१॥ जह घणघाइचउक्कं कम्मं डहइ घोरतवझाणजोग-अग्गीए। . लोगालोगपयासं उप्पाए जह व केवलं नाणं ।।९२।। केवलमहिमं पुणरिव काऊणं जह सुरासुराईया । पुच्छंति संसए धम्मणीइतवचरणमाईए ।।९३।। जह व कहेइ जिणिंदो सुरकयसीहासणोवविट्ठो य ।।९३।। तं चउविहदेवनिकायनिम्मियं, जह पवरसमवसरणं, तुरियं करेंति देवा, जं रिद्धीए जगं तुलइ ।।९४।। १. मातस्वगात्रा इति । २. 'परिणेणे' क्वचिदिति । Page #90 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् जत्थ समोसरिओ सो भुवणेक्कगुरु महायसो अरहा । अट्ठमहपाडिहेरयसुचिंधियं वहइ य तित्थयं नामं ।। ९५।। जह निद्दल असेसं मिच्छत्तं चिक्कणंपि भव्वाणं । पडिबोहिऊण मग्गे ठवेइ जह गणहरा दिक्खं ।। ९६ ।। गिण्हंति महामइणो सुत्तं गंथंति जह व य जिणिंदो । भासे कसिणं अत्थं अणंतगमपज्जवेहिं तु ॥ ९७|| जह सिज्झइ जगनाहो महिमं निव्वाणनामियं जह य । सव्वेवि सुरवरिंदा असंभवे तहवि मोच्च॑ति ।।९८।। सोगत्ता पगलंतंसु-धोयगंडयल-सरसइ-पवाहं । कलुणं विलावसद्दं हा सामि ! कया अणाहत्ति ||१९|| जह सुरहिगंधगब्भीणमहंत-गोसीसचंदणदुमाणं । कट्ठेहिं विहिपुव्वं सक्कारं सुरवरा सव्वे ||१०० || काऊ सोगत्ता सुन्ने दसदिसिपहे पलोयंता । जह खीरसागरे जिणवराणं अट्ठी पक्खालिऊणं च ॥१०१॥ सुरलोए नेऊणं आलिंपेंऊण पवरचंदणरसेणं । मंदारपारियाययसयवत्त-सहस्सपत्तेहिं ॥१०२॥ जह अच्चेऊण सुरा नियनिय भवणेसु जह व य थुणंति, तं सव्वं मया वित्थरेणं अरहंतचरियाभिहाणे | अणंतकडदसाणं तं, मज्झाउ कसिणं विनेयं ॥ १०३॥ ७९ Page #91 -------------------------------------------------------------------------- ________________ ८० श्री महानिशीथ सूत्रम्-अध्य०३ एत्थं पुण जं पगयं तं मोत्तुं जइ भणेज तावेयं । हवइ असंबद्धरुयं' गंथस्स य वित्थरमणंतं ।।१०४।। एयंपि अपत्थावे सुमहंतं कारणं समुवइस्स । जं वागरियं तं जाण भव्वसत्ताणऽणुग्गहट्ठाए ।।१०५।। जह वा जत्तो जत्तो भक्खिजइ मोयगो सुसंकरिओ । तत्तो तत्तोवि जणे अइगुरुयं माणसं पीइं ॥१०६।। एवमिह अपत्थावेवि भत्तिभरनिब्भराण परिओसं । जणयइ गुरुयं जिणगुण गहणेक्करसक्खित्तचित्ताणं ।।१०७।। एयं तु जं पंचमंगल-महासुयक्खंधस्स वक्खाणं तं महया पबंधेणं अणंतगमपज्जवेहि सुत्तस्स य पिहभूयाहिं निजुत्तीभासचुण्णीहिं जहेव अणंतनाणदंसणधरेहिं तित्थयरेहिं वक्खाणियं तहेव समासाओ वक्खाणिज्जंतं आसि । अहऽन्नया कालपरिहाणिदोसेणं ताओ निजुत्तीभासचुन्नीओ वोच्छिन्नाओ ।१६। इओ य वच्चंतेणं कालसमएणं महिड्डीपत्ते पयाणुसारी वइरसामी नाम दुवालसंगसुयहरे समुप्पन्ने, तेणेयं पंचमंगलमहासुयक्खंधस्स उद्धारो मूलसुत्तस्स मज्झे लिहिओ, मूलसुत्तं पुण सुत्तत्ताए गणहरेहिं अत्थत्ताए अरहंतेहिं भगवंतेहिं धम्मतित्थगरेहिं तिलोगमहिएहिं वीरजिणिंदेहिं पन्नवियंति एस वुड्डसंपयाओ ।१७।। एत्थ य जत्थ जत्थ पयंपएणाणुलग्गं सुत्तालावगं न संपज्जइ तत्थ तत्थ सुयहरेहिं कुलिहियदोसो न दायव्वोत्ति, किंतु जो सो एयस्स अचिंत-चिंतामणिकप्पभूयस्स महानिसीहसुयक्खंधस्स पुव्वायरिसो १. उक्तमिति । २. पृथग्भूताभिरिति । Page #92 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् आसी तहिं चेव खंडाखंडीए उद्देहियाइएहिं हेऊहिं बहवे पत्तः। परिसडिया तहावि अच्चंतसुमहत्थाइसयंति इमं महानिसीहसुयक्खधं कसिणपवयणस्स परमसारभूयं परं तत्तं महत्थंति कलिऊणं पवयणवच्छल्लत्तणेणं बहुभव्वसत्तोवयारियं च काउं तहा य आयहियट्ठयाए आयरियहरिभद्देणं जं तत्थायरिसे दिळं तं सव्वं समतीए साहिऊणं लिहियंति, अन्नेहिपि सिद्धसेणदिवाकरवुद्धवाइजक्खसेणदेवगुत्तजसवद्धण-खमासमण-सीसरविगुत्तणेमिचंद-जिणदास- गणि-खमगसच्चरिसि-पमुहेहिं जुगप्पहाणसुयहरेहिं बहुमन्नियमिणंति ।१८। ___ से भयवं ! एवं जहुत्तविणओवहाणेणं पंचमंगलमहासुयक्खंधमहिज्जित्ताणं पुव्वाणुपुव्वीए पच्छाणुपुव्वीए अणाणुपुव्वीए सरवंजणमत्ता बिंदु-पयक्खर-विसुद्धं थिरपरिचियं काऊणं महया पबंधेणं सुत्तत्थं च विन्नाय तओ य णं किमहिजेज्जा ?, गोयमा ! ईरियावहियं, से भयवं ! केणं अटेणं एवं वुच्चइ- जहा णं पंचमंगलमहासुयक्खंध-महिज्जित्ताणं पुणो ईरियावहियं अहीए ? गोयमा ! जे एस आया से णं जया गमणागमणाइपरिणामपरिणए अणेगजीवपाणभूयसत्ताणं अणोवउत्तपमत्ते संघट्टणअवदावण-किलामणं काऊणं अणालोइय अपडिकंते चेव असेसकम्मक्खयट्ठयाए किंचि चिइवंदणसज्झायज्झाणाइएसु अभिरमेज्जा तया से एगचित्ता समाही भवेज्जा ण वा, जओ णं गमणागमणाइअणेगअन्नवावारपरिणामासत्तचित्तयाए केई पाणी तमेव भावंतरमच्छड्डिय अट्टदुहट्टज्झवसिए कंचिकालं खणं विरत्तेज्जा' ताहे तं तस्स फलेणं विसंवएजा, जया उण कहिंचि अन्नाण-मोह-पमाय-दोसेण सहसा एगिंदियादीणं संघट्टणं परियावणं वा कयं भवेज्जा तया य पच्छा १. अनुसओदिति । Page #93 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् - अध्य० ३ हाहाहा दुट्टुकयमम्हेहिं ति घणरागदोसमोह-मिच्छत्त-अन्नाणंधेहिं अदिट्ठपरलोगपच्चवाएहिं कूरकम्मनिग्घिणेहिंति परमसंवेगमावन्ने सुपरिफुडं आलोइत्ताणं निंदित्ताणं गरहित्ताणं पायच्छित्तमणुचरित्ताणं णीसल्ले अणाउलचित्ते असुहकम्मक्खयट्टा किंचि आयहियं चिइवंदणाइ अणुट्टेज्जा तया तयट्टे चेव उवउत्ते से भवेज्जा, जया णं से तयत्थे उवउत्ते भवेज्जा तया तस्स णं परमेगग्गचित्तसमाही हवेज्जा, तया चेव सव्वजगजीवपाणभूयसत्ताणं जहिट्ठफलसंपत्ती भवेज्जा, ता गोयमा ! णं अपडिक्कंताए ईरियावहियाए न कप्पइ चेव काउं किंचि चेइयवंदणसज्झायाइयं 'फलासायमभिकंखुगाणं, एएणं अट्टेणं गोयमा ! एवं बुच्चइ जहा णं गोयमा ! ससुत्तत्थोभयं पंचमंगलं थिरपरिचियं काऊणं तओ ईरियावहियं अज्झीए ।१९। ‘से भयवं ! कयराए विहीए तमिरियावहियमहीए ?, गोयमा ! जहा णं पंचमंगलमहासुयक्खंधं ।२०। से भयवमिरियावहियमहिजित्ताणं तओ किमहिजे ?, गोयमा ! सक्कत्थयाइयं चेइयवंदणविहाणं, णवरं सक्कत्थयं एगेणऽट्टमेण बत्तीसाए आयंबिलेहिं, `अरहंतत्थयं एगेण चउत्थेणं ३ पंचहिं आयंबिलेहिं, चउवीसत्थयं एगेणं छट्टेणं एगेण चउत्थेणं पणुवीसाए आयंबिलेहिं, ४ णाणत्थयं एगेणं चउत्थेणं पंचहिं आयंबिलेहिं, एवं सरवंजणमत्ताबिंदु पयच्छेयपयक्खरविसुद्धं अवच्चामेलियं अहिजित्ताणं गोयमा ! तओ कसिणं सुत्तत्थं विन्नेयं, जत्थ य संदेहं भवेज्जा तं पुणो २ वीमंसिय णीसंकमवधारेऊण णीसंदेहं करिज्जा | २१| ८२ एवं सुत्तत्याभयत्तगं चिइवंदणाइविहाणं अहिजेत्ता णं तओ सुपसत्थे सोहणे तिहिकरणमुहुत्तनक्खत्तजोगलग्गससीबले जहासत्तीए फलास्वादमिति । २. अरिहंतचेइयाणं सूत्रमिति । ३. 'तिहिं' पाठान्तरमिति । ४. श्रुतस्तवमिति । १. Page #94 -------------------------------------------------------------------------- ________________ ___८३ श्रा महानिशीथ सूत्रम् जगगुरुणं संपाइयपूओवयारेणं पडिलाहियसाहुवग्गेण य भत्तिब्भरनिब्भरेणं 'रोमंचकंचुयपुलइजमाणतणू सहरिसविसट्टवयणारविन्देणं सद्धासंवेग-विवेगपरमवेरग्गमूलं विणिहयघणरागदोसमोहमिच्छत्तमलकलंकेण सुविसुद्धसुनिम्मल-विमल-सुभसुभयरऽणुसमयसमुल्लसंतसुपसत्थऽज्झवसायगएणं भुवणगुरुजिणइंदपडिमाविणिवेसियणयणमाणसेणं अणण्णमाणसेगग्ग- चित्तयाए धन्नोऽहं पुन्नोऽहंति जिणवंदणाइसहलीकयजम्मोत्ति इइ मन्नमाणेणं विरइयकरकमलंजलिणा हरियतणबीयजंतुविरहीयभूमीए निहिओभय- जाणुणा सुपरिफुडसुविइयणीसंकीकयजहत्थसुत्तत्थोभयं पए पए भावेमाणेणं दढचरित्तसमयन्नुअप्पमायाइअणेगगुणसंपओववेएणं गुरुणा सद्धिं साहुसाहुणीसाहम्मियअसेसबंधुपरिवग्गपरियरिएणं चेव पढमं चेइए वंदियव्वे, तयणंतरं च गुणड्ढे य साहुणो तहा साहमिय जणस्स णं जहासत्तीए पणिवायजाएणं सुमहग्घयमउयचोक्ख-वत्थ-पयाणाइणा वा महासंमाणो कायव्वो, एयावसरंमि सुविइयसमयसारेणं गुरुणा पबंधेणं अक्खेवनिक्खेवाइएहिं पबंधेहिं संसारनिव्वेयजणणिं सद्धासंवेगुप्पायगं धम्मदेसणं कायव्वं ।२२। तओ परमसद्धासंवेगपरं नाऊणं आजम्माभिग्गहं च दायव्वं, जहा णं सहलीकयसुलद्धमणुयभवा भो भो देवाणुप्पिया ! तए अज्जप्पभिइए जावज्जीवं तिकालियं अणुदिणं अणुत्तावलेगग्गचित्तेणं चेइए वंदेयब्वे, इणमेव भो मणुयत्ताउ असुइअसासयखणभंगुराओ सारं ति, तत्थ पुव्वण्हे ताव उदगपाणं न कायव्वं जाव चेइए साहू य ण वंदिए, तहा मज्झण्हे ताव असणकिरियं न कायव्वं जाव चेइए ण वंदिए, तहा अवरण्हे चेव तहा कायव्वं जहा अवंदिएहिं चेइएहिं णो सञ्झायालमइक्कमेजा ।२३। एवं चाभिग्गहबंधं काऊणं जावज्जीवाए, ताहे य गोयमा ! इमाए १. 'रोमकंचुपु पाठान्तरमिति २. अत्वरयेति । Page #95 -------------------------------------------------------------------------- ________________ श्रा महानिशीथ सूत्रम् - अध्य० ३ चेव विज्जाए अहिमंतियाओ सत्त गंधमुट्ठीओ तस्सुतमंगे नित्थारगपारगो भवेज्जासित्ति उच्चारेमाणेणं गुरुणा खेत्तव्वाओ, अउम्णमउ भगवओ अरहओ स्इज्झउ मए भगवती महाविज्ज्आ व्ईए मह्आईए जय्अव्ईए स्एणव्ईरए वद्धमआणवईए जय्ए व्इजय्ए जय् अंत्ए अपआइए स्व्आहा, उपचारो चउत्थभत्तेणं साहिज्जइ, एयाए विज्जाए सव्वगओ नित्थारगपारगो होइ, उवट्ठावणाए वा गणिस्स अणुन्नाए वा सत्त वारा परिजवेयव्वा नित्थारगपारगो होइ, उत्तिमट्ठपडिवणे वा अभिमंतिज्जइ आराहगो भवइ, विग्घविणायगा उवसमंति, सूरो संगामे पविसंतो अपराजिओ भवइ, कप्पसमत्तीए मंगलवहणी खेमवहणी हवइ | २४| ८४ f तहा साहुसाहुणीसमणोवास- गसड्ढिगाऽ सेसाऽऽसन्नसाहम्मियजणचउव्विणंपि समणसंघेणं नित्थारगपारगो भवेज्जा, धन्नो सपुन्नस लक्खणोऽसि तुमंति उच्चारेमाणेणं गंधमुट्ठीओ घेत्तव्वाओ, तओ जगगुरुणं जिणिंदाणं पूएगदेसाओ गंधड्ढामिलाणसियमल्लदामं गहाय सहत्थेणोभयखंधेसुमारोवयमाणेणं गुरुणा णीसंदेहमेवं भाणियव्वं जहा भो भो जम्मंतरसंचिय- गरुयपुन्नपब्भार सुलद्धसुविदत्तसुसहलमणुयजम्म ! देवाणुप्पिया ! ठइयं च णरयतिरियगइदारं तुज्झंति, अबंधगो य अयसऽ कित्तीनीयागोत्तकम्मविसेसाणं तुमंति, भवंतरगयस्सावि उ ण दुलहो तुज्झ पंचनमोक्कारो भाविजम्मंतरेसु पंचनमोक्कारपभावओ य जत्थ जत्थोववज्जिज्जा, तत्थ तत्थुत्तमा जाई उत्तमं च कुलरुवारोग्गसंपयंति, एयं ते निच्छइओ भवेज्जा । अन्नं चपंचनमोक्कारपभावओ ण भवइ दासत्तं, ण दारिद्ददोहग्गहीण - जोणियत्तं, ण विगलिंदियत्तंति, किं बहुएणं ? गोयमा ! जे केई एयाए विहीए पंचनमोक्कारादिसुयणाणमहिज्जित्ताणं तयत्थाणुसारेणं पयओ सव्वावस्सगाइणिच्चाणुट्ठणिज्जेसु अट्ठारससीलंगसहस्सेसुं अभिरमेज्जा से गं सरागत्ताए जइ णं ण निव्वुडे तओ गेवेजणुत्तरादीसु चिरमभिरमेऊणेह उत्तमकूलप्पसूई उक्किट्ठलट्ठसव्वंगसुंदरत्तं सव्वकलापत्तट्ठजण " Page #96 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् ८५ मणाणंदयारियत्तणं' च पाविऊणं सुरिंदोवमाए रिद्धीए एगंतेणं च दयाणुकंपापरे निम्विन्नकामभोगे सद्धम्ममणुढेऊणं विहुयरयमले सिज्झेज्झा ।२५। से भयवं ! किं जहा पंचमंगलं तहा सामाइयाइयमसेसंपि सुयनाणमहिजिणेयव्वं ? गोयमा ! तहा चेव विणओवहाणेणमहीएयव्वं, णवरं अहिन्जिणिउकामेहिं अट्ठविहं चेव नाणायारं सव्वपयत्तेणं कालादी रक्खिज्जा, अन्नहा, महयाऽऽसायणत्ति, अन्नं च दुवालसंगस्स सुयनाणस्स पढमचरिमजामअहन्निसमज्झयणज्झावणं पंचमंगलस्स असोलसद्धजामियं च अन्नं च पंचमंगलं कयसामाइए वा अकयसामाइए वा अहीए सामाइयमाइयं तु सुयं चत्तारंभपरिग्गहे जावजीवकयसामाइए अहिजिणइ, ण उण सारंभपरिग्गहे अकयसामाइए, तहा पंचमंगलस्स आलावगे २ आयंबिलं तहा सक्कत्थवाइसु वि, दुवालसंगस्स पुण सुयनाणस्स उद्देसगज्झयणेसु ।२६। ___ से भयवं ! सुदुक्करं पंचमंगलमहासुयक्खंधस्स विणओवहाणं पन्नत्तं, महती य एसा णियंतणा कहं बालेहिं कजइ ?, गोयमा ! जे णं केई ण इच्छेज्जा एवं नियंतणं अविणओवहाणेणं चेव पंचमंगलाइ सुयनाणं अहिज्जिणे अज्झावेइ वा अज्झावयमाणस्स वा अणुन्नं वा पयाइ से णं ण भविजा पियधम्मे, ण हवेज्जा दढधम्मे, ण भवेज्जा भत्तीजुए, हीलिज्जा सुत्तं, हीलिज्जा अत्थं, हीलिज्जा सुत्तत्थउभये, हीलिज्जा गुरुं, जे णं हीलिज्जा सुत्तत्थोभए जाव णं गुरुं से णं आसाएजा अतीताणागयवट्टमाणे . तित्थयरे, आसाइज्जा आयरियउवज्झायसाहूणो, जे णं आसाइजा सुयणाणमरिहंतसिद्धसाहू से तस्स णं सुदीहयालमणंतसंसारसागरमाहिंडेमाणस्स तासु तासु संवुडवियडासु चुलसीइलक्ख-परिसंखाणासु सीओसिणमिस्स-जोणीसु १. आनन्दकारित्वमिति । १ अ. अष्टप्रहरात्मकाहोरात्रमिति । २. 'जहा' पाठान्तरमिति । Page #97 -------------------------------------------------------------------------- ________________ ८६ श्री महानिशीथ सूत्रम्-अध्य०३ तिमिसंधयाग्दुग्गंधाऽमिज्झ' - चिलीण - खारमुत्तोज्झ - सिंभपड'. हत्थवसाजलुल पूयदुद्दिण-चिलिचिल्लरुहिर-चिक्खल्लदुईसण-जंबालपंकबीभच्छघोरगव्भवासेसु कढकढकढेंतचलचलचलस्सटलटलटलस्स रज्जंतसंपिं- डियंगमंगस्स सुइरं नियंतणा, जे उण एयं विहिं फासेजा नो णं मणयंपि अइयरेजा जहुत्तविहाणेणं चेव पंचमंगलपभिइसुयनाणस्स विणओवहाणं करेज्जा से णं गोयमा ! नो हीलिज्जा सुत्तं, णो हीलिज्जा अत्थं, णो हीलिज्जा सुत्तत्थोभाए, से णं नो आसाइज्जा तिकालभावी तित्थकरे णो आसाइजा तिलोगसिहरवासी विहुयरयमले सिद्धे, णो आसाइजा आयरियउवज्झायसाहूणो, सुट्टयरं चेव भवेज्जा पियधम्मे दढधम्मे भत्तीजुत्ते एगंतेणं भवेजा सुत्तत्थाणुरंजियमाणसे सद्धासंवेगमावन्नो, से एस णं ण लभेजा पुणो २ भवचारगे गब्भवासाइयं अणेगहा जंतणंति ।२७। ____णवरं गोयमा ! जे णं बाले जाव अविन्नायपुन्नपावाणं विसेसे ताव णं से पंचमंगलस्स णं गोयमा ! एगंतेणं अओगे", ण तस्स पंचमंगलमहासुयक्खंधस्स एगमवि आलावगं दायव्वं, जओ अणाइभवंतरसमज्जियासुहकम्मरासिदहणट्ठमिणं लभेत्ताणं न बाले सम्ममाराहेज्जा लहुत्तं च ६आणेई, ता तस्स केवलं धम्मकहाए गोयमा ! भत्ती समुप्पाइजइ, तओ नाऊणं पियधम्मं दढधम्म भत्तिजुत्तं ताहे जावइयं पच्चक्खाणं निव्वाहेउं समत्थो भवइ तावइयं कारवेज्जइ, राइभोयणं च दुविहतिविहचउव्विहेण वा जहासत्तीए पच्चक्खाविज्जइ ।२८।। ता गोयमा ! णं पणयालाए नमोक्कारसहियाणं चउत्थं, चउवीसाए पोरुसीहिं, बारसहिं पुरिमड्ढेहिं, दसहिं अवड्ढेहिं, तिहिं निव्वीइएहिं, चउहिं एगट्ठाणगेहिं, दोहिं आयंबिलेहिं, एगेणं सुद्धच्छायंबिलेणं १. अशुचिरिति । २. मलिन इति । ३. पूर्ण इति । ४. आद्र इति । ५. 'ग्गे' पाठान्तरमिति । ६. 'जणेइ, पाठान्तरमिति । Page #98 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् ८७ अव्वावारत्ताए रोद्दट्टज्झाणविगहाविरहियस्स सज्झाणएगग्गचित्तस्स गोयमा ! एगमेवायंबिलं मासखमणं विसेसेज्जा, तओ य जावइयं तवोवहाणगं वीसमंतो करेजा तावइयं अणुगणेऊणं जाहे जाणेज्जा जहा णं एत्तियमित्तेणं तवोवहाणेणं पंचमंगलस्स जोगीभूओ ताहे आउत्तो पढेजा, ण अन्नहत्ति ।२९। __से भयवं ! पभूयं कालाइक्कमं एयं, जइ कयाइ अवंतराले पंचत्तमुवगच्छेज्जा तओ नमोक्कारविरहिए कहमुत्तिमढे साहेजा ? गोयमा ! जं समयं चेव सुत्तोवयारनिमित्तेणं असढभावत्ताए जहासत्तीए किंचि तवमारभेज्जा तं समयमेव तदहीयसुत्तत्थोभयं दट्टव्वं, जओ णं सो तं पंच-नमोक्कारं सुत्तत्थोभयं ण अविहीए गिण्हे, किंतु तहा गेण्हे जहा भवंतरेसुं पि ण विप्पणस्से, एयज्झवसायत्ताए आराहगो भवेजा |३०| से भयवं ? जेण पुण अन्नेसिमहीयमाणाणं सुयावरणक्खओवसमेण कण्णहाडित्तणेणं पंचमंगलमहीयं भवेज्जा सेऽविय किं तवोवहाणं करेज्जा ? गोयमा ! करेजा, से भयवं ! केणं अहेमं ! गोयमा ! सुलभबोहिलाभनिमित्तेणं । एवं 'चेयाइं अकुव्वमाणे . णाणकुसीले णेए ।३१। ___तहा गोयमा ! णं पव्वजादिवसप्पभिईए जहुत्तविणओवहाणेणं जे केई साहू वा साहूणी वा अपुव्वनाणगहणं न कुज्जा तस्सासई विराहियं सुत्तत्थोभयं, सरमाणे एगग्गचित्ते पढमचरमपोरिसीसु दिया राओ य णाणुगुणेज्जा से णं गोयमा ! णाणकुसीले णेए । से भयवं ! जस्स अइगुरुयनाणावरणोदएणं अहंनिसं पहोसेमाणस्स संवच्छरेणावि सिलोगद्धमवि णो थिरपरिचियं भवेजा से किं कुजा ? गोयमा ! तेणावि जावजीवाभिग्गहेणं सज्झाय-सीलाणं वेयावच्चं तहा अणुदिणं अड्ढाइज्जे सहस्से पंचमंगलाणं सुत्तत्थोभए १. चैतानीति । २. प्रघोषयत इति । Page #99 -------------------------------------------------------------------------- ________________ ८८ श्री महानिशीथ सूत्रम् - अध्य० ३ सरमाणेगग्गमाणसे पहोसिज्जा । से भयवं ! केणं अट्टेणं ? गोयमा ! जे भिक्खू जावजीवाभिग्गणं चाउक्कालियं वायणाइ जहासत्तीए सज्झायं न करेजा से णं णाणसी |३२| अन्नं च- जे केई जावज्जीवाभिग्गहेण अपुव्वं नाणाहिगमं करेजा तस्सासत्तीए पुव्वाहियं गुणेज्जा, तस्सावियासत्तीए पंचमंगलाणं अड्ढाइजे सहस्से परावत्ते सेवि आराहगे तं च नाणावरणं खवेत्ताणं तित्थयरे इ वा गणहरे इ वा भवेत्ता णं सिज्झेज्जा |३३| से भयवं ! केण अट्टेणं एवं वृच्चइ जहा णं चाउक्कालियं सज्झायं कायव्वं ? गोयमा ! 'मणवयण कायगुत्तो नाणावरणं खवेइ अणुसमयं । सज्झाए वट्टंतोखणे खणे जाइ वेरग्गं || १०८॥ उड्ढमहे तिरियंमि य जोइसवेमाणिया य सिद्धी य । सव्वो लोग लोगो सज्झायविउस्स ' पच्चक्खं ॥ १०९ ॥ दुवालसविहंमिवि तवे सब्भितरबाहिरे कुसलदिट्ठे । वि अत्थि ण वि य होही सज्झायसमं तवो-कम्मं ॥११०॥ एगदुतिमासक्खमणं संवच्छरमवि य अणसिओ होज्जा । सज्झाय - झाणरहिओ एगोवासफलं पि ण लभेज्जा ॥ १११ ॥ उग्गमउपायणएसणाहिं सुद्धं तु निच्च भुंजतो । जइ तिविहेणाउत्तो अणुसमय - भवेज सज्झाए | ११२।। ता तं गोयम ! एगग्गमाणसत्तं ण उवमिउं सक्का । संवच्छरखवणेणवि जेण तहिं णिञ्जराऽणंता ॥११३॥ १. ' पच्चक्खो' पाठान्तरमिति । Page #100 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् पंचसमिओ तिगुत्तो खंतो दंतो य निजरापेही । एगग्गमाणसो जो करेज सज्झायं सो मुणी भन्ने ।।११४।। जो वागरे पसत्थं सुयनाणं जो सुणेइ सुद्धभावो । ठइयासवदारत्तं तक्कालं गोयमा ! दोण्हं ।।११५।। एगंपि जो 'दुहत्तं सत्तं पडिबोहिउं ठवइ मग्गे । ससुरासुरंमि वि जगे तेणेह घोसिओ अमाघाओ ।।११६।। धाउपहाणो कंचणभावं न य गच्छई कियाहीणो । एवं भव्वोवि जिणोवएसहीणो न बुज्झेजा ।।११७।। गयरागदोसमोहा धम्मकहं जे करेंति समयन्नू । अणुदियहमवीसंता सव्वप्पावाण मुच्चंति ।।११८।। निसुणंति अ भयणिज्जं, एगंतं निजरं कहताणं । जइ अन्नहा ण सुत्तं अत्थं वा किंचि वाएज्जा ।।११९।। एएणं अद्वेणं गोयमा ! एवं वुच्चइ जहा णं जावजीवं अभिग्गहेणं चाउक्कालियं सज्झायं कायव्वंति, तहा अ गोयमा ! जे भिक्खू विहीए सुपसत्थनाणमहिजेऊण नाणमयं करेजा से वि नाणकुसीले, एवमाइनाणकुसीले अणेगहा पन्नविज॑ति ।३४। से भयवं ! कतरे ते दंसणकुसीले ? गोयमा ! ते दंसणकुसीले दुविहे नेए आगमओ णोआगमओ अ, तत्थ आगमओ सम्मइंसणं संकंते' कंखते' विदुगुच्छंते दिट्ठीमोहं गच्छंते अणोववूहाए' परिवडियधम्मसद्धा-सामन्नमुज्झिउकामाणं अथिरीकरणेणं साहम्मियाणं अवच्छल्लतणेणं अप्पभावणाए, एतेहिं अट्ठहिं थाणंतरेहिं कुसीले णेए ।३५। णोआगमओ य दंसणकुसीले अणेगहा तंजहा- चक्खुकुसीले घाणकुसीले सवणकुसीले जिब्माकुसीले सरीरकुसीले । तत्थ १. दुःखात सत्त्वमिति । Page #101 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम्-अध्य०३ चक्खुकुसीले तिविहे णेए, तंजहा- पसत्थचक्खुकुसीले पसत्थापसत्थचक्खुकुसीले अपसत्थचक्खुकुसीले । तत्थ जे केइ पसत्थं उसभादितित्थयरविंबं पुरओ चक्खुगोयरट्ठिअं तमेव पासेमाणे अण्णं किंपि मणसा अपसत्थमज्झवसे से णं पसत्थचक्खुकुसीले, तहा जे पसत्थापसत्थचक्खुकुसीले तित्थयरबिंब हियएणं अच्छीहिं अन्नं किंपि पेहिज्जा से णं पसत्थापसत्थचक्खुकुसीले, तहा पसत्थापसत्थाई दव्वाइं, कागबगढं कतित्तिरमयूराइं सुकंतदित्तित्थियं वा दलूणं तयहुत्तं चखें विसज्जे से वि पसत्थापसत्थ चक्खुकुसीले, तहा अपसत्थचक्खुकुसीले तिसट्टेहिं पयारेहिं अपसत्था सरागा चक्खूत्ति । से भयवं ! कयरे ते अपसत्थे तिसट्ठी चक्खुभेए ? गोयमा ! इमे तं जहा 'सब्भुकडक्खा, तारा, मंदा, मंदालसा, वंका, विवंका, कुसीला, २अद्धिक्खिया, काणिक्खिया, भामिया १० उद्भामिया, चलिया, वलिया, चलवलिया, अद्भुम्मिल्ला, मिलिमिला, माणुसा, पासवा, पक्खा, सरीसिवा २० असंता, अपसंता, अथिरा, बहुविगारा, साणुरागा, रागोईरणी, रागजन्ना, मयुप्पायणी, मयणी, मोहणी ३० वम्मोहणी, भउईरणी, भयजन्ना, भयंकरी, हिययभेइणी, संसयावहरणी, चित्तचमक्कुप्पायणी, णिबद्धा, अणिबद्धा, गया ४० आगया, गयागया, गयगयपच्चागया, निद्धाडणी, अहिलसणी, अरइकरा, रइकरा, दीणा, दयावणा, सूराधीरा ५० हणणी, मारणी, तावणी, संतावणी, कुद्धा-पकुद्धा, घोरा-महाघोरा, चंडा, रुद्दा सुरुद्दा, हा हा भूयसरणा ६० रुक्खा ६१ सणिद्धा ६२ रुक्खसणिद्धत्ति ६३ ___महिलाणं चलणंगुट्ठकोडिणहकरणसुविलिहियदिन्नालत्तगाय च णहमणिकिरणनिबद्धसक्कचावं कुम्मुन्नयं चलणं संमग्गनिमग्गवट्टगूढजाणुं जंघापिहुलकडियडभोगजहणणियंब-णाही-थण-गुझंतर-कट्ठा भूयलट्ठी१. सभ्रूकटाक्षेति । २. अर्धेक्षितेति । ३. मदोत्पादनीति । ४. भयोदीरणीति । ५. गात्रमिति संभाव्यते । * '' पाठान्तरमिति । ६. 'कच्छा' इति स्यात्तर्हि कक्षेति । Page #102 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् ओ अहरो?-दसणपंती कन्ननासनयणजुयलभमुहानिलाडसिररुहसीमंत' यामोडयपेढतिलगकुंडलकवोलकज्जलतमालकलावहारकडिसुत्तगणेउरबाहुरक्खगमणिरयणकडगकंकण-मुद्दियाइसुकंत-दित्ताभरण-दुगुल्लव-सणनेवत्था कामग्गिसंधुक्खणी निरयतिरियगइसुं अणंतदुक्ख- दायगा एस साहिलाससरागदिट्ठित्ति एस चक्खुकुसीले ।३६। ___ तहा घाणकुसीले जे केई सुरहिगंधेसु संगं गच्छइ दुरहिगंधे दुगुंछे से णं घाणकुसीले, तहा सवणकुसीले दुविहे णेए पसत्थे अप्पसत्थे य । तत्थ जे भिक्खू अप्पसत्थाई कामरागसंधुक्खणुद्दीवणुज्जालण-पज्जालणसंदीवणाई गंधव्वनट्टधणुव्वेयहत्थिसिक्खाकामरतीसत्थाणि गंथाणि सोऊणं णालोएजा जाव णं णो पायच्छित्तमणुचरेज्जा से णं अपसत्थसवणकुसीले णेए । तहा जे भिक्खू पसत्थाई सिद्धंताचरियपुराणधम्मकहाओ य अन्नाई च गन्थसत्थाइं सुणेत्ता णं न किंचि आयहियं अणुढे २णाणमयं च करेइ से णं पसत्थसवणकुसीले णेए। ___ तहा जिब्भाकुसीले से णं अणेगहा तंजहा - तित्तकडुयकसायमहुरंबिललवणाई रसाइं आसायंते अदिट्ठासुयाइं इह-पर-लोगोभयावरुद्धाइं सदोसाइं मयारजयारुच्चारणाइं अयसऽब्भक्खाणासंताभिओगाई वा भणंते असमयन्नू धम्मदेसणा-पवत्तणेण य जिब्भाकुसीले णेए । से भयवं ! किं भासाएवि भासियाए कुसीलत्तं भवति ?, गोयमा ! भवइ । से भयवं । जइ एवं ताव धम्मदेसणं न कायव्वं ? गोयमा ! 'सावजऽणवजाणं वयणाणं जो न जाणइ विसेसं । वुत्तुंपि तस्स न खमं किमंग पुण देसणं काउं ? ||१२०।। ।३७। तहा सरीरकुसीले दुविहे णेए- चेट्ठाकुसीले विभूसाकुसीले य, तत्थ _ 'आमोडग' कुसुमैः केशबन्धविशेष इति । २. ज्ञानमदमिति । ___३. - अश्लीलभाषणमिति । Page #103 -------------------------------------------------------------------------- ________________ ९२ श्री महानिशीथ सूत्रम्-अध्य०३ जे भिक्खू एवं किमिकुलनिलयं सउणसाणाइभत्तं सडणपडणविद्धंसणधम्मं असुइं असासयं असारं सरीरगं आहारादीहिं णिच्चं चेटेजा णो णं इणमो भवसयसुलद्धनाणदंसणाइसमन्निएणं सरीरेणं अच्चंतघोरवीरुग्गकट्टघोरतवसंजममणुढेजा से णं चेट्ठाकुसीले । तहा जे णं विभूसाकुसीले सेऽवि अणेगहा, तं जहा-तेल्लाब्भंगणविमद्दणसंबाहणसिणाणुव्वट्टणपरिहसण-तंबोल-धूवणवासण-दसणुग्घसण-असमालहण-पुष्फोमालण केस-समारण-'सोवाहण दुवियड्ढगइभणिरहसिर-उवविद्रुट्ठिय-सन्निवन्नेक्खिय-विभूसावत्तिसविगार-णीयंसणुत्तरीयपाउरण-दंडगगहणमाई सरीर-विभूसा-कुसीले णेए, एते य पवयणउड्डाहपरे दुरंतपंतलक्खणे अदट्ठव्वे महापावकम्मकारी विभूसाकुसीले भवंति, गए दंसण कुसीले ।३८। तहा चारित्त कुसीले अणेगहा मूलगुणउत्तरगुणेसु, तत्थ मूलगुणा पंच-महव्वयाणि राइभोयणच्छट्ठाणि, तेसुं जे पमत्ते भवेज्जा, तत्थ पाणाइवायं पुढवीदगागणिमारुयवणप्फइबितिचउपंचिंदियाईणं संघट्टणपरियावण-किलामणोद्दवणे मुसावायं सुहुमं बायरं च, तत्थ सुहुमं “पयला उल्ला मरुए' एवमादी, बादरो कन्नालीगादि । अदिन्नादाणं सुहुमं बादरं च, तत्थ सुहुमं तणडगलच्छारमल्लगादीणं गहणे, बायरं हिरण्णसुवण्णादीण । मेहुणं दिव्वोरालियं मणोवयकायकरण- कारावणाणुमइभेदेण अट्ठारसहा, तहा करकम्मादी सचित्ताचित्तभेदेणं, णवगुत्तीविराहणेण वा, विभूसावत्तिएण वा । परिग्गहं सुहुमं बायरं च तत्थ सुहुमं कप्पट्ठगरक्खणममत्तो बादरं हिरण्णमादीण गहणे धारणे वा । राई भोयणं दियागहियं दियाभुत्तं, १. सोपानदिति । २. सन्निषण्णेक्षितमिति । ३. पयलासि किं दिवा ? ण पयलामि, उल्ले किं वचसि वासंते ? ण गच्छे, तथा मरुए-भुंजंति मरुआ, अम्हे वि तत्थ गच्छामो । ते साहु उग्गाहियभायणा भणंति-कहिं ते मरुया भुजंति ? तेण भणियं णणु सव्वगेहेहिति । १अ. विलेपनमिति । Page #104 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् राओ गहियं दिया भुत्तं (दिया गहियं राईभुत्तं) एवमादि । उत्तरगुणा पिंडस्स जा विसोही समितीओ भावणा तवो दुविहो । पडिमा अभिग्गहावि य उत्तरगुणमो वियाणाहि ||१२१।। तत्थ पिंडविसोही - सोलस उग्गमदोसा सोलस उप्पायणा य दोसा उ । दस एसणाए दोसा संजोयणमाइ पंचेव ॥ १२२॥ तत्थ उग्गमदोसा_ आहाकम्मुद्देसियपूईकम्मे यमीसजाये य । ठवणा पाहुडियाए पाओयर कीय पामिच्चे ||१२३|| परियट्टिए अभिहडे उभिने मालोहडे इय । अच्छिज्जे अणिसट्टे अज्झोयरए य सोलसमे || १२४।। इमे उपायणादोसा - धाई दुई निमित्ते आजीव वणीमगे तिगिच्छाए । कोहे माणे माया लोभे य हंवति दस एए ॥१२५। पुव्विपच्छासंथव विज्जामंते य चुण्णजोगे य । उप्पायणा य दोसा सोलसमे मूलकम्मे य || १२६|| एसणादोसा - संकिय-मक्खिय-निक्खित्तपिहियसाहरियदायगुम्मीसे । अपरिणयलित्तछड्डिय एसणदोसा दस हवंति ॥ १२७॥ ९३ तत्थुग्गमदोसे गिहत्थसमुत्थे, गिहत्थसमुत्थे, उप्पायणादोसे साहुसमुत्थे, एसणादोसे उभयसमुत्थे, संजोयणा पमाणे इंगाल धूम कारणे पंच मंडलीयदोसे भवंति । तत्थ संजोयणा उवगरण-भत्तपाणसब्भंत Page #105 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम्-अध्य०३ रबहिभेएणं । पमाणं - 'बत्तीसं किर कवले आहारो कुच्छिपूरओ भणिओ । रागेण सइंगालं दोसेण सधूमगंति नायव्वं ।।१२८।। कारणं - ‘वेयण वेयावच्चे इरियट्ठाए य संजमट्टाए । तह पाणवत्तियाए छठें पुण धम्मचिंताए ।।१२९।। नत्थि छुहाए सरिसिया वियणा भुंजिज्ज तप्पसमणट्ठा । 'छाओ वेयावच्चं ण तरइ काउं अओ भुंजे ।।१३०॥ इरियपि न सोहिस्सं पेहाइयं च संजमं काउं । थामो वा परिहायइ गुणणऽणुप्पेहासु य असत्तो ।।१३१।। पिंड विसोही गया । इयाणि समितीओ पंच तंजहा - ईरियासमिई भासासमिई एसणासमिई आदाणभंडमत्तनिक्खेवणासमिई उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिई । तहा गुत्तीओ तिन्नि-मणगुत्ती वयगुत्ती कायगुत्ती । तहा भावणाओ दुवालस तंजहा- अणिच्चत्तभावणा असरणभावणा एगत्तभावणा अन्नत्तभावणा असुइभावणा विचित्तसंसारभावणा कम्मासवभावणा संवरभावणा विनिज्जरभावणा लोगवित्थरभावणा धम्म सुयक्खायं सुपन्नत्तं तित्थयरेहिंति तत्तचिंता भावणा बोहीसुदुल्लभा जम्मतरकोडीहिवित्ति भावणा, एवमादि थाणंतरेसुं जे पमायं कुजा से णं चारित्तकुसीले णेए ।३९। तहा तवकुसीले दुविहे णे बज्झ-तवकुसीले अभितरतवकुसीले य । तत्थ जे केई विचित्तअणसणऊणोदरियावित्तीसंखेवणरसपरिच्चाय१. बुभुक्षित इति । Page #106 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् कायकिलेससंलीणयत्ति छट्ठाणेसुं न उज्जमेजा से णं बज्झतवकुसीले । तहा जे केई विचित्तपच्छित्तविणयवेयावच्च-सज्झायझाणउस्सग्गंमि चेएसुं' छट्ठाणेसुं न उज्जमेजा से णं अभितरतवकुसीले ।४०। तहा पडिमाओ बारस तंजहा - २‘मासादी सत्तंता एगदुगतिग सत्तराइदिण तिन्नि । अहराती एगराती भिक्खूपडिमाण बारसगं ।।१३२।। तहा अभिग्गहा-दव्वओ खेत्तओ कालओ भावओ, तत्थ दव्वे कुम्मासाइयं दव्वं गहेयव्वं, खेत्तओ गामे बहिं वा गामस्स, कालओ पढमपोरिसीमाईसु, भावओ कोहमाइसंपन्नो जं देहिइ तं गहिस्सामि । एवं उत्तरगुणा संखेवओ समत्ता । समत्तो य संखेवेणं चरित्तायारो । तवायारोऽवि संखेवेणेहतरगओ । तहा वीरियायारो एएसु चेव जा अहाणी । एएसुं पंचसु आयाराइयारेसुं जं आउट्टियाए. दप्पओ पमायओ कप्पेण वा अजयणाए वा जयणाए वा पडिसेवियं तं तहेवालोइत्ताणं जं मग्गविऊ गुरु उवइसंति तं तहा पायच्छित्तं नाणुचरेइ । एवं अट्ठारसण्हं सीलंगसहस्साणं जं जत्थ पए पमत्ते भवेजा से णं तेणं तेणं पमायदोसेणं कुसीले णेए ।४१। तहा ओसन्नेसु जाणे, णित्थ लिहिज्जइ । पासत्थे णाणमादीणं सच्छंदे उस्सुत्तमग्गगामी सबले णेत्थं लिहिज्जति, गंथवित्थरभयाओ । भगवया उण एत्थं पत्थावे कुसीलादी महापबंधेणं पन्नविए, एत्थं च जा जा कत्थई अण्णण्णवायणा सा सुमुणियसमयसारेहितो पउंजेयव्वा, जओ मूलादरिसे चेव बहुगंथं विप्पणटुं तहिं च जत्थ २ संबंधाणुलग्गं १. चैतेष्विति २. मासायाः सप्तान्ताः सप्त ततः प्रथमा द्वितीया तृतीया च प्रत्येकं सप्तरात्रिकी तत एकादशी अहोरात्रिकी द्वादशी चैकरात्रिकीति । ३. नात्र ग्रन्थ इति । 'णित्थं' नैवं-नाऽनेनप्रकारेणेति । ४. प्रयोजितव्या यथा युक्ता स्यादिति । 'पसोएयव्वा' प्रश्रोतव्या तथा 'पओसेयव्वा' इति पाठान्तरं तु चिन्त्यमिति । Page #107 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम्-अध्य०४ गंथं संबज्झइ तत्थ तत्थ बहुएहिं सुयहरेहिं संमिलिऊणं संगोवंगदुवालसंगाओ सुयसमुद्दाओ अन्नमन्नअंगउवंगसुयक्खंधअज्झयणुद्देसगाणं समुच्चिणिऊण किंचि किंचि संबज्झमाणं एत्थं लिहियंति, ण उण सकव्वं कयंति ।४२। पंचेए सुमहापावे, जे ण वज्जेज्ज गोयमा ! संलावादीहिं कुसीलादी, भमिही सो सुमती जहा ।।१३३।। भव कायठितिए संसारे, 'घोर-दुक्खसमोत्थओ । अलहंतो दसविहे धम्मे, बोहिमहिंसाइलक्खणे ।।१३४।। एत्थं तु कीर-दिटुंतं, संसग्गीगुण दोसओ ।' रिसिभिल्लासमवासेणं, णिप्फण्णं गोयमा ! २सुणे ||१३५।। तम्हा कुसीलसंसग्गी, सव्वोवाएहिं गोयमा ! वजिजाऽऽयहियाकंखी, अंडजदिटुंतजाणगे ।।१३६।। अथ चउत्थज्झयणं (सुमइ कहा) से णं भयवं कहं पुण तेण सुमइणा कुसीलसंसग्गी कया आसी उ जीए अ एयारिसे अइदारुणे अवसाणे समक्खाए जेण भवकायट्टिईए अणोरपारं भवसायरं भमिही से वराए दुक्खसंतत्ते अलभंते सव्वण्णुवएसिए अहिंसालक्खणे खंतादिदसविहे धम्मे बोहिंति ? गोयमा ! णं इमे तंजहा - अत्थि इहेव भारहे वासे मगहा नाम जणवओ, तत्थ कुसत्थलं नाम पुरं, तंमि य उवलद्धपुन्नपावे सुमुणियजीवाजीवादिपयत्थे सुमइणाइलणामधेजे दुवे सहोयरे महड्डीए सड्ढगे अहेसि । अहऽन्नया अंतरायकम्मोदएणं वियलियं विहवं तेसिं, ण उण सत्तपरक्कमंति । एवं तु अचलियसत्तपरक्कमाणं तेसिं अच्चंतं परलोगभीरुणं विरयकूडकवडालियाणं पडिवन्नजहोवइट्ठदाणा१. घोरदुःखैः समवस्तृतः छन्न इति । २. 'मु' पाठान्तरं । Page #108 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् इचउक्खंधउवासगधम्माणं अपिसुणामच्छरीणं अमायावीणं, किं बहुणा ? गोयमा ! ते उवासगा णं आवसहा गुणरयणाणं, पभवा खंतीए, निवासे सुयणमेत्तीणं, एवं तेसिं बहुवासरवन्नणिज्जगुणरयणाणंपि जाहे असुहकम्मोदएणं ण पहुप्पए संपया ताहे ण पहुप्पंति अट्ठाहियामहिमादओ इट्ठदेवयाणं जहिच्छिए पूयासक्कारे साहम्मियसंमाणो बंधुयणसंववहारे य ।१। अहऽन्नया अचलंतेसु अतिहिसक्कारेसु, अपूरिज्जमाणेसु पणइयणमणोरहेसुं, विहडतेसु य सुहिसयणमित्तबंधव-कलत्तपुत्तणतुयगणेसु, विसायमुवगएहिं गोयमा ! चिंतियं तेहिं सड्ढगेहि, तंजहा - ‘जा विहवो ता पुरिसस्स होइ आणापडिच्छओ लोओ । गलिउदयं घणं विज्जुलावि दूरं परिच्चयइ ।।१।। एवं च चिंतिऊण परोप्परं भणिउमारद्धे, तत्थ पढमो - पुरिसेण माणधणवज्जिएण परिहीणभागधेजेणं । ते देसा गंतव्वा जत्थ 'सवासा ण दीसंति ।।२।। तहा बीओ - 'जस्स धणं तस्स जणो जस्सऽत्थो तस्स बंधवा बहवे । धणरहिओ उ मणूसो होइ समो दासपेसेहिं ।।३।। अह एवमपरोप्परं संजोजेइ, संजोजेऊण गोयमा ! कयं देसपरिच्चायनिच्छयं तेहिं ति जहा वच्चामो देसंतरं ति, तत्थ णं कयाई पुजंति चिरचिंतिए मणोरहे, हवइ पव्वजाए सह संजोगो, जइ दिव्यो बहु मन्नेजा, जाव णं उज्झिऊणं तं कमागयं कुसत्थलं पडिपन्नं विदेसगमणं ।२। १. समानवासा इति । Page #109 -------------------------------------------------------------------------- ________________ ९८ श्री महानिशीथ सूत्रम्-अध्य०४ अहऽन्नया अणु पहेणं गच्छमाणेहिं दिट्ठा तेहिं पंच साहुणो छठं समणोवासगंति, तओ भणियं णाइलेण जहा भो भो सुमती ! भद्दमुह ! पेच्छ केरिसो साहुसत्थो ? ता एएणं चेव साहुसत्थेणं गच्छामो, जइ पुणो वि नूणं गंतव्व, तेण भणियं - एवं होउ त्ति, तओ संमिलिया तत्थ सत्थे, जाव णं पयाणगमेगं वहंति ताव णं भणिओ सुमती णाइलेणं, जहा णं भद्दमुह ! मए हरिवंसतिलयमरगयच्छविणो सुगहियनामधेजस्स बावीसइमतित्थगरस्स णं अरिठ्ठनेमिनामस्स पायमूले सुहनिसण्णेणं एवमवधारियं आसी जहा जे एवंविहे अणगाररुवे भवंति ते य कुसीले, जे य कुसीले ते दिट्टीएवि निरिक्खिउं न कप्पंति, ता एते साहुणो तारिसे, मणागं न कप्पए एतेसिं समं अम्हाण गमणसंसग्गी, ता वयंतु एते, अम्हे अप्पसत्थेण चेव वइस्सामो, न कीरइ तित्थयरवयणस्सातिक्कमो, जओ णं ससुरासुरस्सावि जगस्स अलंघणिजा तित्थयरवाणी । अन्नं च जाव एतेहिं समं गम्मइ ताव णं चिट्ठउ ताव दरिसणं, आलावादी णियमा भवंति, ता किमम्हेहिं तित्थयरवाणि उलंघित्ताणं गंतव्वं ? एवं तमणुभाविऊणं तं सुमति हत्थे गहाय निव्वडिओ नाइलो साहुसत्थाओ ।३। निविट्ठो य चक्खुविसोहीए फासुग-भूपएसे, तओ भणियं सुमइणा, जहा - गुरुणो 'मायावित्तस्स जेट्ठभाया तहेव भइणीणं । जत्थुत्तरं न दिज्जइ हा देव ! भणामि किं तत्थ ? ।।४।। आएसेऽवि इमाणं पमाणपुव्वं तहत्ति नायव्वं । मंगुलममंगुलं वा तत्थ विचारो न कायव्वो ।।५।। णवरं एत्थ य मे दायव्वं अजमुत्तरमिमस्स । खरफरुस-कक्कसाणिठ्ठदुट्ठनिट्ठरसरेहिं तु ।।६।। १. पित्रोरिति । २. 'आएसमवीमाणं' पाठान्तरमिति । Page #110 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् अहवा कह उच्छल जीहा मे जेट्टभाउणो पुरओ ? जस्सुच्छंगे विणियंसणोऽह रमिओ सुइवित्तिो ||७|| अहवा कीस ण लज्जइ एस सयं चेव एव पभणंतो ? जं कुसीले एते दिट्ठीएवीण दट्ठव्वे साहुणोति ॥ ८ ॥ जाव न एवइयं वायरे ताव णं इंगियागारकुसलेणं मुणियं णाइलेणं, जहा णं अलियकसाइओ एस मणगं सुमती, ता किमहं पडिभणामित्ति चिंतिउं समाढत्तो । जहा - 'कज्ज्रेण विणा अकंडे एस पकुविओ हु ताव संचिट्ठे । संपइ अणुणितो ण याणिमो किं च बहु मन्ने ? ||९|| ता किं अणुणेमिमिणं उयाहु वोलउ ' खणद्धतालं वा । जेवसमियकसाओ पडिवज्जइ तं तहा सव्वं ||१०|| अहवा पत्थावमिणं एयस्सवि संसयं अवहरेमि । एस ण याणइ भद्दं जाव विसेसं ण परिकहियं ॥११॥ त्ति चितेऊणं भणिउमाढत्तो - ९९ नो देमि तुभ दोसं ण यावि कालस्स देमि दोसमहं । जं हियबुद्धीए सहोयरावि भणिया पकुप्पति ||१२।। जीवाणं चिय एत्थं दोसं कम्मट्टजालकसियाणं । जे चउगइनिष्फिडिणं हिओवएसं न बुज्झति ॥ १३॥ घणरागदोस - कुग्गह-मोह-मिच्छत्तखवलियमणाणं । भाइ विसं कालउड हिओवएसामइ पन्नं ||१४|| ति, 'हं' पाठान्तरमिति । • ' व महु पाठान्तरमिति । १. क्षणार्धकाल इत्यर्थ संभाव्यत इति । २: प्राकृतत्वेन पदव्यत्ययात् प्रदत्तहितोपदेशामृतमिति । + 'य' पाठान्तरं । Page #111 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् - अध्य०४ एवमायन्निऊण तओ भणियं सुमइणा, जहा तुमं चेव सच्चवादी भणसु एयाई, णवरं ण जुत्तमेयं जं साहूणं अवन्नवायं भासिज्जइ, अन्नं तु किं तं न पेच्छसि तुमं एएसिं महाणुभागाणं चिट्ठियं ? छट्ठट्ठमदसम-दुवालस-मास-खमणाईहिं आहारग्गहणं 'गिम्हासुयावणट्ठा वीरासण-उक्कुडुयासणनाणाभिग्गह- धारणेणं च कट्ठतवोऽणुचरणेणं च २पसुक्खं मंससोणियंति, महाउवासगों सि तुमं महाभासासमिती विइया तए, जेणेरिसगुणोवउत्ताणंपि महाणुभागाणं साहूणं कुसीलत्ति नामं संकप्पियंति । तओ भणियं नाइलेणं - जहा मा वच्छ ! तुमं एतेणं परिओसमुवयासु. जहा अहयं ३ आसवारेण परिमुसिओअकामनिजराएवि किंचि कम्मखयं भवइ, किं पुण जं बालतवेणं ? ता एते बालतवस्सिणो दट्ठव्वे, जओ णं किं किंचि उस्सुत्तमग्गयारित्तमेएसिं न पइसे ? अन्नं च-वच्छ सुमइ ! णत्थि ममं इमाणोवरिं कोवि सुहुमोवि मणसा वि उ पओसो जेणाहमेएसिं दोसगहणं करोमि, किंतु मए भगवओ तित्थयरस्स सगासे एरिसमवधारियं जहा कुसीले अदट्ठव्वे, ताहे भणियं सुमइणा, जहा जारिसो तुमं निब्बुद्धीओ तारिसो सोवि तित्थयरो जेण तुज्झमेयं वायरियंति, तओ एवं भणमाणस्स सहत्थेणं "झंपियं मुहकुहरं सुमइस्स णाइलेणं, भणिओ य जहा भद्दमुह ! मा जगेक्कगुरुणो तित्थयरस्सासायणं कुणसु, मए पुण भणसु जहिच्छियं, नाहं ते किंचि पडिभणामि, तओ भणियं सुमइणा, जहा जइ एतेवि साहुणो कुसीला ता एत्थ जगे ण कोई सुसीलो अत्थि, तओ भणियं णाइलेणं, जहा भद्दमुह ! सुमइ ! इत्थं जयालंघणिज्जवक्कस्स भगवओ वयणमायरेयव्वं जं १०० १. ' गिम्हायवणट्ठाण' गिम्हायाव - णट्ठाण चेति पाठान्तरमिति । २. प्रशुष्कमिति । ३. ' आसुचारेणं परामुसिओऽज्ज' इति पाठान्तरम् । अत्रार्थः आ प्रातः कालात् विचारितवानहमिति । ४. प्रविशेदिति । ५. आच्छादितमिति । Page #112 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् 'चऽत्थक्कियाए न विसंवएज्जा, णो णं बालतवस्सीण चेट्ठियं, जओ णं जिणइंदवयणेण नियमओ ताव कुसीले इमे दीसंति, पव्वज्जाए पुण गंधपि णो दीसए एसिं, जेणं पिच्छ २ तावेयस्स साहुणो बिइज्जयं मुहणंतगं दीसइ ता एस ताव अहिगपरिग्गहदोसेणं कुसीलो, ण एवं साहूण भगवयाऽऽइट्टं जमहियपरिग्गहवि धारणं करे, ता वच्छ ! हीणसत्तेहिं नो एसेवं मणसाऽज्झवसे जहा जइ ममेयं मुहणंतगं विप्पणस्सिहिइ ता बीयं कत्थ कहं पावेजा ? नो एवं चिंतेइ मूढो जहा अहिगाव ओगोवहीधारणेणं मज्झं परिग्गहवयस्स भंगं होही, अहवा किं संजमेऽभिरओ एस मुहणंतगाइसंजमोव ओगधम्मोवगरणेण वीसीएज्जा ? नियमओ ण विसाए *, णवरमत्ताणयं हीणसत्तोऽहमि पायडे उम्मग्गायरणं च पयंसेइ, पवयणं च मइलेइत्ति । १०१ एसो उ ण पेच्छसि सामन्नचत्तो, एएणं कल्लं तीए विणियंसणा इत्थीए अंगयट्ठि निज्झाइऊण जं नालोइयं पडिक्कतं तं किं तए ण विन्नायं ? एस उ ण पिच्छसि परुढविष्फोडगविम्हियाणणो ? एतेणं संपयं चेव लोयट्ठाए सहत्थेणमदिन्नछारगहणं कयं, तएव दिट्ठयंति । एसो उ ण पेच्छसि संघाडिए कल्ले एएणं अणुग्गए सूरिए उट्ठेह वच्चामो उग्गयं सूरियंति तया विहसियमिणं । एसो उ पेच्छसीमेसिं जिसे हो एसो अज्ज रयणीए अणोवउत्तो पत्तो विजुक्काए फुसिओ, ण एतेणं कप्पगहणं कयं तहा पभाए हरियतणं वासाकप्पंचलेणं संघट्टियं, तहा बाहिरोदगस्स णं परिभोगं कयं, बीयकायरसोप्परेणं परिसक्किओ, अविहीए एस खारथंडिलाओ महुरं थंडिलं संकमिओ, तहा पहपडिवनेणं साहुणा कमसयाइक्कमे ईरियं 'पडिक्कमियव्वं । तहा चरेयव्वं, तहा चिट्ठेयव्वं, तहा भासेयव्वं, तहा सएयव्वं, छक्कायमइगयाणं जीवाणं सुहुमबायरपज्जत्तापज्जत्त जहा 9. अर्थक्रियया न विसंवदेदिति । २. योगान्तरारिष्षुणेति शेषः संभाव्यते । * विसीए, पाठान्तरमिति । Page #113 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् - अध्य० ४ गमागमसव्वजीवपाणभूयसत्ताणं संघट्टणपरियावणकिलामणोद्दवणं वा ण भवेज्जा । ता एतेसिं एवइयाणं एयस्स एक्कमवि ण एत्थं दीसए जं पुण मुहणंतगं पडिलेहमाणो अज मए एस चोइओ जहा एरिसं पडिलेहणं करेसि जेण वाउक्कायं फडफडस्स संघट्टेज्जा । 'सरियं च पडिलेहणाए संतियं कारणं ति । जस्सेरिसं जयणं एरिसं सोवओगं बहु काहिसि संजमं ण संदेहं जस्सेरिसमाउत्तत्तणं तुज्झति । एत्थं च तएऽहं विणिवारिओ जहां णं मूगो ठाहि, ण अम्हाणं साहूहिं समं किंचि भणेयव्वं कप्पे । ता किमेयं तं विसुमरियं ? ता भद्दमुह ! एएण संमं संजमत्थाणंतराणं एगमवि णो परिरक्खियं । ता किमेस साहू भन्नेज्जा जस्सेरिसं पमत्तत्तणं ? ण एस साहू जस्सेरिसं २णिद्धम्मसंपलत्तणं । भद्दमुह ! पेच्छ २ सुणो इव णित्तिंसो छक्कायनिमद्दणो कहाभिरमे एसो ? अहवा वरं सूणो जस्स णं सुसुममवि नियमवयभंगं णो भवेज्जा । एसो उ नियमभंगं करेमाणो केणं उवमेज्जा ? ता वच्छ सुमइ भद्दमुह ! ण एरिसकत्तव्वायरणाओ भवंति साहू । एतेहिं च कत्तव्वेहिं तित्थयरवयणं सरेमाणो को एतेसिं वंदणगमवि करेजा ? १०२ अन्नं च एएसिं संसग्गेणं कयाई अम्हाणंपि चरणकरणेसु सिढिलत्तं भवेज्जा जेणं पुणो २ आहिंडेमो घोरं भवपरंपरं । तओ भणियं सुमइणा, जहा जइ एए कुसीले जइ वा सुसीले तहावि मए गंतव्व एएहिं समं जाव एएहिं समं पव्वज्जा कायव्वा । जं पुणं तुमं करेसि तमेव धम्मं, णवरं को अज्ज तं समायरिउं सक्का ? ता मुयसु करं, मए एतेहिं समं गंतव्वं जाव णं णो दूरं वयंति ते साहुणोति । तओ भणियं णाइलेणं भद्दमुह ! सुमइ णो कल्लाणं एतेहिं समं गच्छमाणस्स तुज्झंति, अहयं च तुब्भं हियवयणं भणामि । एवं ठिए 9 'सारियं' 'कारियं' इति पाठान्तरे । २. निर्धर्मसंप्रलपितत्वमिति । Page #114 -------------------------------------------------------------------------- ________________ १०३ श्री महानिशीथ सूत्रम् जं चेव बहुगुणं तमेवाणुसेवय, णाहं 'तए दुक्खेणं धरेमि । ____ अह अन्नया अणेगोवाएहिपि निवारिजंतो ण ठिओ । गओ सो मंदभग्गो सुमती गोयमा ! पव्वइओ य । अह अन्नया वच्चंतेणं मासपंचगेणं आगओ महारोरवो दुवालससंवछरिओ दुब्भिक्खो । तओ ते साहुणो तक्कालदोसेणं अणालोइयपडिकंता मरिऊणोववन्ना' भूयजक्खरक्खसपिसायादीणं वाणमंतरदेवाणं वाहणत्ताए । तओ चविऊणं मिच्छजातीए कुणिमाहारकूरज्झवसायदोसओ सत्तमाए । तओ उव्वट्टिऊणं तइयाए चउवीसीगाए सम्मत्तं पावेहिति । तओ य सम्मत्तलंभभवाओ तइयभवे चउरो सिज्झिहिंति, एगो ण सिज्झिहिइ जो सो पंचमगो सव्वजेट्ठो, जओ णं सो एगंतपिच्छद्दिट्ठी अभव्यो य । से भयवं ! जे णं से सुमती से भव्वे उयाहु अभब्वे ?, गोयमा ! भव्वे । से भयवं ! जइ णं भव्वे ता णं मए समाणे कहिं समुप्पन्ने ? गोयमा ! परमाहम्मियासुरेसुं ।४। से भयवं । किं भव्ये परमाहम्मियासुरेसु समुप्पज्जइ ? गोयमा ! जे केई घणरागदोसमोहमिच्छत्तोदएणं सुववसियंपि परमहिओवएसं अवमन्नेत्ताणं दुवालसंगं च सुयनाणमप्पमाणीकरिय अयाणित्ता य समयसब्भावं अणायारं पसंसियाणं तमेव उच्छप्पेज्जा जहा सुमइणा उच्छप्पियं 'न भवंति एए कुसीले साहुणो, अहाणं एएऽवि कुसीले तो एत्थं जगे न कोई सुसीलो अत्थि निच्छियं मए एतेहिं समं पव्वज्जा कायव्वा तहा जारिसो तं निब्बुद्धीओ तारिसो सोऽवि तित्थयरो' ति एवं उच्चारमाणेणं से णं गोयमा ! महंतंपि तवमणुढेमाणे परमाहम्मियासुरेसुं उववज्जेज्जा । से भयवं ! परमाहम्मियासुरदेवाणं उव्वट्टे समाणे से सुमती कहिं उववज्जेज्जा ? गोयमा ! तेणं मंदभागेणं अणायारपसंसुच्छप्पणं करे- माणेणं सम्मग्गपणासणं अभिणंदियं, तक्कम्मदोसेणं अणंतसंसारियत्तणमज्जियं, तो केत्तिए उववाए तस्स १. 'ते' पाठान्तरमिति । २. 'न्ने' पाठान्तरं । ३. सुनिश्चितमपीति । Page #115 -------------------------------------------------------------------------- ________________ १०४ श्री महानिशीथ सूत्रम्-अध्य०४ साहेज्जा ? जस्स णं अणेगपोग्गलपरियट्टेसुवि णत्थि चउगइसंसाराओ अवसाणंति तहावि संखेवओ सुणसु गोयमा ! ... इणमेव जंबूदीवदीवं परिक्खिविऊणं ठिए जे एस लवणजलही एयस्स णं जं थामं सिंधूमहानदी पविट्ठा तप्पएसाओ दाहिणेणं दिसाभाएणं पणपन्नाए जोयणेसुं वेइयाए मझंतरं अस्थि पडिसंतावदायगं नाम अद्धतेरसजोयणपमाणं हत्थिकुंभायारं थलं । तस्स य लवणजलोवरेणं अद्भुट्ठजोयणाणि उस्सेहो । तहिं च णं अच्चंतघोरतिमिसंधयाराओ-घडियालगसंठाणाओ 'सीयालीसं गुहाओ । तासुं च णं जुग जुगेणं निरंतरे जलयारिणो मणुया परिवसंति । ते य वजरिसहनारायणसंघयणे महाबलपरक्कमे अद्धतेरसरयणीपमाणेणं संखेज-वासाऊ महुमज्जमंसप्पिए सहावओ इत्थीलोले परमदुवन्नसुउमालअणिट्ठखररुसियतणू मायंगवइकयमुहे सीहघोरदिट्ठी कयंतभीसणे अदावियपट्ठी असणिव्व निद्रुरपहारी दप्पुद्धरे य भवंति । ५तेसिं ति जाओ अंतरंडगगोलियाओ ताओ गहाय चमरीणं संतिएहिं सेयपुच्छवालेहिं गुंथिऊणं जे केई उभयकन्नेसु निबंधिऊण महग्घुत्तमजच्चरयणत्थी सागरमणुपविसेज्जा से णं जलहत्थिमहिस-गोहिग-मयर-महामच्छ-तंतुसुंसुमारपभितीहिं दुट्ठसावतेहिं ६अभेसिए चेव सव्वंपि सागरजलं आहिँडिऊण जहिच्छाए जच्चरयणसंगहं करिय अहवसरीरे आगच्छे । ताणं च अंतरंडगोलियाण संबंधेण ते वराए गोयमा ! 'अणोवमं सुघोरं दारुणं दुक्खं पुवज्जियरोद्दकम्मवसगा अणुभवंति । से भयवं ! केणं अटेणं ? गोयमा ! तेसिं जीवमाणाणं कोसमझे ताओ गोलियाओ गहेउं जे जया उण ते घेप्पंति तया बहुविहाहिं नियंतणाहिं महया साहसेणं १. सप्तचत्वारिंशदिति । २. प्रतियुगमिति । ३. चाण्डालस्येव विकृतमुखा विकृतमेव वैकृतमिति । ४. अदर्शितपृष्ठा इति । ५. तेषामिति-वक्ष्यमाणप्रकारेणेति । ६. 'अभिसिए' 'अभिए' च पाठान्तरमिति । Page #116 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् १०५ सन्नद्ध-बद्ध-करवाल-कुंत-चक्काइपहरणाऽऽडोवेहिं बहुसूरधीरपुरिसेहि बुद्धिपुव्वगेणं 'सजीवियडोलाए घेप्पंति । तेसिं च घिप्पमाणाणं जाइं सारीरमाणसाइं दुक्खाइं भवंति ताई सव्वेसु नारयदुक्खेसु जइ परं उवमेजा। से भयवं ! को उण ताओ अंतरंडगोलियाउ गेण्हिज्जा ? गोयमा ! तत्थेव लवणसमुद्दे अस्थि रयणदीवं नाम अंतरदीवं । तस्सेव पडिसंतावदायगाओ थलाओ एगतीसाए जोयणसएहिं तं निवासिणो मणुया । भयवं ! कयरेणं पओगेणं ? खेत्तसभावसिद्धेणं पुव्वपुरिससिद्धेणं च विहाणेणं । से भयवं ! कयरे उण से पुव्वपुरिससिद्धे विही तेसिं ति ? गोयमा ! तहियं रयणदीवे अस्थि वीसएगुणवीसअट्ठारसदसट्ठसत्तधणूपमाणाई घरट्टसंठाणाइं वर-वइर-सिला-संपुडाई, ताइं च विघाडेऊणं ते रयणदीवनिवासिणो मणुया पुव्वपुरुष-सिद्धखेत्तसहावसिद्धेणं चेव जोगेणं पभूयमच्छिया महूए अब्भंतरेउं अच्चंतलेवाडाइं काऊणं तओ तेसिं पक्कमंसखंडाणि बहूणि जच्चमहुमज्जभंडगाणि पक्खिवंति । तओ एयाइं करिय सुरुंददीहमहदुमकट्टेहिं आरंभेत्ताणं सुसाउपोराणमज्जमच्छिगामहुओ य पडिपुन्ने बहुए लाउगे गहाय पडिसंतावदायगथलमागच्छंति । जाव णं तत्थागए समाणे ते गुहावासिणो मणुया पेच्छंति ताव णं तेसिं रयणदीवगणिवासिमणुयाणं वहाय पडिधावंति । तओ ते तेसिं महुपडिपुन्नं लाउगं पयच्छिऊणं अब्भत्थपओगेणं तं कट्ठजाणं "जइणयरवेगं दुवं खेविऊणं रयणद्दीवाभिमुहे वच्चंति । इयरे १. स्वजीवितदोलया-स्वजीवितपणेनेति । २. अन्तः क्षिप्तवेति । ३. आसन्ध्येति । ४. अभ्यस्तप्रयोगेणेति ५. जयितरवेगं द्रुतं प्रेर्येति । Page #117 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् - अध्य० ४ १ य णं तं महुमांसादीयं पुणो सुटुयरं तेसिं पिट्ठीए ' ( विक्खिरमाणा ) धावंति । ताहे गोयमा ! जाव ण अच्चासन्ने भवंति ताव णं सुसाउमहुगंधदव्वसक्कारियपोराणमज्जं लाउगमेगं पमुत्तूण पुणो वि जइणयरवेगेणं रयणदीवहुत्तो वच्चंति I इयरे य तं सुसाउमहुगंधदव्वसक्करियं पोराणमज्जमासाइयं पुणो सुदक्खयरे तेसिं पिट्ठीए धावंति । पुणो वि तेसिं महुपडिपुन्नलाउगमेगं मुंचति । १०६ एवं ते गोयमा ! महुमज्जलोलिए संपलग्गे तावाणयंति जाव णं तं घरट्टसंठाणे व रसिलासंपुडे । ता जाव णं तावइयं भूभागं संपरावंति ताव णं जमेवासन्नं वइरसिलासंपुढं जंभायमाणपुरिसमुहागारं विहाडियं चिट्ठइ । तत्थेव जाई महुमज्जपडिपुन्नाइं समुद्धरियाई सेसलाउगाई ताई तेसिं पिच्छमाणाणं ते तत्थ मोत्तूणं नियनियनिलएसु वच्चति । इयरे य महुमज्जलोलिए जाव णं तत्थ पविसंति ताव णं गोयमा ! जे ते पुव्वमुक्के पक्कमंसखंडे जे य ते महुमज्ज पडिपुन्ने भंडगे जं च महूए चेवालित्तं सव्वं तं सिलासंपुढं पेक्खंति ताव णं तेसिं महंतं परिओसं, महंतं तुट्ठीं, महंतं पमोदं भवइ । एवं तेसिं महुमज्जपक्कमंसं परिभुंजेमाणाणं जाव णं गच्छंति सत्तट्ट- दसपंचेव वा दिणाणि ताव णं ते रयणदीव निवासी मणुया एगे सन्नद्धसाउहकरग्गा तं वइरसिलं *वेढिंऊणं सत्तट्टपंतीहिं णं ठंति, अन्ने तं घरट्टसिलासंपुडमायलित्ताणं एगट्टं मेलंति, तंमि य मेलिजमाणे गोयमा ! जइ णं कहिंचि " तुडितिभागओ तेसिं एक्स्स दोपहंपि वा णिप्फेडं भवेज्जा तओ तेसिं रयणदीवनिवासिमणुयाणं ६सविडवि-पासाय-मंदिरस्सवउप्पायणं, तक्खणा चेव तेसिं हत्था संघारकालं भवेज्जा । एवं तु गोयमा ! तेसिं तेणं वज्रसिलाघरट्टसंपुडेणं गिलियाणंपि तहियं चेव जाव णं सव्वट्ठिए १. क्वचित् पाठो दृश्यते । २. सुदक्षतरा इति । ३. संप्राप्नुवन्तीति । ४. संपुटं वेष्टयित्वा स्थगयन्तीति । ५. कालस्य सूक्ष्मांशेनेति । ६. प्रासाद एव मन्दिरमिति सवृक्षप्रासादमन्दिरस्योत्पाटनं भवेदिति शेषः । Page #118 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् दलिऊणं ण संपीसिए सुकुमालिया य ताव णं तेसिं णो पाणाइक्कमं भवेजा । ते य अट्टी वइरमिव दुद्दले । तेसिं तु तत्थ य वइरसिलासंपुढं 'कण्हगगोणगेहिं आउत्तमादरेणं आउत्तमादरेणं अरहट्टघरट्टखरसण्डिंग'-चक्कमिव परिमंडलं भमालियं ताव णं खंडंति जाव णं संवच्छरं । ताहे तं तारिसं अच्चंतघोरदारुणं सारीरमाणसं महादुक्खसन्निवायं समणुभवेमाणाणं पाणाइक्कमं भवइ । तहावि ते तेसिं अट्टीओ णो फुडंति, नो दोफले भवंति णो संदलिजंति, णो विदलिचंति, णो पघरिसंति, नवरं जाई काइवि संधि संधाणबंधणाई ताई सव्वाइं विच्छुडेत्ताणं विजज्जरीभवंति, १०७ तओ णं इयरुवलघरट्टस्सेव परिसवियं चुण्णमिव किंचि अंगुलाइयं अट्ठिखंडं दद्दूणं ते रयणदीवगे परिओसमुव्वहंते सिल्लासपुडाई *उच्चियाडिऊणं ताओ अंतरंडगोलियाओ गहाय जे तत्थ " तुच्छहणे ते अणेगरित्थसंघाएणं विक्किणंति । एतेणं विहाणेणं गोयमा ! ते रयणदीवनिवासिणो मणुया ताओ अंतरंडगोलियाओ गेहंति । से भयवं ! कहं ते वराए तं तारिसं अच्चंतघोरदारुणसुदुस्सहं दुक्खनियरं विसहमाणे निराहारपाणगे संवच्छरं जाव पाणे वि धारयति ? गोयमा ! सकयकम्माणुभावाओ । सेसं तु पण्हवागरणवृद्धविवरणादवसेयं |५| से भयवं ! ओऽवी मए समाणे से सुमती जीवे कहिं उववायं लभेज्जा ? गोयमा ! तत्थेव पडिसंतावदायगथले, तेणेव कमेणं सत्त भवंतरे, तओवि दुट्ठसाणे, तओवि ' कण्हे तओ वि वाणमंतरे, तओवि लिंबत्ताए वणस्सईए, तओ वि मणुएसुं इत्थित्ता, ओ १. कृष्णबलीवर्देरायुक्तमिति २. खरपाषाणादिकं श्लक्ष्णीकारणं चक्र ि ३. भ्रमयित्वेति । 'भमाडिय पाठान्तर मिति । ४. उद्घाट्येति । ५. तुच्छधना दरिद्रा इति । ६. महिष इत्यर्थ संभाव्यत इति । Page #119 -------------------------------------------------------------------------- ________________ १०८ __ श्री महानिशीथ सूत्रम्-अध्य०४ छट्ठीए,तओ वि मणयत्ताए कुट्ठी, तओ वि वाणमंतरे,तओ वि महाकाए जूहाहिवती गए, तओवि मरिऊणं मेहुणासत्ते अणंतवणप्फतीए, तओ वि अणंतकालाओ मणुएसु संजाए, तओ वि मणुए महानेमित्ती, तओ वि सत्तमाए तओवि महामच्छे चरिमोयहिंमि, तओ सत्तमाए, तओवि गोणे, तओवि मणुए, तओवि विडव-कोइलियं, तओवि जलोयं, तओवि महामच्छे, तओवि तंदुलमच्छे, तओवि सत्तमाए, तओवि रासहे, तओवि साणे, तओवि किमी, तओवि दद्दुरे, तओवि तेउकाए, तओवि कुंथू, तओवि महुयरे, तओवि चडए, तओवि उद्देहियं, तओवि वणप्फईए, तओवि अणंतकालाओ मणुएसु इत्थीरयणं, तओवि छट्ठाए, तओ कणेरु, तओ वेसामंडियं नाम पट्टण, तत्थोवज्झायगेहासन्ने लिंबत्तेण वणस्सई, तओवि मणुएसुं खुज्जित्थी, तओवि मणुयत्ताए पंडगे, तओवि मणुयत्तेणं दुग्गए, तओवि दमए तओवि पुढवादीसुं भवकायट्टिईए पत्तेयं तओ मणुए, तओ बालवतस्सी, तओ वाणमंतरे, तओवि पुरोहीए, तओवि सत्तमाए, तओवि मच्छे, तओवि सत्तमाए, तओवि गोणे, तओवि मणुए महासम्मद्दिट्ठी अविरए चक्कहरे, तओ पढमाए, तओवि इब्भे, तओवि समणे अणगारे, तओवि अणुत्तरसुरे, तओवि चक्कहरे महासंघयणे भवित्ताणं निम्विन्नकामभोगे जहोवइ8 संपुन्नं संजमं काऊण गोयमा ! से णं सुमइजीवे पडिनिव्वुडेज्जा ।६। तहा य जे भिक्खू वा भिक्खुणी वा परपासंडीणं पसंसं करेजा जे यावि णं णिण्हगाणं पसंसं करेजा जे णं निण्हगाणं अणुकूलं भासेज्जा जे णं निण्हगाणं आययणं पवेसेजा जे णं निण्हगाणं गंथसत्थपयक्खरं वा परुवेजा जे णं निण्हगाणं संतिए कायकिलेसाइए तवे इ वा संजमे इ वा नाणे इ वा विन्नाणे इ वा सुए इ वा पंडिच्चे इ वा १. हस्तिनीति । २. विटपे कोकिल इति । ३. हस्तिनी । Page #120 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् १०९ अभिमुहमुद्धपरिसामज्झगए सलाहेजा सेऽविय णं परमाहम्मिएसु उववज्जेज्जा जहा सुमती ।७। से भयवं ! तेणं सुमइजीवेणं तक्कालं समणत्तणं अणुपालियं तहा वि एवंविहेहिं नारयतिरियनरामरविचित्तोववाएहिं एवइयं संसाराहिंडणं ? गोयमा ! णं जं आगमबाहाए लिंगग्गहणं कीरइ तं डंभमेव केवलं सुदीहसंसारहेउभूयं, णो णं तं 'परियायं लिक्खइ, तेणेव संजमं दुक्कर मन्ने । अन्नं च समणत्ताए से य पढमे संजमपए जं कुसीलसंसग्गीणिरिहणं अहा णं णो णिरिहरे ता संजममेव ण ठाएजा, ता तेणं सुमइणा तमेवायरियं, तमेव पसंसियं, तमेव उस्सप्पियं, तमेव सलाहियं, तमेवाणुट्ठियंति । एयं च सुत्तमइक्कमित्ताणं एत्थं पए जहा सुमती तहा अन्नेसिमवि सुंदर-विउरसुदंसण-सेहरणीलभद्द-सभोमेयखग्गधारि-तेणग-समण-दुइंतदेवरक्खिय-मुणिणामादीणं को संखाणं करेज्जा ? ता एयमटुं विइत्ताणं कुसीलसंभोगे सव्वहा वजणीए ।८। ___ से भयवं ! किं ते साहुणो तस्स णं णाइलसड्ढगस्स छंदेणं कुसीले उयाहु आगमजुत्तीए ? गोयमा ! कहं सड्ढगस्स वरायस्सेरिसो सामत्थो ? जेणं तु सच्छंदताए महाणुभावाण सुसाहूणं अवन्नवायं भासे, तेणं सड्ढगेणं हरिवंसतिलयमरगयच्छविणो बावीसइमधम्मतित्थयरअरिठ्ठनेमिनामस्स सयासे वंदणवत्तियाए गएणं आयारंगं अणंतगमपज्जवेहिं पन्नविजमाणं समवधारियं, तत्थ य छत्तीसआयारे पन्नविजंति, तेसिं च णं जे केइ साहू वा साहूणी वा अन्नयरमायारमइक्कमेज्जा से णं गारस्थीहिं उवमेयं, अहऽन्नहा समणुढे वाऽऽयरेज्जा वा पण्णविज्जा वा तओ णं अणंतसंसारी भवेजा, ता गोयमा ! जे णं तु मुहणंतगं अहिगं परिग्गहियं तस्स ताव पंचममहव्वयस्स भंगो, जे णं तु इत्थीए अंगोवंगाइं णिज्झाइऊण १. 'परियायं संजमे लिक्खइ' क्वचित् पाठान्तरमिति । २. कुशीलसंसर्गतो निस्सरणमिति । Page #121 -------------------------------------------------------------------------- ________________ ११० श्री महानिशीथ सूत्रम्-अध्य०४ णालोइयं तेणं तु बंभचेरगुत्ती विराहिया, तब्बिराहणेणं जहा एगदेसदड्ढो पडो दड्ढो भन्नइ तथा चउत्थमहव्वयं भग्गं, जेणं य सहत्थेणुप्पाइऊणादिन्ना भूई पडिसाहिया तेणं तु तइयमहव्वयं भग्गं, जेण य अणुग्गओ सूरिओ उग्गओ भणिओ तस्स य बीयवयं भग्गं, जेण उण अफासुगोदगेण अच्छीणि पहोयाणि तहा अविहीए पहथंडिल्लाणं संकमणं कयं बीयकायं च अक्तं वासाकप्पस्स अंचलगेणं हरियं संघट्टियं विजूए फुसिओ मुहणंतगेण अजयणाए फडफडस्स वाउकायमुदीरियं तेणं तु पढमवयं भग्गं, तब्भंगे पंचण्डंपि महव्वयाणं भंगो कओ, ता गोयमा ! आगमजुत्तीए एते कुसीला साहूणो, जो णं उत्तरगुणाणं पि भंगं ण इटुं, किं पुण जं मूलगुणाणं ? से भयवं ! ता एयणाएणं वियारिउणं महव्वए घेत्तव्वे ?, गोयमा ! इमे अढे समढे । से भयवं ! केणं अद्वेणं ? गोयमा ! सुसमणेइ वा सुसावएइ वा, ण तइयं भेयंतरं, अहवा जहोवइटुं सुसमणत्तमणुपालिया अहा णं जहोवइ8 सुसावगत्तमणुपालिया, णो सभणो समणत्तमइयरेज्जा, नो सावए सावयत्तमइयरेज्जा, निरइयारं वयं पसंसे, तमेव य समणुढे, णवरं जे समणधम्मे से णं. अच्चंतघोरदुच्चरे तेणं असेसकम्मक्खयं, जहन्नेणंपि अट्ठभवभंतरे मोक्खो, इयरेणं तु सुद्धणं देवगई सुमाणुसत्तं वा सायपरंपरेणं मोक्खो, नवरं पुणोवि तं संजमाओ, ता जे से समणधम्मे से अ वियारे सुवियारे 'पणवियारे तहत्तिमणुपालिया, उवासगाणं पुण सहस्साणि विधाणे जो जं परिवाले तस्साइयारं च ण ' भवे तमेव गिण्हे ।९। ___ से भयवं ! सो उण णाइलसड्ढगो कहिं समुप्पन्नो ? गोयमा ! सिद्धीए । १. पञ्चमहाव्रतविषयकविचारवान् यदिवा 'पुण्णवियारे' पाठान्तरं प्रतीत्य पुर्णो विचारो विमर्शो यद्विषयकः स श्रमण धर्म इति । कचित् ‘पण्ण' इत्यपि । Page #122 -------------------------------------------------------------------------- ________________ श्री महानिशाथ सूत्रम् से भयवं कहं ?, गोयमा ! तेणं महाणुभागेणं तेसिं 'कुसीलाणं णिउट्टेऊणं तीए चेव बहुसावयतरुसंडसंकुलाए घोरकंताराडईए सव्वपावकलिमलकलंकविप्पमुक्कं तित्थयरवयणं परमहियं सुदुल्लाहं भवसएसुंपित्ति कलिऊणं अच्चंत-विसुद्धासएणं फासुयदेसंमि निप्पडिकम्मं निरइयारं पडिवन्नं पायवोवगमणमणसणंति, अह अन्नया तेणेव पएसेणं विहरमाणो समागओ तित्थयरो अरिट्ठनेमी तस्स य अणुग्गहट्ठाए तेण य अचलियसत्तो भव्वसत्तोत्ति काऊणं, उत्तिमट्ठपाहणी देसणा, तमायन्नमाणो सजलजलहरनिनायदेवदुंदुहीनिग्घोसं तित्थयरभारइं सुहज्झवसायपरो आरुढो खवगसेढीए अउव्वकरणेणं, अंतगडकेवली जाओ, एतेणं अद्वेणं एवं वुच्चइ जहा णं गोयमा ! सिद्धीए, ता गोयमा ! कुसीलसंसग्गीए विप्पहियाए एवइयं अंतरं भवइत्ति | १० | महानिसीहस्स चउत्थमज्झयणं ॥ कया साइसया " अत्र चतुर्थाध्ययने बहवः सैद्धांतिकाः केचिदालापकान्न सम्यक् श्रद्दधत्येव, तैरश्रद्दधानैरस्माकमपि न सम्यक् श्रद्दधानं इत्याह हरिभद्रसूरिः, न पुनः सर्वमेवेदं चतुर्थाध्ययनं, अन्यानि वा अध्ययनानि, अस्यैव कतिपयैः परिमितैरालापकैरश्रदधानमित्यर्थः यत् स्थानसमवायजीवाभिगमप्रज्ञापनादिषु न कथंचिदिदमाचख्ये यथा प्रतिसंतापकस्थलमस्ति, तद्गुहावासिनस्तु मनुजास्तेषु च परमाधार्मिकाणां पुनः पुनः सप्ताष्टवारान् यावदुपपातः तेषां च तैर्दारुणैर्वज्रशिलाघरट्टसंपुटैर्गिलितानां परिपीड्यमानानामपि संवत्सरं यावत्प्राणव्यापत्तिर्न भवतीति, वृद्धवादस्तु पुनर्यथा तावदिदमार्षं सूत्रं, विकृतिर्न तावदत्र प्रविष्टा, प्रभूताश्चात्र श्रुतस्कंधे अर्थाः सुष्ट्वतिशयेन सातिशयानि गणधरोक्तानि चेह वचनानि, तदेवं स्थिते न किंचिदाशंकनीयं |११| १. 'कुसीलाणं संसगिंग' इति क्वचित् पाठान्तरमाश्रित्य कुशीलाणं संसर्गतो निवृत्येति । १११ Page #123 -------------------------------------------------------------------------- ________________ अथ नवनीयसार नाम पंचमज्झयणं एवं कुसीलसंसग्गि, सव्वोवाएहिं 'पयहिउं । उम्मग्गपट्ठियं गच्छं, जे वासे लिंगजीविणं ।।१।। से णं निविग्घमकिलिटुं, सामन्नं संजमं तवं । ण लभेजा तेसि याभावे', मोक्खे दूरयरं ठिए ।।२।। अत्थेगे गोयमा ! पाणी, जे ते उम्मगपट्ठियं । गच्छं संवासइत्ताणं, भमती भवपरंपरं ।।३।। जामद्धजामं दिणपक्खं, मासं संवच्छरंपि वा । सम्मग्गपट्ठिए गच्छे, संवसमाणस्स गोयमा ! ।।४।। लीलायऽलसमाणस्स, निरुच्छाहस्स धीमणं । ३पेक्खोविक्खीए अन्नेसिं, महाणुभागाणं साहुणं ।।५।। उज्जमं सव्वथामेसु, घोरवीरतवाइयं । "ईसक्खासंकभयलज्जा, तस्स वीरियं समुच्छले ।।६।। वीरिएणं तु जीवस्स, समुच्छलिएण गोयमा ! जंमंतरकए पावे, पाणी हियएण निट्ठवे ।।७।। तम्हा निउणं निभालेउं, गच्छं सम्मग्गपट्ठियं । निवसेज तत्थ आजम्मं, गोयमा ! संजए मुणी ।।८।। से भयवं ! कयरे णं से गच्छे जे णं वासेज्जा ? एवं तु गच्छस्स पुच्छा जाव णं वयासी ? गोयमा ! जत्थ णं समसत्तुमित्तपक्खे १. 'पयहिउँ' पाठान्तरमाश्रित्य प्रहायेति । २. तेषां चाऽभाव इति । ३. प्रेक्षया चोपेक्षया - सामीप्येनेक्षणेन च प्रवृत्ता स्यात् स्पर्धा यया सा प्रेक्षोपेक्षी तया भाषायां देखादेखीती । ४. अनेसुं पा. । ५. ईर्षाऽऽख्याशङ्काभयलज्जात इति । Page #124 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् अच्चंतसुनिम्मलविसुद्धंतकरणे आसायणाभीरु सपरोवयारमब्भुज्जए अच्चंतं छज्जीवनिकायवच्छले सव्वालंबणविप्पमुक्के अच्चंतमपमादी सविसेसचेतियसमयसब्भावे रोद्दट्टज्झाणविप्पमुक्के सव्वत्थ अणिगूहियबलवीरियपुरिसकारपरक्कमे एगंतेण संजईकप्पपरिभोगविरए एगंतेणं धम्मंतरायभीरु एगंतेणं 'सत्तरुई एगंतेणं इत्थिकहा- भत्तकहा-तेणकहा-रायकहा-जणवयकहा- परिभट्ठायारकहा एवं तिन्नि-तियअट्ठारस-बत्तीसं विचित्तसप्पभेयसव्वविगहाविप्पमुक्के एगंतेणं जहासत्तीए अट्ठारसण्हं सीलंगसहस्साणं आराहगे सयलमहन्निसाणुसमयमगिलाए जहोवइट्ठमग्गपरुवए बहुगुणकलिए मग्गट्ठिए सपरोवयारमब्भुज्जए अखलियसीले महायसे महासत्ते महाणुभागे नाणदंसण-चरणगुणोववेए गणी 191 ११३ से भयवं ! किमेस वासेज्जा ?, गोयमा ! अत्थेगे जे णं वासेज्जा अत्थेगे जे णं णो वासेज्जा, से भयवं ! केणं अट्टेणं एवं बुच्चइ जहा णं गोयमा ! अत्थेगे जे णं वासेज्जा अत्थेगे जे णं नो वासेज्जा ? गोयमा ! अत्थेगे जे णं आणाए ठिए अत्थेगे जे णं आणाविराहगे, जे णं आणाठिए से णं सम्मद्दंसणनाणचरित्ताराहगे, जे णं सम्मद्दंसणनागचरित्ताराहगे से णं गोयमा ! अच्छंतविऊ सुपद्धरकंडुज्जए मोक्खमग्गे, जे य उण आणाविराहगे से णं अणंताणुबंधी कोहे से णं अणंताणुबंधी माणे से णं अणंताणुबंधी कइयवे से णं अताणुबंधी लोभे, जेणं अणंताणुबंधीकोहकसायचउक्के से णं घणरागदोसमोहमिच्छतपुंजे, जे णं घणरागदोसमोहमिच्छत्तपुंजे से णं अणुत्तरघोरसंसारसमुद्दे जे णं अणुत्तरघोरसंसारसमुद्दे, से णं पुणो २ जंमे पुणो २ जरा पुणो २ मच्छू जे णं पुणो २ जम्मजरामरणे से णं पुणो २ बहुभंवतरपरावत्ते जे णं पुणो २ बहुभवंतरपरावत्ते से णं पुणो चुलसीइजोणिलक्खमाहिंडणं, जे णं पुणो २ चुलसीइजोणि १. ' तत्तरुई' पाठान्तरमिति । Page #125 -------------------------------------------------------------------------- ________________ ११४ श्री महानिशीथ सूत्रम्-अध्य०५ लक्खमाहिंडणं से णं पुणो २ सुदूसहे घोरतिमिसंधयारे रुहिरच्चिलिच्चिले वसापूयवंतपित्तसिंभचिक्खल्लदुग्गंधासुइचिलीणजंबालकेय'किव्विसखरंटपडिपुन्ने अणिठ्ठउब्वियणिज्जअइघोरचंडमहारोद्ददुक्खदारुणे गब्भपरंपरापवेसे जे णं पुणो २ दारुणे गब्भपरंपरापवेसे से णं दुक्खे से णं केसे से णं रोगायंके से णं सोगसंतावुव्वेयगे जे णं दुक्खकेसरोगायंकसोगसंतावुव्वेयगे से णं अणिव्वुत्ती जे णं अणिव्युत्ती से णं जहिट्ठमणोरहाणं असंपत्ती जे णं जहिट्ठमणोरहाणं असंपत्ती से णं ताव पंचप्पयार-अंतरायकम्मोदए जत्थ पंचप्पयार-अंतरायकंमोदए तत्थ णं सव्वदुक्खाणं अग्गणीभूए पढमे ताव दारिद्दे जे णं दारिद्दे से णं अयसब्भक्खाण-अकित्तिकलंकरासीणं मेलावगागमे, जे णं अयसऽब्भक्खाणअकित्तिकलंकरासीणं मेलावगागमे से णं सयलजणलजणिजे निंदणिज्जे गरहणिज्जे खिसणिज्जे दुगुंछणिज्जे सव्वपरिभूए , जीविए जे णं सव्वपरिभूए जीविए से णं सम्मइंसणनाणचरित्ताइगुणेहिं सुदूरयरेणं विप्पमुक्के चेव मणुयजम्मे अन्नहा वा सव्वपरिभूए चेव ण भवेजा, जे. णं सम्मइंसणनाणचरित्ताइगुणेहि सूदूरयरेणं विप्पमुक्के चेव, 'निलवो से णं अणिरुद्धासवदारत्ते चेव, जे णं अणिरुद्धासवदारत्ते चेव से णं बहलथूलपावकम्माययणे जे णं बहलथूलपावकम्माययणे से णं बंधे से णं बंदी से णं गुत्ती से णं चारगे से णं सव्वमकल्लाणममंगलजाले दुब्विमोक्खे कक्खडघणबद्धपुट्ठनिकाइए कम्मगंठी जे णं कक्खडघणबद्धपुट्ठनिकाइयकम्मगंठी से णं एगिदियत्ताए बेइंदियत्ताए तेइंदियत्ताए चउरिदियत्ताए पंचिंदियत्ताए नारयतिरिच्छकुमाणुसेसु अणेगविहं सारीरमाणसं दुक्खमणुभवमाणे णं वेइयव्वे, एएणं अटेणं १. केतं गृहं यदिवा 'केस' पाठान्तर मिति । २, निरवकाशो विविधारम्भसमारम्भेषु प्रवृत्तत्वात् यदिवा 'निसवे' इति पाठान्तरमाश्रित्य कञ्चन न श्रृणोतीति निश्रवाः संभाव्यते । Page #126 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् ११५ गोयमा ! एवं वुच्चइ जहा अत्थेगे जे णं वासेजा अत्थेगे जे णं नो वासेजा ।२। से भयवं ! किं मिच्छत्तेणं उच्छाइए केइ गच्छे भवेज्जा ? गोयमा ! जे णं से आणाविराहगे गच्छे भवेज्जा से णं निच्छयओ चेव मिच्छत्तेणं उच्छाइए गच्छे भवेजा, से भयवं ! कयरा उण सा आणा जीए ठिए गच्छे आराहगे भवेज्जा ? गोयमा ! संखाइएहिं थाणंतरेहिं गच्छस्स णं आणा पन्नत्ता जीए ठिए गच्छे आराहगे भवेजा ।३। से भयवं ! किं तेसिं संखातीताणं गच्छमेराथाणंतराणं अत्थि केइ अन्नयरे थाणंतरे जे णं उस्सग्गेण वा अववाएण वा कहवि पमायदोसेणं असई अइक्कमेजा, अइक्कतेण वा आराहगे भवेजा ? गोयमा ! णिच्छयाओ नत्थि । ___ से भयवं ! केणं अट्टेणं एवं वुच्चइ जहा णं निच्छयओ नत्थि ? गोयमा ! तित्थयरे णं ताव तित्थयरे तित्थे पुण चाउवन्ने समणसंघे, से णं गच्छेसु पइट्ठिए, गच्छेसुवि णं सम्मइंसणनाणचरित्ते पइट्ठिए, ते य सम्मदंसणनाणचरित्ते परमपुजाणं पुजयरे परमसरण्णाणं सरण्णे परमसेव्वाणं सेव्वयरे, ताई च जत्थ णं गच्छे अन्नयरे ठाणे कत्थइ विराहिज्जंति से णं गच्छे सम्मग्गपणासए उम्मग्गदेसए, जे णं गच्छे सम्मग्गपणासए उम्मग्गदेसए से णं निच्छयओ चेव अणाराहगे, एएणं अटेणं गोयमा ! एवं वुच्चइ जहा णं संखादीयाणं गच्छमेराठाणंतराणं जे णं गच्छे एगमन्नयरट्ठाणं अइक्कमेजा से णं एगंतेणं चेव अणाराहगे ।४।। से भयवं ! केवइयं कालं जाव गच्छस्स णं मेरा पन्नविया ? केवइयं कालं जाव णं गच्छस्स मेरा णाइक्कमेयव्वा ? गोयमा ! जाव - णं महायसे महासत्ते महाणुभागे दुप्पसहे णं अणगारे ताव णं गच्छमेरा पन्नविया जाव णं महायसे महासत्ते महाणुभागे दुप्पसहे अणगारे ताव णं गच्छमेरा नाइक्कमेयत्वा ।५। -- Page #127 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् - अध्य० ५ परिभोइं से भयवं ! कयरेहिं णं लिंगेहिं वइक्कमियमेरं आसायणा - बहुलं उम्मग्ग-पट्ठियं गच्छं वियाणेज्जा ? गोयमा ! जे असंठवियं सच्छंदयारिं अमुणियसमयसब्भावं लिंगोवजीवि पीढफलगपडिबद्धं अफासुबाहिरपाणगपरिभोइं अमुणियसत्तमंडलीधम्मं सव्वावस्सगकालाइक्कमयारिं आवस्सगहाणिकरं ऊणाइरित्तावस्सगपवत्तं गणणापमाणऊणाइरित्तरयहरणपत्तदंडगमुहणंतगाइउवगरणधारिं गुरुवगरणउत्तरगुणविराहगं गिहत्थछंदाणुवित्ताइसम्माण- पवित्तं पुढवीदगागणिवाऊवणप्फईबीयकायतसपाणबितिचउपंचेंदियाणं कारणे वा अकारणे वा असती पमायदोसाओ संघट्टणादीसुं अदिट्ठदोसं आरंभपरिग्गहपवित्तं अदिन्नालोयणं विगहासीलं अकालयारिं अविहिसंगहियउवगहिय अपरिक्खियपव्वाविओवट्टाविय असिक्खवियदसविहविणयसामायारिं लिंगिणं इड्ढि-रससायागारव-जायाइमयचउक्कसाय-ममकार-अहंकार - कलि-कलहझंझाडमर - रोद्दऽट्टज्झाणोवगयं अठाविय बहु-मयहरं देदेहित्तिनिच्छोडियकरं बहुदिवसकयलोयं विज्जामंततंतजोगजाणाहिज्जणिक्कबद्धकक्खं अवूढमूलजोग - णिओगं दुक्कालाइ आलंबणमासज्ज अकप्पकीयगाइ- परिभुंजणसीलं जं किंचि रोगायंकमालविय तिगिच्छाहिणंदणसीलं जंकिंचि रोगायंकमासीय दिया तुयट्टणसीलं कुसील- संभासणाणुवित्तिकरणसीलं मुहविणिग्गय'अणेगदोसपायड्ढिवयणाणुट्ठा - णसीलं खग्ग-गंडीव-कुंत-चक्काइपहरणपरिग्गहियाहिंडणसीलं अन्नवेसपरिवत्तकयाहिंडणसीलं एवं जाव णं अट्ठाओ पयकोडीओ ताव णं गोयमा ! असंठवियं चेव गच्छं वायरेज्जा | ६ | अगीयत्थ असि-धणु साहुवेसुज्झिय ११६ तहा अण्णे इमे बहुप्पगारे लिंगे गच्छस्स णं गोयमा ! समासओ पन्नविज्जूंति । १. अनेकदोषप्रवर्तकमिति 'पायडि' इति पाठमाश्रित्य चानेकदोषप्रकटकमिति । Page #128 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् एते य णं एयारिसे णं गुरुगुणे विन्नेए तं जहा गुरु ताव सव्वजगजीवपाणभूयसत्ताणं माया भवइ, किं पुण जं गच्छस्स ? से णं सीसगणाणं एगंतेणं हियं मियं पत्थं इहपरलोगसुहावहं आगमाणुसारेणं हिओवएसं पयाइ, से णं देविंदनरिंदरिद्धीलंभाणंपि पवरुत्तमे गुरुवएसप्पयाणलंभे, तं चाणुकंपाए परमदुक्खिए जम्मजरामरणादीहिं णं इमे भव्वसत्ता कहं णु णाम सिवसुहं पावंतित्तिकाऊणं गुरुवएसं पयाइ, णो णं वसणाहिभूए जहा णं गहग्घत्थे उम्मत्ते, 'अथिए इ वा जहा णं मम इमेणं हिओवएसपयाणेणं अमुगट्टलाभं भवेज्जा, णो णं गोयमा ! गुरु सीसाणं निस्साए संसारमुत्तरेज्जा, णो णं परक्कएहिं सव्वसुहासुहेहिं कस्सइ संबद्धं अस्थि |७| 'ता गोयम ! एत्थ एवं ठियंमि जइ दढचरित्तगीयत्थो । गुरुगुणकलिए य गुरु भणेज्ज असई इमं वयणं ||९|| मिण गोणसंगुलीए गणेहि वा दंतचक्कलाई से । तं तहमेव करेज्जा कज्जं तु तमेव जाणंति ||१०|| आगमविऊ कयाई सेयं कायं भणिज्ज आयरिया | तं तह सद्दहियव्वं भवियव्वं कारणेण तहिं ॥११॥ जो गेहइ गुरुवयणं भन्नंतं भावओ पसन्नमणो । ओसहमिव पिज्जंतं तं तस्स सुहावहं होइ ||१२|| पुन्नेहिं चोइया 'पुरकएहिं सिरिभायणं भवियसत्ता । गुरुमागमेसिभद्दा देवयमिव पज्जुवासंति ||१३|| बहुसोक्खसयसहरसाण दायगा मोयगा दुहसयाणं । आयरिया फुडमेयं केसि पएसीय ते हेऊ ||१४|| १. अर्थिको वा प्रयोजनवान् वेति । २. पुरा कृतैः पुण्यैश्चोदिता इति । ११७ Page #129 -------------------------------------------------------------------------- ________________ ११८ श्री महानिशीथ सूत्रम्-अध्य०५ नरयगइगमणपरिहत्थए कए तह पएसिणा रन्ना । अमरविमाणं पत्तं तं आयरिप्पभावेणं ।।१५।। धम्मइएहिं अइसुमहुरेहिं कारणगुणोवणीएहिं । पल्हायंतो हिययं सीसं चोइज्ज आयरिओ ।।१६।। एत्थं चायरिआणं पणपन्नं होंति कोडिलक्खाओ । कोडी सहस्से कोडी सए य तह एत्तिए चेव ।।१७।। एतेहिं मज्जाओ एगे निव्वुडइ गुणगणाइन्ने । सव्वुत्तमभंगेणं तित्थयरस्साऽणुसरिस गुरु ।।१८।। सेऽविय गोयमा ! 'देयवयण सूरित्थणा य सेसाइं । तं तह आराहेजा जह तित्थयरे चउव्वीसं ।।१९।। सव्वमवी एत्थ पए दुवालसंगं सुयं तु भणियव्वं । भवइ तहावि मिणमो समाससारं परं भन्ने ।।२०।। तं जहा - मुणिणो संघं तित्थं गण पवयण मोक्खमग्ग एगट्ठा । दंसणनाणचरित्ते घोरुग्गतवं चेव गच्छणामे य ॥२१॥ पयलंति जत्थ धगधगधगस्स गुरुणावि चोइए सीसे । रागद्दोसेणं अह अणुसएणं तं गोयम ! ण गच्छं ।।२२।। गच्छं महाणुभागं तत्थ वसंताण निजरा विउला । सारण वारण चोयणमादीहिं ण दोसपडिवत्ती ।।२३।। गुरुणो छंदणुवत्ते सुविणीए जियपरीसहे धीरे । णवि थद्धे णवि लुद्धे णवि गारविए न विगहसीले ।।२४।। १. आदेयवचन इति । २. सूरिस्तनाः सूरिरिव गर्जारवा एवेति । Page #130 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् खंते दंते मुत्ते गुत्ते वेरग्गमग्गमल्लीणे । दसविहसामायारी आवस्सगसंजमुत्ते ||२५|| खरफरुसकक्कसाणिदुट्ठनिडुर-गिराए सयहुतं । निब्भच्छण निद्धाडणमादीहिं न जे पओसंति ||२६|| जे य ण अकित्तिजण णाजस-जणए णऽकज्जकारी य । न य पवयणुड्डाहकरे कंठगयपाणसेसे वि ||२७|| सज्झायझाणनिरए घोरतवच्चरणसोसियसरीरे । गयकोहमाणकइयव-दुरुज्झियरागदोसे य ||२८|| विणओवयारकुसले 'सोलसविहवयण भासणे कुसले । णिरवज्जवयणभणिरे ण य बहुभणिरे ण पुणऽभणिरे ||२९|| गुरुणा कमक खरकक्कसफरुसनिडुरमणिट्टं । भणिए तहत्ति इच्छं भांति सीसे तयं गच्छं ||३०|| दुरुज्झिय- पत्ताइसु-ममत्त निष्पिहे सरीरेबि । जायामायाहारे बायालीसेसणाकुसले ||३१|| तंपि ण रुवरसत्थं भुंजंताणं न चेव दप्पत्थं । अक्खोवंगनिमित्तं संजमजोगाण वहणत्थं ||३२|| वेयण वेयाणच्चे इरियट्ठाए य संजमट्ठाए । तह पाणवत्तियाए छट्टं पुण धम्मचिंता ||३३|| अप्पुव्वनाणगहणे थिरपरिचियधारणेक्कमुज्जुत्ते । सुत्तं अत्थं उभयं जाणंति अणुट्ठयंति सया ||३४|| १. प्रत्यक्ष-परोक्ष-कालत्रिक - वचनत्रिक लिङ्गत्रिक उपनयाऽप- नयचतुष्काऽध्यात्मेति । ११९ Page #131 -------------------------------------------------------------------------- ________________ १२० श्री महानिशीथ सूत्रम्-अध्य०५ अट्ठ नाणदंसणचारित्तायार 'णवचउक्कंमि । अणिगृहियबलवीरिए अगिलाए धणियमाउत्ते ॥३५॥ गुरुणा खरफरुसाणिट्ठदुट्टनिगुरगिराए सयहुत्तं । भणिरे णो पडिसूरिति जत्थ सीसे तयं गच्छं ॥३६।। तवसा अचिंतउप्पन्नलद्धिसाइसयरिद्धिकलिए वि । जत्थ न हीलंति गुरुं सीसे तं गोयमा ! गच्छं ।।३७।। तेसट्ठितिसयपावाउयाण विजया विढत्तजसपुंजे । जत्थ न हीलंति गुरुं सीसे तं गोयमा ! गच्छं ।।३८|| जत्थाखलियममिलियं अव्वाइद्धं पयक्खरविसुद्धं । विणओवहाणपुव्वं दुवालसंगं पि सुयनाणं ।।३९।। गुरुचलणभत्तिभरनिब्भरिक्कपरिओसलद्धमालावे। अज्झीयंति सुसीसा एगग्गमणा स गोयमा ! गच्छं ।।४०।। सगिलाणसेहबालाउलस्स गच्छस्स दसविहं विहिणा । कीरइ वेयाक्चं गुरुआणत्तीए तं गच्छं ।।४१।। दसविहसामायारी जत्थ ठिए भव्वसत्तसंघाए । सिझंति य बुझंति य ण य खंडिजइ तयं गच्छं ॥४२।। इच्छा मिच्छा तहक्कारो, आवस्सिया य निसीहिया । । आपुच्छणा य पडिपुच्छा, छंदणा य निमंतणा ।।४२।।।। उवसंपया य काले समायारी भवे दसविहा उ ।।४३।। १. ज्ञानदर्शन - चारित्राचार सत्काश्चतुविंशतिस्तथा तपसो द्वादश सर्वे मिलिताः षट्त्रिंशद् भेदास्तेष्विति । २. प्रतिकूलयन्तीति । Page #132 -------------------------------------------------------------------------- ________________ १२१ श्री महानिशीथ सूत्रम् जत्थ य जिट्टकणिट्ठो जाणिज्जइ जेट्टविणयबहुमाणं । दिवसेणवि जो जेट्ठो णो हीलिजइ तयं गच्छं ।।४४।। जत्थ य अज्जाकप्पं पाणच्चाएवि रोरवदुभिक्खे । ण य परिभुज्जइ सहसा गोयम ! गच्छं तयं भणियं ।।४५।। जत्थ य अजाहिं समं थेरावि ण उल्लवंति गयदसणा । ण य णिज्झायंति त्थीअंगोवंगाई तं गच्छं ।।४६।। जत्थ य सन्निहिउक्खडआहडमादीण नामगहणेऽवि | पूईकम्मा भीए आउत्ता 'कप्पतिप्पंमि ॥४७।। जत्थ य पच्चंगुब्भडदुजय जोव्वणमरट्टदप्पेणं । वाहिज्जंतावि मुणी णिक्खंति तिलोत्तमंपि तं गच्छं ।।४८।। वायामेत्तेणवि जत्थ भट्ठसीलस्स निग्गहं विहिणा | बहुलद्धिजुयस्सावि कीरइ गुरुणा तयं गच्छं ।।४९।। मउए निहुयसहावे हासदवविवज्जिए विगहमुक्के । असमंजसमकरेंते गोयरभूमऽट्ट विहरति ।।५०।। मुणिणो णाणाभिग्गहदुक्करपच्छित्तमणुचरंताणं । जायइ चित्तचमकं देविंदाणंपि तं गच्छं ।।५१।। जत्थ य वंदणपडिक्कमणमाइमंडलिविहाणनिउणन्नू । गुरुणो अखलियसीले सययं कटुग्गतवनिरए ।।५२।। जत्थ य उसभादीणं तित्थयराणं सुरिंदमहियाणं । कम्मट्ठविप्पमुक्काण आणं न खलिजइ स गच्छो ।।५३।। १. कल्पदाने-त्रिः पात्रप्रक्षालन इति । २. यौवनोत्कृष्टदर्पण - बाध्यमाना अपि मुनयो नेक्षन्ते तिलोत्तमां-अप्सरोविशेषमपीति । Page #133 -------------------------------------------------------------------------- ________________ १२२ श्री महानिशीथ सूत्रम्-अध्य०५ तित्थयरे तित्थयरे तित्थं पुण जाण गोयमा ! संघं । संघे य ठिए गच्छे गच्छठिए नाणदंसणचरित्ते ।।५४।। णादसणस्स नाणं दंसणनाणे भवंति सव्वत्थ । भयणा चारित्तस्स तु दंसणनाणे धुवं अत्थि ।।५५।। नाणी दंसणरहिओ चरित्तरहिओ उ भमइ संसारे । जो पुण चरित्तजुत्तो सो सिज्झइ नत्थि संदेहो ।।५६।। नाणं पगासयं सोहओ तवो संजमो य गुत्तिकरो । तिण्हंपि समाओगे मोक्खो णेक्कस्सवि अभावे ।।५७।। तस्सवि य 'सकंगाइं नाणादितिगस्स खंतिमादीणि । तेसिं चेक्केक्कपयं जत्थाणुढेजइ स गच्छो ॥५८॥ पुढविदगागणिवाऊवणप्फई तह तसाण विविहाणं । मरणंतेऽवि ण मणसा कीरइ पीडं तयं गच्छं ॥५६॥ जत्थ य बाहिरपाणस्स बिदुमेत्तंपि गेम्हमादीसुं । तण्हासोसियपाणे मरणेवि मुणी ण इच्छंति ।।६०।। जत्थ य सूलविसूइय अन्नयरे वा विचित्तमायके । उप्पन्ने जलणुजालणाई ण करेंति मुणी तयं गच्छं ॥६१।। जत्थ य तेरसहत्थे अजाओ परिहरंति णाणहरे । मणसा सुयदेवयमिव 'सव्वमिवित्थी परिहरंति ||६२।। ३इतिहासखेड्ड-कंदप्पणाहियवादं ण कीरए जत्थ । धावण डेवणलंघण ण 'मयारजयार-उच्चरणं ॥६३॥ १. क्षान्त्यादीनि ज्ञानादित्रिकस्य स्वाङ्गानीति । २. सार्वामिव सर्वज्ञामिव स्त्रियं परिहरन्ति ज्ञानधरा इति । ३. पुरावृत्तमिति । ४. नास्तिकवाद इति । ५. मकारजकार-अश्लील शब्दोचारणमिति । Page #134 -------------------------------------------------------------------------- ________________ १२३ श्री महानिशीथ सूत्रम् जत्थित्थी-करफरिसं अंतरियं कारणेवि उप्पन्ने । दिट्ठीविसदित्तग्गीविसं व वजिजइ स गच्छो ॥६४।। जत्थित्थीकरफरिसं लिंगी अरहावि सयमवि करेज्जा । तं निच्छयओ गोयम ! जाणिज्जा मूलगुणबाहा ।।६५।। मूलगुणेहिं उ खलियं बहुगुणकलियंपि लद्धिसंपन्नं । उत्तमकुलेवि जायं निद्धाडिजइ जहिं तयं गच्छं ।।६६।। जत्थ हिरण्णसुवण्णे धणधन्ने कंसदूस'फलहाणं । सयणाण आसणाण य न य परिभोगो से तयं गच्छं ।।६७।। जत्थ हिरण्णसुवण्णं हत्थेण परागयंपि नो छिप्पे । कारणसमप्पियंपि हु खणनिमिसद्धपि तं गच्छं ।।६८।। दुद्धरबंभव्वयपालणट्ट अज्जाण चवलचित्ताणं । सत्त सहस्सा परिहारठाणवी जत्थत्थि तं गच्छं ।।६९।। जत्थुत्तरवडपडिउत्तरेहिं अजाओ साहुणा सद्धिं । पलवंति सुकुद्धावी गोयम ! किं तेण गच्छेण ? ।।७०।। जत्थ य गोयम ! बहुविहविकप्पकल्लोलचंचलमणाणं । अजाणमणुट्ठिजइ भणियं तं केरिसं गच्छं ? ।।७१।। जत्थेक्कंगसरीरा साहू सह साहुणीहिं हत्थ सया । उड्ढे गच्छेज्ज बहिं गोयम ! गच्छंमि का मेरा ? ।।७२।। जत्थ अ अजाहिं समं संलावुल्लावमाइववहारं । मोत्तुं धम्मुवएसं गोयम ! तं केरिसं गच्छं ।।७३।। १. स्फटिकमणीनामिति । Page #135 -------------------------------------------------------------------------- ________________ १२४ श्री महानिशीथ सूत्रम् - अध्य० ५ भयवमणियतविहारं णिययविहारं ण ताव साहूणं । कारणनीयावासं जो सेवे तस्स का वत्ता । ||७४|| निम्ममनिरहंकारे उज्जुत्ते नाणदंसणचरिते । सयलारंभविमुक्के अप्पडिबद्धे सदेहेवि ||७५ || आयारमायरंते एगक्खेत्तेवि गोयमा ! मुणिणो । वाससयपि वसंते गीयत्थेऽऽ राहगे भणिए || ७६॥ जत्थ 'समुद्देसकाले साहूणं मंडलीए अजाओ । गोयम ! ठवंति पादे इत्थीरज्जुं न तं गच्छं ||७७॥ जत्थ य हत्थसएवि य रयणीचारं चउण्हमूणाओ । उड्ढं दसण्हमसइं से करेंति अज्जा उ णो तयं गच्छं ||७८|| अववाएणवि कारणवसेण अज्जा चउण्हमूणाउ । गाऊयमवि परिसक्कंति जत्थ तं केरिसं गच्छं ? ॥७९॥ जत्थ य गोयम ! साहू अजाहिं समं पहंमि अणा । अववाएणवि गच्छेज्ज तत्थ गच्छंमि का मेरा ? ||८०|| जत्थ य तिसट्टिभेयं चक्खुरागग्गिउदीरणिं साहू | अज्जाउ निरिक्खेज्जा तं गोयम ! केरिसं गच्छं ? ॥ ८१ ॥ जत्थ य अज्ञ्जालद्धं पडिग्गहदंडादिविविहमुवगरणं । परिभुजइ साहूहिं तं गोयम ! केरिसं गच्छं ॥ ८२ ॥ अइदुलहं भेसचं बलबुद्धिविवद्धपि पुट्टिकरं । अज्जालद्धं भुंजइ का मेरा तत्थ गच्छंमि ? || ८३ || १. भोजनकाल इति । २. पडिग्गहमादि पाठान्तरमिति । Page #136 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् सोऊण गई सुकुमालियाए तह ससगभसगभइणीए । ताव न वीससियव्वं सेट्ठी धम्मिओ जाव ॥८४॥ दढचारित्तं मोत्तुं आयरियं मयहरं च गुणरासिं । अज्जा वट्टावेई तं अणगारं न तं गच्छं || ८५ ॥ 'घणगज्जियहयकुहुकुहुयविज्जुदुग्गेज्झमूढहिययाओ । होजा वाऽवारियाओ इत्थीरज्जं न तं गच्छं ||८६|| पच्चक्खा सुयदेवी तवलद्धीए सुराहिवणुयावि । जत्थ 'रिएजेक्कज्जा इत्थीरजं न तं गच्छ ॥८७॥ गोयम ! पंचमहव्वय गुत्तीणं तिह पंचसमिईणं । दसविह धम्मस्सेक्कं कहवि खलिज्जइ न तं गच्छं ||८८|| दिदिक्खियस्स दमगस्स अभिमुहा अजचंदणा अज्जा । निच्छइ आसणगहणं सो विणओ सव्वअजाणं ॥८९॥ वाससयदिक्खियाए अज्जाए अज्जदिक्खिओ साहू | भत्तिभरनिब्भराए वंदणविणण सो जो || ९० ।। अज्जियलाभे गिद्धा सएण लाभेण जे असंतुट्ठा । भिक्खायरियाभग्गा अन्नयउत्तं गिराऽऽहेंति ||११|| गयसीसगणं ओमे भिक्खायरिया अपच्चलं थेरं । गणिहिंति ण ते पावे अजयलाभं गवेसंता ।। ९२ ।। ओमे सीसपवासं अप्पडिबद्धं अजंगमत्तं च । ण गणेज एगखेत्ते गणेज वासं णिययवासी ।। ९३ ।। १२५ १. घनगर्जितमिव धावद्धयोदरप्रदेशसमीपोत्पन्नवायुविशेष इव विद्युदिव दुर्ग्राह्यगूढहृदयाः स्त्रिय इति । २. प्रविशेदिति । Page #137 -------------------------------------------------------------------------- ________________ १२६ श्री महानिशीथ सूत्रम्-अध्य०५ .. आलंबणाण भरिओ लोओ जीवस्स अजउकामस्स । जं जं पिच्छइ लोए तं तं आलंबणं कुणइ ।।९४।। जत्थ मुणीण कसाए चमढिजंतेवि परकसाएहिं । णेच्छेज समुद्रुउं सुणिविट्ठो पंगुलव्व तयं गच्छं ।।९५।। धम्मंतरायभीए भीए संसारगब्भवसहीणं । णोदीरिज कसाए मुणी मुणीणं तयं गच्छं ।।९६।। सीलतवदाणभावणचउविह धम्मंतरायभवभीए । जत्थ बहू गीयत्थे गोयम ! गच्छं तयं वासे ।।९७।। जत्थ य कम्मविवागस्स चिट्ठियं चउगईए जीवाणं । णाऊण महवरद्धेऽवी नो पकुप्पंति तं गच्छं ।।९८।। जत्थ य गोयम ! 'पंचण्ह कहवि सूणाण एक्कमवि होज्जा । तं गच्छं तिविहेणं वोसिरिय वइज्ज अन्नत्थ ॥१९॥ सूणारंभपवित्तं गच्छं वेसुजलं व ण वसेज्जा । जं चारित्तगुणेहिं तु उज्जलं तं निवासेज्जा ।।१००। तित्थयरसमो सूरी दुजयकम्मट्ठमल्लपडिमल्ले । आणं अइक्कमंते ते कापुरिसे न सप्पुरिसे ।।१०१।। भट्ठायारो सूरी भट्ठायाराणुविक्खओ सूरी । उम्मग्गठिओ सूरी तिण्णिवि मग्गं पणासंति ।।१०२।। उम्मग्गटिए सूरिंमि निच्छयं भव्वसत्तसंघाए । जम्हा तं मग्गमणुसरंति तम्हा ण तं जुत्तं ।।१०३।। १. खण्डनी, पेषणी, चुल्ली, पानीयगृहं प्रमार्जनी चेति । Page #138 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् एक्कंपि जो दुहत्तं सत्तं परिबोहिउं ठवे मग्गे । ससुरासुरंमिवि जगे तेणेहं घोसियं अमाघायं || १०४ ।। भूए अत्थि भविस्संति केई जगवंदणीय-कमजुयले । जेसिंपरहियकरणेक्कबद्धलक्खाण वोलिही कालं ॥। १०५ || भू अणाइकाले केई होहेंति गोयमा ! सूरी । नामग्गहणेणवि जेसिं होज नियमेण पच्छितं ॥ १०६ ॥ एयं गच्छे ववत्थं दुप्पसहाणंतरं तु जो खंडे । तं गोयम ! जाण गणि निच्छयओऽणंतसंसारी ||१०७ || जं सयलजीवजगमंगलेक्ककल्लाणपरमकल्लाणे । सिद्धि-पहे वोच्छिण्णे पच्छित्तं होइ तं गणिणो || १०८ || तम्हा गणिणो समसत्तुमित्तपक्खेण परहियरएणं । कल्लाणकंखुणा अप्पणी य आणा ण लंघेया || १०९ ।। १२७ एवं मेरा ण लंघेयव्वत्ति, एयं गच्छ्ववत्थं लंघेत्तु तिगारवेहिं पडिबद्धे । संखाईए गणिणो अज्जवि बोहिं न पावंति ||११०॥ ण लभेहिंति य अन्ने अणंतहुत्तोवि परिभमंतित्थं । चउगइभव-संसारे चिट्ठिज्ज चिरं सुदुक्खते ॥ १११ ॥ चोहसर लोगे गोयम ! वालग्ग कोडिमेत्तंपि । तं नत्थि पएसं जत्थ अणंतमरणे न संपत्ते ||११२॥ चुलसी जोलिक्खे सा जोणी नत्थि गोयमा ! इहई । जत्थ ण अणंतहुत्तो सव्वे जीवा समुप्पन्ना ||११३ || सूईहिं अग्गिवन्नाहिं, संभिन्नस्स निरंतरं । जावइयं गोयमा ! दुक्खं, गब्भे अट्ठगुणं तयं ॥ ११४ ॥ Page #139 -------------------------------------------------------------------------- ________________ १२८ श्री महानिशीथ सूत्रम् - अध्य० ५ गब्भाओ निप्फिडंतस्स, जोणीजंतनिपीलणे । कोडीगुणं तयं दुक्खं, कोडाकोडिगुणंपि वा ।। ११५ ।। जायमाणाण जं दुक्खं, मरमाणाण जंतुणं । ते दुक्खविवागेणं, जाई न सरंति अत्तणि | | ११६ ॥ नाणाविहासु जोणीसु, परिभमंतेहिं गोयमा ! तेण दुक्खविवागेण, संभरिएण वि जिव्व ॥ ११७।। जम्मजरामरणदोगच्चवाहीओ चिट्टंतु ता । लज्जा गब्भवासेणं, कोण बुद्धो महामई ? | | ११८|| बहुरुहिरपूइजंबाले असुईकलिमलपूरिए । अणिट्टे य दुब्भिगंधे, गब्भे को धिनं लभे ? ||११९॥ ता जत्थ दुक्खविक्खिरणं, एगंत सुहपावणं । से आणा नो खंडेज्जा, आणाभंगे कुओ सुहं ? || १२०॥ से भयवं ! अट्टहं साहूणमसई उस्सग्गेण वा अववाएण वा चउहिं अणगारेहिं समं गमणागमणं नियंठियं तहा दसहं संजईणं हेट्ठा उस्सग्गेणं चउण्हं तु अभावे अववाएणं हत्थसयाओ उद्धं गमणं णाणुण्णायं आणं वा अइक्कमंते साहू वा साहूणीओ वा अणंतसंसारिए समक्खाए ता णं से दुप्पसहे अणगारे असहाए भवेज्जा सावि य विण्डुसिरी अणगारी असहाया चेव भवेज्जा एवं तु ते कहं आराहगे भवेज्जा ? गोयमा ! णं दुस्समाए परियंते ते चउरो जुगप्पहाणे खाइगसम्मत्तनाणदंसणचरित्तसमन्निए भवेज्जा, तत्थ णं जे से महायसे महाणुभागे दुप्पसहे अणगारे से णं अच्चंत विसुद्ध - सम्मद्दंसणनाणचरित्तगुणेहिं उववेए सुदिट्ठसुगइमग्गे आसायणाभीरु अच्चंतपरमसद्धासंवेगवेरग्गसम्मग्गट्टिए णिरब्भगयणामलसरयकोमुईपुन्निम्माइंदुकरविमलपरपरमजसे वंदाणं परमवंदे पुज्जाणं परमपुजे Page #140 -------------------------------------------------------------------------- ________________ १२९ श्री महानिशीथ सूत्रम् भवेज्जा तहा सावि य सम्पत्तनाणचरित्तपडागा महायसा महासत्ता-महाणुभागा एरिसगुणजुत्ता चेव सुगहियनामधेजा विण्हुसिरी अणगारी भवेज्जा, तंपि णं जिणदत्तफग्गुसिरीनाम सावगमिहुणं बहुवासरवन्नणिज्जगुणं चेव भवेज्जा, तहा तेसिं सोलस-संवच्छराइं परमं आउं अट्ठ य परियाओ आलोइयनीसल्लाणं च पंचनमोक्कारपराणं चउत्थभत्तेणं सोहम्मे कप्पे उववाओ, तयणंतरं च हिट्ठिमगमणं तहावि ते एयं गच्छववत्थं णो विलंप्रिंसु ।८। से भयवं ! केणं अटेणं एवं वुच्चइ जहा णं तहावि एवं गच्छववत्थं णो विलंधिंसुं ? गोयमा ! इओ आसन्नकालेणं चेव महायसे महासत्ते महाणुभागे सेजंभवे णामं अणगारे महातवस्सी महामई दुवालसंगसुयघारी भवेजा, से णं अपक्खवाएणं 'अप्पाउक्खे सव्वसत्ते सुयअतिसएणं विन्नाय एक्कारसण्हं अंगाणंचउदसण्हं पुव्वाणं परमसारणवणीयभूयं सुपउणं सुपद्धरुज्जयं सिद्धिमग्गं दसवेयालियं णाम सुयक्खधं णिऊहेजा, से भयवं ? किं पडुच्च ? गोयमा ! मणगं पडुच्चा, जहा कहं नाम एयस्स णं मणगस्स पारंपरिएणं थेवकालेणेव महंतघोरदुक्खागराओ चउगइसंसारसागराओ निष्फेडो भवतु ? भवदुगुंछेवण, सेऽवि ण विणा सव्वन्नुवएसेणं, से य सव्वन्नुवएसे अणोरपारे दुरवगाढे अणंतगमपज्जवेहिं नो सक्का अप्पेणं कालेणं अवगाहिउं तहा णं गोयमा ! अइसएणं एवं चिंतेजा, एवं से णं सेजभवे जहा - 'अणंतपार बहु जाणियव्वं, अप्पो अ कालो बहुले अ विग्घे । जं सारभूतं तं गिण्हियव्वं, हंसो जहा खीरमिवंबुमीसं ।।१२१।। तेणं इमस्स भव्वसत्तस्स मणगस्स तत्तपरिन्नाणं भवउत्तिकाउणं जाव णं दसवेयालियं सुयक्खधं णिज्जूहेजा, तं च वोच्छिन्नेणं १. अल्पायुष्कान् भव्यसत्त्वान् श्रुतातिशयेन विज्ञायेति । Page #141 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् - अध्य०५ तक्कालदुवालसंगेणं गणिपिडगेणं जाव णं दूसमाए परियंते दुप्पसहे ताव णं सुत्तत्थेणं वाज्जा, से अ सयलागमनिस्संदं दसवेयालिय- सुयक्खंधं सुत्तओ अज्झीहीय गोयमा ! से णं दुप्पसहे अणगारे, तओ तस्स दसवेयालियसुत्तस्साणुगयत्थाणुसारेणं तहा चेव पवत्तिज्जा, णो णं सच्छंदयारी भवेज्जा, तत्थ दसवेयालिय-सुयक्खंधे तक्कालमिणमो दुवालसंगे सुक्खंधे पइट्ठिए भवेज्जा, एएणं अट्टेणं एवं वुच्चइ जहा तहावि णं गोयमा ! ते एवं गच्छववत्थं नो विलधिंसु | ९ | १३० से भयवं ! जइ णं गणिणोवि अच्चंतविसुद्धपरिणामस्स वि के दुस्सीले सच्छंदत्ताए इ वा गारवत्ताए इ वा जायाइमयत्ता इ वा आणं अइक्कमेज्जा से णं किमाराहगे भवेज्जा ? गोयमा ! जे णं गुरु समसत्तुमित्तपक्खो गुरुगुणेसुं ठिए सययं सुत्ताणुसारेणं चेव विसुद्धा ए विहरेज्जा तस्साणमइक्कतेहिं णवणउएहिं चउहिं सएहिं साहूणं जहा तहा चेव अणाराहगे भवेज्जा 190 | से भयवं ! कयरे णं ते पंचसए एक्कविवज्जिए साहूणं जेहिं चणं तारिसगुणोववेयस्स महाणुभागस्स गुरुणो आणं अइक्कमिउं णाराहियं ? गोयमा ! णं इमाए चेव उसभचउवीसिगाए अतीताए तेवीसइमाए चउवीसिगाए जाव णं परिनिव्वुडे चउवीसइमे अरहा ताव णं अइकंतेणं केवइएणं कालेणं गुणनिष्पन्ने कम्मसेलमुसुमूरणे महायसे महासत्ते महाणुभागे सुगहियनामधे वइरे णाम गच्छाहिवई भूए, तस्स णं पंचसयं गच्छं निग्गंथीहिं विणा, निग्गंथीहिं समं दो सहस्से य अहेसि, ता गोयमा ! ताओ निग्गंथीओ अच्चंतपरलोगभीरुयाओ सुविसुद्धनिम्मलंतकरणाओ खंताओ - दंताओ मुत्ताओ जिइंदियाओ अच्चंत' - भणिरीओ नियसरीरस्साविय छक्कायवच्छलाओ जहोवइगु अच्चंतघोरवीरतवच्चरणसोसियसरीराओ जहा णं तित्थयरेणं पन्नवियं तहा चेव अदीणमणसाओ मायामयहंकारममकारइ१. अत्यन्ताऽध्ययनशीला इति । Page #142 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् १३१ (र)-तिहासखेड्डकंदप्पणाहियवायविप्पमुक्काओ तम्सांयरियस्स सयासे सामन्नमणुचरंति, ते य साहुणो सव्वे वि गोयमा ! न तारीसे 'मणागा, अहऽन्नया गोयमा ! ते साहुणो तं आयरियं भणंति जहा जइ - णं भयवं ! तुमं आणवेहि ता णं अम्हेहिं तित्थयत्तं करिय चंदप्पहसामियं वंदिय धम्मचक्कं गंतूणमागच्छामो, ताहे गोयमा ! अदीणमणसा अणुत्तावलगंभीरमहुराए भारतीए भणियं तेणायरिएणं जहा इच्छायारेणं न कप्पइ तित्थयत्तं गंतुं सुविहियाणं, ता जाव णं वोलेइ जत्तं ताव णं अहं तुम्हे चंदप्पहं वंदावेहामि, अन्नं च जत्ताए गएहिं असंजमे पडिवाइ, एएणं कारणेणं तित्थयत्ता पडिसेहिजइ, तओ तेहिं भणियं - जहा भयवं ! केरिसो उण तित्थयत्ताए गच्छमाणाणं असंजमो भवइ ?, सो पुण इच्छायारेणं बिइज्जवारं एरिसं उल्लावेज्जा बहुजणेणं वाउलगो भन्निहिसि, ताहे गोयमा ! चिंतियं तेणं आयरिएणं जहा णं ममं वइक्कमिय निच्छयओ एए गच्छिहिंति तेणं तु मए समयं चडुत्तरेहि वयंति । अह अन्नया सुबहुं मणसा संधारेऊणं चेव भणियं तेण आयरिएणं-जहाणं तुब्भे किंचिवि सुत्तत्थं वियाणह च्चिय तो जारिसं तित्थयत्ताए गच्छमाणाणं असंजमं भवइ तारिसं सयमेव वियाणेह किं एत्थ बहुपलविएणं ? अन्नं च विदियं तुम्हेहिंपि संसारसहावं जीवाइपयत्थतत्तं च । ___ अहऽन्नया बहुउवाएहिं णं विणिवारितस्सवि तस्सायरियस्स गए चेव ते साहुणो कुद्धेणं, कयंतेणं पेरिए तित्थयत्ताए, तेसिं च गच्छमाणाणं कत्थइ अणेसणं, कत्थइ हरियकायसंघट्टणं, कत्थइ बीयकमणं, कत्थइ पिवीलियादीणं तसाणं संघट्टणपरितावणोद्दवणाइसंभवं, कत्थइ बइठ्ठपडिक्कमणं, कत्थइ ण कीरए चेव चाउक्कालियं सज्झायं, कत्थइ ण संपाडेजा १. मनोज्ञाः सुन्दरा इति । २. अनाकूलया अत्वरितयेति । ३. मया साधू विवदन्तीति । - Page #143 -------------------------------------------------------------------------- ________________ १३२ श्री महानिशीथ सूत्रम्-अध्य०५ मत्तभंडोवगरणस्स विहीए उभयकालं पेहपमज्जणपडिलेहणपक्खोडणं, किं वहुणा ? गोयमा ! कित्तियं भन्निहिइ ? अट्ठारसण्हं सीलंगसहस्साणं सत्तरसविहस्स णं संजमस्स दुवालसविहस्स णं सब्भतरबाहिरस्स तवस्स जाव णं खंताइअहिंसालक्खणस्सेव य दसविहस्साणगारधम्मस्स जत्थेक्केक्कपयं चेव सुबहुएणं पि कालेणं थिरपरिचिएण दुवालसंगमहासुयक्खंधेणं बहुभंगसयसंधत्तणाए दुक्खं निरइयारं परिवालिऊण जे, एयं च सव्वं जहाभणियं निरइयारमणुट्टेयंति । एवं 'संसरिऊण चिंतियं तेण गच्छाहिवइणा जहा णं मे 'विप्परुक्खेण ते दुट्ठसीसे मझं अणाभोगपच्चएणं सुबहुं असंजमं काहिंति तं च सव्वं मे मच्छंतियं होही जओ णं हं तेसिं गुरु ताहं तेसिं पट्टीए गंतूणं पडिजागरामि, जेणाहमित्थपए पायच्छित्तेणं णो संबज्झेजेति वियप्पिऊणं गओ सो आयरिओ तेसिं पट्ठीए जाव णं दिढे तेणं असमंजसेण गच्छमाणे । ___ताहे गोयमा ! सुमहुरमंजुलालावेणं भणियं तेणं गच्छाहिवइणा जहा भो भो उत्तमकुलनिम्मलवंस-विभूसणा अमुगपसुगाइमहासत्ता साहूओ ! पहपडिवन्नाणं पंचमहव्वयाहिट्ठिय-तणूणं महाभागाणं साहुसाहुणीणं सत्तावीसं सहस्साइं थंडिलाणं सव्वदंसीहिं पन्नत्ताई, ते य सुउवउत्तेहिं विसोहिजंति, ण उणं अन्नोवउत्तेहिं, ता किमेयं सुन्नासुन्नीए अण्णोवउत्तेहिं गम्मइ इच्छायारेणं उवओगं देह, अन्नं च-इणमो सुत्तत्थं किं तुम्हाणं विसुमरियं भवेज्जा जं सारं सव्वपरमतत्ताणं जहा ‘एगे बेइंदिए पाणी एगं सयमेव हत्थेण वा पएण वा अन्नयरेण वा सलागाइअहिगरणभूओवगरणजाएणं जे णं केई संघट्टेज्जा वा संघट्टावेजा वा एवं संघट्टियं वा परेहिं समणुजाणेजा से णं तं कम्म जया उदिन्नं भवेज्जा तया जहा उच्छुखंडाइं जंते तहा निप्पीलिजमाणा छम्मासेणं खवेज्जा, एवं गाढे दुवालसेहिं संवच्छरेहिं तं कम्मं वेदेज्जा, १. संस्मृत्वेति । २. परोक्षमिति । ३. मत्सत्कमिति । Page #144 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् १३३ एवं अगाढपरियावणे वाससहस्सं, गाढपरियावणे दसवाससहस्से, एवं अगाढकिलामणे वासलक्खं, गाढकिलामणे दसवासलक्खाई, उद्दवणे वासकोडी, एवं तेइंदियाइसु पि णेयं, ता एवं च वियाणमाणा मा तुम्हे मुज्झहत्ति, एवं च गोयमा ! सुत्ताणुसारेणं सारयंतस्सावि तस्सायरियस्स ते महापावकम्मे गमगमहल्लफलेणं हल्लोहलीभूएणं तं आयरियाणं वयणं असेसपावकम्मट्ठदुक्खविमोयगं णो बहु मन्नति । ___ ताहे गोयमा ! मुणियं तेणायरिएणं जहा निच्छयओ उम्मग्गपट्टिए सव्वपगारेहिं चेव इमे पावमई-दुट्ठसीसे, ता किमट्ठमहमिमेसिं पट्टीए लल्लीवागरणं करेमाणोऽणुगच्छमाणो य सुक्खाए गयजलाए णदीए उवुझं ? एए गच्छंतु दसदुवारेहिं, अहयं तु तावायहियमेवाणुचिट्टेमो, किं मज्झं परकएणं सुमहंतेणावि पुन्नपब्भारेणं थेवमवि किंची परित्ताणं भवेज्जा ? सपरक्कमेणं चेव मे आगमुत्ततवसंजमाणुट्टाणेणं भवोयही तरेयव्वा, एस उणं तित्थयराएसो जहा 'अप्पहियं कायव्वं जइ सक्का परहियं च पयरेज्जा । अत्तहियपरहियाणं अत्तहियं चेव कायव्वं ।।१२२।। अन्नं च-जइ एते तवसंजमकिरियं अणुपालिहिंति तओ एएसिं चेव सेयं होहिइ, जइ ण करेहिंति तओ एएसिं चेव दुग्गइगमणुत्तरं हवेज्जा, नवरं तहावि मम गच्छो समप्पिओ गच्छाहिवइ अहयं भणामि, अन्नं च - __ जे तित्थयरेहिं भगवंतेहिं छत्तीसं आयरियगुणे समाइढे तेसिं तु अहयं एक्कमवि णाइक्कमामि जइ वि पाणोवरमं भवेजा, जं चागमे इहपरलोगविरुद्धं तं णायरामि ण कारयामि ण कज्जमाणं समणुजाणामि, ता मेरिसगुणजुत्तस्सावि जइ भणियं ण करेंति ताऽहमिमेसिं वेसग्गहणा उद्दालेमि, एवं च समए पन्नत्ती जहा- जे केई १ वोढास्मीति ।। Page #145 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् - अध्य०५ साहू वा साहुणी वा वायामित्तेणावि असंजममणुचेट्टेज्जा से णं सारेज्जा से णं वारेज्जा से णं चोएज्जा पडिचोएज्जा, से णं सारेज्जंते वा वारिज्जुंते वा चोइजंते वा पडिचोइजंते वा जे णं तं वयणमवमन्निय अलसायमाणे वा अभिनिविट्ठेइ वा ण तहत्ति पडिवज्जिय इच्छं परंजित्ताणं तत्थ ' णो पडिक्कमेज्जा से णं तस्स वेसग्गहणं उद्दालेज्जा | १३४ एवं तु आगमुत्तणाएणं गोयमा ! जाव तेणायरिएणं एगस्स सेहस्स वेसग्गहणं उहालियं ताव णं अवसेसे दिसोदिसिं पणट्टे, ताहे गोयमा ! सो य आयरिओ सणियं २ तेसिं पट्ठीए जाउमारद्धो णो णं तुरियं २ | से भयवं ! किमहं तुरियं २ णो पयाइ ? गोयमा ! खाराए भूमीए जो महुरं संकमेज्जा महुराए खारं किण्हाए पीयं पीयाओ कि हं जलाओ थलं थलाओ जलं संकमेज्जा तेणं विहीए पाए पमजिय २ संकमेयव्वं, णो पमज्जेज्जा तओ दुवालससंवच्छरियं पच्छित्तं भवेज्जा, एएणमट्टेण गोयमा ! सो आयरिओ ण तुरियं २ गच्छे । अहऽन्नया सुयाउत्तविहीए थडिलसंकमणं करेमाणस्स णं गोयमा ! तस्सायरियस्स आगओ बहुवासरखुहापरिगयसरीरो वियडदाढाकरालकयंतभासुरो पलयकालमिव घोररुवो केसरी, मुणियं च तेण महाणुभागेणं गच्छाहिवइणा जहा जइ दुयं गच्छेज्जइ ता चुक्किज्ज इमस्स, णवरं दुयं गच्छमाणाणं असंजमं, ता वरं सरीरवोच्छेयं, ण असंजमपवत्तणंति चिंतिऊण विहीए उवट्ठियस्स सेहस्स जमुद्दालियं वेसग्गहणं तं दाऊण ठिओ निप्पडिक्कम्मपायवोवगमणाणसणेणं, सोऽवि सेहो तहेव । अहऽन्नया अच्चंतविसुद्धंतकरणे पंचमंगलपरे सुहज्झवसायत्ता दुवे वि गोयमा ! वावाइए तेण सीहेणं अंतगडे केवली जाए अट्ठप्पयारमलकलंकविप्पमुक्के सिद्धे य, ते पुण गोयमा ! एकूणपंचसए साहूणं तक्कम्मदोसेणं जं दुक्खमणुभवमाणे चिट्ठति जं चाणूभूयं जं चाणुभविहिंति अणंतसंसारसागरं परिभमंते तं को अनंतेपि कालेणं १. 'मा' पाठान्तरमिति । Page #146 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् १३५ भणिउं समत्थो ? एए ते गोयमा ! एगूणे पंचसए साहूणं जेहिं चणं तारिसगुणोववेतस्स णं महाणुभागस्स गुरुणो आणं अइक्कमियं णो आराहियं अणंतसंसारिएजाए 1991 से भयवं ! किं तित्थयरसंतियं आणं णाइक्कमेज्जा उयाहु आयरियसंतियं ?, गोयमा ! चउव्विहा आयरिया भवंति, तंजहा नामायरिया ठेवणायरिया दव्वायरिया भावायरिया तत्थ णं जे ते भावायरिया ते तित्थयरसमा चेव दट्टव्वा तेसिं संतियाणं णाइक्कमेज्जा | १२ | से भयवं ! कयरेणं ते भावायरिया भन्नंति ? गोयमा ! जे अज्जपव्वइएवि आगमविहीए पयं पएणाणुसंचरंति ते भावायरिए, जे उण वाससयदिक्खिवि हुत्ताणं वायामेत्तेपि आगमओ बाहिं करेंति ते णामठवणाहिं णिओइयव्वे । से भयवं ! आयरियाणं केवइयं पायच्छित्तं भवेज्जा ? जमेगस्स साहुणो तं आयरियमयहरपवत्तिणीए सत्तरसगुणं, अहा णं सीलखलिए भवंति तओ तिलक्खगुणं, जं अइदुक्करं जं न सुकरं, तम्हा सव्वहा सव्वप्पयारेहिं णं आयरियमहयरपवत्तिणीए अत्ताणं पायच्छित्तस्स संरक्खेयव्वं, ... अक्खलियसीलेहिं च भवेयव्वं |१३| से भयवं ! जेणं गुरु सहसाकारेणं अन्नयरट्ठाणे चुक्केज वा खलेज वा से णं आराहगे ण वा ? गोयमा ! गुरु णं गुरुगुणेसु वट्टमाणो अक्खलियसीले अपमादी अणालस्सी सव्वालंबणविप्पमुक्के समसत्तुमेत्तपक्खे सम्मग्गपक्खवाए जाव णं कहा भणिरे सद्धम्मजुत्ते भवेज्जा णो णं उम्मग्गदेसए 'अहमाणुरए भवेज्जा, सव्वहा सव्वपयारेहिं णं गुरुणा ताव अप्पमत्तेनं भवियव्वं, णो णं पमत्तेणं, जे उण पमादी भवेज्जा से णं दुरंतपंतलक्खणे अदट्ठव्वे महापावे, जइ णं 'सबीए हवेज्जा ता णं निययदुच्चरियं जहावत्तं सपरसीसगणाणं पक्खाविय १. अधमानुरतो न भवेदिति । २. ससंततिः सद्वितीयो वा । ३. प्रख्याप्यकथयित्वेति । सत्कामाज्ञामिति । * Page #147 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम्-अध्य०५ जहा दुरंतपरंतलक्खणे अदट्ठव्वे महापावकम्मकारी सम्मग्गपणासओ अहयंति एवं निंदित्ताणं गरहित्ताणं आलोइत्ता णं च जहाभणियं पायच्छित्तमणुचरेज्जा से णं किंचुद्देसेणं आराहगे भवेज्जा, जइ णं नीसल्ले नियडीविप्पमुक्के न पुणो सम्मग्गाओ परिभंसेज्जा, अहा णं परिभस्से तओ णाराहेइ ।१४। से भयवं ! केरिसगुणजुत्तस्स णं गुरुणो गच्छनिक्खेवं कायव्वं ? गोयमा ! जे णं सुव्वए जे णं सुसीले जे णं दढव्वए जे णं दढचारित्ते जे णं अणिंदियंगे जे णं अरहे जे णं गयरागे जे णं गयदोसे जे णं निट्ठियमोहमिच्छत्तमलकलंके जे णं उवसंते जे णं सुविन्नायजगद्वितीए जे णं सुमहावेरग्गमग्गमल्लीणे जे णं इत्थीकहापडिणीए जे णं भत्तकहापडिणीए जे णं तेणगकहापडिणीए जे णं रायकहापडिणीए जे णं जणवय-कहापडिणीए जे णं अच्चंतमणुकंपसीले जे णं परलोगपच्चवायभीरु जे णं कुसीलपडिणीए जे णं विन्नायसमयसब्भावे जे णं गहियसमयपेयाले जे णं अहन्निसाणुसमयं ठिए खंत्तादि-अहिंसालक्खणदसविहे समणधम्मे जे णं उज्जुत्ते अहन्निसाणुसमयं दुवालसविहे तवोकम्मे जे णं सुउवउत्ते सययं पंचसमिईसु जे णं सुगुत्ते सययं तीसु गुत्तीसुं जे णं आराहगे ससत्तीए अट्ठारसण्हं सीलंगसहस्साणं जे णं अविराहगे एगंतेणं ससत्तीए सत्तरविहस्स णं संजमस्स, जे णं उस्सग्गरुई जे णं तत्तरुई, जे णं समसत्तुमेत्तपक्खे, जे णं, सत्तभयट्ठाणविप्पमुक्के, जे णं अट्ठमयट्ठाणविप्पजढे जे णं नवण्हं बंभचेरगुत्तीणं विराहणाभीरु जे णं बहुसुए, जे णं आरियकुलुप्पन्ने जे णं अदीणे, जे णं अकिविणे जे णं अणालसिए, जे णं संजईवग्गस्स पडिवक्खे जे णं सययं धम्मोवएसदायगे जेणं सययं ओहसामायारीए परुवगे, जे णं मेरावट्ठिए जे णं असामायारीभीरु, जे णं आलोयणारिहपायच्छित्तदाणपयच्छणक्खमे, जे णं वंदणमंडलिविराहणजाणगे जे णं e. 1. Page #148 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् १३७ पडिक्कमणमंडलिविराहणजाणगे, जे णं सज्झायमंडलिविराहणजाणगे, जे णं वक्खाणमंडलिविराहणजाणगे, जे णं आलोयणामंडलिविराहणजाणगे, जे णं उद्देसमंडलिविराहणजाणगे, जे णं समुद्देसमंडलिविराहणजाणगे, जे णं पव्वजाविराहणजाणग, जे णं उवट्ठावणाविराहणाजाणगे जे णं उद्देससमुद्देसाणुन्नाविराहणजाणगे, जे णं कालक्खेत्तदव्वभावभावंतरंतरवियाणगे, जे णं कालखेत्तदव्वभावालंबणिविप्पमुक्के जे णं सबालवुड्ढगिलाणसेहसिक्खगसाहम्मियअजावट्टावणकुसले जे णं परुवगे नाणदंसणचारित्ततवोगुणाणं, जे णं चरए धरए पभावगे नाणदंसणचरित्ततवोगुणाणं जे णं दढसम्मत्ते जे णं सययं अपरिसाई जे णं धीइमं जे णं गंभीरे जे णं सुसोमले से जे णं दिणयरमिव अणभिभवणीए तवतेएणं जे णं ससरीरोवरमेऽवि छक्कायसमारंभविवजी, जे णं तवसीलदाणभावणामयचउव्विहधम्मंतरायभीरु जे णं सव्वासायणभीरु जे णं इड्ढिरससायागारवरोद्दट्टज्झाणविप्पमुक्के जे णं सव्वावस्सगमुजुत्ते जे णं सविसेसलद्धिजुत्ते जे णं आवडियपिल्लियामंतिओवि णायरेज्जा अयजं, जे णं नो बहुनिद्दो, जे णं नो बहुभोई जे णं सव्वावस्सगसज्झायज्झाणपडिमाभिग्गह-घोर-परीसहोवसग्गेसु जियपरीसमे, जे णं सुपत्तसंगहसीले, जे णं अपत्तपरिट्ठावणविहिन्नु, जे णं अणुद्धयबोंदी, जे णं परसमयससमयसम्मवियाणगे, जे णं कोहमाणमायालोभममकारादिइतिहासखेड्डुकंदप्पणाहियवायविप्पमुक्के धम्मकहासंसारवासविसयाभिलासादीणं वेरग्गुप्पायगे पडिबोहगे भव्वसत्ताणं से णं गच्छनिक्खेवणजोग्गे से णं गणी से णं गणहरे से णं तित्थे से णं तित्थयरे से णं अरहा से णं केवली से णं जिणे से णं तित्थुब्भासगे से णं वंदे से णं पुजे से णं नमसणिज्जे से णं दट्ठव्वे से णं परमपवित्ते से णं परमकल्लाणे से णं परममंगले से णं सिद्धी से णं मुत्ती से णं सिवे से णं मोक्खे से णं ताया से णं संमग्गे से णं गती से १. अकार्यं नाचरेदिति । २. अक्षतशरीर इति । ३. धर्मकथया वैराग्योत्पादक इति । Page #149 -------------------------------------------------------------------------- ________________ होही उगपयंडदंडे सण पावे पाहावर पावमई अणा १३८ श्री महानिशीथ सूत्रम्-अध्य०५ णं सरन्ने से णं सिद्धे मुत्ते पारगए देवे देवदेवे, एयस्स णं गोयमा ! गणनिक्खेवं कुजा एयस्स णं गणनिक्खेवं कारवेजा एयस्स णं गणनिक्खेवणं समणुजाणेज्जा, अन्नहा णं गोयमा ! आणांभंगे ।१५। से भयवं ! केवइयं कालं जाव एस आणा पवेइया ? गोयमा ! जाव णं महायसे महासत्ते महाणुभागे सिरिप्पभे अणगारे । से भयवं ! केवइएणं कालेणं से सिरिप्पभे अणगारे भवेज्जा ? गोयमा ! होही दुरंतपंतलक्खणे अदट्ठव्वे रोद्दे चंडे पयंडे उग्गपयंडदंडे निम्मेरे निक्किवे निग्घिणे नित्तिंसे कुरयर-पावमई अणारिए मिच्छद्दिट्ठी कक्की नाम रायाणे । से णं पावे पाहुडियं भमाडिउकामे सिरिसमणसंघं कयत्थेजा, जाव णं कयत्थेइ ताव णं गोयमा ! जे केई तत्थ सीलड्ढे महाणुभागे अचलियसत्ते तवोहणे अणगारे, तेसिं च पाडिहेरियं कुजा सोहम्मे कुलिसपाणी एरावणगामी सुरवरिंदे । एवं च गोयमा ! देविंदवंदिए दिट्ठपच्चए णं सिरिसमणसंघे 'णिट्ठिजा णं कुणय-पासंडधम्मे, जाव, णं गोयमा ! एगे अबिइज्जे अहिंसालक्खणखंतादि-दसविहे धम्मे, एगे अरहा देवाहिदेवे, एगे जिणालए, एगे वंदे पूए दक्खे सक्कारे सम्माणे महायसे महासत्ते महाणुभागे दढसीलव्वयनियमधारए तवोहणे साहू तत्थ णं चंदमिव सोमलेसे सूरिए इव तवतेयरासी पुढवी इव परीसहोवसग्गसहे मेरुमंदरधरे इव निप्पकंपे ठिए अहिंसालक्खणखंतादिदसविहेधम्मे से णं सुसमणगणपरिवुडे निरब्भगयणामलकोमुईजोगजुत्ते इव गहरिक्खपरियरिए गहवई चंदे अहिययरं विराइज्जा गोयमा ! से णं सिरीप्पभे अणगारे । तो गोयमा ! एवतियं कालं जाव एसा आणा पवेइया ।१६। से भयवं ! उड्ढे पुच्छा, गोयमा ! तओ परेण उड्ढं हायमाणे कालसमए, तत्थ णं जे केई छक्कायसमारंभविवज्जी से णं धन्ने पुन्ने वंदे पूए नमंसणिज्जे सुजीवियं जीवियं तेसिं ।१७। १. निष्ठापयेदिति । Page #150 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् १३९ से भयवं ! सामने पुच्छा जाव णं वयासी ? गोयमा ! अत्थेगे जे णं जोगे अत्थेगे जे णं नो जोगे, से भयंव ! केण अद्वेणं एवं वुच्चइ जहा णं अत्थेगे जाव जे णं नो जोगे ? गोयमा ! अत्थेगे जेसिं णं सामन्ने पडिकुट्टे अत्थेगे जेसिं च णं सामने नो पडिकुट्टे, एएणं अट्टेणं एवं बुच्चइ जहा णं अत्थेगे जे णं जोगे अत्थेगे जे णं नो जोगे । से भयवं ! कयरे ते जेसिं णं सामने पडिकुट्ठे ? कयरे वा ते जेसिं च णं णो परियाए पडिसेहिए ? गोयमा ! अत्थेगे जे णं विरुद्धे, अत्थेगे जे णं नो विरुद्धे, जेणं से विरुद्धे से णं पडिसेहिए, जेणं से णो विरुद्धे सेणं नो पडिसेहिए । से भयवं ! के णं से विरुद्धे के वा णं अविरुद्धे ? गोयमा ! जे जेसुं देसेसुं दुर्गाछणिजे जे जेसुं देसेसुं दुगुछिए जे जेसुं देसेसुं पडिकुड्ठे से णं तेसुं देसेसुं विरुद्धे, जे य णं जेसुं देसेसुं णो दुगुछणिज्जे जे य णं जेसुं देसेसुं णो दुगंछिए जे य णं जेसुं देसेसुं णो पडिकुट्टे से य णं तेसुं देसेसुं नो विरुद्धे, तत्थ गोयमा ! जे णं जेसुं २ देसेसुं विरुद्धे से णं नो पव्वावए जेणं जेसुं २ देसेसुं णो विरुद्धे से णं पव्वावए । से भयवं ! से कत्थ देसे विरुद्धे के वा णो विरुद्धे ? गोयमा ! जे णं केई पुरिसे इ वा इत्थिए इ वा रागेण वा दोसेण वा अणुसपण वा कोहेण वा लोभेण वा अवराहेण वा अणवराहेण वा समणं वा माहणं वा मायरं वा पियरं वा भायरं वा भइणिं वा भाइणेयं वा सुयं वा सुयसुयं वा धूयं वा णत्तुयं वा सुण्हं वा जामाउयं वा दाइयं वा गोत्तियं वा सजाइयं वा विजाइयं वा सयणं वा असयणं वा संबंधियं वा असंबंधियं वा सणाहं वा असणाहं वा इड्ढिमंतं वा अणिड्ढितं वा सएसियं वा विएसियं वा आरियं वा अणारियं वा हवा हणावे वा, उद्दवि वा उद्दवाविज्ज वा से णं परियाए अओग्गे । से णं पावे, से णं निंदिए, से णं गरहिए, से णं दुगुछिए, से णं पडिकुट्टे, से णं पडिसेहिए, से णं आवई, से णं विग्धे से णं अयसे, से णं अकित्ती से णं उम्मग्गे, से णं अणायारे, एवं रायदुट्टे, एवं तेणे, एवं परजुवइपसत्ते, एवं अन्नयरे इ वा केई वसणाभिभूए, Page #151 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् - अध्य० ५ एवं अइसंकिलिट्टे, एवं छुहाणडिए, एवं एवं रिणोवदुए, अविन्नायजाइकुलसीलसहावे, एवं बहुवाहिवेयणापरिगयसरीरे, एवं रसलोलुए, एवं बहुनिद्दे, एवं इतिहासखेड्डुकंदप्पणाहियवायचच्चरिसीले, एवं बहुकोऊहले, एवं बहुपोसवग्गे जाव णं मिच्छादिट्ठिपडिणियकुलुप्पन्ने इ वा से णं गोयमा ! जे केई आयरिए इ वा मयहरे इ वा गीयत्थे इ वा अगीयत्थे इ वा आयरियगुणकलिए इ वा, मयहरगुणकलिए इ वा भविस्सायरिए इ वा भविस्समयहरए इ वा लोभेण वा गारवेण वा दोन्हं गाउसयाणं अब्भंतरं पव्वावेज्जा से णं गोयमा ! वइक्कमियमेरे, से णं पव्वयणवोच्छित्तिकारए, से णं तित्थवोच्छित्तिकारए, से णं संघवोच्छित्ति - कारए, से णं वसणाभिभूए, से णं अदिट्ठपरलोगपच्चवाए, से णं अणायारपवित्ते से णं अकज्जयारी, से णं पावे, से णं पावपावे, से णं महापावपावे, से णं गोयमा ! अभिग्गहियचंडरुद्दकूरमिच्छदिट्ठी |१८| " " १४० से भयवं ! केणं अद्वेणं एवं वुच्चइ ? गोयमा ! आयारे मोक्खमग्गे, णो णं अणायारे मोक्खमग्गे, एएणं अट्ठेणं एवं बुच्चइ । से भयवं ! कयरे से णं आयारे कयरे वा से णं अणायारे ? गोयमा ! आयारे आणा, अणायारे णं तप्पडिवक्खे, तत्थ जे णं आणापडिवक्खे से णं एगंतेणं सव्वपयारेहिं सव्वहा वज्जणिज्जे, जे णं णो आणापडिवक्खे से णं एगंतेणं सव्वपयारेहिं णं सव्वहा आयरणिज्जे, तहा णं गोयमा ! जं जाणिज्जा जहां णं एस णं सामन्नं विराहेज्जा से णं सव्वहा विवज्जेज्जा |१९| से भयवं ! केह परिक्खा ? गोयमा ! णं जे केई पुरिसेइ वा इत्थियाओ वा सामन्नं पडिवजिउकामे कंपेज्जा वा, थरहरेज्ज वा, निसीएज वा, छड्डि वा पकरेज, सगेण वा परगेण वा आमंतिए इ वा 'संनिएइ वा तदहुतं गच्छेज्ज वा, अवलोइज वा पलोइज वा, वेसगहणे १. आहूयते वा संज्ञाप्यते वेति । Page #152 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् १४१ ढोइजमाणे कोई 'उप्पाएइ वा असुहे दोन्निमित्तेइ वा भवेज्जा से णं गीयत्थे गणी अन्नयरेइ वा मयहरादी महया नेउन्नेणं निरुवेज्जा, जस्स णं एयाइं पर तक्केजा से णं णो पव्वावेजा, से णं गुरुपडिणीए भविजा, से णं निद्धम्मसबले भवेजा, से णं सव्वहा सव्वपयारेसु णं केवलं एगंतेणं अकज्जकरणुज्जए भवेजा, से णं जेणं वा तेणं वा सुएण वा विनाणेण वा गारविए भवेजा, से णं संजईवग्गस्स चउत्थवयखंडणसीले भवेज्जा, से णं बहुरुवे भवेज्जा ।२०। से भयवं कयरे णं से बहुरुवे वुच्चइ ? जे णं ओसन्नविहारीणं ओसन्ने, उज्जयविहारीणं उज्जयविहारी, निद्धम्मसबलाणं निद्धम्मसबले, बहुरुवी रंगगए चारणे इव णडे - ‘खणेण रामे य, खणेण लक्खणे, खणेण दसगीवरावणे, खणेणं 'टप्परकन्न-दंतुर-जराजुत्तगत्तपंडरकेसबहुपवंचभरिए विदूसगे ।।१२३।। खणेणं तिरियं च जाती, वाणर-हणुमंत-केसरी । जहा णं एसं गोयमा ! तहा णं से बहुरुवे ।।१२४।। एवं गोयमा ! जे णं असई कयाई केइ चुक्कखलिएणं पव्वावेज्जा से णं दूरद्धाण-ववहिए करेजा, से णं सन्निहिए णो धरेज्जा, से णं आयरेणं णो आलवेज्जा से णं भंडमत्तोवगरणेणं आयरेणं नो पडिलाहाविजा, से णं तस्स गंथसत्थं नो उद्दिसेज्जा, से णं तस्स गंथसत्थं नो अणुजाणेजा, से णं तस्स सद्धिं गुज्झरहस्सं वा णो अगुज्झरहस्सं वा णो मंतिज्जा, एवं गोयमा ! जे केई एयदोसविप्पमुक्के से णं पव्वावेजा, तहा णं गोयमा ! मिच्छदेसुप्पन्नं अणारियं णो पवावेजा, एवं वेसासुयं नो पववावेजा, एवं गणियं नो पव्वावेज्जा, एवं चक्खुविगलं, एवं १. कश्चिदाकस्मिकमुपद्रवं कुर्यादिति । २. परः कश्चित्तर्कयेतेति 'परिक्खेजा' इत्यपि पाठः । ३. भयंकरकर्ण इति । Page #153 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् - अध्य० ५ एवं विकप्पियकरचरणं, एवं छिन्नकन्ननासोट्टं, एवं कुट्ठवाही गलमाणसडहडंतं एवं पंगुं अयंगमं मूयं बहिरं एवं अच्छुक्कडकसायं एवं बहुपासंडसंसट्टं एवं घणरागदोसमोहमिच्छत्तमलखवलियं एवं उज्झियउत्तयं एवं 'पोराणनिक्खुडं जिणालगाइबहुदेवबलीकरणभोइयं चक्कयर एवं पाडणट्टछत्तचारणं एवं सुयजडुं चरणकरणजड्डुं जड्डुकायं णो पव्वावेजा, एवं तु जाव णं नामहीणं थामहीणं कुलहीणं जाइहीणं बुद्धिहीणं पन्नाहीणं गामउडमयहरं वा गामउडमयहरसुयं वा अन्नयरं वा निंदियाहमहीणजाइयं वा अविन्नायकुलसहावं वा गोयमा ! सव्वहा णो दिक्खे णो पव्वाविज्जा, एएसिं तु पयाणं अन्नयरपए खलेज्जा जो सहसा देसूणपुव्वकोडीतवेण गोयम ! सुज्झेज वा ण वावि ।२१। ‘एवं गच्छ्ववत्थं तहत्ति पालेत्तु तं तहेव जहा भणियं । रयमलकिलेसमुक्के गोयम ! मुक्खं गएऽणंतं ।। १२५ ।। गच्छंति गमिस्संति य ससुरासुरजगणमंसिए वीरे । भुवणेक्कपायडजसे जहभणियगुणट्ठिए गणिणो || १२६|| १४२ से भयवं ! जे णं केई अमुणियसमयसम्भावे होत्था विहीए इवा अविहीए इ वा कस्सई गच्छायारस्स वा मंडलिधम्मस्स वा छत्तीसइविहस्स णं सप्पभेयनाणदंसणचरित्ततववीरियायारस्स वा मणसा वा वायाए वा काएण वा कहिं चि अन्नयरे ठाणे केइ गच्छाहिवई आयरिए इ वा अंतो विसुद्धपरिणामे वि होत्ताणं असई चुक्केज वा खलेज वा परुवेमाणे वा अणुट्टेमाणे वा से णं आराहगे उयाहु अणाराहगे ? गोयमा ! अणाराहगे । १. उत्प्रव्रजितो यदि वा पुराणशास्त्रज्ञस्तत्र स्थिरमतिश्च यदि वा पुराणः असारश्चेति । २. भोगासक्त इति । ३. भिक्षुविशेषश्चक्रेण चरतीति । ४. श्रुतग्रहणेऽशक्त एतदन्यतरं न प्रवाजयेदिति । Page #154 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् १४३ से भयवं ! केणं अटेणं एवं वुच्चइ जहा णं गोयमा ! अणाराहगे ? गोयमा ! णं इमे दुवालसंगे सुयनाणे अणप्पवसिए अणाइनिहणे सब्भूयत्थपसाहगे अणाइसंसिद्धे से णं देविंदवंदवंदाणं अतुलबलवीरिएसरियसत्तपरक्कममहापुरिसायारकंतिदित्तिलावन्नरुवसोहग्गाइसयलकलाकलावविच्छड्डमंडियाणं अणंतनाणीणं सयंसंबुद्धाणं जिणवराणं अणाइसिद्धाणं अणंताणं वट्टमाणसमयसिज्झमाणाणं अन्नेसिं च आसन्नपुरेक्खडाणं अणंताणं सुगहियनामधेजाणं महायसाणं महासत्ताणं महाणुभागाणं तिहुयणिक्कतिलयाणं तेलोक्कनाहाणं जगपवराणं जगेक्कबंधूणं जगगुरुणं सव्वन्नृणं सव्वदरिसीणं पवरवरधम्मतित्थंकराणं अरहंताणं भगवंताणं भूयभविस्साईयणागयवट्टमाणनिखिलासेसकसिणसगुणसपञ्जयसव्ववत्थुविदियसब्भावाणं असहाए पवरे एकमेक्कमग्गे, से णं सुत्तत्ताए अत्थत्ताए गंथत्ताए, तेसि पि णं जहट्टिए चेव पन्नवणिज्जे जहट्टिए चेवाणुहणिज्जे जहट्टिए चेव भासणिज्जे जहट्ठिए चेव वायणिज्जे जहट्टिए चेव परुवणिज्जे जहट्ठिए चेव वायरणिज्जे जहट्ठिए चेव कहणिज्जे । से णं इमं दुवालसंगे गणिपिडगे, तेसिं पि णं देविंदविंदवंदाणं णिखिलजगविदियसदव्वसपज्जवगइआगइहासवुड्ढि जीवाइतत्त जाव णं वत्थुसहावाणं अलंघणिज्जे अणइक्कमणिज्जे अणासायणिज्जे । तहा चेव इमे दुवालसंगे सुयनाणे सव्वजगजीवपाणभूयसत्ताणं एगतेणं हिए सुहे खमे नीसेसिए आणुगामिए पारगामिए पसत्थे महत्थे महागुणे महाणुभावे महापुरिसाणुचिन्ने परमरिसिदेसिए दुक्खक्खयाए कम्मक्खयाए मोक्खयाए संसारुत्तारणयाए त्ति कट्ठ उवसंपञ्जित्ताणं विहरिंसु, किमुतमन्नेसिं ति । ता गोयमा ! जे णं केइ अमुणिय समय सब्भावे इ वा अविइयसमयसारे इ वा विहिए इ वा अविहीए इ वा गच्छाहिवई वा आयरिए इ वा अंतो विसुद्धपरिणामे वि होत्था, १. ऐश्वर्यमिति । २. हासवृद्धीति । ३. 'अणुमोयणिजे' इत्यपि क्वचिदाद” इति । Page #155 -------------------------------------------------------------------------- ________________ १४४ श्री महानिशीथ सूत्रम्-अध्य०५ गच्छायारमंडलिधम्मा छत्तीसइविहआयारादि जाव णं अन्नयरस्स वा आवस्सगाइकरणिजस्स णं पवयणसारस्स असती चुक्केज वा खलेज्ज वा ते णं इमे दुवालसंगे सुयनाणे अन्नहा पयरेजा, जे णं इमे दुवालसंगसुयणाणनिबद्धतरोवगयं 'एक्कपयअक्खरमवि अन्नहा पयरे से णं उम्मग्गे पयंसेजा, जे णं उम्मग्गे पयंसे से णं अणाराहगे भवेजा, ता एएणं अटेणं एवं वुच्चइ जहा णं गोयमा ! एगंतेणं अणाराहगे ।२२। से भयवं ! अस्थि केई जेणमिणमो परमगुरुणं पी अलंघणिज्जं परमसरण्णं फुडं पयर्ड पयडपयडं परमकल्लाणं कसिणकम्मट्ठदुक्खनिट्ठवणं पवयणं अइक्कमेज वा वइक्कमेज वा लंघेज वा खंडेज वा विराहेज वा आसाइज वा से मणसा वा वयसा वा कायसा वा जाव णं वयासी ? गोयमा ! णं अणंत्तेणं कालेणं परिवट्टमाणेणं सययं दस अच्छेरगे भविंसु, तत्थ णं असंखेज्जे अभव्वे असंखेज्जे मिच्छादिट्ठी असंखेजे २सासायणे दव्वलिंगमासीय सढत्ताए डंभेणं सक्कारिजंते एत्थेए धम्मिगत्ति काऊणं बहवे अदिट्ठकल्लाणे जइ णं पवयणमब्भुवगमंति तमब्भुवगमिय रसलोलत्ताए विसयलोलत्ताए दुईतिदियदोसेणं अणुदियहं जहट्ठियं मग्गं निट्ठवंति उम्मग्गं च उस्सप्पयंति, ते य सव्वे तेणं कालेणं इमं परमगुरुणं पि अलंघणिज्जं पवयणं जाव णं आसायंति ।२३। से भयवं ! कयरेणं ते णं कालेणं दस अच्छेरगे भविंसु ? गोयमा ! णं इमे ते अणंतेणं कालेणं दस अच्छेरगे भवंति, तंजहा तित्थयराणं उवसग्गे गब्भसंकामणे वामातित्थयरे तित्थयरस्स णं देसणाए अभव्वसमुदाएणं परिसाबंधि सविमाणाण चदाइच्चाणं तित्थयरसमवसरणे आगमणे वासुदेवाणं संखझुणीए अन्नयरेण वा रायकउहेणं परोप्परमेलावगे इह इं तु भारहे खेत्ते १. 'एक्कयक्खरमवि' पाठान्तरमिति । २. साशातना इति । ३. अत इति । ४. राजचिह्ननेति । Page #156 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् १४५ हरिवंसकुलुप्पत्तीए चमरुप्पाए एगसमएणं अट्ठसयसिद्धिगमणं असंजयाणं पूयाकारगेत्ति ।२४। से भयवं ! जे णं केई कहिं चि कयाई पमायदोसओ पवयणमासाएज्जा से णं किं आयरियपयं पावेज्जा ? गोयमा ! जे णं केई कहिं चि कयाई पमायदोसओ असई कोहेण वा माणेण वा मायाए वा लोभेण वा रागेण वा दोसेण वा भएण वा हासेण वा मोहेण वा अन्नाण-दोसेण वा पवयणस्स णं अन्नयरट्ठाणे वइमित्तेणं पि अणायारं असमायारिं परुवेमाणे वा अणुमन्नेमाणे वा पवयणमासाएजा से णं बोहिं पि णो पावे, किंमग आयरियपयलंभं ? से भयवं ! किं अभव्वे मिच्छादिट्ठी आयरिए भवेजा ? गोयमा ! भवेजा, एत्थं च णं इंगालमद्दगाई णेए । से भयवं ! किं मिच्छादिट्टी निक्खमेजा ?, गोयमा ! निक्खमेज्जा । .. से भयवं ! कयरेणं लिंगेणं से णं वियाणेजा जहा णं धुवमेस मिच्छादिट्ठी ? गोयमा ! जे णं कयसामाइए सव्वसंगविमुत्ते भवित्ताणं अफासुपाणगं परिभुंजेज्जा जे णं अणगारधम्म पडिवजित्ताणम'सई सोईरियं वा परोइरियं वा तेउकायं सेवेज वा सेवाविज वा तेउकायं सेविजमाणं अन्नेसिं समणुजाणेज्ज वा तहा नवण्हं बंभचेरगुत्तीणं जे केई साहू वा साहुणी वा एक्कामवि खंडिज वा विराहेज वा खंडिजमाणं वा विराहिजमाणं वा बंभचेरगुत्ती परेसिं समणुजाणेजा वा मणेण वा वायाए वा काएण वा से णं मिच्छादिट्ठी, न केवलं मिच्छादिट्ठी अभिगहियमिच्छादिट्ठी वियाणेज्जा ।२५। से भयवं ! जे णं केई आयरिए इ वा मयहरए इ वा असई कहिंचि कयाई तहाविहं संविहाणगमासज्ज इणमो निग्गंथं पवयणमन्नहा १. स्वोदीरितं वा परोदीरितं वेति । Page #157 -------------------------------------------------------------------------- ________________ १४६ श्री महानिशीथ सूत्रम्-अध्य०५ पन्नवेज्जा से णं किं पावेज्जा ? गोयमा ! जं सावज्जायरिएणं पावियं । से भयवं ! कयरे णं से सावज्जायरिए ? किं वा तेणं पावियंति ? गोयमा ! णं इओ य उसभादितित्थंकरचउवीसिगाए अणंतेणं कालेणं जाव अतीता अन्ना चउवीसिगा तीए जारिसो अहयं तारिसो चेव सत्तरयणी पमाणेणं जगच्छेरयभूओ देविंद-विंदवंदिओ पवरवरधम्मसिरिनामचरम-धम्मतित्थंकरो अहेसि । तस्से य तित्थे सत्त अच्छेरगे पभूए, अहऽन्नया परिनिव्वुडस्स णं तस्स तित्थंकरस्स कालक्कमेणं असंजयाणं सक्कारकारवणे णामऽच्छेरगे वहिउमारद्धे, तत्थ णं लोगाणुवत्तीए मिच्छत्तोवहयं असंजयपूयाणुरयं बहुजणसमूहं ति वियाणिऊण तेणं कालेणं तेणं समएणं अमुणियसमयसब्भावेहिं 'तिगारवमइरामोहिएहिं णाममेत्तआयरियमयहरेहिं सड्ढाईणं सयासाओ दविणजायं पडिग्गहिय २ थंभसहस्सूसिए 'सकसके ममत्तिए चेइयालगे काराविऊणं ते चेव दुरंत पंत-लक्खणाहमाहमेहिं आसईए । ते चेव चेइयालगे "मासीय गोविऊणं च बलवीरियपुरिसक्कारपरक्कमे संते बले संते वीरिए संते पुरिसक्कारपरक्कमे चइऊणं उग्गाभिग्गहे अणिययविहारं णीयावासमासइत्ताणं सिढिली होऊणं "संजमाइसुट्टिए पच्छा परिचिच्चाणं इहलोगपरलोगावायं अंगीकाऊण य सुदीह-संसारं तेसुं चेव मढदेवउलेसुं अच्चत्थं गढिरे मुच्छिरे ममीकारहंकारेहिं णं अभिभूए सयमेव विचित्तमल्लदामाईहिं णं देवच्चणं काउमब्भुजए, जं पुण समयसारं परं इमं सव्वन्नुवयणं तं दूरसुदूरयरेणं उज्झियंति तं जहा-सव्वे जीवा सव्वे पाणा सव्वे भूया सव्वे सत्ता ण हंतव्वा, ण अजावेयव्वा, ण परियावेयव्वा, ण परिघेत्तव्वा, ण विराहेयव्वा, ण किलामेयव्वा, ण उद्दवेयव्वा, जे केई सुहुमा, जे केई बायरा, जे केई तसा, जे केई थावरा, जे केई पज्जत्ता, जे केई अपज्जत्ता, जे केई १. गारव एव मदिरा तयेति । २. स्वकस्वकानिति । ३. आश्रिता इति ४. आसित्वेति । ५. संयमादिषुत्थिता अपीति । Page #158 -------------------------------------------------------------------------- ________________ १४७ श्री महानिशीथ सूत्रम् एगिदिया, जे केई बेंदिया, जे केई तेंदिया, जे केई चउरिंदिया, जे केई पंचिंदिया, तिविहं तिविहेणं मणेणं वायांए काएणं, जं पुण गोयमा ! मेहुणं तं एगंतेणं ३ णिच्छयओ ३ बाढं तहा आउतेउसमारंभं च सव्वहा सव्वपयारेहिं सययं विवज्जेज्जा मुणीति एस धम्मे धुवे सासए णिइए समिच्च लोगं खेयन्नूहिं पवेइएत्ति ।२६। से भयवं ! जे णं केई साहू वा साहुणी वा निग्गंथे अणगारे दव्वत्थयं कुजा से णं किमालवेञ्जा ?, गोयमा ! जे णं केई साहू वा साहुणी वा निग्गंथे अणगारे दव्वत्थयं कुञा सेणं अजयए इ वा असंजए इ वा देवभोइए इ वा देवच्चगे इ वा जाव णं उम्मग्गपइट्ठिए इ वा दुरुज्झियसीले इ वा कुसीले इ वा सच्छंदयारिए इ वा आलवेज्जा ।२७। एवं गोयमा ! तेसिं अणायारपवित्ताणं बहूणं आयरियमयहरादीणं एगे मरगयच्छवी कुवलयप्पहाभिहाणे णाम अणगारे महातवस्सी अहेसि, तस्स णं महामहंते जीवाइपयत्थे सुत्तत्थपरिन्नाणे सुमहंतं चेव संसारसागरे तासु तासुं जोणीसुं संसरणभयं, सव्वहा सव्वपयारेहि णं अच्चंतं आसायणा भीरुयत्तणं, तक्कालं तारिसेऽवी असमंजसे अणायारे बहुसाहम्मियपवत्तिए तहावी सो तित्थयराणमाणं णाइक्कमेइ । अहऽन्नया सो अणिगूहियबलवीरियपुरिसक्कारपरक्कमे, सुसीसगणपरियरिओ, सव्वन्नुप्पणीयागमसुत्तत्थोभयाणुसारेणं ववगयरागदोसमोहमिच्छत्तममकाराहंकारो, सव्वत्थ अपडिबद्धो किं बहुणा ?, सव्वगुणगणाहिट्ठियसरीरो अणेगगामागरनगरपुरखेडकब्बडमडंबदोणमुहाइसन्निवेसविसेसेसुं अणेगेसुं भव्वसत्ताणं संसारचारगविमोक्खणिं सद्धम्मकहं परिकहेंतो विहरिंसु । एवं च वच्चंति दियहा । अन्नया णं सो महाणुभागो विहरमाणो आगओ गोयमा ! तेसिं णीयविहारीणमावासगे, तेहिं च महातवस्सी काऊण सम्माणिओ किइक्कम्मासणपयाणाइणा सुविणएणं एवं च सुहनिसन्नो, चिट्टित्ताणं Page #159 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् - अध्य०५ धम्मक हाइणा विणोएणं पुणो गंतुं पयत्तो, ताहे भणिओ सो महाणुभागो गोयमा ! तेहिं दुरंतपंतलक्खणेहिं लिंगोवजीवीहिं भट्टायारुम्मग्गपवत्तगऽभिग्ग- हीयमिच्छादिट्ठीहिं, जहा णं भयवं ! जइ तुममिहई एक्कं वासारत्तियं चाउम्मासियं 'पउंजियं ता णमेत्थं एत्तिगे चेइयालगे भवंति णूणं तुज्झाणत्तीए, ता कीरओ अणुग्गहत्थमम्हाणं इहेव चाउम्मासियं, ताहे भणियं तेण महाणुभागेणं गोयमा ! जहा भो भो पियवए ! जइ वि जिणालए तहा वि सावज्जमिणं णाहं वायामित्तेणं २ पेयं आयरिज्जा, एवं च समयसारपरं तत्तं जहट्टियं अविवरीयं णीसंकं भणमाणेणं तेसिं मिच्छादिट्ठीलिंगीणं साहुवेसधारीणं मज्झे गोयमा ! आसकलियं तित्थयरणामकम्मगोयं तेणं कुवलयप्पभेणं, एगभवावसेसीकओ भवोयही । तत्थ य दिट्ठो अप्पुल्लवणिज्जनामसंघमेलावगो अहेसि, तेहिं च बहूहिं पावमईहिं लिंगिण - लिंगिणियाहिं परोप्परमेगमयं काऊणं गोयमा ! तालं दाऊणं विप्पलोइयं चेव तं तस्स महाणुभागसुमहतवस्सिणो कुवलयप्पहाभिहाणं कयं च से सावज्जायरियाभिहाणं सद्दकरणं, गयं च पसिद्धीए, एवं च * सद्दिज्ज्रमाणोऽवि सो तेणापसत्थसद्दकरणेणं तहावि गोयमा ! ईसिंपि कुप्पे |२८| १४८ अहऽन्नया तेसिं दुरायाराणं सद्धम्मपरंमुहाणं अगारधम्माणगारधम्मोभयभट्ठाणं लिंगमेत्तनामपव्वइयाणं कालक्कमेणं संजाओ परोप्परं आगमवियारो जहा णं सड़ढगाणमसई संजया चेव मढदेउले पडिजागरेंति खंडपडिए य समारावयंति, अन्नं च जाव करणिजं तं पइ समारंभे कज्रमाणे जइस्सावि णं णत्थि दोससंभवं, एवं च केई भणति संजमं मोक्खनेयारं, अन्ने भांति - जहा णं पासायवडिंसए पूयासक्कारबलिविहाणाईसु णं तित्थुच्छप्पणा चेव 9. प्रयोजितवान् उपदिष्टवान्वेति । २. अप्येतद् यदिवा 'एयं पाठान्तरमाश्रित्यैतदिति । ३. अल्पमुल्लपनीयं यत्र स तथा रहसीति । ४. शब्दायितोऽपीति । Page #160 -------------------------------------------------------------------------- ________________ १४९ श्री महानिशीथ सूत्रम् मोक्खगमणं, एवं तेसिमविइयपरमत्थाणं पावकम्माणं जं जेण सिटुं सो तं चेवुद्दामुस्सिखलेणं मुहेणं पलवति, ताहे समुट्ठियं वादसंघट्ट, नत्थि य कोई तत्थ आगमकुसलो तेसिं मज्झे जो तत्थ जुत्ताजुत्तं वियारेइ जो य पमाणपुव्वमुवइसइ, तहा एगे भणंति जहा अमुगो अमुगत्थामे चिट्टे, अन्ने भणंति - अमुगो, अन्ने भणंति - किमित्थ बहुणा पलविएणं ? सव्वेसिमम्हाणं सावज्जायरिओ एत्थ पमाणंति, तेहिं भणियं जहा एवं होउत्ति हक्कारावेह लहुं । ___ तओ हक्काराविओ गोयमा ! सो तेहिं सावजायरिओ, आगओ दूरदेसाओ अप्पडिबद्धत्ताए विहरमाणो सत्तहिं मासेहिं, जाव णं दिट्ठो एगाए अजाए । सा य तं कटुग्गतवचरणसोसियसरीरं चम्मट्टिसेसतणुं अच्चंतं तवसिरीए दिपंतं सावज्जायरियं पेच्छिय 'सुविम्हियंऽतक्करणा वियक्किउं पयत्ता अहो किं एस महाणुभागो णं सो अरहा किं वा णं धम्मो चेव मुत्तिमंतो ? किं बहुणा ?, तियसिंदवंदाणंपि वंदणिज्जपायजुओ एसत्ति चिंतिऊणं भत्तिभरनिब्भरा आयाहिणपयाहिणं काऊणं उत्तिमंगेणं संघट्टमाणी झडित्ति णिवडिया चलणेसुं गोयमा ! तस्स णं सावजायरियस्स । दिट्ठो य सो तेहिं दुरायारेहिं पणमिजमाणो । अन्नया णं सो तेसिं तत्थ जहा जगगुरुहिं उवइ8 तहा चेव गुरुवएसाणुसारेणं, आणुपुव्वीए जहट्टियं सुत्तत्थं वागरेइ तेऽवि तहा चेव सद्दहति । अन्नया ताव वागरियं गोयमा ! जाव णं एक्कारसण्हमंगाणं चोद्दसण्हं पुव्वाणं दुवालसंगस्स णं सुयनाणस्स णवणीयसारभूयं सयलपावपरिहारट्ठकम्मनिम्महणं आगयं इणमेव गच्छमेरापन्नवणं महानिसीहसुयक्खंधस्स पंचमज्झयणं, एत्थेव गोयमा ! ताव णं वक्खाणियं जाव णं आगया इमा गाहा । 'जत्थित्थीकरफरिसं अंतरियं कारणेवि उप्पन्ने । अरहाऽवि करेज्ज सयं तं गच्छं मूलगुणमुक्कं ।।१२७।। १. सुविस्मिताऽन्तःकरणेति । Page #161 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् - अध्य० ५ तओ गोयमा ! अप्पसंकिएणं चेव चिंतियं तेणं सावज्जायरिएणं जहा णं जइ इह एयं जहट्ठियं पन्नवेमि तओ जं मम वंदणगं दाउमाणीए तीए अज्जाए उत्तिमंगेण चलणग्गे पुट्टे तं सव्वेहिंपि दिट्ठमेएहिंति ता जहा मम सावज्जायरियाभिहाणं कयं तहा अन्नमवि किंचि 'एत्थमुट्टकं काहिंति जेणं तु सव्वलोए अपुज्जो भविस्सं, ता अहमन्ना सुत्तत्थं पन्नवेमि ? ता णं महती आसायणा, तो किं करियव्वमेत्थंति ?, किं एयं गाहं परुवयामि ? किं वा ण ? अन्नहा वा पन्नवेमि ? अहवा हाहा ण जुत्तमिणं उभयहावि अच्चंतगरहियं आयहियट्टीणमेयं, जओ णमेस समयाभिप्पाओ जहा णं जे भिक्खू दुवालसंगस्स णं सुयनाणस्स असई चुक्कखलियपमायासंकादी-सभयत्तेणं पयक्खरमत्ताबिंदुमवि एवं परुविज्जा अन्नहा वा पन्नवेज्जा संदिद्धं वा सुत्तत्थं वक्खाणेज्जा अविहीए अओगस्स वा वक्खाणेज्जा, से भिक्खू अणंतसंसारी भवेज्जा, ता किं एत्थं ? जं होही तं च भवउ, जहट्ठियं चेव गुरुवएसाणुसारेणं सुत्तत्थं पवक्खामित्ति चिंतिऊणं गोयमा ! पवक्खाया णिखिलावयवविसुद्धा सा तेण गाहा । १५० एयावसरंमि चोइओ गोयमा ! सो तेहिं दुरंतपंतलक्खणेहिं जहा जइ एवं वा तुमंपि ताव मूलगुणहीणो जाव णं संभरसु तं जं तद्दिवसं ती अज्जाए तुझं वंदणगं दाउकामाए पाए उत्तमंगेणं पुट्ठे, ताहे इहलोइगायसभीरु खरसत्थरीहुओ गोयमा ! सो सावज्जायरिओ विचिंतिओ जहा जं मम सावज्जायरियाभिहाणं कयं इमेहिं तहा तं किंपि संपयं काहिंति जेणं तु सव्वलोए अपुजो भविस्सं, ता किमित्थं परिहारगं दाहामित्ति चिंतमाणेणं संभरियं तित्थयरवयणं, जहा णं जे केई आयरिए इ वा मयहरए इ वा गच्छाहिवई सुयहरे भवेज्जा से णं जंकिंचि सव्वन्नुणंतनाणीहिं पावाववायट्ठाणं पडिसेहियं तं 9. असमञ्जसमिति । २. 'हीरु' पाठान्तरमिति । ३. अत्यन्तजडीभूत इति । ४. मैथुनस्याऽपवादस्थानं प्रतिषेधितमिति । Page #162 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् १५१ सव्वसुयाणुसारेणं विन्नाय सव्वहा सव्वपयारेहिं णं णो समायरेज्जा, णो णं समायरिज्जमाणं समुणुजाणेजा, से कोहेण वा माणेण वा मायाए वा लोभेण वा भएण वा हासेण वा गारवेण वा दप्पेण वा पमाएण वा असती चुक्कखलिएण वा दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा तिविहंतिविहेणं मणेणं वायाए कारणं एतेसिमेव पयाणं जे केई विराहगे भवेज्जा से णं भिक्खू भुञ्जो २ निंदणिज्जे गरहणिज्जे खिसणिज्जे दुगुंछणिज्जे सव्वलोगपरिभूए बहुवाहिवेयणापरिगयसरीरे उक्कोसठिईए अणंतसंसारसागरं परिभमेजा, तत्थ णं परिभममाणे खणमेकंपि न कहिंचि कयाइ निव्वुई संपावेजा, तो पमायगोयरगयस्स णं मे पावाहमाहमहीणसत्तकाउरिसस्स इहई चेव समुट्ठिया ए 'महंता आवई जेण ण सक्को अहमेत्थं जुत्तीखमं किंचि पडिउत्तरं पयाउं जे, तहा परलोगे य अणंतभवपरंपरं भममाणो घोरदारुणाणंतसो य दुक्खस्स भागी भविहामिऽहं मदभग्गोत्ति चिंतयंतोऽवलक्खिओ सो सावजायरिओ गोयमा ! तेहिं दुरायारपावकम्मदुट्ठसोयारेहिं जहा णं अलियखरमच्छरीभूओ एस, तओ संखुद्धमणं खरसत्थरीभूयं कलिऊणं च भणियं तेहिं दुट्ठसोयारेहिं जहा जाव णं नो छिन्नमिणमो संसयं ताव णं उड्ढं वक्खाणं अत्थि, ता एत्थं तं परिहारगं वायरेजा जं पोढजुत्तीखमं कुग्गहणिम्महणपच्चलंति, तओ तेण चिंतियं जहा नाहं अदिन्नेणं परिहारगेण चुक्किमो मेसिं, ता किमित्थ परिहारगं दाहामित्ति चिंतयंतो पुणोवि गोयमा ! भणिओ सो तेहिं दुरायारेहिं जहा किमढें चिंतासागरे णिमजिऊणं ठिओ ? सिग्घमेत्थं किंचि परिहारगं वयाहि, णवरं तं परिहारगं भणिज्जा जं जहुत्तत्थकियाए अव्वभिचारी । ताहे सुइरं परितप्पिऊणं हियएणं भणियं सावजायरिएणं जहा एएणं अत्थेणं जगगुरुहिं वागरियं जं अओगस्स सुत्तत्थं न दायव्वं, जओ १. महतीति । २. श्रोतृभिरिति । ३. अत्यन्तजडीभूतमिति ।* वाक्यालङ्कारे । ४. यथोक्तार्थक्रिययेति। Page #163 -------------------------------------------------------------------------- ________________ १५२ श्री महानिशीथ सूत्रम्-अध्य०५ . 'आमे घडे निहत्तं जहा जलं तं घडं विणासेइ । इय सिद्धंतरहस्सं अप्पाहारं विणासेइ ।।१२८।। ताहे पुणो वि तेहिं भणियं जहा किमेयाइं 'अरडबरडाई असंबद्धाई दुब्भासियाइं पलवह ? जइ परिहारगं ण दाउं सक्के ता उप्फिड मुयसु आसणं, 'ऊसर सिग्धं इमाओ ठाणाओ, किं देवस्स रुसेज्जा जत्थ तुमंपि पमाणीकाऊणं सव्वसंघेणं समयसब्भावं वायरेउं जे समाइट्ठो ? तओ पुणोवि सुइरं परितप्पिऊणं गोयमा ! अन्नं परिहारगमलभमाणेणं अंगीकाऊणं दीहसंसारं भणियं च सावज्जायरिएणं जहा णं उस्सग्गाववायेहिं आगमो ठिओ, तुब्भे ण याणहेयं, एगंतो मिच्छंत्तं, जिणाणमाणा मणेगंता । एयं च वयणं गोयमा ! गिम्हायवसंताविएहिं सिहिउलेहिं व अहिणवपाउससजलघणोरल्लिमिव सबहुमाणं समाइच्छियं तेहिं दुट्ठसोयारेहिं । तओ एगवयणदोसेणं गोयमा ! निबंधिऊणाणंतं संसारियत्तणं अपडिक्कमिऊणं च तस्स पावसमुदायमहाखंधमेलावगस्स मरिऊण उववन्नो वाणमंतरेसु सो सावज्जायरिओ । तओ चुओ समाणो उववन्नो पवसियभत्ताराए पडिवासुदेवपुरोहियधूयाए कुच्छिमि । ___ अहऽन्नया वियाणिउं तीए जणणीए पुरोहियभजाए जहा णं हा हा हा दिन्नं मसिकुच्चयं सव्वनियकुलस्स इमीए दुरायाराए मज्झ धूयाए । साहियं च पुरोहियस्स । तओ संतप्पिऊण सुइरं बहुं च हियएण साहारेउं निव्विसया कया सा तेणं पुरोहिएणं, एमहंता असज्झदुन्निवारअयसभीरुणा । अहऽन्नया थेवकालंतरेणं कहिंचि थाममलभमाणी सीउण्हवायविज्झडिया खुक्खामकंठा दुब्भिक्खदोसेणं १. असमञ्जसानीती । २. उत्तिष्ठेति ३. अपसरेति ४. क्षुधा क्षामकण्ठेति । Page #164 -------------------------------------------------------------------------- ________________ १५३ श्री महानिशीथ सूत्रम् पविट्ठा दासत्ताए रसवाणियगस्स गेहे, तत्थ य बहूणं मज्जपाणगाणं संचियं साहरेइ अणुसमयमुच्चिट्ठगंति । अन्नया अणुदिणं साहरमाणीए तमुच्चिट्टगं दह्ण च बहुमज्जपाणगे मज्जमावियमाणे पोग्गलं च समुद्दिसंते तहेव तीए मज्जमंसस्सोवरि दोहलगं समुप्पन्नं जाव णं जं तं बहुमज्जपाणं नडनदृछत्तचारणभडोड्डचेड'तक्करासरिसजातीसमुज्झियं खुरसीसपुंछकन्नट्ठिमयगयं उच्चिटुं वल्लूरखंडं तं समुद्दिसिउं समारद्धा । ताहे तेसु चेव उच्चिट्ठकोडियगेसु जंकिंचि णाहीए मज्झं विथक्कं तमेवासाइउमारद्धा । एवं च कइवयदिणाइक्केमणं मज्जमंसस्सोवरिं दढं गेही संजाया । ताहे तस्सेव रसवाणिज्जगस्स गेहाउ परिमुसिऊणं किंचि कंसदूसदविणजायं अन्नत्थ विक्किणिऊणं मज्जं मंसं परिभुंजइ, ताव णं विन्नायं तेण रसवाणिज्जगेण, साहियं च नरवइणो, तेणावि वज्झा समाइट्ठा। तत्थ य राउले एसो गोयमा ! कुलधम्मो जहा णं जा काइ आवन्नसत्ता नारी अवराहदोसेणं सा जाव णं नो पसूया ताव णं नो वावाएयव्वा, तेहिं "विणिउत्तगणिगिंतगेहिं सगेहे नेऊण पसूइसमयं जाव णियंतिया रक्खेयव्वा । ___ अहऽन्नया णीया तेहिं हरिएसजाईहिं सगेहं, कालक्कमेण पसूया य दारगं तं सावजायरियजीवं । तओ पसूयमेत्ता चेव तं बालयं उज्झिऊण पणट्ठा "मरणभयाहित्था सा गोयमा ! दिसिमेक्कं गंतूणं, वियाणियं च तेहिं पावेहिं जहा पणट्ठा सा पावकम्मा । साहियं च नरवइणो सूणाहिवइणा जहा णं देव ! पणट्ठा सा दुरायारा कयलिगब्भोवमं दारगमुज्झिऊणं, रन्ना वि पडिभणियं - जहा णं जइ १. तस्करासद्दशजातिसमुज्झितमिति । २. धूलिमिश्रितमिति यदिवा 'उल्लूरखंड' . इति पाठमाश्रित्य त्रुटितखण्डमिति । ३. अवशिष्टमिति ४. विनियुक्तकनिकृन्तकैरिति ५. मरणभयाऽऽत्रस्तेति । ६ 'हियत्था' कचिदिति Page #165 -------------------------------------------------------------------------- ________________ १५४ श्री महानिशीथ सूत्रम्-अध्य०५ नाम सा गया ता गच्छउ तं बालगं पडिवालेज्जासु, सव्वहा तहा कायव्वं जहा तं बालगं ण वावज्जे, गिण्हेसु इमे पंच सहस्सा दविणजायस्स तओ नरवइणो संदेसेणं सुयमिव परिवालिओ सो पंसुलीतणओ। अन्नया कालक्कमेणं मओ सो पावकम्मो सूणाहिवई । तओ रन्ना समणुजाणिउं तस्सेव बालगस्स घरसारं, कओ पंचण्ह सयाणं अहिवई । तत्थ य सूणाहिवइपए ठिओ समाणो ताई तारिसाइं अकरणिज्जाइं समणुट्टित्ताणं गओ सो गोयमा ! सत्तमाए पुढवीए अपइट्ठाणनामे निरयावासे सावजायरियजीवो । एवं तं तत्थ तारिसं घोरपचंडरोइं. सुदारुणं दुक्खं तित्तीसं सागरोवमं जाव कहकहवि किलेसेणं समणुभविऊणं इहागओ समाणो उववन्नो अंतरदीवे एगोरुयजाई । तओ वि मरिऊणं उववन्नो तिरियजोणीए महिसत्ताए; तत्थ य जाई काई पि णारगदुक्खाइं तेसिं तु सरिसनामाइं अणुभविऊणं छव्वीसं संवच्छराणि तओ गोयमा ! मओ समाणो उववन्नो मणुएसुः । तओं गओ वासुदेवत्ताए सो सावज्जायरियजीवो । तत्थवि अहाऊयं परिवालिऊणं अणेग संगामारंभपरिग्गहदोसेण मरिऊण गओ सत्तमाए । तओवि उव्वट्टिऊण सुइरकाला उववन्नो गयकन्नो नाम मणुयजाई । तओवि कुणिमाहारदोसेणं कूरज्झवसायमई गओ मरिऊणं पुणोवि सत्तमाए तहिं चेव अपइट्ठाणे निरयावासे । तओ उव्वट्टिऊणं पुणोवि उववन्नो तिरिएसु महिसत्ताए । तत्थवि णं नरगोवमं दुक्खमणुभवित्ताणं मओ समाणो उववन्नो बालविहवाए पंसुलीमाहणधूयाए कुच्छिसि । अहऽन्नया निउत्तपच्छन्नगब्भसाडणपाडणखारचुण्णजोगदोसेणं अणेगवाहिवेयणापरिगयसरीरो, सिडिहिडंतकुट्ठवाहीए परिगलमाणो, सलसलिंतकिमिजालेणं खजंतो नीहरिओ नग्ओवम- घोरदुक्खनिवासाओ गब्भवासाओ गोयमा ! सो सावज्जायरिय-जीवो । __ तओ सव्वलोगेहिं निंदिज्जमाणो गरहिज्जमाणो खिसिज्जमाणो Page #166 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् दुगंछिज्ज्रमाणो सव्वलोगपरिभूओ पाणखाणभोगोवभोगपरिवजिओ गब्भवासपभित्तीए चैव विचित्तसारीरमाणसिगघोरदुक्खसंतत्तो सत्त संवच्छरसयाई दो मासे य चउरो दिणे य जाव जीविऊणं मओ समाणो उववन्नो वाणमंतरेसुं । तओ चुओ उववन्नो मणुसुं पुणोवि सूणाहिवत्ताए । तओवि तक्कम्मदोसेणं सत्तमाए । तओवि उव्वट्टेऊणं उववन्नो तिरिएसुं चक्कियघरंसि गोणत्ताए । १५५ तत्थ य चक्कसगडलंगलायट्टणेणं अहन्निसं जूवारोवणेणं पच्चिऊण कुहियखंधं संमुच्छिए य किमी ताहे अक्खमीहूयं खंधं जुवधरणस विष्णाय पट्ठीए वाहुउमारद्धो तेणं चक्किएणं । अहऽन्नया कालक्कमेणं जहा खंधं तहा पच्चिऊणं कुहिया पट्टी, तत्थावि संमुच्छिए किमी, सडिऊण विगयं च पट्ठिचम्मं, ता अकिंचियरं निप्पओयणंति णाऊण मोक्कलिओ गोयमा ! तेणं चक्किएणं तं सलसलित - किमिजालेहिं णं खज्रमाणं बइल्लं सावज्जायरियजीवं, तओ मोक्कलिओ समाणो परिसडियपट्ठिचम्मो बहुकायसाणकिमिकुलेहिं सबज्झटनंतरे विलुप्पमाणो एकूणतीसं संवच्छराई जाव आउयं परिवालेऊणं मओ समाणो उबवण्णो अणेगवाहिवेयणापरिगयसरीरो मणुएसुं महाधणस्स णं इब्भस्स गेहे । तत्थ य वमणविरेयणखार - कडुतित्तकसाय-तिहलागुगलकाढगे आवीयमाणस्स निच्चविसोसणाहिं असज्झाणुवसम्मघोरदारुणदुक्खेहिं पज्जालियस्सेव गोयमा ! गओ निष्फलो तस्स मणुयजम्मो । एवं च गोयमा सावज्जायरियजीवो चोद्दसरज्जुयलोगं जम्मणमरणेहिं णं निरंतरं पडिजरिऊणं सुदीहाणंतकालाओ समुप्पन्नो मणुयत्ताए अवरविदेहे । तत्थ य 'भागवसेणं लोगाणुवत्तीए गओ तित्थयरस्स वंदणवत्तियाए पडिबुद्धो य पव्वइओ । सिद्धो अ इह तेवीसमतित्थयरपासणामस्स काले । एयं तं गोयमा ! सावज्जायरिएण पावियं । च से भयवं ! किं पच्चइयं तेणाणुभूयं एरिसं दूसहं घोरदारुणं Page #167 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् - अध्य० ५ महादुक्खसंनिवायसंघट्टमित्तिय - कालं ति ? गोयमा ! जं भणियं तक्कालसमयं जहा णं 'उस्सग्गाववाएहिं आगमो ठिओ, एगंतो मिच्छत्तं, जिणाणमाणा अणेगतोत्ति' एयवयणपच्चइयं । १५६ से भयवं ! किं उस्सग्गाववाएहिं णं नो ठियं आगमं ?, एगंतं च पन्नविजइ ? गोयमा ! उस्सग्गाववाएहिं चेव पवयणं ठियं, अणेगंतं च पन्नविज्जइ, णो णं एगंतं णवरं आउक्कायपरिभोगं तेउकायसमारंभं मेहुणासेवणं च एते तओ थाणंतरे एगंतेणं ३ निच्छयओ ३ बाढ़ ३ सव्वहा सव्वपयारेहिं णं आयहियट्ठीणं 'निसिद्धति । एत्थं च सुत्ताइक्कमे सम्मग्गविप्पणासणं उम्मग्गपयरिसणं तओ य आणाभंगं आणाभंगाओ अनंतसंसारी । से भयवं ! किं तेण सावज्जायरिएणं मेहुणमासेवियं ? गोयमा ! सेवियासेवियं, णो सेवियं णो असेवियं । से भयवं ! केणं अद्वेणं एवं वुच्चइ ? गोयमा ! जं तीए अज्जाए तक्कालं उत्तिमंगेणं पाए फरिसिए, फरिसिजमाणे यणो तेण आउंटिउं संवरिए, एएणं अद्वेणं एवं गोयमा ! बुच्चइ । से भयवं ! एद्दहमेत्तस्सावि णं एरिसे घोरदुव्विमोक्खे बद्धपुट्ट - निकाइए कम्मबंधे ? गोयमा ! एवमेयं, ण अन्नहत्ति । से भयवं ! तेण तित्थयरणामकम्मगोयं आसकलियं एगभवावसेसीकओ आसी भवोयही ता किमेयमणंतसंसाराहिंडणंति ? गोयमा ! निययपमायदोसेणं । तम्हा एयं वियाणित्ता भवविरहमिच्छमाणेणं गोयमा ! सुदिट्ठसमयसारेणं गच्छाहिवइणा सव्वहा सव्वपयारेहिं णं सव्वत्थामेसु अच्चंतं अप्पमत्तेणं भवियव्वंति बेमि |२९| 9. महानिसीहसुयक्खंधस्स दुवालसंगसुयनाणस्स | णवणीयसारनाम पंचमं अज्झयणं ||५|| यद्यपि ग्रन्थान्तरेऽप्कायतेजः काययोः कल्पिका प्रतिसेवनोच्यते, मैथुनस्य तु रागद्वेषरहितप्रवृत्त्यभावेनात्यन्तनिषेध एव, तथाप्यप्कायादिप्रतिसेवात्रयस्यैव तत्त्वतो गृहवासत्वादुज्झितगृहवासानामुत्सर्गरुचीनां मुनीनां तन्निर्वाहार्थं पुष्टालम्बनानामपि ताद्दशचारित्रशुद्धये तस्यात्यन्तिकनिषेध इति । ( गुरुतत्त्वविनिश्चयतः) Page #168 -------------------------------------------------------------------------- ________________ अथ गीयत्थविहार नाम छट्ठमज्झयणं भयवं ! जो रत्तिदियह सिद्धतं पढइ सुणेइ वक्खाणेइ चिंतए सततं सो किं अणायारमायरे ? सिद्धतगयमेगंपि अक्खरं जो वियाणई । सो गोयम ! मरणंतेविऽणाचारं नो समायरे ।१। से भयवं ! ता कीस दसपुव्वी णंदिसेणे महायसे पव्वजं चिच्चा गणिकाए गेहं पविट्ठो य वुच्चई ? गोयमा ! तस्स 'पसिटुं से भोगहलं खलियकारणं । भवभयभीओ तहावि दुयं, सो पव्वज्जमुवागओ ।।१।। पायालं अवि उड्ढमुहं, सग्गं होज्जा अहोमुहं । ण उणो केवलिपन्नत्तं वयणं अन्नहा भवे ।।२।। अन्नं सो 'बहूवाए वा सुयनिबद्धे वियारिउं । गुरुणो पामूले मोत्तूणं, लिंगं निव्विसओ गओ ।।३।। तमेव वयणं सरमाणो, दंतभग्गो सकम्मुणा । भोगहलं कम्मं वेदेइ, बद्धपुट्ठनिकाइयं ।।४।। भयवं ! ते केरिसोवाए, सुयनिबद्धे वियारिए । जेणुज्झिय सामन्नं, अज्जवि पाणे धरेइ सो ? ।।५।। एते ते गोयमोवाए, केवलीहिं पवेइए । जहा विसयपराभूओ, सरेज्जा सुत्तमिमं मुणी ।।६।। तं जहा-तवमट्ठगुणं घोरं आढवेज्जा सुदुक्करं । जया विसए उदिजंति, पडणासणविसं पि वा ।।७।। १. प्रकथितं मया तस्येति । २. बहनुपायान् विचार्येति । ३. पादमूल इति । ४. पडणाणसणविसं इति पाठः संभाव्यते तथा पतनमनशनं विषं वेति । 'विसं पिबे' इत्यपि कचिदिति। Page #169 -------------------------------------------------------------------------- ________________ १५८ श्री महानिशीथ सूत्रम्-अध्य०६ उब्बंधिऊणं मरियव्वं, नो चरित्तं विराहए । अह एयाइं न सक्केजा, ता गुरुणं लिंगं समप्पिया ।।८।। विदेसे जत्थ नागच्छे, पउत्ती तत्थ गंतूणं । अणुव्वय पालेज्जा, 'णो णं भविया णिद्धंधसे ।।९।। ता गोयम ! णंदिसेणेणं, गिरिपडणं जाव पत्थुयं । तावायासे इमा वाणी, पडिओवि णो मरिज तं ।।१०।। दिसामूहाइं जा जोए, ता पेच्छे चारणं मुणिं । अकाले नत्थि ते मच्चू, विसमविसमादितुंगओं ।।११।। ताहेवि अणहियासेहिं, विसएहिं जाव पीडिओ । ताव चिंता समुप्पन्ना, जहा-किं जीविएण मे ।।१२।। कुंदेन्दुनिम्मलयरागं, तित्थं पावमती अहं । उड्डाहिंतो हु सुज्झिस्सं, कत्थ गंतुमणारिओ ? |१३।। अहवा सलंछणो चंदो, कुंदस्स उण का पहा । कलिकलुसमलकलंकेहि, वज्जियं जिणसासणं ।।१४।। ता एयं सयलदारिद्ददुहकिलेसक्खयं-करं । पवयणं खिसावितो, कत्थ गंतूण सुज्झिहं ? |१५।। दुग्गुटैंक गिरिं रोढुं, अत्ताणं चुन्निमो धुवं । जाव विसयवसो णाहं, किंचित्थुड्डाहं करं ।।१६।। एवं पुणोवि आरोढुं, टंकुच्छिन्नं गिरीयडं । संवरे किल "निरागारं गयणे पुणरवि भाणियं ।।१७।। १. मा भूत् निर्दयो निर्लज्ज इति । २. 'विसमचित्तादित्तुंगओ' पाठान्तरमाश्रित्य उत्तुङ्गादपि विषमचितादेः सकाशादिति । * 'विसमवितादि तुंगओ' पाठान्तरं तब 'विसमविहादितुंगओ' संभाव्यते । ३. दुःसहयैर्विषयैरिति ४. निरपवादमिति । Page #170 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् अयाले नत्थि ते मच्चू, चरिमं तुझं इमं तनुं । ता बद्धपुट्ठे भोगहलं, वेइत्ता संजमं कुरु || १८ || एवं तु जाव बे वारा, चारणसमणेहिं सेहिओ । तागंतूण सो लिंगं, गुरुपामूले निवेदिउं ||१९|| तं सुत्तत्थं सरेमाणो, दूरं संतरं गओ । तत्थाहारनिमित्तेणं, वेसाए घरमागओ ||२०|| धम्मलाभं जा भणई, अत्थलाभं विमग्गिओ । तेणावि सिद्धिजुत्तेणं, एवं भवउत्ति भाणियं ॥ २१ ॥ अद्धतेरसकोडीओ, दविणजायरस जा तहिं । हिरण्णविद्धिं दावेउं, मंदिरा पडिगच्छइ ||२२|| उत्तुंगथोरथणवट्टा, गणिगा आलिंगिउं दढं । भन्ने किं जासिमं दविणं, अविहीए दाउं ? 'चुल्लगा ! ||२३|| तेवि भवियव्वं एयं कलिऊणेयं पभाणियं । जहा जाते विही इट्ठा, ती दव्वं पयच्छसु ||२४|| गहिऊणाभिग्गहं ताहे, पविट्ठो तीए मंदिरं । एयं जहा न ताव अहयं, भोयणपाणविहिं करे ||२५|| दस-दस ण बोहिए जाव, दियहे २ अणूणगे । पइन्ना जा न पुन्नेसा, काइयमोक्खं न ता करे ||२६|| १५९ अन्नं च न मे दायव्वा, पव्वजोवट्ठियस्सवि । जारिसगं तु गुरुलिंगं भवे सीसंपि तारिसं ||२७| १. मुण्डेति । २. लघुशड्कामोक्षमिति । Page #171 -------------------------------------------------------------------------- ________________ १६० श्री महानिशीथ सूत्रम्-अध्य०६ अखीणत्थं निहीकाउं, लुंचिओ 'खोसिओवि सो । तहाऽऽराहिओ गणिगाए, बद्धो जह पेमपासेहिं ।।२८।। आलावाओ पणओ पणयाउ रती रतीइ वीसंभो । वीसंभाओ णेहो पंचविहं वड्ढए पेम्मं ।।२९।। एवं सो पेम्मपासेहिं, बद्धोऽवि सावगत्तणं । जहोवइटें करेमाणो, दस अहिए वा दिणे दिणे ।।३०।। पडिबोहिऊण संविग्गगुरुपामूलं पवेसई । संपयं बोहिओ सो वि, दुम्मुहेण जहा तुमं ।।३१। धम्मं लोगस्स साहेसि, अत्तकजंमि मुज्झसि । णुणं विक्केणुयं धम्मं, जं सयं णाणुचिट्ठसि ।।३२।। एयं सो वयणं सोचा, दुम्मुहस्स सुभासियं । थरथरथरस्स कंपंतो, निंदिउं गरहिउँ चिरं ॥३३॥ हा हा हा हा अकज्जं मे, भट्ठसीलेण किं कयं ? जेणं तु सुत्तो घसरे, गुडिओऽसुइ किमी जहा ।।३४।। धी धी धी धी अहन्नेणं पेच्छ जं मेऽणुचिट्ठियं । जच्चकंचणसमऽत्ताणं, असुइसरिसं मए कयं ।।३५।। खणभंगुरस्स देहस्स, जा विवत्ती ण मे भवे । ता तित्थयरस्स पामूलं, पायच्छितं चरामिऽहं ।।३६।। एसमागच्छती एत्थं, चिटुंताणेव गोयमा ! घोरं चरिऊण पायच्छित्तं, संविग्गोऽम्हेहिं भासिउं ।।३७।। १. जीर्ण-प्राय इति । २. विक्रेय इति । ३. सुप्तो दिवा मललिप्तः कृमिर्यथेति । Page #172 -------------------------------------------------------------------------- ________________ श्री महानिशाथ सूत्रम् घोरवीरतवं काउं, असुहकम्मं खवेत्तु य । सुक्कज्झाणे समारुहिउं, केवलं पप्प सिज्झिही ||३८|| १. ता गोयमेयणाएणं, बहू उवाए वियारिया । लिंगं गुरुस्स अप्पेउं नंदिसेणेण जइ कयं ||३९|| उस्सग्गं ता तुमं बुज्झ, सिद्धंतेयं जहट्ठियं । तवंतरा उदयं तस्स महंतं आसि गोयमा ! ||४०|| तहा विजा विस उदिने, तवे घोरं महातवं । अट्ठगुणं तेणमणुचिन्नं, तो वि विसए ण णिजिए ||४१|| ताहे विसभक्खणं पडणं, अणसणं तेण इच्छियं । एपि चारणसमणेहिं, बे वारा जाव सेहिओ ||४२ || ताव य गुरुस्स रयहरणं, 'अल्लियन्नं संतरं गओ । एते ते गोयमोवाए, सुयनिबद्धे वियाण ||४३|| जहा- जाव गुरुणो न रयहरणं पव्वज्जा य न अल्लिया । तावाकज्जुं न कायव्वं, लिंगमवि जिणदेसियं ॥४४॥ अन्नत्थ ण उज्झियव्वं, गुरुणो मोत्तूण अंजलिं । जइ सो उवसामिउं सक्को, गुरु ता उवसाई || ४५ ।। अह अन्नो उवसामि सक्को 'तोऽवी तस्स कहिजइ । गुरुणावि तयं णऽन्नस्स, ३ गिरावेयव्वं कयाइऽवी ||४६|| जो भविया वीयपरमट्ठो, जगट्टि - वियाणगी | या तु पयाइं जो, गोयमा ! णं विडंबए || ४७ ।। १६१ अर्पयित्वाऽन्यं देशान्तरं गत इति । २. ' ताव' पाठान्तरमिति । ३. गिरा ISS वेदितव्यमिति । ४. विदितपरमार्थ इति । * वियाणिए पा० । Page #173 -------------------------------------------------------------------------- ________________ १६२ श्रा महानशाथ सूत्रम्-अध्य०६ मायापवंचडंभेण सो भमिही आसडो जहा ।।४७ ।। भयवं ! न याणिमो कोऽवि, मायासीलो हु आसडो ? किं वा निमित्तमुवचरिउं, सो भमे बहुदुहडिओ ॥४८॥ चरिमस्सऽन्नस्स तित्थंमि, गोयमा ! कंचणच्छवी आयरिओ आसि भूइक्खो, तस्स सीसो य स आसडो ।।४९।। महव्वयाइं घेत्तूणं, अह सुत्तत्थं अहिज्जिया ताव कोऊहलं जायं, णो णं विसएहिं पीडिओ ॥५०॥ चिंतेइ य जह सिद्धते, एरिसो दंसिओ विही ता तस्स पमाणेणं, गुरुयणं रंजिउं दढं ।।५१।। तवं चऽट्टगुणं काउं, पडणाणसणं विसं करेहामि जहाऽहंपि, देवयाए निवारिओ ।।५२।। दीहाऊ णस्थि ते मच्चू, भोगे भुंज जहिच्छिए ।।५३।। लिंगं गुरुस्स अप्पेठ, अन्नं देसंतरं वय । भोगहलं वेइया पच्छा, घोरवीरतवं चर ।।५४।। अहवा हा हा अहं मूढो, आयसल्लेण सल्लिओ । समणाणं णेरिसं जुत्तं, समयमवी मणसि धारिउं ।।५५।। एत्था उ मे पच्छित्तं, आलोएत्ता लहुं 'धरे । अहवणं ण आलोउं, मायावी भन्निमो पुणो ॥५६।। ता दसवासे आयाम, मासक्खमणस्स पारणे । वीसायंविलमादीहिं, दो दो मासाण पारणे ।।५७। पणुवीसं वासे तत्थ, चंदायणतवेण य । छट्ठट्ठमदसमाइं अट्ठ वासे यऽणूणगे ।।५८।। १. 'चरे' पाठान्तरमिति । Page #174 -------------------------------------------------------------------------- ________________ १६३ श्री महानिशीथ सूत्रम् महघोरेरिसपच्छित्तं, सयमेवेत्थाणुच्चरं । गुरुपामूलेऽवि एत्थेयं, पायच्छित्तं मे ण 'अग्गलं ।।५९॥ अहवा तित्थयरेणेस, किमटुं वाइओ विही ? जेणेयमहीयमाणोऽहं, पायच्छित्तस्स मेलिओ ? ॥६०॥ अहवा-सोच्चिय जाणेज्ज सव्वन्नू, पच्छित्तं अणुचरामहं । जमित्थं दुट्ठचिंतिययं, तस्स मिच्छामि दुक्कडं ।।६१।। एवं तं कट्टं घोरं, पायच्छित्तं सयंमती । काऊणंपि ससल्लो सो, वाणमंतरियं गओ ॥६२।। हिट्ठिमोवरिमगेवेयविमाणे तेण गोयमा ! वयंतो आलोइत्ता, जइ तं पच्छित्तं कुब्विया ।।६३।। वाणमंतरदेवत्ता, चइऊणं गोयमा ! ऽऽसडो । रासहत्ताए तिरिच्छेसुं, नरिंदघरमागओ ।।६४।। निच्चं तत्थ वडवाणं संघट्टणदोसा तहिं ।। वसणे वाही समुप्पण्णा, किमी एत्थ संमुच्छिए ।।६५।। तओ किमिएहिं खजंतो, वसणदेसंमि गोयमा ! मुक्काहारो खिइं लेढे, वियणत्तो ताव साहुणो ।।६६।। अदूरेण पवोलेंते, दणं जाइं सरेत्तु य । निंदिउं गरहिउं आया, अणसणं पडिवज्जिया ।।६७।। कागसाणेहिं खजंतो, सुद्धभावेणं गोयमा ! अरहंताणंति सरमाणों, संमं उज्झिय तणूं ॥६८।। १. अधिकमिति । २. प्रसरतः साधून द्दष्टवेति । Page #175 -------------------------------------------------------------------------- ________________ १६४ श्री महानिशीथ सूत्रम्-अध्य०६ कालं काउण देविंदमहाघोससमाणिओ। जाओ तं दिव्वं इड्ढि, समणुभोत्तुं तओ चुओ ।।६९।। उववन्नो वेसत्ताए, जा सा नियडी ण पयडिया । तओवि मरिऊणं बहू, अंतपंते कुलेऽडिओ ॥७०॥ कालक्कमेणं महुराए, सिवइंदस्स दियाइणो । सुओ होऊणं पडिबुद्धो, सामन्नं काउं निव्वुडो ।।७१।। एयं तं गोयमा ! सिटुं, नियडीपुंजं तुं आसडं । जे य सव्वन्नुमुहभणिए, वयणे मणसा विडंबिए ॥७२।। कोऊहलेणं विसयाणं, ण उणं विसएहिं पीडिओ । सच्छंदपायच्छित्तेण, भमिओ भवपरंपरं ।।७३।। एयं नाउणमिक्कंपि, सिद्धतिगमालावगं । जाणमाणो हु उम्मग्गं, कुजा जे से वियाणिहि ।।७४।। जो पुण सव्वसुयन्नाणं, अद्धं वा थेवयंपि वा । णच्चा वएज मग्गेणं, तस्स 'अहो ण बज्झई, एयं नाऊण मणसावि, उम्मगं नो पव्वत्तए ॥७५॥ त्ति बेमि, 'भयवं ! अकिच्चं काउणं, पच्छिंत्तं जो करेज्ज वा । तस्स लट्ठयरं पुरओ, जं अकिच्चं न कुव्वई ? ||७६।। ताऽजुत्तं गोयमा ! मिणमो, वयणं मणसावि धारिउं । जहा काउमकत्तव्यं, पच्छित्तेणं तु सुज्झिहं ॥७७।। जो एयं वयणं सोचा, सद्दहे अणुचरेइ वा । भट्ठसीलाणं सव्वेसिं, सत्थवाहो स गोयमा ! ॥७८।। १. अघः पापं न बध्यत इति । Page #176 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् एसो काउंपि पच्छित्तं, पाणसंदेह - कारणं । आणा-अवराह-पदीवसिहं, पविसे सलभो जहा ।।७९।। भयवं ! जो बलं विरियं, पुरिसयारपरक्कमं । अणिगूहंतो तवं चरइ, पच्छित्तं तस्स किं भवे ? ||८०|| तस्सेयं होइ पच्छित्तं, असढभावस्स गोयमा ! जो तं थामं वियात्ता. 'वेरी - सेन्नमिवेक्खिया ॥ ८१ ॥ जो बलं वीरियं सत्तं, पुरिसयारं निगूहए । सो सपच्छित्तऽपच्छित्तो, २ सढसीलो नराहमो ॥८२॥ नीयागोत्तं दुहं घोरं निरए सुक्कोसिट्ठिति । वेदेतो तिरिजोणीए, हिंडेजा च गईए सो || ८३ ॥ से भयवं! पावयं कम्मं परं वेइय समुद्धरे । 1 अणभूण णो मोक्खं, पायच्छित्तेण किं तहिं ? ॥८४॥ गोयमा ! वासकोडीहिं, जं अणेगाहिं संचियं । तं पच्छित्तरवीपुट्ठे, पावं तुहिणं व विलीयइ ॥ ८५ ॥ घणघोरंधयारतमतिमिस्सा, जह सूरस्स गोयमा ! पायच्छित्तरविस्सेवं, पावं कम्मं पणस्सए ||८६ ॥ णवरं जइ तं पच्छित्तं, जह भणिय तह समुच्चरे । असढभावो अणिगूहिय-बलवीरिय-पुरिसयारपरक्कमे ॥८७॥ अन्नं च काउ पच्छित्तं, सव्वथेवं मणुच्चरे । जो दरुद्धियसल्लो अप्पेसो दीहं चाउग्गइयं अडे ||८८|| " १. यथा शत्रुसैन्यमवलोक्येति । २. प्रायश्चित्ताऽविषय इति । ३. अप्येष इति । १६५ Page #177 -------------------------------------------------------------------------- ________________ १६६ श्री महानिशीथ सूत्रम् - अध्य०६ भयवं ! कस्सालोएज्जा ? पच्छित्तं को व देज्ज वा ? कस्स व पच्छित्तं देज्जा ?, आलोयावेज वा कहं ॥ ८९ ॥ गोयमालोयणं ताव, केवलीणं बहूसुवि । जोयणसएहिं गंतूण, सुद्धभावेहिं दिजए ||९०॥ चउनाणीणं तयाभावे, एवं ओहि - मईसुए । जस्स विमलयरे तस्स, तारतम्मेण दिई ||९१ | उस्सग्गं पन्नविंतस्स उस्सग्गे पट्ठियस्स य । उस्सग्गरूइणो चैव सव्वभावंतरेहिं णं ॥ ९२ ॥ उवसंतस्स दंतस्स, संजयस्स तवसिणो । समितीगुतिपहाणस्स, दढचारित्तस्सासढभाविणो ।। ९३ ।। , आलोएज्जा पडिच्छेज्जा, दिज्जा दाविज्ज वा परं । अहन्निसं तदुद्दिनं, पायच्छित्तं अणुच्चरे ||९४ || से भयवं ! कित्तियं तस्स, पच्छित्तं हवइ निच्छियं ? पायच्छित्तस्स ठाणाई, केवइयाई ? कहेहि मे ॥ ९५|| गोयमा ! जं सुसीलाणं, समणाण दसण्ह उ । खलियागयपच्छित्तं, संजई तं नवगुणं ॥ ९६ || एक्का पावइ पच्छित्तं, जइ सुसीला दढव्वया । अह सीलं विराहेज्जा, ता तं हवइ सयगुणं ॥ ९७॥ तीए पंचेंदिया जीवा, जोणीमज्झे निवासिणो । सामन्नं नव लक्खाई, सव्वे पासंति केवली ॥९८॥ केवलनाणस्स ते, गम्मा णोऽकेवली ताई पासती । ओहिनाणी वियाणेए, णो पासे मणपजवी ॥९९॥ Page #178 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् ते पुरिसं संघट्टंती, कोल्हुगंमितिले जहा । सव्वे ' मुसुमूरावेइ, रंतुं मत्ता अहनिया ||१०० || चक्कमंतीइ गाढाई, काइयं वोसिरंतिया । वावाइज्जा य दो तिन्नि, सेसाई परियावई ।। १०१ ।। पायच्छित्तस्स ठाणाई, संखाईयाई गोयमा ! अणालोइयंतो हु एक्कपि, ससल्लमरणं मरे || १०२ ॥ सयसहस्सनारीणं, पोट्टं फालित्तु निग्घिणो । सत्तट्टमासिए गब्भे, चडफ्फडते णिगितई ॥ १०३ ॥ जं तस्स जत्तियं पावं, तित्तियं तं नवं गुणं । एक्कसित्थीपसंगेणं, साहू बंधेज मेहुणा || १०४ || साहुणीए सहस्सगुणं, मेहुणेक्कसि सेविए । कोडीगुणं तु बिज्रेणं, तइए बोही पणस्स || १०५ || जो साहू इथियं दट्टु, विसयो रामेहिई । बोहिलाभा परिब्भट्टो, कहं वराओ सो होहीइ ? ||१०६ || अबोहि लाभयं कम्मं, संजओ अह संजई । मेहुणे सेविए आउतेउक्काए पबंधई ॥१०७॥ जम्हा तीसुवि एएसु, अवरज्झतो हु गोयमा ! उम्मग्गमेव वद्धारे, मग्गं निट्टवइ सव्वहा || १०८।। भगवं ! ता एएण नाणं, जे गारत्थी 'मउक्कडे । रत्तिंदिया ण छड्डुंति, इत्थीयं तस्स का गई || १०९॥ १६७ १. नाशयतीति २. 'एयं नाउण जो साहू इत्थिय रामेहिई' पाठान्तरमिति । ३. 'कह वराओ सोहिही' पाठान्तरमिति । ४. वर्धयेदिति ५. मदोत्कटा इति । Page #179 -------------------------------------------------------------------------- ________________ १६८ श्री महानिशीथ सूत्रम्-अध्य०६ ते सरीरं सहत्थेणं, छिंदिऊणं तिलंतिलं । अग्गीए जइवि होमंति, तोऽवि सुद्धी ण दीसइ ।।११०।। तारिसो वि णिवित्तिं सो, परदारस्स जई करे । सावगधम्मं च पालेइ, गई पावेइ मज्झिमं ।।१११।। भयवं ! सदारसंतोसे, जइ भवे मज्झिमं गई । ता सरीरेऽवि होमंतो, कीस सुद्धिं ण पावई ।।११२।। सदारं परदारं वा इत्थी पुरिसो व गोयमा ! रमंतो बंधए पावं, णो णं भवइ अबंधगो ।।११३॥ सावगधम्मं जहुत्तं जो, पाले परदारगं चए । जावज्जीवं तिविहेणं, तमणुभावेण सा गई ।।११४।। णवरं नियमविहूणस्स, परदारमगयस्स उ । अणियत्तस्स भवे बंधं, णिवित्तीए महाफलं ॥११५।। सुथेवाणंपि निवित्तिं, जो मणसावि विराहए । सो मओ दुग्गइं गच्छे, मेघमाला जहऽज्जिया ॥११६।। मेघमालज्जियं नाहं, जाणिमो भुवणबंधव ! मणसावि अणुनिव्वत्तिं, जा खंडिय दुग्गइं गया ।।११७।। वासुपुज्जस्स तित्थंमि, 'भोला कालगच्छवी । मेघमालऽज्जिया आसि, गोयमा ! मणदुब्बला ।।११८॥ सा - नियममागासपखं दाउं, काउं भिक्खा य निग्गया । ३अन्नओ णत्थिणी सारमंदिरोवरि संठिया ।।११९।। सरलचित्तेति २. नियमात्मकाऽऽकाशपरं दत्त्वा स्वकृत्यान्निवृत्ता सती यदि वा भिक्षां च कृत्वा निजावासवेदिकात उपरिभागं निर्गतेति । ३. अन्यतः अनर्थिनी यदि वा नासिकाऽऽभूषणवती काचित् स्त्री होपरि संस्थिताऽन्यदाऽऽसन्नमन्दिरं लंघयित्वा गन्तुमिच्छुकेति । * 'दा' पाठान्तरमिति । Page #180 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् १. आसन्नमंदिरं अन्नं, लंघित्ता गंतुमिच्छुगा । 'मणसाऽभिनंदेवं जा, ताव पलिया दुवे || १२०॥ नियमभंगं तयं सुहुमं, तीए तत्थ ण णिदियं । तं नियमभंगदोसेणं, इज्झित्ता पढमियं गया ।।१२१|| एवं नाउं सुहुमंपि, नियमं मा विराहिह । जेच्छिज्जा अक्खयं सोक्खं, अणंतं च अणोवमं ॥ १२२॥ तवसंजमे वसुं च, नियमो दंडनायगो । तमेव खंडमाणस्स, ण वए णो व संजमे || १२३॥ आजम्मेणं तु जं पावं, बंधेज्जा मच्छबंधगो । वयभंगं काउमाणस्स, तं चेवऽट्ठगुणं मुणे ||१२४|| सयसहस्सं सलद्धीए, जोवसामित्तु निक्खमे । वयं नियममखंडतो, जं सो तं पुन्नमज्जिणे || १२५।। पवित्ता य निवित्ता य, गारत्थी संजमे तवे । जणुट्ठिया तयं लाभं, जाव दिक्खा न गिव्हिया || १२६|| साहुसाहुणीवग्गेणं, विन्नायव्यमिह गोयमा । जेसिं मोत्तूण ऊसासं, नीसासं नाणुजाणियं ॥ १२७।। तमवि जयणाए अणुन्नायं, विजयणाए ण सव्वहा । अजयणाइ ऊससंतस्स, कओ धम्मो ? कओ तवो ? || १२८ || भयवं ! जावइयं दिट्टं, तावइयं कहऽणुपालिया । जे भवे अवीयपरमत्थे, किच्चाकिञ्च्चमयाणगे ? || १२९ ।। एवं स्त्रीपुरुषयोः संयोगमभिनन्दयति सेनापतिस्थानीयमिति । ३. उपशामय्येति । १६९ स्म मनसेति 1 २. ब्रह्मचर्यं Page #181 -------------------------------------------------------------------------- ________________ १७० श्री महानिशीथ सूत्रम्-अध्य०६ एगतेणं हियं वयणं, गोयम ! दिस्संति केवली । णो बलमोडीइ कारेंति, हत्थे घेत्तूण जंतुणो ।।१३०।। तित्थयरभासिए वयणे, जे तहत्ति अणुपालिया । सिंदा देवगणा तस्स, पाए पणमंतिं हरिसिया ।।१३१।। जे अविइयपरमत्थे, किच्चाकिच्चमजाणगे । अंधोअंधीए तेसिं समं, जलथलं गड्डटिक्कुरं' ॥१३२।। गीयत्थो य विहारो, बीओ गीयत्थमीसओ । समणुन्नाओ सुसाहूणं, नत्थि तइयं वियप्पणं ।।१३३।। गीयत्थे जे सुसंविग्गे, अणालस्सी दढव्वए । अखलियचारित्ते सययं, रागद्दोसविवज्जए ।।१३४।। निट्ठवियट्ठमयट्ठाणे, समियकसाये जिइंदिए । विहरेज्जा तेसिं सद्धिं तु, ते छउमत्थेवि केवली ।।१३५।। सुहुमस्स पुढवीजीवस्स, जत्थेगस्स किलामणा । अप्पारंभं तयं बेंति, गोयमा ! सव्वकेवली ।।१३६।। सुहुमस्स पुढवीजीवस्स, वावत्ती जत्थ संभवे । महारंभं तयं बिंति, गोयमा ! सव्वकेवली ।।१३७।। पुढवीकाइयं एक्कं, दरमलेंतस्स गोयमा ! असायकम्मबंधो हु, दुविमोक्खे ससल्लिए ।।१३८।। एवं च आऊतेऊवाऊ तह वणस्सती । तसकाय मेहुणे तह, चिक्कणं चिणइ पावगं ।।१३९।। तम्हा मेहुणसंकप्पं, पुढवादीण विराहणं । जावज्जीवं दुरंतफलं, तिविहं तिविहेणं वज्जए ।।१४०।। १. अविदित परमार्थानां यथान्धानां समं जलं स्थलं च, गर्ता टेकरा चोचैःप्रदेश इति । Page #182 -------------------------------------------------------------------------- ________________ १७१ श्री महानिशीथ सूत्रम् ता जेऽविदियपरमत्थे, गोयमा ! णो य जे मुणे । तम्हा ते विवजेज्जा, दोग्गईपंथदायगा ।।१४१।। गीयत्थस्स उ वयणेणं, विसं हालाहलं पि वा । निम्विकप्पो पभक्खेज्जा, तक्खणा जं 'समुद्दवे ।।१४२।। परमत्थओ विसं तोसं, अमयरसायणं खु तं । णिव्विकप्पं ण संसारे, मओवि सो अमयस्समो ||१४३।। अगीयत्थस्स वयणेणं, अमयंपि ण घोट्टए । जेण अयरामरे हविया, जह किलाणो मरिजिया ।।१४४।। परमत्थओ ण तं अमयं, विसं तं हलाहलं । ण तेण अयरामरो होजा, तक्खणा निहणं वए ।।१४५।। अगीयत्थस्स कुसीलेहिं, संगं तिविहेण वजए । मोक्खमग्गस्सिमे विग्घे, पहंमी तेणगे जहा ।।१४६।। पज्जलियं हुयवहं दटुं, णीसंको तत्थ पविसिउं । अत्ताणंपि डहिज्जासि, नो कुसीलं समल्लिए ।।१४७।। वासलक्खंपि सूलीए, संभिन्नो अच्छिया सुहं । अगीयत्थेण समं एक्कं, खणद्धपि न संवसे ।।१४८।। विणावि तंतमंतेहिं, घोरदिट्ठीविसं अहिं । डसंतंपि समल्लीया, णागीयत्थं कुसीलाहमं ।।१४९।। विसं खाएज हालहलं, तं किर मारेइ तक्खणं । ण करेऽगीयत्थसंसग्गि, विढवे लक्खंपि जं तहिं ।।१५०।। १. समुद्रावयेद् मारयेतेति । २. तोषकारणाद् यदि वा सर्व संपत्करत्वात् संपदिति । ३. अमृतेन सम इति । Page #183 -------------------------------------------------------------------------- ________________ १७२ १. श्री महानिशीथ सूत्रम् - अध्य०६ सीहं वग्घं पिसायं वा, घोररूवं भयंकरं । 'ओगिलमाणंपि लीएज्जा, ण कुसीलमगीयत्थं तहा ।। १५१ ।। सत्तजम्मंतरं सत्तु, अवि मन्निज्जा सहोयरं । वयनियमं जो विराहेज्जा, जणयं पिक्खे तयं रिउ ।।१५२।। वरं हि मच्च सुविसुद्धकम्मुणो, न यावि नियमं भंतूण जीवियं ।। १५३ ।। अगीयत्थत्तदोसेण, गोयमा ! ईसरेण उ । जं पत्तं तं निसामेत्ता, लहु गीयत्थो मुणी भवे ॥१५४।। से भयवं ! णो वियाणेऽहं, ईसरो कोवि मुणिवरो । किं वा अगीयत्थदोसेणं, पत्तं तेण ? कहेहि णें ।। १५५ ।। चउवीसिगाए अन्नाए, एत्थ भरहंमि गोयमा ! पढमे तित्थंकरे जइया, विहीपुव्वेण निव्वुडें || १५६।। तइया निव्वाणमहिमाए, कंतरूवे सुरासुरे । निवयंते उप्पयंते व दद्धुं पच्च॑तवासिओ || १५७।। अहो अच्छेरयं अज्ज, मच्च-लोयंमी पेच्छिमो । ण इंदजाल सुमिणं वावि दिट्ठे कत्थई पुणो || १५८।। एवं-वीहापोहाए, पुव्वि जाई सरित्तु सो । मोहं गंतूण खणमेक्कं, मारुयाssसासिओ पुणो || १५९ ।। थरथरथरस्स कंपंतो, निंदिउं गरहिउं चिरं । अत्ताणं गोयमा ! धणियं सामन्नं गहिउमुज्जओ || १६० || " अह पंचमुट्ठियं लोयं, जावाढवइ महायसो । सविणयं देवया तस्स, रयहरणं ताव ढोयई ॥१६१॥ भक्षयन्तमपीति २. जनकमपीक्षेत रिपुमिति । ३. भङ्कत्वेति । ४. नः अस्माकमिति । ५. ' हालाहलं ' पाठान्तरमिति Page #184 -------------------------------------------------------------------------- ________________ १७३ श्री महानिशीथ सूत्रम् उग्गं कटुं तवच्चरणं, तस्स दह्ण ईसरो । लोओ पूयं करेमाणो, जाव उ गंतूण पुच्छई ।।१६२।। केण तं दिक्खिओ ? कत्थ ?, उप्पन्नो को कुलो तव ? सुत्तत्थं कस्स पामूले, साइसयं हो समज्जियं ? ।।१६३।। सो पच्चएगबुद्धो जा, सव्वं तस्स वि वागरे । जाइं कुलं दिक्खा सुत्तं, अत्थं जह य समज्जियं ।।१६४।। तं सोऊण अहन्नो सो, इमं चिंतेइ गोयमा ! अलिया अणारिओ एस, लोगं डंभेण परिमुसे ।।१६५।। ता जारिसमेस भासेइ, तारिसं सोऽवि जिणवरो । ण किंचित्थ वियारेणं, तुण्हिक्के ई' वरं ठिए ।।१६६।। अहवा णहि णहि सो भगवं ! देवदाणवपणमिओ | मणोगयंपि जं मज्झं, तंपि च्छिन्निज्ज संसयं ।।१६७।। तावेस जो होउ सो होउ, किं वियारेण एत्थ मे ? अभिणंदामीह पव्वज्जं, सव्वदोक्खविमोक्खणिं ।।१६८।। ता पडिगओ जिणिंदस्स, सयासे जा तं णेक्खइ । भुवणेसं जिणवरं तोवि, गणहरमासीय ट्ठिओ ।।१६९।। परिनिव्वुयंमि भगवंते, धम्मतित्थंकरे जिणे । जिणाभिहियसुत्तत्थं, गणहरो जा परूवइ ।।१७०।। तावमालावगं एयं, वक्खाणंमि समागयं । पुढवीकाइगमेगं जो, वावाए सो असंजओ ।।१७१।। १ 'केई' पाठान्तरमिति । Page #185 -------------------------------------------------------------------------- ________________ १७४ श्री महानिशीथ सूत्रम्-अध्य०६ ता ईसरो विचिंतेई, सुहुमे पुढविकाइए । सव्वत्थ उद्दविजंति, को ताई रक्खिउं तरे ? ।।१७२।। 'हलुई-करेइ अत्ताणं, एत्थं एस महायसो । असद्धेयं जणे सयले, 'किमटेयं पवक्खई ? ||१७३।। ३ अच्चंतकडयडं एयं, वक्खाणं तस्सवी फुडं । कण्ठसोसो परं लाभे, एरिसं कोऽणुचिट्ठए ? ।।१७४।। ता एयं विप्पमोत्तूणं, सामन्नं किंचि मज्झिमं । जं वा तं वा कहे धम्मं, ता लोओऽम्हाणाउट्टई ।।१७५।। अहवा हा हा अहं मूढो, पावकम्मी णराहमो । णवरं जइ णाणुचिट्ठामि, अन्नोऽणुचेती जणो ।।१७६।। जेणेयमणंतनाणीहिं, सव्वन्नूहिं पवेदियं । जो एहिं अन्नहा वाए, तस्स अट्ठो ण बज्झइ ।।१७७।। ताहमेयस्स पच्छित्तं, घोरमइदुक्करं चरं । लहुं सिग्धं सुसिग्घयरं, जाव मच्चू ण से भवे ।।१७८।। आसायणाकयं पावं, "आसंझेण विझव्वती । दिव्वं वाससयं पुन्नं, अह सो पच्छित्तमणुचरे ।।१७९।। तं तारिसं महाघोरं, पायच्छित्तं सयंमई । . काउं पत्तेयबुद्धस्स, सयासे पुणोवि गओ ।।१८०।। आत्मानं लघुकीकरोतीति २. किमर्थं प्रचष्टे एवं गणधरः अर्थानिति । ३. अत्यन्त-कर्कशमुद्वेगजनकं वेति । ४ 'जो एवं' पाठान्तरमाश्रित्य - “य एनं जिनवचनमन्यथा वाचयति तस्यार्थो न बाध्यते" इति सर्वज्ञेनैव प्रवेदितमतस्तस्य न दोषः । अपि तु ममैवेति चिन्तितम् ईश्वरेणेति । ५. आसन्ध्यं विध्याप्यत यदिवा 'आसुं जेण' पाठान्तरमाश्रित्य-आशु येन विध्याप्यत इति । Page #186 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् तत्थावि जा सुणे वक्खाणं, तावऽहिगारमिमागयं । पुढवादीणं समारंभ, साहू तिविहेण वञ्जए || १८१ || दढमूढो ' हुत्थ जोई ता, ईसरो मुक्खभुओ । विचिंतेवं जहित्थ जए, को ण ताई समारभे ? || १८२।। पुढवीए ताव एसेव, समासीणोवि चिट्ठई | अग्गीए रद्धयं खायइ, सव्वं बीयसमुब्भवं ॥ १८३ ॥ अन्नं च विणा पाणेणं, खणमेक्कं जीवए कहं ? ता किंपि तं पवक्खे मज्झं पच्चय मच्छंतियं || १८४ ।। इमस्सेव समागच्छे, ण उणेयं कोइ सहे । तो चिट्ठ ताव एसेत्थं वरं सो चेव गणहरो ॥१८५ ।। अहवा एसो न सो मज्झं, एक्कवि भणियं करे । अलिया एवंविहं धम्मं किंचुद्देसेणं तं पि य ॥१८६ ।। , साहिई जो सुवे किंचि ण उण मच्चंतकडयडं । अहवा चिट्टंतु तावेए, अहयं सयमेव वागरं ।। १८७ ।। सुहं सुहेणं जं धम्मं, सव्वोवि अणुए जणो । न कालं कडयडस्सऽज्ज, धम्मस्सिति जाव चिंतइ || १८८ || घडहडितोऽसणी ताव, णिवडिओ तस्सोवरिं । गोयम ! निहणं गओ ताहे, उववन्नो सत्तमाए सो ।। १८९ ।। सासणसुयनाणसंमग्गपडिणीयत्ताए ईसरो । तत्थ तं दारुणं दुक्खं, नरए अणुभविउं चिरं ।। १९० । १७५ १. अत्र खलु पश्यति मूर्ख इवेति । २ तस्मात् प्रत्युत यो मत्सत्कः मच्चिन्तितः सामान्यो मध्यमो धर्मस्तं कमपि मह्यं प्रचक्षीतेति । ३. आश्रिता इति । Page #187 -------------------------------------------------------------------------- ________________ १७६ श्री महानिशीथ सूत्रम्-अध्य०६ इहागओ समुइंमि, महामच्छे भवेउणं । . पुणोवि सत्तमाए य, तित्तीसं सागरोवमे ।।१९१।। दुव्विसहं दारुणं दुक्खं, अणुहविऊणिहागओ । तिरियपक्खीसु उववन्नो, कागत्ताए स ईसरो ।।१९२।। तओवि पढमियं गंतुं, उव्वट्टित्ता इहागओ । दुट्ठसाणो भवेत्ताणं, पुणरवि पढमियं गओ ।।१९३।। उव्वट्टित्ता तओ इहई, खरो होउं पुणो मओ । उववन्नो रासहत्ताए, छब्भवगहणे निरंतरं ।।१९४।। ताहे मणुस्सजाईए, समुप्पन्नो पुणो मओ । उववन्नो वणयरत्ताए, माणुसत्तं समागओ ।।१९५।। तओऽवि मरिउं समुप्पन्नो, 'मजारत्ते स ईसरो । पुणोवि निरयं गंतुं, इह सीहत्तेणं पुणो मओ ।।१९६।। उववजिउं चउत्थीए, सीहत्तेण पुणोऽविह । मरिऊणं चउत्थीए, गंतुं इह समायाओ ।।१९७।। तओवि नरयं गंतुं, चक्कियत्तेण ईसरो।। तओवि कुट्ठी होऊणं, बहुदुक्खद्दिओ मओ ।।१९८।। किमिएहिं खज्जमाणस्स, पन्नासं संवच्छरे । जाऽकामनिजरा जाया, तीए देवेसुववजिउं ।।१९९।। तओ इह नरीसरत्तं, लभ्रूणं सत्तमि गओ ॥२००।। एवं नरगतिरिच्छेसुं, कुच्छियमणुएसु ईसरो गोयम ! सुइरं परिब्भमिउं, घोरदुक्खसुदुक्खिओ । संपइ गोसालओ जाओ, एस स चेवीसरजिओ ।।२०१॥ १. 'मजारत्ताए' पाठान्तरमिति । २. स एव ईश्वरजीव इति । Page #188 -------------------------------------------------------------------------- ________________ १७७ श्री महानिशीथ सूत्रम् तम्हा एयं वियाणित्ता, अचिरा गीयत्थे मुणी । भवेज्जा विदियपरमत्थे, सारासारपरिन्नुए ।।२०२।। सारासारमयाणेत्ता, अगीयत्थत्तदोसओ । वयमेत्तेणावि रज्जाए, पावगं जं समज्जियं ।।२०३।। तेणं तीए अहन्नाए, जा जा होही नियंतणा । नारयतिरियकुमाणुस्से, तं सोच्चा को धिइं लभे ? ।।२०४।। से भयवं ! का उण सा रजिया ? किं वा तीए अगीयदोसेणं वयमेत्तेणंपि पावकम्मं समज्जियं जस्स णं विवागयं सोऊणं णो धिइं लभेज्जा ? गोयमा ! णं इहेव भारहे वासे भद्दो नाम आयरिओ अहेसि । तस्स य पंचसए साहूणं महाणुभागाणं दुवालससए निग्गंथीणं । तत्थ य गच्छे चउत्थरसियं ओसावणं तिदंडोव्वित्तं च कढिओदगं विप्पमोत्तूणं चउत्थं न परिभुजइ । अन्नया रज्जानामाए अज्जियाए पुव्वकयअसुहपावकम्मोदएणं सरीरगं कुट्ठवाहीए परिसडिऊणं किमिएहिं समुद्दिसिउमारद्धं । अहऽन्नया परिगलंतपुइरूहिरतणू तं रज्जज्जियं पासिया ताओ व संजईओ भणंति जहा हला हला दुक्करकारिगे ! किमेयंति ? ताहे गोयमा ! पडिभणियं तीए महापावकम्माए भग्गलक्खणजम्माए रज्जज्जियाए, जहा एएणं फासुगपाणगेण आविजमाणेणं विणटुं मे सरीरगति । जावेयं पलवे ताव णं संखुहियं हिययं गोयमा ! सव्वसंजईसमूहस्स, जहा णं विवज्जामो फासुगपाणगंति । __तओ एगाए तत्थ चिंतियं संजईए-जहा णं जइ संपयं चेव ममेयं सरीरगं एगनिमिसब्भतरेणेव पडिसडिऊणं खंडखंडेहिं परिसडेजा तहावि अफासुगोदगं इत्थ जमे ण परिभुंजामि, फासुगोदगं न परिहरामि । अन्नं च किं सच्चमेयं फासुगोदगेणं इमीए सरीरगं विणटुं ? सव्वहा ण सच्चमेयं; - जओ णं पुव्वकयअसुहपावकम्मोदएणं सव्वमेवंविहं हवइत्ति सुदठुयरं चिंतिउं पयत्ता, जहा णं भो पेच्छ २ Page #189 -------------------------------------------------------------------------- ________________ १७८ श्री महानिशीथ सूत्रम्-अध्य०६ अन्नाणदोसोवहयाए दढमूढहिययाए विगतलज्जाए इमीए महापावकम्माए संसारघोरदुक्खायगं केरिसं दुट्टवयणं गिराइयं, जं मम कन्नविवरेसुंपि णो पविसेजत्ति, जओ भवंतरकएणं असुह-पावकम्मोदएणं जं किंचि दारिद्ददुक्ख- दोहग्गअयसब्भक्खाणकुट्ठाइवाहिकिलेससन्निवायं देहमि संभवइ, न अन्नहत्ति, जेणं तु एरिसमागमे पढिज्जइ, तं जहा - को देइ कस्स देजइ विहियं को हरइ हीरए कस्स ? सयमप्पणो विढत्तं अल्लियइ दुहंपि सुक्खंपि ।।२०५।। चिंतमाणीए चेव उप्पन्नं केवलनाणं, कया य देवेहिं केवलिमहिमा । केवलिणावि णरसुरासुराणं पणासियं संसयतमपडलं अज्जियाणं च । तओ भत्तिभरनिब्भराए पणामपुव्वं पुट्ठो केवली रज्जाए जहा भयवं ! किमट्टमहं एमहंताणं महावाहिवेयणाणं भायणं संवुत्ता ? ताहे गोयमा ! सजलजलहरसुरदुंदुहिनिग्घोसमणोहारिगंभीरसरेणं भणियं केवलिणा - जहा सुणसु दुक्करकारिए ! जं तुज्झ सरीरविहडणकारणंति, तए रत्तपित्तदूसिए अब्भंतरओ सरीरगे सिणिद्धाहारमाकंठाए 'कोलियगमीसं परिभुत्तं । अन्नं च - एत्थ गच्छे एत्तिए सए साहुसाहुणीणं तहावि जावइएणं अच्छीणि पक्खालिजंति तावइयंपि बाहिरपाणगं २सागारियट्ठायनिमित्तेणावि णो णं कयाइ परिभुजइ । तए पुण गोमुत्तपडिगाहणगयाए तस्स मच्छियाहिं भिणिहिणित-सिंघाणगलालालोलियवयणस्स णं सड्ढगसुयस्स बाहिरपाणगं संघट्टिऊण मुहं पक्खालियं । तेण य बाहिरपाणयसंघट्टणविराहणेणं ससुरासुरजगवंदाणंपि अलंघणिज्जा गच्छमेरा अइक्कमिया । तं च ण खमियं तुज्झ पवयणदेवयाए, जहा साहूणं साहुणीणं च पाणोवरमेवि ण छिप्पे हत्थेणावि जं कूवतलायपुक्खरिणिसरियाइमतिगयं उदगंति, केवलं तु जमेव विराहियं ववगयसयलदोसं फासुगं तस्स परिभोगं पन्नत्तं १. लूतामिश्रितमिति २. शौचार्थमपीति । Page #190 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् १७९ वीयरागेहिं । ता सिक्खवेमि एसा हू दुरायारा जेणऽन्नोवि कोवि ण एरिससमायारं पवत्तेइ त्ति चिंतिऊणं अमुगं २ चुण्णजोगं समुद्दिसमाणाए पक्खित्तं असणमझंमि ते देवयाए तं च ते णोवलक्खिउं सक्कियंति देवयाए चरियं । एएण कारणेणं ते सरीरं विहडियंति, ण उण फासुदगपरिभोगेणंति । ताहे गोयमा ! रज्जाए विभावियं जहा एवमेयं ण अन्नहत्ति, चिंतिऊण विन्नविओ केवली-जहा भयवं ! जइ अहं जहुत्तं पायच्छित्तं चरामि ता किं 'पन्नप्पइ मज्झ एयं तणुं ? तओ केवलिणा भणियं, जहा जइ कोइ पायच्छित्तं पयच्छइ ता पण्णप्पइ । रज्जाए भणियं, जहा भयवं ! जइ तुम चिय पायच्छित्तं पयच्छसि, अन्नो को एरिसमहप्पा ?, तओ केवलिणा भणियं जहा दुक्करकारिए ! पयच्छामि अहं ते पच्छित्तं नवरं पच्छित्तमेव णत्थि जेणं ते सुद्धी भवेज्जा । रज्जाए भणियं- भयवं ! किं कारणंति ? केवलिणा भणियं जहा जं ते संजइवंदपुरओ गिराइयं जहा मम फासुयपाणगपरिभोगेण सरीरगं विहडियंति । एयं च दुट्ठपावमहासमुदाएक्कपिंडं तुह वयणं सोचा संखुद्धाओ सव्वाओ चेव इमाओ संजईओ, चिंतियं च एयाहिं- जहा निच्छयओ विमुच्चामो फासुगोदगं, तयज्झवसायस्सालोइयं निंदियं गरहियं चेयाहिं, दिन्नं च मए एयाण पायच्छित्तं । एत्थं च एएण तव्वयणदोसेणं जं ते समज्जियं अच्चंतकडुविरसदारुणं बद्धपुट्ठनिकाइयं तुंगं पावरासिं । तं च तए कुट्ठभगंदरजलोदरवायगुम्मसासनिरोहहरिसागंडमालाहिं अणेगवाहिवेयणापरिगयसरीराए दारिद्ददुक्खदोहग्गअयसऽब्भक्खाणसंतावुब्वेगसंदीवियपज्जलियाए अणंतेहिं भवग्गहणेहिं सुदीहकालेणं तु अहन्निसाणुभवेयव्वं । एएणं कारणेणं एसेमा' गोयमा ! सा रज्जज्जिया जाए अगीयत्थत्तदोसेण वायामेत्तेणेव एमहंतं दुक्खदायगपावकम्म समज्जियंति ।२। १. प्रगुणयतीति (-पादशौचा) यदिवा सामान्यतः अशुचिनिर्लेपनार्थमिति । २ 'एस इमा' पाठान्तरमिति Page #191 -------------------------------------------------------------------------- ________________ १८० श्री महानिशीथ सूत्रम्-अध्य०६ 'अगीयत्थत्तदोसेणं, भावसुद्धिं ण पावए । विणा भावविसुद्धीए, सकलुसमणसो मुणी भवे ॥२०६।। अणुथेवकलुसहिययत्तं, अगीयस्थत्तदोसओ । काऊण लक्खणजाए, पत्ता दुक्खपरंपरा ॥२०७।। तम्हा तं णाउ बुद्धेहिं, सव्वभावेण सव्वहा । गीयत्थेहिं भवित्ताणं, कायव्वं निक्कलुसं मणं ॥२०८।। भयवं ! नाहं वियाणामि, लक्खणदेवी हु अज्जिया । जा अणुकलुसमगीयत्थत्ता, काउं पत्ता दुक्खपरंपरं ।।२०९।। गोयमा ! पंचसु भरहेसु, एरवएसु उस्सप्पिणी । ओसप्पिणीए एगेगा. सव्वयालं चउवीसिया ॥२१०।। सययमवोच्छित्तीए भूया, तह य भविस्सई । अणाइनिहणा एसा, धुवं एत्थ जगठिइ ।।२१०-अ ।। एवं गोयम ! एयाए, चउवीसिगाए जा गया । अतीयकाले असीइमा, तहियं जारिसगे अहयं ।।२१०-ब ।। सत्तरयणी पमाणेणं, देवदाणव-पणमिओ । चरिमो तित्थयरो, जइया तया जंबुदाडिमो राया ॥२११।। भारिया तस्स, सिरिया नाम बहुस्सुया । अन्नया सह दइएणं, धूयत्थं बहु उवाइए करे ।।२१२।। देवाणं कुलदेवीए, चंदाइच्चगहाण य । कालक्कमेण अह जाया, धूया कुवलयलोयणा ।।२१३।। तीए तेहिं कयं नामं, लक्खण देवी अहऽन्नया । जाव सा जोव्वणं पत्ता, ताव मुक्का सयंवरा ॥२१४|| Page #192 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् वरियं तीये वरं पवरं, णयणाणंदकलालयं । परिणियमेत्तो मओ सोवि भत्ता, सा मोहं गया ।।२१५।। 'पयलंतंसुनयणेणं परियणेण य । तालियंटवाएणं, दुक्खेणं आसासिया || २१६ || ता हा हाSSकंदं करेऊणं, हिययं सीसं च पिट्टिउं । अत्ताणं चोट्टफेट्टाहिं, घट्टिउं दसदिसासु सा || २१७।। तुहिक्का बंधुवग्गस्स, वयणेहिं तु ससज्झसं । ठियाऽह कइवयदिणेसुं, अन्नया तिथंकरो || २१८|| बोहिंतो भव्वकमलवणे, केवलनाणदिवायरो | विहरतो आगओ तत्थ, उज्जाणंमि समोसढो || २१९|| तस्स वंदणभत्तीए, संतेउरबलवाहणो । सव्विड्ढीए गयो राया, धम्मं सोऊण पव्वइओ ॥ २२०॥ तहिं संतेउरसुयधूओ, सुहपरिणामो अमुच्छिओ । उग्गं कट्टं तवं घोरं, दुक्करं अणुचिट्ठई ||२२१|| अन्नया गणिजोगेहिं सव्वेऽवी ते पवेसिया । असज्झाइल्लियं काउं, लक्खणदेवी ण पेसिया ||२२२|| सा एगंतेवि चिद्वंती, कीडंते पक्खिरूल्लए । दवणेयं विचिंतेइ, सहलमेयाण जीवियं ||२२३|| १८१ जेणं पेच्छ चिडयस्स, संघट्टंती चिडुल्लिया । समं पिययमंगेसुं, निव्वुइं परमं जणे || २२४ || १. प्रगलदश्रुनयनेन परिजनेनेति । २. भूमौ लूठतः स्नेहेन वाऽऽद्रीभवतः पक्षिणौ दृष्ट्वेति । Page #193 -------------------------------------------------------------------------- ________________ १८२ श्री महानिशीथ सूत्रम्-अध्य०६ अहो तित्थंकरेणऽम्हं, किमटुं चक्खुदरिसणं ? पुरिसेत्थीरमंताणं, सव्वहा विणिवारियं ॥२२५।। ता णिदुक्खो सो अन्नेसिं, सुहदुक्खं ण याणई । अग्गी दहणसहाओवि, दिट्ठीदिट्ठो ण णिड्डहे ।।२२६।। अहवा न हि न हि भगवं ! तं, आणावंतं न अन्नहा । जेण मे दह्ण कीडते, पक्खी पक्खुभियं मणं ।।२२७।। जाया पुरिसाहिलासा मे, जा णं सेवामि मेहुणं । जं सुविणेवि न कायव्वं, तं में अज्ज विचिंतियं ॥२२८।। तहा य एत्थ जम्मंमि, पुरिसो ताव मणेणवि । णिच्छिओ एत्तियं कालं, सुविणंतेवि कहिचिवि ॥२२९।। ता हा हा हा दुरायारा, पावसीला अहन्निया । अट्टमट्टाइं चिंतंती, तित्थयरमासाइमो ॥२३०॥ तित्थयरेणावि अच्चंतं, कट्टे कडयडं वयं । 'अइदुद्धरं समादिटुं, उग्गं घोरं 'सुदुद्धरं ।।२३१।। ता तिविहेण को सक्को, एयं अणुपालेऊणं ? वायाकम्मसमायरणेवि, रक्खं णो तइयं मणं ।।२३२।। अहवा चिंतिजइ दुक्खं, कीरइ पुण सुहेण य । ता जो मणसावि कुसीलो स कुसीलो सव्वकज्जेसु ॥२३३॥ ता जं एत्थ इमं खलियं, सहसा 'तुडिवसेण मे । आगयं तस्स पच्छित्तं, आलोइत्ता लहुं चरं ।।२३४।। १. 'अइनिठुरं' पाठान्तरमिति । २. सुनिठुरं सुदुक्करं च पाठान्तरमिति । ३. त्रुटिवशेनेति । Page #194 -------------------------------------------------------------------------- ________________ १८३ श्री महानिशीथ सूत्रम् सईणं सीलवंताणं, मज्झे पढमा महाऽऽरिया । धुरंमि 'दीयए रेहा, एयं सग्गेवि 'घूसई ।।२३५।। । तहा य पायधूली मे, सव्वोवी वंदए जणो । जहा किल सुज्झिज्जए मिमीए इति पसिद्धा अहं जगे ।।२३६।। ता जइ आलोयणं देमि, ता एयं पयडी भवे । मम भायरो पिया माया, जाणित्ता हुंति दुखिए ।।२३७।। अहवा कहवि पमाएणं, जं मे मणसा विचिंतियं । तमालोइयं नच्चा, मज्झ वग्गस्स को दुहो ? ॥२३८।। जावेयं चिंतिउं गच्छे, तावुटुंतीए कंटगं । फुडियं ढसत्ति पाययले, ता "णिसत्ता पडुल्लिया ।।२३९।। चिंतेइ हो एत्थ जम्मंमि, मज्झ पायंमि कंटगं । ण कयाइ खुत्तं ता किं, संपयं एत्थ होहिई ? ॥२४०।। अहवा मुणियं तु परमत्थ-जाणगे अणुमती कया । संघट्टतीए चिडुल्लीए, सीलं तेण विराहियं ।।२४१।। मूयंधकाणबहिरंपि, कुटुं सिडिविडिविडिवडं । जाव सीलं न खंडेइ, ता देवेहिं थुव्वई ।।२४२।। कंटगं चेव पाए मे, खुत्तं “आगासगामियं । एएणं जं 'महं चुक्का, तं मे लाभं महंतियं ।।२४३।। दीयत इति । २. घोष्यत इति ३. को द्रोहः किं वा दुःखमिति । ४. स्पृष्टं यदिवा 'पुडियं इति पाठान्तरमाश्रित्य लग्नमिति । ५. निःसत्त्वा यद्वा 'निसण्णा' 'निसम्मा' च पाठान्तरमाश्रित्य निषण्णा पतनाभिमुखेति । ६. आत्मसंबोधन इति । ७. अथवा ज्ञातं नु परमार्थज्ञायकेनाऽनुमति कृतेति 'नु' पाठान्तरमाश्रित्येति । ८. ऊर्ध्वमूखमिति । ९. 'अहं' पाठान्तरमिति । Page #195 -------------------------------------------------------------------------- ________________ १८४ 9. श्री महानिशीथ सूत्रम् - अध्य०६ सत्त वि 'साहा उ पायाले, इत्थी जा मणसा वि य । सीलं खंडेई साइ कहियं जणणीए में इमं ॥ २४४॥ ताजं णणिवडई वज्रं, पंसुविट्ठी ममोवरिं । सयसक्करं ण फुट्टइ वा, हिययं तं महच्छेरगं ॥ २४५॥ णवरं जइ मेयमालोयं, ता लोगो एत्थ चिंतिहि । जहाऽमुगस्स धूयाए, एयं मणसा अझवसियं ॥ २४६॥ तं न तहवि पओगेणं, परववएसेणालोइमो । जहा जइ कोइ एयमज्झवसे, पच्छित्तं तस्स होइ किं ? ॥२४७॥ तं चि सोऊण काहामि, तवेणं तत्थ कारणं । जं पुण भयवयाऽऽइट्टं, घोरमच्यंतनिडुरं ॥२४८|| तं तवं सीलचारित्तं, तारिसं जाव नो कयं । तिविहं तिविहेण णीसल्लं, ताव पावें ण खीयए || २४९ || अह सा परववएसेणं, आलोएत्ता तवं चरे । पायच्छित्तनिमित्तेण, पन्नासं संवच्छरे || २५० || छट्टट्ठमदसमदुवालसेहिं,'लयाहिं णेइ दस वरिसे । अकयमकारियमसंकप्पिएहिं परिभूयभिक्खलद्धेहिं ।। २५१|| चणगेहिं दुन्नि बे भुज्जिएहिं सोलस मासखमणेहिं । वीसं आयामायंबिलेहिं, आवस्सगं अछड्डेति ॥ २५२ ॥ चरई य अदीनमनसा, अह सा पच्छित्तनिमित्तं । ताहे य गोयमा ! चिंते, जं पच्छित्तं तयं कयं ॥ २५३॥ सप्त शाखा वंशपरम्परा नयति पाताले इति । २. एतदालोचयिष्यामीति । ३. लताभिरिति ४. उज्झितभिक्षालब्यैर्भ्रष्टैः - भुग्नैश्चणकैर्द्वे द्वे चत्वारि वर्षाणि नयतीति । 'पावं' पाठान्तरमिति । * Page #196 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् 9. ता किं तमेव ण कयं मे, जं मणसा अज्झवसियं तया ? इय रहें वि उपच्छित्तं, इय रहे व उ मे कयं ॥२५४॥ ता किं तन्न समायरियं, चिंतेंती निहणं गया । उग्गं कट्टं तवं घोरं, दुक्करंपि चरित्तु सा ||२५५|| सच्छंदपायच्छित्तेणं, सकलुसपरिणामदोसओ । कुच्छियकम्मा समुप्पन्ना, वेसाए परिचेडिया || २५६|| खंडोट्ठा णाम चडुगारी, 'मज्जखडहडगवाहिया । विणीया सव्ववेसाणं, थेरीए य चउग्गुणं || २५७ || लावन्नकंतिकलियावि, बोडा जाया तहावि सा । अन्नया थेरी चिंते, मज्झं बोडाए जारिसं ॥ २५८ ।। लावन्नंकंती रूवं, नत्थि भुवणे वि तारिसं । ता विरंगामि एईए, कन्ने पक्कं सहोट्टयं ॥ २५९ ॥ एसां उ ण जाव विउप्पज्जे, मम धूयं कोवि णेच्छिही । अहवा हा हा ण जुत्तमिणं, धूयातुल्लेसा वि मे ॥ २६०॥ वरं सुविणीया एसा विउप्पन्नत्थ गच्छिही । ता तह करेमि जह एसा, देसंतरं गया वि य ॥२६१॥ १८५ ण भेजा कत्थई थामं आगच्छइ "पडिल्लिया । देवेमि से वसीकरणं, गुज्झदेसं तु 'सीडिमो ॥ २६२ ॥ निगडाई च से देमि, भमडउ तेहिं नियंतिया । एवं सा जुन्नवेसा जा, मणसा परितप्पि सुवे || २६३॥ मद्यभाजनानां शीघ्रवाहिकेति । २. मुण्डितेति । ३. विरूप्येत । ४. व्युत्पलुत्येति । ५. बन्धनवतीति । ५: सीवयामो यदिवा 'साडिमो' इति पाठान्तरमाश्रित्य शाटयाम इति । ७. परितप्येति । * रहसीति । Page #197 -------------------------------------------------------------------------- ________________ १८६ श्री महानिशीथ सूत्रम्-अध्य०६ ता खंडोठ्ठा वि सिमिणंमि, गुज्झं सीडिजं'तगं । पिच्छइ नियडे य दिजंते, कन्ने नासं च वट्टियं ।।२६४।। सा समिणहूँ वियारेउं, गट्ठा जह कोइ ण याणइ । कहकहवि परिभमंती सा, गामपुरनगरपट्टणे ।।२६५।। छम्मासेणं तु संपत्ता, संखंडं णाम खेडगं । तत्थ वेसमण-सरिसविहवरंडापुत्तस्स सा जुया ।।२६६।। परिणीया महिला ताहे मच्छरेण पजले दढं । रोसेण फुरफुरंती सा, जा दियहे केइ चिट्ठइ ।।२६७।। निसाए निब्भरं 'सइयं, खडोट्ठीं ताव पिच्छई । तं दटुं धाइया चुल्लिं, दित्तं घेत्तुं समागया ॥२६८।। तं पक्खिविऊणं गुज्झंते, *फालिया जाव हियययं । जाव दुक्खभरक्कंता, 'चलचलुच्चेल्लिं करे ।।२६९।। ता सा पुणो विचिंतेइ, जावजीवं ण उट्ठए । ताव देमी से दाहाई, जेण में भवसएसुऽवि ।।२७०॥ न तरई पिययमं काउं, इणमो पडिसंभरंतिया । ताहे गोयम ! आणेउं, चक्कियसालाउ अयमयं ।।२७१।। "तावित्तु फुलिंगमेल्लंतं, जोणीए पक्खित्तं “कुसं । एवं दुक्खभरक्ता, तत्थ मरिऊण गोयमा ! ॥२७२॥ उववन्ना चक्कवट्टिस्स, महिलारयणत्तेण सा । इओ य रंडपुत्तस्स, महिला तं कलेवरं ।।२७३॥ १. 'साडिजंतगं' पाठान्तरमिति । २. चूर्णितं कर्त्तितं वेति । ३. सुप्तामिति ४. पाटितेति । ५. यथा तप्ततैलकटाहे पच्यमानं जघनस्थानं तथाऽतीवपीडामनुभवतीति । ६. तैलिकाऽऽपणादिति ७. तापयित्वेति । ८. उपकरणविशेष इति । Page #198 -------------------------------------------------------------------------- ________________ १८७ श्री महानिशीथ सूत्रम् जीवुज्झियंपि रोसेण, छेत्तुं छेत्तुं सुसुहुमयं सा । साणकागमादीणं, जाव घत्ते दिसोदिसि ।।२७४।। ताव रंडापुत्तोवि, बाहिरभूमीओ आगओ । सो य दोसगुणे णाउं, बहुं मणसा वियप्पिउं । गंतूण साहुपामूलं, पव्वज्जा' काउ निव्वुडो ।।२७५।। अह सो लक्खणदेवीए, जीवो खंडोट्ठीयत्तणा । इत्थीरयणं भवित्ताणं, गोयमा ! छट्ठियं गओ ।।२७६।। तन्नेरइयं महादुक्खं, अइघोरं दारूणं तहिं । तिकोणे निरयावासे, सुचिरं दुखेण वेइउं ।।२७७।। इहागओ समुप्पन्नो, तिरिय जोणीए गोयमा ! साणत्तेणाह 'मयकाले, विलग्गो मेहुणे तहिं ।।२७८।। माहिसिएणं कओ घाओ, विच्चे जोणी समुच्छला । तत्थ किमिएहिं दसवरिसे, खद्धो मरिऊण गोयमा ।।२७९।। उववन्नो वेसत्ताए, तओवि मरिउण गोयमा ? एगूणं जाव सयवारं आमगब्भेसु पच्चिओ ।।२८०।। " जम्मदरिद्दस्स गेहंमि, माणुसत्तं समागओ । तत्थ दोमासजायस्स, माया पंचत्तमुवगया ।।२८१।। ताहे महया किलेसेणं, थन्नं पाउं घराघरि । जीवावेऊण जणगेणं, गोउलियस्स समल्लिओ ।।२८२।। तहियं नियजणणिच्छीरं, आवियमाणे निबंधिउं । छावरूए गोणिओ दुहमाणेणं, जं बद्धं अंतराइयं ।।२८३।। १. पव्वजं पाठान्तरमिति २. मदकाले मत्तताकाल इति । ३. समर्पित इति । ४. शावकरूपान् शिशूनिति । Page #199 -------------------------------------------------------------------------- ________________ १८८ श्री महानिशीथ सूत्रम्-अध्य०६ । तेणं सो लक्खणज्जाए, कोडाकोडीभवंतरे । जीवो थन्नमलहमाणो बझंतो 'रुज्झंतो नियलिज्जतो हम्मंतो दम्मतो विच्छोइज्जंतो य हिंडिओ ॥२८४।। उववन्नो मणुयजोणीए, डागिणित्तेण गोयमा ! तत्थ य साणयपालेहिं, कीलिउं छट्ठियं गया ।।२८५।। तओ उव्वट्टिऊणिहई, तं लटुं माणुसत्तणं । जत्थ य सरीरदोसेणं, ए महंतमहिमंडले ।।२८६।। जामद्धजाम घडियं वा, णो लद्धं वेरत्तियं जहियं । पंचे व उ घरे गामे, नगरपुरपट्टणेसु वि ।।२८७।। तत्थ य गोयम ! मणुयत्ते, णारयदुक्खाण सरिसिए । अणेगे रण्णरण्णेणं, घोरे दुक्खेऽणुभोत्तुणं ।।२८८।। सो लक्खणदेवीजीवो, सुरोद्दज्झाणदोसओ । मरिऊण सत्तमि पुढविं, उववन्नो रेवाडाहाणे ।।२८९।। तत्थ य तं तारिसं दुक्खं, तित्तीसं सागरोवमे । अणुभविऊणं इह उववन्नो, वंझागोणित्तणेण य ।।२९०।। खेत्तखलगाइं चमडेती, भंजंती य चरंति या । सा गोणी बहुजणोहेहिं, मिलिऊणागाहपंकवलए पवेसिया ।।२९१।। तत्थ खुत्ती जलोयाहिं, लूसिजंती तहेव य । कागमादीहिं लुप्पंती, कोहाविठ्ठा मरेउणं ।।२९२।। १. रुध्यमान इति । २. निगड्यमान इति ३. वियुज्यमान इति । ४. निद्रारूपं रात्रिविश्राममिति । ५. पञ्चस्वपि गृहग्रामादिषु सा यत्र व्रजतु तत्र तया विश्रामो न लब्ध इति । ६. 'खाडाहडे' पाठान्तरमिति । ७. निमग्नेति । Page #200 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् ता विजलधणे रणे. मरुदेसे दिट्टीविसो । सप्पो होऊण पंचमगं, पुढविं पुणरवि गओ || २९३॥ एवं सो लक्खणज्जाए, जीवो गोयमा ! चिरं । घणघोरदुक्खसंतत्तो, चउगइसंसारसागरे ।। २९४ ।। नारयतिरियकुमणुएसुं, आहिंडित्ता पुणोविहं । होही सेणियजीवस्स, तिथे पउमस्स खुजिया || २९५|| तत्थ य दोहग्गखाणी सा, गामे नियजणणीओ विय । गोयम ! दिट्ठा न कस्सावि, 'अच्छीय रइदा तहिं भवे ।। २९६ || ताहे सव्वजणेहिंसा, उव्वियणिञ्जत्तिकाउणं । मसिगेरुयविलित्तंगा, खरेरूढा भमाडिउं ॥ २९७॥ गोयमा ! ओपक्खपक्खेहिं, वाइयखरविरसडिंडिमं । निद्धाडिहिई ण अन्नत्थ, गामे लहिहिइ पविसिउं ।।२९८।। ताहे कंदफलाहारा, रन्नवासे वसंतिया । दट्ठा 'सच्छंदरेण वियणत्ता, णाही मज्झदेस ।। २९९।। तओ सव्वं सरीरं से 'भरिज्जुंसुंदराण य । तेहिं तु विलुप्पमाणी सा, दूसहघोरदुहाउरा ||३००|| वियणत्ता पउमतित्थयरं, तप्प से समोसढं । १८९ पेच्छिही जाव ता तीए, अन्नेसिमवि बहुवाहिवेयणापरिगयसरीराणं तद्देसविहारिभव्वसत्ताणं नरनारिगणाणं तित्थयर - दंसणा चेव सव्वदुक्खं विणिट्ठी ||३०१ || १. अक्ष्णो रतिदा - आनन्ददात्री न भवेदिति । २. 'मच्छंदरेण पाठान्तरमिति । ३. भरिष्यते उन्दरैरिति । Page #201 -------------------------------------------------------------------------- ________________ १९० श्री महानिशीथ सूत्रम्-अध्य०६ ताहे सो लक्खणज्जाए, तहियं खुज्जियत्ते जिओ । गोयम ! घोरं तवं चरिउं, दुक्खाण अंतं गच्छिही ।।३०२।। एसा सा लक्खणदेवी, जा अगीयत्थदोसओ । गोयम ! अणुकलुसचित्तेणं, पत्ता दुक्खपरंपरं ।।३०३।। जहा णं गोयमा ! एसा, लक्खणदेविजया तहा । सकलुसचित्ते अगीयत्थे, ऽणते पत्ते दुहावली ।।३०४।। तम्हा एयं वियाणित्ता, सव्वभावेण सव्वहा गीयत्थेहिं भवेयव्वं, कायव्वं तु सुविसुद्धसुनिम्मलविमलनीसल्लं निकलुसं मणंति बेमि ॥३०५॥ पणयामरमरुयमउडुग्घुट्ठचलण-सयवत्तजयगुरू । जगनाह ! धम्मतित्थयर, भूयभविस्सवियाणग ||३०६।। तवसा निद्दड्ढकम्मंस, वंमहवइरवियारण । चउकसाय निट्ठवण, सव्वजगजीववच्छल ।।३०७।। घोरंधयारमिच्छत्ततिमिसतमतिमिरणासण । लोगालोगपगासगर, मोहवइरिनिसुंभण' ॥३०८।। दुरुज्झियराग-दोस-मोह-मोस-सोग संत सोम सिवंकर । अतुलियवलविरियमाहप्पय, तिहुयणिक्कमहायस ।।३०९।। निरुवमरूव अणन्नसम, सासयसुहमुक्खदायग । सव्वलक्खणसंपुन्न, तिहुयणलच्छिविभूसिय ॥३१०।। भयवं ! परिवाडीए, सव्वं जंकिंचि कीरए । अथक्के हुँडिदुद्धणं, कजं तं कत्थ लब्भई ।।३११।। १. घातक इति । २. अनवसरे घटप्रमाणदुग्धेनेति । Page #202 -------------------------------------------------------------------------- ________________ १९१ श्री महानिशीथ सूत्रम् सम्मइंसणमेगंमि, बितिये जम्मे अणुव्वए । ततिए सामाइयं जम्मे, चउत्थे पोसहं करे ।।३१२।। दुद्धरं पंचमे बंभं, छठे सच्चित्तवज्जणं । एवं सत्तट्ठनवदसमे, जम्मे उद्दिट्टमाइयं ।।३१३।। चिच्चेक्कारसमे जम्मे, समणतुल्लगुणो भवे । एयाए परिवाडीए, संजयं किं न अक्खसि ? ॥३१४।। जं पुण सोऊण मइविगलो, बालयणो' । केसरिस्स व सदं गयजुवइ सोउं नासे' दिसोदिसं ।।३१५।। तमीरिसं संजमं नाह ! सुदुल्ललिया उ सुकुमालिया । सोऊणं पि नेच्छंति, तेऽणुट्ठींसु कहं पुण ? |३१६।। गोयम ! तित्थंकरे मोत्तुं अन्नो दुल्ललिओ जगे । जइ अस्थि कोइ ता भणउ, अह णं सुकुमालओ ? ।।३१७।। जे णं-गब्भत्थाणंपि देविंदो, अमयमंगुट्ठयं कयं । आहारं देह भत्तीए, संथवं सययं करे ।।३१८।। देवलोगचुए संते, कम्मा से णं जहिं घरे । अभिजाहिति तहिं सययं, हिरण्णवुट्ठी य वरिस्सई ।।३१९।। गब्भावन्नाण तद्देसे, ईई रोगा य सत्तुणो । अणुभावेण खयं जंति, जायमित्ताण तक्खणे ।।३२०।। . आकंपियासणा चउरो, देवसंघा महीहरे । अभिसेयं सव्विड्ढीए, काउं सत्थामे गया ॥३२१।। १. 'वा यणो' पाठान्तरमिति । २. 'तासे' पाठान्तरमिति । Page #203 -------------------------------------------------------------------------- ________________ १९२ श्री महानिशीथ सूत्रम् - अध्य०६ अहो लावन्नं कंती, दित्ती रूवं अणोवमं । जिणाणं जारिसं पाय अंगुट्ठग्गं ण तं इहं ॥ ३२२ ॥ सव्वेसु देवलोगेसु, सव्वदेवाण मेलिउं । कोडाकोडिगुणं काउं, जइवि ' उण्हालिए || ३२३॥ युग्मम् || अह जे अमरपरिग्गहिया, नाण - तयसमन्निया | कलाकलावनिलया, जणमणाणंदकारया || ३२४|| सयणबंधवपरियारा, देवदाणवपूइया । पणइयणपूरियासा, भुवणुत्तमसुहालया || ३२५|| भोगिस्सरियं रायसिरिं, गोयमा ! तं तवज्जियं । जा दियहा केई भुंजंति, ताव ओहीए जाणिउं || ३२६ || खणभंगुरं अहो एयं लच्छी पावविवड्ढणी | " ता जाणतावि किं अम्हे, चारितं नाणुचिट्ठियो ? ॥३२७|| जावेरिस मणपरिणामं, ताव लोगंतिगा सुरा । थुणिउं भणंति जगज्जीवहिययं तित्थं पवत्तिहा ॥३२८॥ ताहे वोसचत्तदेहा, विहवं सव्वजगुत्तमं । गोयमा ! तणमिव परिचिच्चा, जं इंदाणवि दुल्लहं ॥ ३२९॥ नीसंगा उग्गं कट्ठे, घोरं अइदुक्करं तवं । भुयणस्सवि उक्कट्ठे, समुप्पायं चरंति ते ||३३०|| जे पुण खरहरफुट्टसिरे, एगजम्मसुहेसिणो । तेसिं दुल्ललियाणंपि सुद्वुवि नो हियइच्छियं ||३३१|| गोयम ! महुबिंदुस्सेव, जावइयं तावश्यं सुहं । मरणंते वी न संपजे, कयरं दुल्ललियत्तणं ? ॥ ३३२॥ १. प्रकाश्येति । Page #204 -------------------------------------------------------------------------- ________________ १९३ श्री महानिशीथ सूत्रम् अहवा गोयम ! पच्चखं, पेच्छ य जारिसयं नरा । दुल्ललियं सुहमणुहुंति, जं निसुणिज्जा न कोइ वी ।।३३३॥ केई करंति 'मासिल्लिं, हालियगोवालत्तणं । दासत्तं तह पेसत्तं गोडत्तं सिप्पे बहु ।।३३४।। ३ओलग्गं किसि वाणिज्जं, पाणच्चायकिलेसियं । दालिद्दऽविहवत्तणं केई, कम्मं, काउण घराघरि ।।३३५।। अत्ताणं विगोवेलं, "ढिणिढिणिते अ हिंडिउं । नग्गुग्घाडकिलेसेणं, जा समजंति परिहणं ।।३३६।। जरजुन्नफुट्टसयछिदं, लद्धं कहकहवि ओढणं । जा अज्जा कल्लिं करिमो, फर्स्ट ता तमवि परिहणं ।।३३७।। तहावि गोयमा ! बुज्झ, फुडवियडपरिफुडं । एतेसिं चेव मज्झाओ, अणंतरं भणियाण कस्सई ॥३३८।। लोयं लोगाचारं च चेच्चा सयणकियं तहा । भोगोवभोगं दाणं च, भोत्तूणं कदसणासणं ।।३३९।। धाविउं गुप्पिउं सुइरं, खिज्जिऊण अहन्निसं । 'कागणिं कागणीकाउं, अद्धं पायं विसोवगं ।।३४०।। कत्थइ कहिचि कालेणं, लक्खं कोडिं च मेलिउं । जई एगिच्छा मईपुन्ना, बीया णो संपज्जए ।।३४१॥ १. मासिकी भृतिकां प्राप्नुवन्तीति । २. संदेशवाहित्वमिति । ३. सेवामिति । ४. परिश्रान्ताः सन्तः क्रन्दन्तो यदिवा निश्चेष्टमाना इति । ५. परिधानमिति ६. स्फाटितं तावत् तदपि परिधानमिति । ७. त्यक्त्वा लोकं लोकाचारं स्वजनक्रियां भोगोपभोगं दानं च तथा कदशनं कदासनं च भुक्त्वेति । ८. काकिणी २ अर्धं पादं च विंशोपकं संचित्येति । ९. योकेच्छा मत्या पूर्णा न तु तत्वतस्तर्हि द्वितीया न संपद्यतेति । Page #205 -------------------------------------------------------------------------- ________________ १९४ श्री महानिशीथ सूत्रम्-अध्य०६ एरिसयं दुल्ललियत्तं,सुकुमालत्तं च गोयमा ! धम्मारंभंमि संपडइ, कम्मारंभे न संपडे ।।३४२।। जेणं जस्स मुहे कवलं, 'गंडी अन्नेहिं धिज्जए । भूमीए न ठवए पायं, इत्थीलक्खेसु कीडए ।।३४३।। तस्सावि णं भवे इच्छा, अन्नं सोऊणं सारियं । समुट्टहामि तं देसं, अह सो आणं पडिच्छउ ।।३४४।। सामभेओवपयाणाई, अह सो सहसा पउंजिउं । तस्स साहसतुलणट्ठा, गूढचरिएण वच्चइ ।।३४५।। एगागी कप्पडाबीओ, दुग्गारन्नं गिरी सरी । लंघित्ता बहुकालेणं, दुक्ख दुक्खं पत्तो तहिं ।।३४६।। दुक्खं "खुक्खामकंठो सो, जा भमडे घराघरि । 'जायंतो च्छिद्दमम्माई तत्थ जइ कहवि ण णज्जए ॥३४७।। ता जीवंतो ण चुक्केजा, अह पुन्नेहिं 'समुच्चरे । तओ णं परिवत्तियं देहं, तारिसो सगिहे विसे ।।३४८।। १°को तंमि परियणो मन्ने, ताहे सो असिणाणाइसु । नियचरियं पायडेउणं, जुज्झसजो भवेउणं ॥३४९।। सव्ववला थोभेणं, खंडं खंडेण जुज्झिउं । अह तं नरिंदं निजिणइ, अहवा तेण पराजियए ॥३५०।। इक्षुशकलमिति । २. सारिकास्थानीयां स्त्रियमिति । ३. सम्यगुन्नतं करिष्यामीति । ४. स्वीकुर्यादिति । ५. गूढवेषेणेति ६. वस्त्रद्धितीय इति । ७. क्षुधा क्षामकण्ठ इति । ८. याचमान इति । ९. समुद्धरे पाठान्तरमिति । १०. तस्मिन् परिवर्तितदेहे प्रविष्टे सति कः परिजनो मन्येतेति ११. रोधेन यदिवा थामेण पाठान्तरमिति । Page #206 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् बहुपहारगलंतरुहिरंगो, गयतुरया' उद्ध- अहो - मुहो । णिवडइ रणभूमीए, गोयमा ! सो जया तया ।। ३५१।। तं तस्स दुल्ललियत्तं, सुकुमालत्तं कहिं वए ? जे केवलं पि सहत्थेणं अहोभागं च धोविडं || ३५२|| , निच्छंतो पायं ठविउं, भूमीए न कयाइ वि । एरिसोऽवी सदुल्ललिओ, एयावत्थमवी गओ || ३५३॥ जइ भन्ने धम्मं चिट्ठे ता, पडिभणइ न सक्किमो । तो गोयमा ! अहन्नाणं, पावकम्माण पाणिणं ॥ ३५४।। धम्मट्ठामि मई, न कयावि भविस्सए । एएस इमो धम्मो, इक्कजंमीण भास || ३५५ | जहा खंतपियंताणं, सव्वं अम्हाण होहिइ । ता जो जमिच्छेत्तं तस्स, जइ अणुकूलं पवेइए ||३५६|| तो वयनियमविणा वि, मोक्खं इच्छंति पाणिणो । एए एतेण रूसंति, एरिसं चिय कयव्वं ॥ णवरं ण मोक्खो एयाणं, 'मुसावायं "व आवई || ३५७ ॥ - अन्नं च रागं दोसं च मोहं च, भयं छंदाणुवत्तिणं तित्थंकराणं णो भूयं णो भवेज्जा उ गोयमा ! ||३५८|| " मुसावायं ण भासते, गोयमा ! तित्थंकरे जेणं तु केवलनाणेणं, तेसिं सव्वं पञ्च्चक्खगं जगं || ३५९ || भूयं भव्वं भविस्सं च पुन्नं पावं तहेव य जं किंचितिसु वि लोसु, तं सव्वं तेसि पायडं | ||३६०|| १९५ १. ऊर्ध्वमुखः अधोमुखो वेति । २. केवलं स्वहस्तेन पायुं प्रक्षाल्येति । ३. खादत्पिबतामिति । ४. अन्यथा मृषावादापत्ति रिति । ५ 'च' पाठान्तरमिति । Page #207 -------------------------------------------------------------------------- ________________ १९६ श्री महानिशीथ सूत्रम्-अध्य०६ पायालं अवि उड्ढमुहं, सग्गं एजा अहोमुहं णूणं तित्थयरमुहभणियं, वयणं होज्ज न अन्नहा ॥३६१।। नाणं दसणचारित्तं, तवं घोरं सुदुक्करं सोग्गइमग्गो फुडो एस, परूवंती जहट्ठिओ ॥३६२।। अन्नहा न तित्थयरा वाया मणसी व कम्मुणा भाणंति जइ वि भुवणस्स, पलयं हवइ तक्खणे ॥३६३।। जं हियं सव्वजगजीवपाणभूयाण केवलं । तं अणुकंपाए तित्थयरा, धम्मं भासंति अवितहं ॥३६४।। जेणं तु समणुचिन्नेणं दोहग्गदुक्खदारिद्दरोग-सोगकुगइभयं । ण भविजा उ बिइएणं , संतावुव्वेगं तहा ॥३६५।। भयवं ! णो एरिसं भणिमो, जह छंद अणुवत्तय । णवरमेयं तु पुच्छामो, जो जं सक्के स तं करे ? ॥३६६।। गोयमा ! णेरिसं जुत्तं, खणं मणसा वि चिंतिउं । अह जइ एवं भवे णायं, 'तावंधारे हअं बलं ॥३६७।। घयऊरे खंडरब्बाए, एक्को सक्केइ खाइउं । अन्नो महुमंसमजाई अन्नो रमिऊण एस्थियं ॥३६८।। अन्नो एयंपि नो सक्के, अन्नो जोएई परकयं । अन्नो 'चडवडमुहे एसु, अन्नो एयंपि भाणिऊण ण सक्कुणोई ।।३६९।। चोरियं जारियं अन्नो, अन्नो किंचि ण सक्कुणोई । भोत्तुं भोत्तुं "सुपत्थरिए, सक्के चिढेत्तु मंचगे ।।३७०।। १. तावदन्धकारे हतं बलमिति । २. स्त्रियमिति । ३. पश्यति परकृतमिति । ४. चटपटमुखः लिप्सुरिति । ५. सुप्रस्तृते मञ्चक इति । * द्वितीयवारमित्यर्थः। Page #208 -------------------------------------------------------------------------- ________________ १९७ श्री महानिशीथ सूत्रम् मिच्छामि दुक्कडमियं हंत, एरिसं नो भणामिऽहं । . गोयमा ! अन्नपि जं भणसि, तंपि तुज्झ कहेमऽहं ।।३७१।। एत्थ जम्मे नरो कोई, कसिणुग्गं संजमं तवं । जइ णो सक्कइ काउं जे तह वि सोगइपिवासिओ ॥३७२।। नियमं पक्खिखीरस्स, एगं वालउप्पाडणं । रयहरणस्सेगियं दसियं, एत्तियं तु 'परिधारियं ॥३७३।। सक्कुणोइ एयंपि न जावजीवं, पालेउं ता इमस्स वी । गोयमा ! तुज्झ बुद्धीए, सिद्धिखेत्तस्स उप्परं ।।३७४।। मंडवियाए भवेयव्वं, दुक्करकारि भणित्तुणं ।। णवरं एयारिसं भवियं, किमटुंगोयमा! एयं पुणोतं पपुच्छसि ।३७५। तित्थंकरे चउन्नाणी, ससुरासुरजगपूइए । निच्छियं सिज्झियब्वेऽवि, तंमि जम्मे न अन्नजम्मे ।।३७६।। तहा वि अणिगृहित्ता बलं विरियं, पुरिसयारपरक्कमं । उग्गं कहें तवं घोरं, दुक्करं अणुचरंति ते ।।३७७।। ता अन्नेसु वि सत्तेसुं, चउगइसंसारघोरदुक्खभीएसु । जं जहेव तित्थयरा भणंति तं, तहेव समणुढेयव्वं, गोयम ! सव्वं जहट्ठियं ॥३७८।। जं पुण गोयम ! ते भणियं, परिवाडीए कीरइ । अथक्के हुंडिदुद्धेण, कज्जं तं कत्थ लब्भए ? ।।३७९।। तत्थवि गोयम ! दिटुंतं, महासमुइंमि कच्छभो । अन्नेसि मगरमादीणं, “संघट्टाभीउद्दुओ ।।३८०।। परिधारिउं पाठान्तरमिति । २. ओप्परं पाठान्तरमिति ३. भणयितृणामिति । ४. भव्यमिति । ५.संघट्टनभीतः पलायित इति । Page #209 -------------------------------------------------------------------------- ________________ १९८ श्री महानिशीथ सूत्रम्-अध्य०६ बुडनिब्बुड करेमाणो स बली 'सल्लोब्भली पेल्लापेल्लीए कत्थई । उल्लीरिजंतो तट्ठो णासंतो धावतो, पलायंतो दिसोदिसं ।३८१। ४उच्छल्लं "पच्छलं, हीलणं बहुविहं तहिं । असहंतो थाममलहंतो, खणनिमिसंपि कत्थई ॥३८२।। कहकहवि दुक्खसंतत्तो, सुबहुकालेहिं तं जलं । अवगाहिंतो गओ उवरिं, पउमिणीसंडं स घणं ॥३८३।। छिड्डं महया किलेसेणं, लद्धं ता जत्थ पेच्छई । गहनक्खत्त-परियरियं, कोमुइचंदं खहेऽमले ॥३८४।। दिप्पंत-कुवलय- कल्हारं, कुमुयसयवत्तवणप्फइ । "कुरुलियंते हंसकारंडे, चक्कवाए सुणेइ य ॥३८५।। जमदिटुं सत्तसुवि साहासु अब्भुअं चंदमंडलं । तं दटुं विम्हिओ खणं, चिंतइ एयं जहा होही ।।३८६।। एयं तं सग्गं ताऽहं, बंधवाणं पयंसिमो । बहुकालेणं गवेसेउं, ते घेत्तूण समागओ ।।३८७।। घणघोरंधयाररयणीए, भद्दवकिण्हचउद्दसीहिं तु । ण पेच्छे जाव तं रिद्धिं, बहुकालं निहालिउं । पुण कच्छभो जाओ, तहावि तं रिद्धिं न पेच्छइ ॥३८८।। शल्यैर्भल्लैश्च प्रेरितः सन् पीड्यमानः कचिच यदिवा 'जालोजली' पाठान्तरमाश्रित्य जालेभ्यश्चाऽऽत्मानं रक्षयन् प्रस्वेदीभूत इवेति किं च 'झालोज्झली' इत्यपि पाठस्तु चिन्त्य इति । २. ईषद् विदीर्यमाण इति ३. त्रस्त इति । ४. ऊर्ध्वगमनमिति ५. विपरीतगमनमिति । ६. आकाश इति । ७. श्वेतमिति ८. शब्दायमानानिति ९. वंशपरंपराष्विति । १०. यात इति Page #210 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् १९९ एवं चउगईभवगहणे, दुल्लभे माणुसत्तणे । अहिंसालक्खणं धम्मं, लहिऊणं जो पमायई ।।३८९।। सो पुण बहुभवलक्खेसु, दुक्खेहिं माणुसत्तणं । लद्धपि न लब्भई धम्म, तं रिद्धिं कच्छभो जहा ।।३९०।। दियहाइं दो व तिन्नि व अद्धाणं होइ जं तु लग्गेण । सव्वायरेण तस्सवि, संबलयं लेइ 'पविसंतो ।।३९१।। जो पुण दीहपवासो चुलसीईजोणि-लक्खनियमेणं । तस्स तवसीलमइयं संबलयं किं न चिंतेह ? ॥३९२।। जह जह पहरे दियहे मासे संवच्छरे य वोलंति । तह तह गोयम ! जाणसु ढुक्के आसन्नयं मरणं ।।३९३॥ जस्स न नजइ कालं न य वेला नेय दियहपरिमाणं । नाएवि नत्थि कोइ वि जगंमि अजरामरो एत्थं ।।३९४॥ पावो पमायवसओ जीवो संसार-कज्जमुक्षुत्तो । दुक्खेहिं न निम्विन्नो सुक्खेहिं न गोयमा ! तिप्पे ।।३९५।। जीवेण जाणि उ विसज्जियाणि जाईसएसु देहाणि । थेवेहिं तओ सयलपि तिहुयणं होज पडिहत्थं ॥३९६।। नहदंतमुद्धभमुहऽक्खिकेस जीवेण विप्पमुक्केसु । तेसु वि हविज कुलसेलमेरुगिरिसन्निभे कूडे ।।३९७।। हिमवंत-मलय-मंदरदीवोदहिधरणिसरिसरासीओ । अहिययरो आहारो जीवेणाहारिओ अणंतहुत्तो ।।३९८।। १. पवसंतो पाठान्तरमाश्रित्य प्रवसन्निति । २. उपतिष्ठत इति ३. 'ताए वि' पाठान्तरमाश्रित्य तथापीति । ४. पूर्णमिति Page #211 -------------------------------------------------------------------------- ________________ २०० श्री महानिशीथ सूत्रम्-अध्य०६ गुरुदुक्खभरुक्कंतस्स अंसुनिवाएण जं जलं गलियं । तं अगडतलायनईसमुद्दमाईसु णवि होज्जा ।।३९९।। 'आवीयं थणछीरं सागरसलिलाओ बहुयरं होज्जा । संसारंमि अंणते 'अविलाजोणीए एक्काए ।।४००।। सत्ताहविवन्नसुकुहिय-साणजोणीए मज्झदेसंमि । किमियत्तण केवलएण जाणि मुक्काणि देहाणि ।।४०१।। तेसिं सत्तमपुढवीए सिद्धिखेत्तं च जाव उक्कुरुडं । चोद्दसरजूं लोगं अणंतभागेण वि भरेज्जा ॥४०२।। पत्ते य कामभोगे कालमणंतं इहं स उवभोगे । अप्पुव्वं चिय मन्नइ जीवो तहवि य विसयसोक्खं ॥४०३।। जह कच्छुल्लो कच्छु कंडुयमाणो दुहं मुणइ सोक्खं । मोहाउरा मणुस्सा तह कामदुहं सुहं बिंति ॥४०४।। जाणंति अणुभवंति य जम्मजरामरणसंभवे दुक्खे । न य विसएसु विरज्जंति गोयमा ! दुग्गइगमणपत्थिए जीवे ॥४०५।। सव्वगहाणं पभवो महागहो सव्वदोसपायट्टी । कामग्गहोदुरप्पाजेणऽभिभूयंजगंसव्वंतस्स वसंजे गयापाणी।४०६। जाणंति जहा भोगिड्ढिसंपया सव्वमेव धम्मफलं । तहवि दढमूढहियए पावं काऊण दोग्गई जंति ॥४०७॥ वच्चइ खणेण जीवो पित्तानिलसिंभधाउखोभेहिं । उज्जमह मा विसीयह तरतमजोगो इमो दुलहो ॥४०८।। ___ आपीतं स्तनक्षीरमिति । २. पशुयोन्यां मेषीयोन्यां वा तथा 'अबलाजोगीए' इत्यपि पाठान्तरमिति । Page #212 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् १. पंचिंदियत्तणं माणुसत्तणं आयरिए जणे सुकुलं । साहुसमागमसुणणासद्दहणाऽ रोगपव्वज्जा ||४०९ ॥ सूलअहिविसविसूइयपाणियसत्थग्गिसंभमेहि च । देहंतरसंकमणं करेइ जीवो मुहुत्तेण ||४१०|| जावाउ सावसेसं जाव थेवो वि अत्थि ववसाओ । ताव करेज्ज अप्पहियं मा 'तप्पिहहा पुणो पच्छा ||४११।। सुरधणु-विज्जुखणदिट्ठनट्ठसंझाणुरागसिमिणसमं । देहं इति तु 'वियलइ आमय-भंडं व जल- भरियं ॥ ४१२ ॥ इय जाव ण चुक्कसि एरिसस्स खणभंगुरस्स देहस्स । उग्गं कट्ठे घोरं चरसु तवं नत्थि परिवाडी ||४१३ ॥ गोयमात्ति ! ‘वाससहस्संपि जई काऊणं संजमं सुविउलंपि । अंते किलिट्टभावो न विसुज्झइ कंडरीउव्व || ४१४।। अप्पेणवि कालेणं केइ जहगहियसीलसामन्ना । साहंति निययकज्जुं पोंडरियमहारिसिव्व जहा ||४१५|| २०१ ण अ संसारंमि सुहं जाइजरारणदुक्खगहियस्स । जीवस्स अत्थि जम्हा तम्हा मोक्खो उवाएओ । सव्वपयारेहिं सव्वहा सव्वभावभावंतरेहिं णं गोयमा || ४१६ ।। त्तिबेमि || महानिसीहसुयक्खंधस्स छट्ठमज्झयणं गीयत्थ विहारं नाम समत्तं मा संतपिष्यथेति । २. विगलति - क्षयमेति आमघट इव जलभृतस्तथा 'पणइ - आगमं व भंडं व' इत्यादि पाठान्तरमाश्रित्य प्रणयिसमागम इव क्षणस्थायी यद्वा जलभृतमिव मृण्मयं भाजनं प्रतिक्षणं विशेषेण गलति क्षयं च यातीति । ३. उपादेय इति । Page #213 -------------------------------------------------------------------------- ________________ 9. सत्तमज्झयणं (पच्छित्तसुत्तं) 'भयवं ! ता एय नाएणं, जं भणियं आसि मे तुमं जहा । परिवाडीए तच्चं किं न अक्खसि, पायच्छित्तं तत्थ मज्झवी ||१|| हवइ गोयम ! पच्छित्तं, जइ तुमं तमालंबसि । नवरं धम्मवियारो ते, कओ सुवियारिओ फुडो ||२॥ ण होइ एत्थ च्छित्तं पुणरवि पुच्छे गोयमा ! संदेहं जाव 'देहत्थं, मिच्छत्तं ताव निच्छयं ॥३॥ मिच्छत्तेवि अभिभूए, तित्थयरस्स विभासियं । वयणं लंघित्तु विवरीयं, वात्ताणं पविसंति ॥४॥ घोरतमतिमिरबहलंधयारं पायालं णवरं सुवियारिडं काउं, तित्थयरा सयमेव य । भणंति तं जहा चेव, गोयमा ! समट्ठ ||५|| अत्थेगे गोयमा ! पाणी, जे पव्वज्जिय जहा तहा । अविहीए तह चरे धम्मं, जह संसारा ण मुच्चए ||६|| से भयवं ! करे णं से विहीसीलोगो ? गोयमा ! इमे णं से विहीसीलोगो, तं जहा - चिइवंदणं पडिकमणं, जीवाजीवाइतत्तसब्भावं । समिइंदियदमगुत्ती, कसायनिग्गहणमुवओगं ||७|| नाऊण सुवीसत्थो सामायारिं कियाकलावं च । आलोइय नीसल्लो आगब्भा परमसंविग्गो ॥ ८ ॥ जम्मजरामरण भीओ चउगइसंसारकम्मदहणट्ठा । पइदियहं हियएणं एवं अणवरय झायंतो || ९ || जरमरणमयरपउरे रोग-किलेसाइबहुविहतरंगे । कम्मट्टकसायागाहगहिरभवजलहिमज्झमि ||१०|| आत्मस्थः संदेहो यदिवा दे आमंत्रणे 'हत्थं' ह्यत्र - प्रवचने मिथ्यात्वमिति । Page #214 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् २०३ भमिहामि भट्ठसम्मत्तनाणचारित्तलद्धवरपोओ । कालं अणोरपारं अंतं दुक्खाणमलभंतो ।।११।। ता कइया सो दियहो जत्थाहं सत्तुमि-त्तसमपक्खो । नीसंगो विहरिस्सं सुहझाणनिरंतरो पुणोऽभवटुं ।।१२।। एवं चिरचिंतियऽभिमुहमणोरहोरुसंपत्तिहरिसमुल्लसिओ' । भत्तिभरनिब्भरो णयरोमंचकंचुयपुलइयंगो ॥१३॥ सीलंगसहस्सट्ठा- रसण्ह धरणे समोच्छयखंधो । छत्तीसायारुक्कंठनिट्ठवियासेसमिच्छत्तो ।।१४।। पडिवज्जे पव्वज्जं विमुक्कमयमाणमच्छरामरिसो । निम्ममनिरहंकारो विहिणेवं गोयमा ! विहरे ।।१५।। विहग इवापडिबद्धो उज्जुत्तो नाणदंसणचरिते । नीसंगो घोरपरिसहोवंसग्गाइं पजिणंतो ।।१६।। उग्गअभिग्गहपडिमाइ रागदोसेहिं दूरतरमुक्को । रोद्दट्टज्झाणविवजिओ य विगहासु अ असत्तो ।।१७।। जो चंदणेण बाहुं आलिंपइ वासिणा व जो तच्छे । संथुणइ जो अ निंदइ समभावो हुज दुण्डंपि ।।१८।। एवं अणिगूहियबलविरिअपुरिसक्कारपरक्कमो सममणतणमणिलिट्ठकंचणो चेव ।।१८।। परिचत्तकलत्तपुत्तसुहिसयणमित्तबंधवधणधन्नसुवन्नहिरण्णमणि-रयणसारभंडारो अच्चंत-परमवेरग्ग- वासणाजणियपवरसुहझवसायपरमधम्मसद्धापरो अकिलिट्ठनिक्कलुस- अदीणमाणसो य वयनियमनाणचारित्ततवाइसयलभुवणिक्कमंगल-अहिंसालक्खणखंताइदसविह-धम्माणुट्ठाणेक्तबद्धलक्खो,सव्वावस्सगतकालकरणसज्झायज्झाणमाउत्तो संखाईयअणेग-कसिणसंजमपएसु अविखलिओ संजयविरय-पडिहयपच्चक्खाय पावकम्मो अणियाणो मायामोसविवजिओ साहू वा साहुणी वा एवं गुणकलिओ जइ कहवि पमायदोसेणं असई १ 'हरिससमुल्लसिओ' पाठान्तरमिति । २. अवनत इति । ३. 'चेक्को' पाठान्तरमाश्रित्य रागद्वेषरहित एक इति । Page #215 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् - अध्य०७ कहिंचि कत्थइ वायाइ वा मणसा इ वा कायेण इ वा तिकरणविसुद्धीए सव्व-भावभावंतरेहिं चेव संजममायरमाणो असंजमेणं छज्जा तस्स णं विसोहिपयं पायच्छित्तमेव तेणं पायच्छित्तेणं गोयमा ! तस्स विसुद्धिं उवदिसिज्जा, न अन्नहत्ति । तत्थ णं जेसुं जेसुं ठाणेसुं जत्थ-जत्थ जावइयं पच्छित्तं तमेव ' निट्टंकियं पच्छित्तं भन्नइ । २०४ से भयवं ! केणमट्टेणं भन्नइ जहा णं तमेव निट्टंकियं भन्नइ ? गोयमा ! अणंतराणंतरक्कमेणं इणमो पच्छित्तसुत्ता, अणेगे भव्वसत्ता चउगइसंसारचारगाओ बद्धपुट्ठनिकाइयदुव्विमोक्खघोरपारद्धकम्मनियडाइं संन्निऊण अचिरा विमुच्चिहिंति । अन्नं च इणमो पच्छित्तसुत्तं अगगुणगणाइन्नस्स दढव्वयचरित्तस्स एगंतेणं जोगस्सेव 'विवक्खिए पएसे चउकन्नं पन्नवेयव्वं णो छकन्नं पन्नवेयव्वं तहा य जस्स जावइएणं पायच्छित्तेणं परमविसोही - भवेज्जा तं तस्स णं अणुयत्तणाविरहिण धम्मेक्करसिएहिं वयणेहिं जहट्ठियं अणूणाहियं तावइयं चेव पायच्छित्तं पयच्छेज्जा । एएणं अद्वेणं एवं बुच्चइ जहा णं गोयमा ! तमेव निट्टंकिय पायच्छित्तं भन्नइ । १ । से भयवं ! कइविहं पायच्छित्तमुवइट्टं ? गोयमा ! दसविहं पायच्छित्तं उवइट्टं, तं च अणेगहा जाव णं पारंचिए |२| से भयवं ! केवइयं कालं जाव इमस्स णं पायच्छित्तसुत्तस्साणुट्टाणं वहिही ? गोयमा ! जाव णं कक्की णामे रायाणे निहणं गच्छिय, एक्कजिणाययणमंडियं वसुहं सिरिप्पभे अणगारे, भयवं ! उड्ढं पुच्छा, गोयमा ! उड्ढं न केई एरिसे पुण्णभागे होहि जस्स णं इणमो सुयक्खंधं उवइसेज्जा ।३। से भयवं ! केवइयाइं पायच्छित्तस्स णं पयाई ? गोयमा ! संखाइयाई पायच्छित्तस्स णं पयाई से भयवं ! तेसिं णं संखाइयाणं पायच्छित्तपयाणं किं तं पढमं पायच्छित्तस्स णं पयं ? गोयमा ! पइदिणकिरियं । से भयवं । किं तं पइदिणकिरियं ? गोयमा ! जमणुसमयाहन्निसा पाणोवरमं जावाणुयव्वाणि संखेज्जाणि आवस्सगाणि । १. निश्चितमिति । २. विवक्षिते विपक्षिते वा पृथग्भूत इति । Page #216 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् से भयवं ! केणं अट्ठेणं एवं वुच्चइ जहा णं आवरसगाणि ? गोयमा ! असेसकसिणट्टकम्मक्खयकारिउत्तमसम्मद्दंसणनाणचारित्तअच्चंतघोरवीरुग्गकट्ठसुदुक्करतवसाहणट्ठा परूविति । नियमित- विभत्तुद्दिट्ठपरिमिणं कालसमएणं पयंपयेणाहन्निसाणुसमयमाजम्मं अवस्समेव ' तित्थयराइसु कीरंति अणुट्ठिज्जति उवइसिति परूविनंति पन्नवि ंति सययं, एएणं अट्टेणं एवं वुच्चइ गोयमा ! जहा णं आवरसगाई । तेसिं च णं गोयमा ! जे भिक्खू कालाइक्कमेणं वेलाइक्कमेणं समयाइक्कमेणं अलसायमाणे अणोवउत्तपमत्ते अविहीए अन्नेसिं च असद्धं उप्पायमाणे अन्नयरमावस्सगं पमाइय पमाइय संतेणं बलवीर - एणं 'सातलेहडत्ताए आलंबणं वा किंचि घेत्तूणं चिराइयं पउरिया णो णं जहुत्तयालं समणुट्टेज्जा से णं गोयमा ! महापायच्छित्ती भवेज्जा |४| २०५ " से भयवं किं तं बिइयं पायच्छित्तस्स णं पयं ? गोयमा ! बीयं तइयं चउत्थं पंचमं जाव णं संखाइयाइं पायच्छित्तस्स णं पयाई ताव णं एत्थं चेव पढमपायच्छित्तपए " अंतरोवगयाई समणुविंदा । से भयवं ! केणं अद्वेणं एवं बुच्चइ ? गोयमा ! जओ णं सव्वास्सगकालाणुपेंही भिक्खू णं रोद्दट्टज्झाणरागदोसकसायगारवममकाराइसु णं अणेगपमायालंबणेसु च सव्वभाव-भावंतरतरेहिं णं अचंतविप्पमुक्को भवेज्जा, केवलं तु नाणदंसणचारित्तं तवोकम्मसज्झायज्झाणसद्धम्मावस्सगेसु अच्चंत अणिगूहियबलवीरियपरक्कमे सम्मं अभिरमेज्जा । जाव णं सद्धम्मावस्सगेसु अभिरमेज्जा ताव णं सुसंवुडासवदारे हवेज्जा । जाव णं सुसंवुडासवदारे हवेज्जा ताव णं सजीववीरिएणं अणाइभव-गहण-संचियाणिदुट्ठट्ठकम्मरासीए एगंतणिट्ठ- वणेक्कबद्धलक्खो अणुक्कमेण निरुद्धजोगी भवेत्ताणं निद्दड्ढासेसकम्मेंधणे विमुक्कजाइजरामरणचउगइसंसारपासबंधणे य सव्वदुक्खविमोक्ख- तेलोक्कसिहरनिवासी भवेज्जा । एएणं अद्वेणं गोयमा ! एवं वुच्चइ जहा णं एत्थं चेव पढमपए अवसेसाई पायच्छित्तपयाइं 'अंतरोवगयाई समणुविंदा | ५ | १. तीर्थंकरादिषु सत्सु इति शेष इति । २. सुखलाम्पट्येनेति । ३. चिरायितमिति । ४. प्रकुर्यादिति । ५. समाविष्टानि समनुविद्या इति Page #217 -------------------------------------------------------------------------- ________________ २०६ श्री महानिशीथ सूत्रम् - अध्य०७ से भयवं ! कयरे ते आवस्सगे ? गोयमा ! णं चिइवंदणादओ । से भयवं ! 'कम्हि आवस्सगे असई पमायदोसेणं कालइक्कमिए इ वा वेलाइक्कमिए इ वा समयातिक्कमिए इ वा अणोवउत्तपमत्ते इ वा' अविहीए इ वा समट्ठिए इ वा णो णं जहुत्तयालं विहीए सम्म अणुट्टिए इ वा 'असंपडिए इ वा विच्छं पडिए इ वा अकए इ वा पमाए इ वा केवइयं पायच्छित्तमुवइसेज्जा ? गोयमा ! जे केई भिक्खु वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खाय-पावकम्मे दिक्खादियाप्पभिईओ अणुदियहं जावजीवाभिग्गहेणं सुवीसत्थे ' भत्तिनिब्भरे जहुत्तविही सुत्तत्थमणुसरमाणो अणण्णमाणसेग्गचित्ते तग्गयमाणससुहज्झवसाए थयथुईहिं ण तेकालियं चेइए वंदेज्जा तस्स णं एगाए वारा खवणं पायच्छित्तं उवइसेज्जा बीयाए छेयं । तइयाए उवट्ठावणं । अविहीए चेइयाइं वंदे तओ पारंचियं, जओ अविहीए चेइयाई वंदेमाणो अन्नेसिं असद्धं संजणे ईइकाऊणं । जो उण हरियाणि वा बीयाणि वा पुप्फाणि वा फलाणि वा पूयट्ठाए वा महिमट्ठाए वा सोभट्ठाए वा संघट्टेज वा संघट्टावेज वा छिंदिज्ज वा छिंदावेज वा संघट्टिताणि वा छिंदिज्जंताणि वा परेहिं समणुजाणेज वा एएसुं सव्वेसुं उवट्टावणं खमणं चउत्थं आयंबिलं एक्कासणगं निव्विगइयं गाढागाढ-भेदेणं जहासंखेणं णेयं । जे णं चेइए वंदेमाणस्स वा नमसमाणस्स वा संथुणेमाणस्स वा पंचप्पयारं सज्झायं वा पयरेमाणस्स वा विग्घं करेज्ज वा कारवेज वा कीरंतं वा परेहिं समणुजाणेज्ज वा से तस्स एएसुं दुवाल छट्टं एक्कासणगं कारणिगस्स, निक्कारणिगे अवंदे संवच्छरं जाव पारंचियं काऊणं उवद्वावेज्जा | ६ | जे णं पडिक्कमणं नो पडिक्कमेज्जा से णं तस्सोवट्ठावणं निद्देसेज्जा, 9. कस्मिन्नावश्यक इति । २ 'अणोवउत्तपमत्तेहिंवा' पाठान्तरमिति । ३. सम्यग् न घटित इति । ४. विलम्बेन घटिते यदि वा वैपरीत्येन घटित इति ५. सुविश्वस्त इति । Page #218 -------------------------------------------------------------------------- ________________ २०७ श्री महानिशीथ सूत्रम् बइट्टपडिक्कमणेणं खमणं, सुन्नासुन्नीए अणोवउत्तपमत्तो वा पडिक्कमणं करेजा दुवालसं, पडिक्कमणकालस्स चुक्कइ चउत्थं, अकाले पडिक्कमणं करेजा चउत्थं, कालेणं वा पडिक्कमणं णो करेजा चउत्थं । संथारगओवविट्ठो वा पडिक्कमणं करेजा दुवालसमं, मंडलीए ण पडिक्कमेज्जा उवठ्ठावणं, कुसीलेहिं समं पडिक्कमणं करेजा उवट्ठावणं, परिभट्ठबंभचेरवएहिं समं पडिक्कमेजा पारंचियं, सव्वस्स समणसंघस्स तिविहं तिविहेण खमणमरिसामणं अकाऊण पडिक्कमणं करेज्ज उवठ्ठावणं, पयंपएणाविच्चामेलियं पडिक्कम्मणसुत्तं ण पयट्टेज्जा चउत्थं । ___ पडिक्कमणं काऊणं संथारगे इ वा फलहगे इ वा तुयट्टेज्जा खमणं । दिया तुयट्टेज्जा दुवालसं । पडिक्कमणं काउं गुरुपामूलं वसहिं संदिसावेत्ताणं ण पच्चुप्पेहेइ चउत्थं । ___ वसहिं पच्चुप्पेहिऊणं ण संपवेएज्जा छटुं, वसहिं असंपवेएत्ताणं रयहणं पच्चुप्पेहिज्जा पुरिवड्डं, रयहरणं विहीए पच्चुप्पेहित्ताणं गुरुपामूलं मुहणंतगं पच्चुप्पेहिय उवहिं ण संदिसावेज्जा पुरिवड्ढं, मुहणंतगेणंअपच्चुप्पेहिए णं उवहिं संदिसावेज्जा पुरिवलं, असंदेसावियं उवहिं पच्चुप्पेहिज्जा पुरिवड्ढे, अणुवउत्तो उवहिं वा वसहिं वा पच्चुप्पेहे दुवालसं, अविहीए वसहिं वा उवहिं वा अन्नयरं वा भंडमत्तोवगरणजायं किंचि अणोवउत्तपमत्तो पच्चुप्पेहिजा दुवालसं । वसहिं वा उवहिं वा भंडमत्तोवगरणं वा अपडिलेहियं वा दुप्पडिलेहियं वा परिभुजेज्जा दुव्वालसं, वसहिं वा उवहिं वा-भंडमंत्तोवगरणं वा ण पच्चुप्पिहिज्जा उवठ्ठावणं । ____ एवं वसहिं उवहिं पच्चुप्पेहित्ताणं जम्ही पएसे संथारयं जम्ही उ पएसे उवहीए पच्चुप्पेहणं कयं तं 'थामं णिउणं हलुयहलुयं १. प्रदेशमिति । २. शनैः शनैरिति । Page #219 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् - अध्य० ७ दंडापुंछणगेण वा रयहरणेण वा साहरेत्ताणं तं च कयवरं पच्चप्पेहित्तु छप्पइयाओ ण पडिगाहिज्जा दुवालसं । २०८ छप्पइयाओ पडिगाहित्ताणं तं च कयवरं परिद्ववेऊणं ईरियं ण पडिक्कमेज्जा चउत्थं, अपचुप्पेहियं कयवरं परिट्ठवेज्जा उवट्टावणं जइ णं छप्पइयाओ हवेज्जा अहा णं नत्थि तओ दुवालसं । एवं वसहिं उवहिं पच्चुप्पेहिऊणं 'समाहिं 'खइरोल्लगं च ण परिवेज्जा उत्थं । अणुग्गए सूरिए समाहिं वा खयरोल्लगं वा परिट्ठवेज्जा आयंबिलं, हरिकायससंत्ते इ वा बीयकायसंसेत्ते इ वा तसकायबेइंदियाईहिं वा संसत्ते थंडिले समाहिं वा खइरोल्लगं वा परिट्ठवे अन्नयरं वा उच्चाराइयं वा वोसिरिज्जा पुरिमड्ढे एक्कासणगायंबिलमहक्कमेणं जइ ण णो उद्दवणं संभवेज्जा, अहा णं उद्दवणासंभाविए तओ खमणं । तं च थंडिल्लं पुणरवि पडिजागरिऊणं नीसंकं काऊणं पुणरवि आलोएत्ताणं जहाजोगं पायच्छित्तं ण पडिगाहिज्ज तओ उवट्ठावणं । समाहिं परिट्ठवेमाणो सागारिएणं ३ संचिक्खीयए संचिक्खीयमाणो वा पट्टिवेज्जा खवणं । अप्पचुप्पेहिए थंडिले जं किंचि वोसिरेज्जा तत्थोवट्टावणं । एवं वसहिं उवहिं पच्चप्पेहेत्ताणं समाहिं खइरोल्लगं च परद्ववेत्ताणं एगग्गमाणसो आउत्तो विहीए सुत्तत्थमणुसरेमाणो ईरियं न पडिक्कमेज्जा एक्कासणगं । मुहणंतगेणं विणा ईरियं पडिक्कमेज्जा वंदणं पडिक्कमणं वा करेज्जा जंभाएज वा सज्झायं वा करेज्जा वायणादी सव्वत्थ पुरिमड्ढं । एवं च ईरियं पडिक्कमित्ताणं सुकुमालपम्हल- 'अचोप्पड - प्रश्रवणमात्रकमिति । २. श्लेष्ममात्रकमिति । ३. संवीक्ष्यत इति । ४. संवीक्ष्यमाण इति । ५. स्नेहरहितेनेति । १. Page #220 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् २०९ 'अविक्किटेणं अविद्धदंडेणं दंडापुच्छणगेणं वसहिं न पमजे एक्कासणगं । बोहारियाए वा वसहिं बोहारिजा उवट्ठावणं । वसहीए दंडापुंछणगं दाऊणं कयवरं न परिठ्ठवेजा चउत्थं । अपच्चुप्पेहियं कयवरं परिठ्ठवेज्जा दुवालसं, जइ णं छप्पइयाउ ण हवेजा, अहवा णं हवेज्जा तओ णं उवट्ठावणं । वसहीसंठियं कयवरं पच्चुप्पेहमाणेण जाओ छप्पइयाओ तत्थ अन्नेसिऊणं २ समुच्चिणिय २ पडिगाहिया ताओ जइ णं ण सव्वेसि भिक्खूणं संविभइऊणं देज्जा तओ एक्कासणगं, जइ सयमेव अत्तणा ताओ छप्पइयाओ पडिग्गाहिज्जा । अह णं ण संविभइउं दिजा ण य अत्तणो पडिगाहेजा तओ पारंचियं । ___ एवं वसहिं दंडापुंछणगेणं विहीए य पमज्जिऊणं कयवरं पच्चुप्पेहेऊणं छप्पइयाओ संविभाविऊणं च तं कयवरं ण परिवेजा परिट्ठवित्ताणं च सम्मं विहीए अच्चंतोवउत्तएगगग्गमाणसेण पयंपएणं तु सुत्तत्थोभयं सरमाणे जे णं भिक्खू ण ईरियं पडिक्कमेजा तस्स अ आयंबिलं खमणं पच्छित्तं निद्देसेज्जा । एवं तु अइक्कमिज्जा णं गोयमा ! किं चूणगं दिवड्ढं घडिगं पुव्वण्हिगस्स णं पढमजामस्स । एयावसरम्ही उ गोयमा ! जे णं भिक्खू गुरूणं पुरो विहीए सज्झायं संदिसाविऊणं एगग्गचित्ते सुयाउत्ते दढं धीइए घडिगूणपढमपोरिसी जावज्जीवाभिग्गहेणं अणुदियह अपुव्वणाणगहणं न करेज्जा तस्स दुवालसमं पछित्तं निद्देसेज्जा । अपुव्वनाणाहिज्जणस्स असई जमेव पुव्वाहिज्जियं तं सुत्तत्थोभयमणुसरमाणो एगग्गमाणसे न परावत्तेज्जा भत्तित्थीरायतक्करजणवयाइविचित्तविगहासु अणं अभिरमेजा अवंदणिज्जे । जेसिं च णं पुव्वाहीयं सुत्तं णत्थेव अउव्वन्नाणगहणस्स णं असंभवो वा १. अविरलेनेति । २. प्रमार्जन्या भाषायां 'झाडू' तेनेति । ३. संविभज्येति । Page #221 -------------------------------------------------------------------------- ________________ २१० श्री महानिशीथ सूत्रम्-अध्य०७ तेसिमवि घडिगूणपढमपोरिसी पंचमंगलं पुणो पुणो परावत्तणीयं । अहा णं णो परावत्तिया विगहं कुव्वीया वा निसामिया वा सेणं अवंदे । एवं घडिगुणगाए पढमपोरिसीए जे णं भिक्खू एगग्गचित्तो सज्झायं काऊणं तओ पत्तगमत्तगकमढगाइं भंडोवगरणस्स णं अवक्खित्ताउत्तो विहीए पच्चुप्पेहणं ण करेजा तस्स णं चउत्थं पच्छित्तं निद्दिसेज्जा भिक्खुसद्दो पच्छित्तसद्दो अ इमे सव्वत्थं पइपयं जोजणीए, जइ णं तं भंडोवगरणं ण भुंजीया । अहा णं परिभुंजे दुवालसं । ____ एवं अइक्ता पढमपोरिसी । बीयपोरसीए अत्थगहणं न करेज्जा पुरिमड्ढं, जइ णं वक्खाणस्स णं अभावो । अहा णं वक्खाणं अत्थेव तं ण सुणेज्जा अवंदे, वक्खाणस्सासंभवे कालवेलं जाव वायणाइसज्झायं न करेजा दुवालसं । एवं पत्ताए कालवेलाए जं किंचि अइयराइयदेवसियाइयारे निदिए गरहिए आलोइए पडिक्कते जंकिंचि काइगं वा वाइगं वा माणसिगं वा उस्सुत्तायरणेण वा उम्मग्गायरणेण वा अकप्पासेवणेण वा अकरणिज्जसमायरणेण वा दुज्झाइएण वा दुव्विचिंतिएण वा अणायारसमायरणेण वा अणिच्छियव्वसमायारणेण वा असमणपाउग्गसमायरणेण वा नाणे दंसणे चरित्ते सुए सामाइए तिण्हं गुत्तियादीणं चउण्हं कसायादीणं पंचण्हं महव्वयादीणं छण्हं जीवनिकायादीणं सत्तण्हं पाणेसणमाईणं सत्तण्हं पिंडेसणमाईणं अट्टण्हं पवयणमाइयाणं नवण्हं बंभचेरगुत्ताईणं दसविहस्स णं समणधम्मस्स एवं तु जाव णं एमाइ-अणेगालावगमाईणं खंडणे विराहणे वा आगमकुसलेहिं णं गुरुहिं पायच्छित्तमुवइटुं, तं निमित्तेणं जहा सत्तीए अणिगूहियबलवीरियपुरिसयार-परक्कमे असढत्ताए अदीणमाणसे अणसणाइसबझंतरं दुवालसविहं तवोकम्मं गूरुणमंतिए पुणरवि णिटुंकिऊणं सुपरिफुडं काऊणं तहत्ति अभिनंदित्ताणं खंड-खंडीविभत्तं वा एगपिंडट्टियं वा ण सम्ममणुचेढेजा से णं अवंदे ।७। Page #222 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् २११ से भयवं ! केणं अटेणं खंडाखंडीए काऊणमणुचिडेजा ?, गोयमा ! जे णं भिक्खू संवच्छरद्धं चाउमास मासखमणं वा 'एक्कोलग्गं काऊणं न सक्कुणोई ते णं छट्ठट्ठमदसमदुवालसद्धमासक्खमणेहिं णं तं पायच्छित्तं अणुपवेसेइ, अन्नमवि जंकिंचि पायच्छित्ताणुयं । एतेणं अटेणं खंडाखंडीए समणुचिट्टे । एवं तु समोगाढं किंचूणं पूरिमड्ढं । एयावसरंमि उ जे णं पडिक्कमंते इ वा वंदंते इ वा सज्झायं करेंते इ वा परिभमंते इ वा संचरंते इ वा गए इ वा ठिए इ वा बइठ्ठलगे इ वा उठ्ठियलगे इ वा तेउकाएण वा 'फुसियल्लगे भवेज्जा से णं आयंबिलं ण संवरेज्जा तओ चउत्थं । अन्नेसिं तु जहाजोगं जहेव पायच्छित्ताणि पविसंति, तहा ससत्तीए तवोकम्मं णाणुढेइ तओ चउग्गुणं पायच्छित्तं तमेव बीयदियहे उवइसेज्जा । जेसिं च णं वंदंताण वा पडिक्कमंताण वा दीहं वा मज्जारं वा छिंदिऊणं गयं हवेज्जा तेसिं च णं लोयकरणं अन्नत्थ गमणं तंमाणं उग्गतवाभिरमणं, एयाई ण कुव्वंति तओ गच्छवज्झे, जेणं तु तं महोवसग्गसाहगं उप्पायगं दुन्निमित्तममंगलावहं हविया । जेणं पढमपोरिसीए वा बीयपोरिसीए वा चंकमणियाए वा परिसक्कएजा "अगालसंन्निए इ वा छड्डी करेइ वा से णं जइ चउव्विहेणं ण संवरेज्जा तओ छठें । दिया थंडिले पडिलेहिए राओ सन्नं वोसिरेजा समाहीए वा एगासणं गिलाणस्स, अन्नेसिं तु छट्ठमेव, जइ णं दिया ण थंडिलं जता १. अविरामेण युगपदिति । २. अणुकं लघुप्रायश्चित्तमिति । ३. स्पृष्टो भवेदिति । ४. तन्मानं तत्प्रमाणमिति । ५. अकालं मलोत्सर्ग करोतीति । ६. वमनं करोतीति । Page #223 -------------------------------------------------------------------------- ________________ २१२ श्री महानिशीथ सूत्रम्-अध्य०७ पच्चुप्पेहियं णो णं समाही 'संजमिया । अपच्चुप्पेहिए* थंडिलेऽपेहियाए चेव समाहीए रयणीए सन्नं वा काइयं वा वोसिरिज्जा एगासणगं गिलाणस्स, सेसाणं दुवालसं, अहा णं गिलाणस्स मिच्छुक्कडं वा । ___ एवं पढमपोरिसीए बीयपोरिसीए वा सुत्तत्थाहिज्जणं मोत्तूणं जे णं इत्थीकहं वा भत्तकहं वा देसकहं वा रायकहं वा तेणकहं वा गारत्थियकहं वा अन्नं वा असंबद्धं रोद्दट्टज्झाणोदीरणाकहं पत्थावेज वा उदीरेज्ज वा कहेज वा कहावेज वा से णं संवच्छरं जाव अवंदे । अहा णं पढमबीयपोरिसीए जइ णं कयाई महया कारणवसेणं अद्धघडिगं वा घडिगं वा सज्झायं न कयं तत्थ मिच्छुक्कडं गिलाणस्स, अन्नेसिं निव्विगइयं दढनिट्ठरं । तेण वा गिलाणेणं वा जइ णं कहिंचि केणइ कारणेणं जाएणं असई गीयत्थ गुरुणा अणणुन्नाएणं सहसा कयादी बइठ्ठपडिक्कमणं कयं हवेज्जा तओ मासं जाव अवंदे, चउमासे जाव मूणव्वयं च । जे णं पढमपोरिसीए अणइक्वंताए तइयाए पोरिसीए अइक्वंताए भत्तं वा पाणं वा पडिगाहेज वा परिभुजेज वा तस्स णं पुरिमड्ढं । चेइएहिं अवंदिएहिं उवओगं करेज्जा पुरिमड्ढं । गुरूणो अंतिए णोवओगं करेजा चउत्थं, अकएणं उवओगेणं जंकिंचि पडिगाहेज्जा चउत्थं, अविहीए उवओगं करेज्जा खवणं । भत्तट्टाए वा पाणट्ठाए वा भेसजट्टाए वा सकज्जेण वा गुरुकज्जेण वा बाहिरभूमीए निग्गच्छंते णं गुरुणो पाए उत्तिमंगेणं संघट्टेत्ताणं आवस्सियं ण करेज्जा पविसंते घंघसालईसु णं वसहीदुवारे णिसीहियं ण करेज्जा पुरिमड्ढे । १. शौचार्थं जलभाजनं वा वस्त्रादिना यदि न बद्धं पिहितं वेति। 'पचुप्पेहिए' पाठान्तरमिति। Page #224 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् २१३ सत्तण्हं कारणजायाणमसमई वसहीए बहिं निग्गच्छे गच्छबज्झो । एगो गच्छे उवट्ठावणं । अगीयत्थस्स गीयत्थस्स वा संकणिज्जस्स भत्तं वा पाणं वा भेसज्जं वा वत्थं वा पत्तं वा दंडगं वा अविहीए पडिगाहेजा गुरुणं च णालोइज्जा तइयवयस्स छेदं मासं जाव अवंदे मूणव्वयं च । भत्तट्ठाए वा पाणट्ठाए वा भेसजट्ठाए वा सकजेण वा गुरूकजेण वा पविट्ठो गामे वा नगरे वा रायहाणीए वा तिगचउक्कचच्चरपरिसागिहे इ वा तत्थ कहं वा विकहं वा पत्थावेजा उवठ्ठावणं । सोवाहणो परिसक्केजा उवट्ठावणं । उवाहणाओ ण पडिगाहिजा खवणं । तारिसे णं संविहाणगे उवाहणाओ ण परिभुंजेज्जा खवणं । ___ गओ वा ठिओ वा केणइ पुट्ठो निउणं महुरं थोवं कजावडियं अगव्वियमतुच्छं निद्दोसं सयलजणमणाणंदकारयं इहपरलोग-सुहावहं वयणं ण भासेज्जा अवंदे, जइ णं नाभिग्गहिओ । 'सोलसदोसविरहियं पी ससावजं भासेज उवट्ठावणं, बहुभासे उवट्ठाणं, पडणीयं भासे उवट्ठावणं, पडिनायं भासे उवट्ठावणं । कसाएहिं "जिज्जे अंवंदे, कसाएहिं समुइन्नेहिं भुंजे रयणिं वा परिवसेज्जा मासं जाव मूणव्वए अवंदे य उवट्ठावणं च । परस्स वा कस्सई कसाए समुदीरेज्जा दरकसायस्स वा कसायवुद्धिं करेजा मम्मं वा किंचि 'चालेज्जा एतेसुं गच्छबज्झो । फरुसं भासे दुवालसं, कक्कसं भासे दुवालसं, खरफरुसकक्कसणिदुरमणिटुं भासेज्जा उवट्ठावणं, दुब्बोलं देइ खमणं, कलिं किलिकिंच-कलहं झंझं डमरं वा करेजा गच्छबज्झो । मगारजगारं वा बोल्ले खवणं, बीयवाराए अवंदे, वहंतो संघबज्झो, १. प्रत्यक्ष-परोक्ष-कालत्रिक-वचनत्रिक-लिङ्गत्रिक- उपनयाऽपनयचतुष्काऽध्यात्मेति । २.. प्रत्यनीकमिति । ३. प्रतिज्ञातं कदाग्रहपूर्वकमिति । ४. कषायै येतेति । ५. 'बोलेज्जा' इति कचित् पाठान्तरमिति । ६. क्रीडातः कलहमिति । १चैत्य - भक्त पान भैषज - "स्वकार्य-गुरूकार्य बहिभूमिगमनमिति । Page #225 -------------------------------------------------------------------------- ________________ २१४ श्री महानिशीथ सूत्रम्-अध्य०७ हणंतो संघबज्झो, एवं खणंतो भंजंतो 'ल्हसंतो, लूडितो जालिंतो जालावेतो पयंतो पयाविंतो, एतेसु सव्वेसु पत्तेगं संघबज्झो । ___ गुरुंपि पडिसूरेज्जा अन्नं वा मयहराइयं कहिंचि हीलेज्जा गच्छायारं वा संघायारं वा वंदण-पडिक्कमणमाइमंडलीधम्मं वा अइक्कमेज्जा अविहीए वा पव्वावेज वा उवट्ठावेज वा अओगस्स वा सुत्तं वा अत्थं वा उभयं वा परूवेजा अविहीए सारेज वा वारिज्ज वा चोएज वा विहीए वा सारणवारण-चोयणं ण करेजा, उम्मग्गपट्ठियस्स वा जहाविहीए जाव णं सयलजणसन्निज्झं परिवाडीए ण भासेज्जा हियं भासं सपक्खगुणावहं एतेसु सव्वेसु पत्तेगं कुलगणसंघ-बज्झो । कुलगणसंघबज्झीकयस्स णं अच्चंतघोरवीरतवाणुढाणाऽभिरयस्सावि णं गोयमा ! 'अप्पेही, तम्हा कुलगणसंघबज्झीकयस्स णं खणखणद्धघडिगद्धघडिगं वा ण चिट्ठयव्वंति । अपच्चुप्पेहिए थंडिल्ले उच्चारं वा पासवणं वा खेलं वा सिंघाणं वा जल्लं वा परिट्ठावेजा निसीयंतो संडासगे ण पमजेजा निव्विगइयायंबिलमहक्कमेणं, भंडमत्तोवगरणजायं जंकिंचि दंडगाइं ठवंते इ वा निक्खिवंते इ वा साहरंते इ वा पडिसाहरंते इ वा गिण्हते इ वा पडिगिण्हते इ वा गेण्हेज वा पडिगेण्हेज वा, एतेसुं असंसत्तखेत्ते पत्तेगं चउरो आयंबिले, संसत्तखित्ते उवठ्ठावणं । दंडगं वा रयहरणं वा पायपुंछणं वा अंतरकप्पगं वा चोलपट्टगं वा वासाकप्पं वा जाव णं मुहणंतगं वा अन्नयरं वा किंचि संजमोवगरणजायं अप्पडिलेहियं वा दुप्पडिलेहियं वा उणाइरितं गणणाए पमाणेण वा परिभुजे खवणं । सव्वत्थ पत्तेगं । अविहीए नियंसणुत्तरीयं रयहरणं दंडगं वा १. अभिपतन्निति । २. लुण्टयन्निति । ३. प्रतिकूलयेतेति ४. अपात्रस्येति । ५. अप्रेक्षी-अदर्शनीय इति । ६. बहिष्कृतस्य पार्श्वे न तिष्ठेदिति । Page #226 -------------------------------------------------------------------------- ________________ २१५ श्री महानिशीथ सूत्रम् परिभुंजे चउत्थं । सहसा रयहरणं खंधे निक्खिवइ उवठ्ठावणं ।। __ अंगं वा उवंगं वा संबाहावेजा खवणं । रयहरणमुस्संघट्टे चउत्थं । पमत्तस्स सहसा मुहणंतगाइ किंचि संजमोवगरणं विप्पणस्से तत्थ णं जाव खमणोवट्ठावणं, जहाजोगं गवसणं मिच्छुक्कडं वोसिरणं पडिगाहणं च । ___ आउकायतेउकायस्स णं संघट्टणाई एगंतेणं णिसिद्धे, जो उण जोईए 'अंतलिक्खबिंदुवारेहिं वा आउत्तो वा अणाउत्तो वा सहसा फुसेज्जा तस्स णं पकहियं चेवायंबिलं । इत्थीणं अंगावयवं किंचि हत्थेण वा पाएण वा दंडगेण वा करधरियकुसग्गेण वा चलणखेवएण वा संघट्टे पारंचियं । सेसं पुणो वि सट्ठाणे पबंधेण भाणिहिइ । ___ एवं तु आगयं, भिक्खाकालं, एयवसरम्ही उ गोयमा ! जेणं भिक्खू पिंडेसणाभिहिएणं विहिणा अदीणमणसो ‘वजेतो बीयहरियाई, पाणे य दगमट्टियं' । ‘ओवायं विसमं खाणुं,' 'रन्नो गिहवईणं च संकट्ठाणं विवजंतो' पंचसमियतिगुत्तो गोयरचरियाए पाहुडियं न पडियरिया तस्स णं चउत्थं पायच्छित्तं उवइसेजा जइ णं नो अभत्तट्ठी । ठवणकुलेसु पविसे खवणं । सहसा 'पडिवुत्थं पडिगाहियं तक्खणा ण परिट्ठवे निरुवद्दवे थंडिले खवणं । अकप्पं पडिगाहेजा चउत्थाइ जहाजोगं । कप्पं वा पडिसेहेइ उवट्ठावणं । गोयरपविट्ठो कहं वा विकहं वा उभयकहं वा पत्थावेज वा उदीरेज वा कहेज वा निसामेज वा छटुं। . __गोयरमागओ य भत्तं वा पाणं वा भेसज्जं वा जं जेण चित्तियं, जं जहा य चित्तियं जं जहा य पडिगाहियं तं जहा सव्वं णालोएज्जा पुरिवड्ढं । इरियाए अपडिकंताए भत्तपाणाइयं आलोएज्जा पुरिवड्ढं । ससरक्खेहिं पाएहिं अपमज्जिएहिं इरियं पडिक्कमेजा पुश्विड्ढं । इरियं । १. सच्छिद्रगवाक्षरूपजालकैरिति २. करघृतकुशाग्रेणेति । ३. चरणक्षेपेणेति ।। .. ४. साधुमर्यादयाऽनासेविता भिक्षा यदिवा न प्रतिकुष्टाऽर्चनिकेति । ५: पर्युषितमिति । ६. प्रारम्भेतेति । ७. प्रतिलाभितमिति । Page #227 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् - अध्य०७ पडिक्कमिउकामो तिन्निं वाराउ चलणगाणं हेट्ठमि भूमिभागं ण पमज्जेज्जा णिव्विइगं । 'कन्नोट्टियाए वा मुहणंतगेण वा विणा इरियं पडिक्कमे मिच्छुक्कडं पुरिमड्ढं वा । पाहुडियं आलोइत्ता सज्झायं पवेत्तु तिसराई धम्मोमंगलाई ण कड्ढेज्जा चउत्थं । धम्मोमंगलगेहिं च णं अपयट्टिएहिं चेइयसाहूहिं च अवंदिएहिं पारवेज्जा पुरवड्ढं । अपाराविएणं भत्तं वा पाणं वा भेसजं वा परिभुंजे चउत्थं । गुरुणो अंतियं ण पारावेज्जा नो उवओगं करेजा नो णं पाहुडियं आलोएज्जा ण सज्झायं पट्ठवेज्जा, एतेसुं पत्तेयं उवट्ठावणं । गुरू वि य जेणं नो उवउत्ते हवेज्जा से णं पारंचियं । साहम्मियाणं संविभागेणं अविदिन्नेणं जं किं चि भेसज्जाइ परिभुंजे छट्टं । भुंजंते इ वा परिवेसंते इ वा पारिसाडियं करेज्जा छट्टं । तित्तकहुयकसायंबिल महुरलवणाई रसाई * आसाईते इ वा " पलिसायंते इ वा परिभुंजे चउत्थं । तेसु चेव रसेसुं रागं गच्छे खमणमट्ठमं वा । ४ २१६ अकएण काउस्सग्गेणं विगईए परिभुंजे पंचेव आयंबिलाणि । दोण्हं विगईणं उड्ढं परिभुंजे पंच निव्वइयगाणि अकारणिओ विइपरिभोगं कुजा अट्टमं । असणं वा पाणं वा भेसज्जं वा गिलाणस्स अदिन्नाणुच्चरियं परिभुंजे पारंचियं । गिलाणाणं अपडिजागरिएणं भुंजे उवट्ठावणं । सव्वमवि णियकत्तव्वं परिचिच्चाणं गिलाणकत्तव्वं न करेज्जा अवंदे । गिलाणकत्तव्वमालंबिऊणं निययकत्तव्वं पमाएज्जा अवंदे, गिलाणकप्पं ण उत्तारे जा अट्टमं, गिलाणेणं 'सद्धिं एगसद्देण पाहुडियं गंतुं जमाइसे तं न कुज्जा पारंचिए, नवरं जइ णं से गिलाणे सत्थचित्ते । अहा णं सन्निवायादीहिं उब्भामियमाणसे हवेज्जा तओ जमेव गिलाणेणमाइट्ठे तं १. उत्थिताग्रया मुखवस्त्रिकयेति । २. भिक्षामिति । ३. 'पट्ठावितु' पाठान्तरमिति । ४. आस्वादयन्निति । ५. परिशाटयन्निति । ६. 'सद्दिरे' 'सद्दिए एग्गसद्देणागंतुं जमाइसे' च पाठान्तरमाश्रित्य ग्लाने व्याकुलिते सति तथैकशब्देन ग्लानेनाऽऽहुते सत्यागत्य यदिवा कलहं कृत्वेति । Page #228 -------------------------------------------------------------------------- ________________ २१७ श्री महानिशीथ सूत्रम् न कायव्वं, तस्स जहाजोगं कायव्वं, ण करेज्जा संघबज्झो । । __आहाकम्मं वा उद्देसियं वा पूइकम्मं वा मीसजायं वा ठवणं वा पाहुडियं वा पाओयरं वा कीयं वा पामिच्चं वा परियट्टियं वा अभिहडं वा उब्भिन्नं वा मालोहडं वा अच्छेज्जं वा अणिसटुं वा अज्झोयरं वा धाइदूइनिमित्तेणं आजीववणीमगतिगिच्छाकोहमाणमायालोभेणं पुट्विसंथवपच्छासंथवविजामंतचुन्नजोगे संकियमक्खियनिक्खित्त-पिहियसाहरियदायगुम्मीस-अपरिणयलित्तछड्डिय एयाए बायालाए दोसेहिं अन्नयरदोसदूसियं आहारं वा पाणं वा भेसज्जं वा परिभुंजेज्जा सव्वत्थ पत्तेगं जहाजोगं कमेणं खमणायंबिलादी उवइसेज्जा । छण्हं कारणजायाणमसई भुंजे अट्ठमं । सधूमं सइंगालं भुंजे उवट्ठावणं । संजोइय २ जीहालेहडत्ताए भुंजे आयंबिलखवणं । संते बलवीरियपुरीसयारपरक्कमे अट्ठमिचउद्दसीनाणपंचमीपज्जोसवणचाउम्मासिए चउत्थट्ठमछटे ण करेज्जा खवणं । कप्पं णावियइ चउत्थं । कप्पं परिट्टवेजा दुवालसं । पत्तगमत्तगकमढगं वा अन्नयरं वा भंडोवगरणजायं 'अतिप्पिऊणं ससिणिद्धं वा असिणिद्धं वा अणुल्लेहियं ठवेजा चउत्थं । पत्ताबंधस्स णं गंठीओ ण छोडिज्जा ण सोहेजा चउत्थं पच्छित्तं । समुद्देसमंडलीओ संघट्टेज्जा आयामं । संघटुं वा समुद्देसमंडलिं छिविऊण दंडापुंछणगं न देज्जा निम्विइयं । समुद्देसमंडली छिविऊणं दंडापुंछणगं च दाऊणं इरियं न पडिक्कमेजा निम्विइयं । एवं इरियं पडिक्कमित्तु दिवसावसेसियं ण संवरेज्जा आयामं, गुरुपुरओ ण संवरिजा पुरिमड्ढं, अविहीए संवरेज्जा आयंविलं, संवरित्ताणं चेइयसाहूणं वंदणं ण करेज्जा पुरिमड्ढं, कुसीलम्स वंदणगं दिज्जा अवंदे । एयावसरम्ही उ बहिरभूमीए पाणियकज्जेणं गंतूणं 'चागामेत्ताणं समोगाढेजा किंचूणाहियं तइयपोरिसी, तमवि जाव णं इरियं १. अप्रक्षालयित्वेति २. कचिदिदं पदं नास्ति क्वचिच 'अससिणिद्धं' इति । ३. अप्रोञ्छयेति । ४. मलोत्सर्गार्थमिति । ५. जावागमे ताव णं । पाठान्तरमिति । Page #229 -------------------------------------------------------------------------- ________________ २१८ श्री महानिशीथ सूत्रम्-अध्य०७ पडिक्कमित्ताणं विहीए गमणागमणं च आलोइऊणं पत्तगमत्तगकमढगाइयं भंडोवगरणं निक्खिवइ ताव णं अणूणाहिया तइयपोरिसी हवेजा । एवं अइक्कंताए तइयपोरिसीए गोयमा ! जे णं भिक्खू उवहिं थंडिलाणि विहिणा गुरुपुरओ संदिसावित्ताणं पाणगस्स य संवरेऊणं कालवेलं जाव सज्झायं ण करेजा तस्स णं छटुं पायच्छित्तं उवइसेजा। एवं च आगयाए कालवेलाए गुरुसंतियं उवहिं थंडिल्ले वंदणपडिक्कमणसज्झायमंडलीओ वसहिं च पच्चुप्पेहित्ता णं समाही खइरोल्लगे य संजमिऊणं 'अत्तणगे उवहिथंडिल्ले पच्चुप्पेहित्तु, गोयरयरियं पडिक्कमिऊणं कालो रंगोयरचरियाघोसणं काऊणं तओ देवसियाइयारविसोहिनिमित्तं काउस्सग्गं करेज्जा, एएसुं पत्तेगं उट्ठावणं पुरिमड्ढेगासणगोवट्ठावणं जहासंखेणं णेयं । ___ एवं काऊणं काउस्सग्गं मुहणंतगं पच्चुप्पेहेउं विहीए गुरुणो किइकम्मं काऊणं जं किंचि कत्थइ सुरुग्गमपभिईए चिटुंतेण वा गच्छंतेण वा चलंतेण वा भमंतेण वा संचरंतेण वा पुढवीदगअगणिमारुयवणस्सइहरियतणबीयपुप्फफलकिसलयपवालकंदलबितिचउपंचिंदियाणं संघट्टपरियावणकिलावणउद्दवणं वा कयं हवेजा तहा तिण्हं गुत्तादीणं चउण्हं कसायाईणं पंचण्हं महव्वयादीणं छण्हं जीवनिकायादीणं सत्तण्हं पाणपिंडेसणाणं अट्ठण्हं पवयणमायादीणं नवण्हं बंभचेरादीणं दसविहस्स समणधम्मस्स नाणदंसणचरित्ताणं च जं खंडियं जं विराहियं तं निंदिऊणं गरहिऊणं आलोइऊणं पायच्छित्तं च पडिवजेऊणं एगग्गमाणसे सुत्तत्थोभयं धणियं भावेमाणे पडिक्कमणं ण करेजा उवट्ठावणं । एवं तु अदंसणं गओ सूरिओ । १. आत्मीयोपछि स्थण्डिल्भूमिं चेति २. गोचरः गुरुकुलं तस्य चर्या भिक्षाटनादिका तां प्रतिक्रान्तुं कालो वर्तत इति घोषणां कृत्वेति । ३. 'संभातेण वा' पाठान्तरमिति । Page #230 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् ३ चेइएहिं अवंदिएहिं पडिक्कमेज्जा चउत्थं, एत्थं च अवसरं विन्नेयं । पडिक्कमिऊणं च विहीए रयणीए पढमजामं अणूणगं सज्झायं न करेज्जा दुवालसं । पढमपोरिसीए अणइक्कंताए संथारगं संदिसावेज्जा छदूं । असंदिसाविएणं संथारगेणं संथारेज्जा उत्थं । अपच्चुप्पेहिए थंडिल्ले संथारेइ दुवालसं, अविहीए संथारेज्जा चउत्थं, उत्तरपट्टगेणं विणा संथारेइ चउत्थं 'दोउडं संथारेज्जा चउत्थं झसिरं सणप्पयादी संथारेज्जा सयं आयंबिलाणं I सव्वस्स समणसंघस्स साहम्मियाणमसाहम्मियाणं च सव्वस्सेव जीवरासिस्स सव्व-भावभावंतरेहिं णं तिविहं तिविहेणं खामणमरिसावणं अकाऊणं चेइएहिं तु . अवंदिएहिं गुरुपायमूलं च उवहिदेहस्सासणादीणं च सागारेणं पच्चक्खाणेणं अकएणं कन्नविवरेसुं च कप्पासरूवेणं अट्ठइएहिं संथारगम्ही उ ठाएज्जा, एएसुं पत्तेगं उवट्ठावणं । संथारगम्ही ठाऊणमिमस्स णं धम्मसरीरस्स गुरुपारंपरिएणं समुवलद्धेहिं तु इमेहि परममंतक्खरेहिं दससु वि दिसासुं अहिहरिकरिदुट्टपंतवाणमंतरपिसायादीणं रक्खं ण करेजा उवट्टावणं । दससु वि दिसासु रक्खं काऊणं दुवालसहिं भावणाहिं अभावियाहिं सोविज्जा पणुवीसं आयंबिलाणि । एवं निद्दं सोऊणं पडिबुद्धे ईरियं पडिक्कमेत्ताणं पडिक्कमणकालं जाव सज्झायं न करेजा दुवाल, पसुत्ते दुसुमिणं वा कुसुमिणं वा उग्गहेज्जा सएण ऊसासाणं काउस्सगं । रयणीए छीएज वा खासेज्ज वा फलहगपीढगदंडगेण वा " खुडुक्कगं पउरिया खमणं । दिया वा राओ वा हासखेडुकंदप्पणा' हवायं करेजा उवट्ठावणं । २१९ एवं जेणं भिक्खू सुत्ताइक्कमेणं कालाइक्कमेणं आवासगं कुव्वीया तस्स णं कारणिगस्स मिच्छुक्कडं गोयमा ! पायच्छित्तं उवइसेज्जा, जे य णं अकारणिगे तेसिं तु णं जहाजोगं चउत्थाइ उवएसे । १. द्विपुटमिति । २. शुषिरं सणं तृणविशेषस्तदात्मकादीति । 'कुसिरं णप्पयादि' पाठान्तरं तु चिन्त्यमिति । ३. अस्थगितयोरिति । ४. सुप्तवेति । ५. क्षुद्रं शब्दादिकं प्रकुर्यादिति । ६. नास्तिकवादमिति । ७. आवश्यकं कुर्वीतेति । Page #231 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् - अध्य०७ जेणं भिक्खू आउकायं वा तेउकायं वा इत्थीसरीरावयवं वा संघट्टेज्जा नो णं परिभुंजेज्जा से णं तस्स पणुवीसं आयंबिलाणि उवइसेज्जा, जे उण परिभुंजेज्जा से णं दुरंतपंतलक्खणे अदट्टव्वे महापावकम्मे पारंचिए, अहा णं महातवस्सी हवेज्जा तओ सत्तरिं मासखमणाणं सयरिं अद्धमासखमणाणं सयरिं दुवालसाणं सयरिं दसमाणं सयरिं अट्ठमाणं सयरिं छट्टाणं सयरिं चउत्थाणं, सयरिं आयंबिलाणं सयरिं एगट्ठाणाणं सयरिं सुद्धायामेगासणाणं सयरिं निव्विगइयाणं जाव णं अणुलोमपडिलोमेणं निद्दिसेज्जा । 'एयं च पायच्छित्तं जे अ णं भिक्खू "अवीसंतो समणुट्टेज्जा से णं 'आसण्णपुरेक्खडे नेये । ८ । २२० से भयवं । इणमो सयरिं सयरिं अणुलोमपडिलोमेणं केवइयं कालं जाव समणुट्ठिहिइ ? गोयमा ! जाव णं आयारमंगं वाएज्जा । भयवं ! उड्ढं पुच्छा, गोयमा ! उड्ढं केई समट्ठेज्जा केई णो समणुट्ठेज्जा । जे णं समजा से णं वंदे से णं पुज्जे से णं दट्ठव्वे से णं सुपसत्थसुमंगले सुगहीयणामधे तिपि लोगाणं वंदणित्ति । जेणं तु णो समणुट्टे से णं पावे से णं महापावे से णं महापावपावे से णं दुरंतपंतलक्खणे जाव णं अदट्ठव्वेति । ९ । जया णं गोयमा ! इणमो पच्छित्तसुत्तं वोच्छिजिहि तया चंदाइच्चगहरिक्खतारगाणं सत्त अहोरते तेयं णो विफुरेजा |१०| इमस्स णं वोच्छेदे गोयमा ! कसिणसंजमस्स अभावो, जओ णं सव्वपावणिट्ठवगे चेय पच्छित्ते, सव्वस्स णं तवसंजमाणुट्ठाणस्स पहाणमंगे परमविसोहीपए, पवयणस्सावि णं णवणीयसारभूए पन्नते ।११। इणमो सव्वमवि पायच्छित्ते गोयमा ! जावइयं एगत्थ संपिडियं हवेज्जा तावइयं चेव एगस्स णं गच्छाहिवइणो मयहरपवत्तणीए य चउगुणं उवइसेज्जा, जओ णं सव्वमवि एएसि पयंसियं हवेज्जा । अहा १. एतच्चाऽऽजन्मकारावास इव ज्ञेयमिति । २. 'आसण्णपुरेक्कडे' इत्यपि पाठान्तरमिति । ३. यावदाचाराङ्गं पठिष्यते जिनशासने तावदिदं प्रायश्चित्तं समनुष्ठास्यत इति ४. प्रदर्शितमिति । * अविश्राम्यन्निति । Page #232 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् मिमे चेव पमायं संगच्छेज्जा तओ अन्नेसिं संते धीबलवीरिए सुट्टुतरागमब्भुज्जमं 'हावेज्जा I अहाणं किंचि सुमहंतमवि तओऽणुटट्ठाणमब्भुज्जमेज्जा ता णं न तारिसाए धम्मसद्धाए, किं तु मंदुच्छाहे समजा, भग्गपरिणामस्स य निरत्थगमेव कायकेसे, जम्हा एयं तम्हा उ `अचिंताणंतनिरणुबधिपुन्नपब्भारेणं संजु मावि साहुणो न संजुचंति, एवं च सव्वमवि गच्छाहिवइयादीणं दोसेणेव पवत्तेज्जा, एएणं पवुच्चई गोयमा ! जहा णं गच्छाहिवइयाईणं इणमो सव्वमवि पच्छित्तं जावइयं एत्थ संपिंडियं हवेज्जा तावइयं चेव चउग्गुणं उवइसेज्जा 1921 २२१ से भयवं ! जे णं गणी अप्पमादी भवेत्ताणं सुयाणुसारेणं जहुत्तविहाणेहिं चेव सययं अहन्निसं गच्छं न सारवेज्जा तस्स किं पायच्छित्तमुवइसिज्जा ? गोयमा ! अप्पउत्ती पारंचियं उवइसेज्जा । से भयवं जस्स उण गणिणो सव्वपमायालंबणविप्पमुक्कस्सावि णं सुयाणुसारेणं जहुत्तविहाणेहिं चेव सययं अहन्निसं गच्छं सारवेमाणस्स उ केई तहाविहे दुट्ठसीले न सम्मग्गं समायरेज्जा तस्स वि किं पच्छित्तं मुवइसेज्जा ? गोयमा ! उवइसेज्जा | से भयवं ! केणं अट्ठेणं ? गोयमा ! जओ णं तेणं अपरिक्खियगुणदोसे निक्खमाविए हवेज्जा एएणं । से भयवं ! किं तं पायच्छित्तमुवइसेज्जा ? गोयमा ! जे णं एवंगुणकलिए गणी से णं जया एवंविहे पावसीले गच्छे तिविहं तिविहेणं वोसिरित्ताणं आयहियं नो समणुट्टेज्जा तया णं संघबज्झे उवइसेज्जा से भयवं जया णं गणिणा गच्छेतिविहेणं वोसिरिए हवेज्जा तया णं ते " गच्छे आदरेज्जा ? जइ संविग्गे भवेत्ताणं जहुत्तं पच्छित्तमणुचरेत्ताणं अन्नरस गच्छाहिवइणो उवसंपजित्ताणं सम्मग्गमणुसरेज्जा तओ णं आयरेजा । अहा णं १. हापयेदिति । २. मोक्षप्रापकपुण्यप्राग्भारेणेति । ३. एएणं अट्ठेणं एवं पवुच्चइ' पाठान्तरमिति । ४. विदेशे यतो नागच्छेत् प्रवृत्तिस्तत्राऽज्ञातवासे यत्क्रियते तत् अप्रवृत्तिपाराञ्चिकमिति । ५. तं गच्छमिति । Page #233 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् - अध्य सच्छंदत्ताए तहेव चिट्ठे तओ णं चउव्विहस्सावि समणसंघस्स बज्झं तं गच्छं णो आयरेज्जा ।१३। २२२ से भयवं ! जया णं से सीसे जहुत्तसंजमकिरिया वट्टंति तहाविहे य केई कुगुरू तेसिं दिक्खं परूवेज्जा तया णं सीसा किं समज्जा ? गोयमा ! घोरवीरतवसंजमे से भयवं कहं ?, गोयमा ! अन्नगच्छे पविसेत्ताणं । से भयवं जयाणं तस्स संतिएणं 'सिरिगारेणं चिण्हिए समाणे अन्नगच्छेसुं पवेसमेव ण लभेज्जा तया णं किं कुव्विज्जा ? गोयमा ! सव्वपयारेहिं णं तं तस्स संतियं सिरियारं फुसावेजा । से भयवं ! केण पयारेणं तं तस्स संतियं सिरियारं सव्वपयारेहिं णं फुसिय हवेज्जा ? गोयमा ! अक्खरेसुं । से भयवं ! किं णामे ते अक्खरे ? गोयमा ! जहा णं अपडिगाही कालकालंतरेसुंपि अहं इमस्स' सीसाणं वा सीसणीगाणं वा । से भयवं ! जया णं एवं विहे अक्खरे ण पयादी ? गोयमा ! जया णं एवंविहे अक्खरे ण पयादी तया णं आसन्नपावयणीणं पकहित्ताणं चउत्थादीहिं समक्कमित्ताणं अक्खरे दावेजा । से भयवं ! जया णं एएणं पयारेणं से णं कुगुरू अक्खरे ण पदेज्जा तया णं किं कुज्जा ? गोयमा ! जया णं एएणं पयारेणं सेणं कुगुरू अक्खरे नो पयच्छे तया णं संघबज्झे उवइसेज्जा | से भयवं ! केण अद्वेणं एवं बुच्चइ ? गोयमा ! " सुदुप्पयहे इणमो महामोहपासे 'गेहपासे तमेव विप्पजहित्ताणं अणेगसारीरिगमणो समुत्थचउगइसंसारदुक्खभय-भीए कह कहवि मोहमिच्छत्तादीणं खओवसमेणं सम्मग्गं समोवलभित्ताणं ̈ निव्विन्न - कामभोगे 'निरणुबंधे पुन्नर्माहजे, तं च तवसंजमाणुट्टाणेणं, तस्सेव तवसंजमकिरियाए जाव णं गुरू सयमेव विग्घं पयरे अहा णं परेहिं कारवे कीरमाणे वा समणुवेक्खे सपक्खेण वा परपक्खेण वा ताव णं तस्स महाणुभागस्स साहुणो संतियं १. न्यायेन चिह्निते सति यदिवा 'अलिहिए' पाठान्तरमाश्रित्याऽलिखिते सतीति । 2 २. 'सिसस्स वा' क्वचिदधिकः पाठ इति । ३. प्रदद्यादिति । ४. 'पदेज्जा' पाठान्तरमिति । ५. सुदुः प्रहेयः सुदुस्त्याज्य इति । ६. 'गेहवासे' पाठान्तरमिति । ७. समुपलभ्येति ८. मोक्षप्रापकं पुण्यमभ्यर्जयेदिति । Page #234 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् २२३ विजमाणमवि धम्मवीरियं पणस्से जाव णं धम्मवीरियं पणस्से । ताव णं जे पुन्नभागे आसन्नपुरक्खडे चेव सो' पणस्से । जइ णं णो समणलिंगं विप्पजहे ताहे जे एवंगुणोववेए से णं तं गच्छमुज्झिय अन्नं गच्छं समुप्पयाइ । तत्थवि जाव णं संपवेसं ण लभे ताव णं कयाइ उण अविहीए पाणे पयहेजा कयाइ उण मिच्छत्तभावं गच्छिय परपासंडियमासएजा । कयाइ उण दाराइसंगह काऊणं अगारवासे पविसेज्जा । अहा णं से ताहे महातवस्सी भवेत्ताणं पुणो अतवस्सी होऊणं परकम्मकरे हवेजा । जाव णं एयाइं न हवंति ताव णं एगंतेणं वुड्डिं गच्छे मिच्छत्ततमे - जाव णं मिच्छत्ततमंधीकए बहुजणनिवहे दुक्खेणं समणुढेजा दुग्गइनिवारए सोक्खपरंपरकारए अहिंसालक्खणसमणधम्मे । जाव णं एयाइं भवंति ताव णं तित्थस्सेव वोच्छित्ती । जाव णं तित्थस्सेव वोच्छित्ती ताव णं सुदूरववहिए परमपए । जाव णं सुदूरववहिए परमपए ताव णं अच्चंतसुदुक्खिए चेव भव्वसत्तसंघाए पुणो चउगईए संसरेज्जा । एएणं अटेणं एवं वुच्चइ गोयमा ! जहा णं जे णं एएणेव पयारेणं कुगुरू अक्खरे णो पएज्जा से णं संघबज्झे उवइसेज्जा ।१४। से भयवं ! केवइएणं कालेणं पहे कुगुरू भविहिंति ? गोयमा ! इओ य अद्धतेरसण्हं वाससयाणं साइरेगाणं समइक्कंताणं परओ भविसुं, से भयवं ! केणं अटेणं ? गोयमा ! तक्कालं इड्ढीरससायगारवसंगए ममीकार-अहंकारग्गीए अंतो संपन्जलंतबोंदी अहमहंतिकयमाणसे अमुणियसमयसब्भावे गणी भविंसु, एएणं अटेणं । से भयवं ! किण्णं सव्वेऽवी एवंविहे तक्कालं गणी भवीसुं ? गोयमा ! एगंतेणं नो सव्वे, केई पुण दुरंतपंतलक्खणे अदट्ठव्वे एगाए जणणीए जमगसमगं पसूए निम्मेरे पावसीले दुजायजम्मे सुरोद्दपयंडाभिग्गहिय- दूरमहामिच्छद्दिट्ठी भविंसु । से भयवं ! कहं ते समुवलक्खेजा ? गोयमा ! उस्सुत्तउम्मग्गपवत्तणुद्दिसण-अणुमइपच्चएण ।१५।। १. 'सो पवरं' पाठान्तरमिति । २. समुत्प्रयातीति । ३. आश्रयेदिति । Page #235 -------------------------------------------------------------------------- ________________ २२४ श्री महानिशीथ सूत्रम्-अध्य०७ से भयवं ! जे णं गणी किंचियावस्सगं पमाएजा ? गोयमा ! जे णं गणी अकारणिगे किंचि खणमेगमवि पमाए से णं अवंदे उवइसेज्जा । जे णं तु सुमहाकारणिगेवि संते गणी खणमेगमवी ण किंचि णिययावस्सगं पमाए से णं वंदे पूए दट्टब्वे जाव णं सिद्धे बुद्धे पारगए खीणट्ठकम्ममले नीरए उवइसेज्जा, सेसं तु महया पबंधेणं सत्थाणे चेव भाणिहिइ ।१६। एवं पच्छित्तविहिं सो उणाऽणुटुती अदीणमणो, झुंजइ य जहाथामं जे से आराहगे भणिए ।।२०।। जलजलणदुट्ठसावयचोरनरिंदाऽहिजोगिणीण भए । तह भूयजक्ख- रक्खसखुद्दपिसायाणं मारीणं ।।२१।। कलिकलहविग्घरोहग- कंताराडइसमुद्दमझे वा । दुच्चिंतिय अवसउणे संभरियव्वा इमा विजा ।।२२।। *प्आएह्इं जन्अम्द्अन्उ अम्घअन्इउम्म्एह्इम् तुइव्इक्कअम्ल नआह्इह्इम् अव्व्अन्आभउ ह्इअए अर्ज भउएइम् म्अस्उद्अण्उ म्अत्थ्अइ दएउ अन्अम्त्उ एह्इम् अत्थ्अस्इख्अण्अम् घ्एपइस्अम् तओ एयाए पवरविजाए विहीए अत्ताणगं समहिमंतिऊणं इमेए सत्तक्खरे उत्तमंगोभयखंधकुच्छीचलणतलेसु संणिसेज्जा,२ तंजहा-अउम् उत्तमंगे, उ वामखंधगीवाए, उ वामकुच्छीए, उ वामचलणयले, लए दाहिए चलणयले, स्वआ दाहिए कुच्छीए, हुआ दाहिणखंधगीवाए ।१७। 'दुसुमिणदुन्निमित्ते गहपीडुवसग्गमारिरिट्ठभए । वासासणिविज्जूए, वायारिमहाजणविरोहे ।।२३।। जं चऽस्थि भयं लोगे, तं सव्वं निद्दले इमाए विजाए । 'सत्थपहे मंगलयरे रिद्धियरे पावहरे सयल-वरऽक्खयसोक्खदाई ‘सण्हट्टे' 'सण्हद्धे' च पाठान्तरमिति । " पाएहिं जणंदणु, जंघनिउम्मेहिं तिविक्कमु । नाहिहिं पवनाभु, हियए हरू भुएहिं महुसुदणु ॥ मत्थइ देउ अणंतु एहिं अत्थसिक्खणं घेपिस्सं ॥ २ 'सन्यसेदिति' Page #236 -------------------------------------------------------------------------- ________________ २२५ श्री महानिशीथ सूत्रम् काउमिमे पच्छित्ते, जइ णं तु ण तब्भवे सिज्झे ।।२४।। ता लहिऊण 'विमाणगयं सुकुलुप्पतिं दुयं च पुण बोहिं । सोक्खपरंपरएणं सिज्झे कम्मट्ठबंधरयमलविमुक्के ।।२५।। गोयमेत्ति बेमि । से भयवं ! किं एयाणुमेत्तमेव पच्छित्तविहाणं जेणेवमाइस्से ? गोयमा ! एयं सामन्नेणं दुवालसण्ह कालमासाणं पइदिणमहन्निसाणुसमयं पाणोवरमं जाव सबालवुड्ढसेहमयहरायरियमाईणं, तहा य अपडिवाइमहोऽवहिमणपज्जवनाणी छउमत्थतित्थयराणं एगंतेणं अब्भुट्ठाणारिहावस्सगसंबंधियं चेव सामन्नेणं पच्छित्तं समाइटुं नो णं एयाणुमेत्तमेव पच्छित्तं । से भयवं ! किं अपडिवायमहोऽवहीमणपज्जवनाणी छउमत्थवीयरागे सयलावस्सगे समणुट्ठीया ? गोयमा ! समणुट्ठीया, न केवलं समणुट्ठीया जमगसमगमेवाणवरयमणुट्ठीया । से भयवं ! कहं ? गोयमा ! अचिंतबलवीरियबुद्धिनाणाइसयसत्तीसामत्थे णं से भयवं ? केणं अटेणं ते समणुट्ठीया ?, गोयमा ! मा णं उस्सुत्तुम्मग्गपवत्तणं मे भवउत्तिकाऊणं ।१८।। से भयवं ! किं तं सविसेसं पायच्छित्तं जाव णं वयासी ? गोयमा ! वासारत्तियं पंथगामियं वसहिपारिभोगियं गच्छायारमइक्कमणं संघायारमइक्कमणं गुत्तीभेयपयरणं सत्तमंडली-धम्माइक्कमणं अगीयत्थगच्छपयाणजायं कुसीलसंभोगजं अविहीए पव्वज्जादाणोवट्ठावणाजायं ३अओग्गस्स सुत्तत्थोभयपण्णवणजायं अणाययणेक्कखणविरत्तणाजायं देवसियं राइयं पक्खियं मासियं चउमासियं संवच्छरियं एहियं पारलोइयं मूलगुणविराहणं उत्तरगुणविराहणं आभोगाणाभोगयं आउट्टिपमायदप्पकप्पियं वयसमणधम्म-संजमतवनियम-कसायदंडगुत्तीयं मयभयगारवइंदियजं वसणायंकरोद्दट्टज्झाणरागदोसमोहमिच्छत्तदुट्ठकूरज्झ१. विमाणगई' पाठान्तरमिति । २. महावधिज्ञानमिति । ३. अयोग्यस्येति । ४. 'वसणाइक' पाठान्तरमिति । Page #237 -------------------------------------------------------------------------- ________________ २२६ श्री महानिशीथ सूत्रम्-अध्य०७ वसायसमुत्थं मम- त्तमुच्छापरिग्गहारंभजं असमिइत्त-'पट्टीमंसासित्तधम्तराय- संतावुव्वेवगासमाहाणुप्पायगं संखाईया आसायणा अन्नयरासायणयं पाणवहसमुत्थं मुसावायसमुत्थं अदत्तादाणगहणसमुत्थं मेहुण- सेवणासमुत्थं परिग्गहकरणसमुत्थं राइभोयणसमुत्थं माणसियं वाइयं काइयं असंजमकरणकारवण-अणुमइसमत्थं जाव णं णाणदंसणचारित्तायारसमुत्थं, किं बहुणा ? जावइयाई तिगालचिइवंदणादओ पायच्छित्तट्ठाणाइं पन्नत्ताई तावइयं च पुणो विसेसेण गोयमा ! असंखेयहा पन्नविजंति । एवं संधारेजा जहा णं गोयमा ! पायच्छित्तसुत्तस्स णं संखेजाओ निजुत्तीओ, संखेजाओ संगहणीओ, संखिज्जाइं अणुओगदाराई, संखेज्जे अक्खरे, अणंते पनवे जाव णं दंसिज्जंति उवदंसिर्जति आघविजंति पन्नविजंति परूविजंति कालाभिग्गहत्ताए दव्वाभिग्गहत्ताए खेत्ताभिग्गहत्ताए भावाभिग्गहत्ताए जाव णं आणुपुब्बीए अणाणुपुवीए जहाजोगं गुणठाणेसुं ति बेमि ।१९। ___ से भयवं ! एरिसे पच्छित्तबाहुले, से भयवं ! एरिसे पच्छित्तसंघट्टे, से भयवं ! एरिसे पच्छित्तसंगहणे अस्थि केई जे णं आलोइत्ताणं निंदित्ताणं गरहित्ताणं जाव णं अहारिहं तवोकम्म पायच्छित्तमणुचरित्ताणं सामन्नमाराहेजा पवयणमाराहिज्जा आणं आराहिज्जा जाव णं आयहियट्ठयाए उवसंपज्जित्ताणं सकजुत्तमटुं आराहेजा ? गोयमा ! णं चउव्विहं आलोयणं २विंदा, तं जहा नामालोयणं ठवणालोयणं दव्वालोयणं भावालोयणं । एते चउरोऽवि पए अणेगहा वि उप्पाइजंति । तत्थ ताव समासेणं णामालोयणं नाममेत्तेणं, ठवणालोयणं पोत्थयाइसुमालिहियं, दव्वालोयणं नाम जं आलोएत्ताणं असढभावत्ताए जहोवइष्टुं पायच्छित्तं नाणुचिट्ठे । एते तओऽवि पए एगंतेणं गोयमा ! अपसत्थे । जे णं से चउत्थे पए भावालोयणं नाम ते णं तु गोयमा ! आलोएत्ताणं निंदित्ताणं गरहित्ताणं १. पृष्ठिमांसाऽशित्वमिति । २. विद्या इति । Page #238 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् २२७ पायच्छित्तमणुचरित्ताणं जाव णं आयहियट्ठाए उवसंपज्जित्ताणं सकज्जुत्तममटुं आराहेजा । से भयवं ! कयरे णं से चउत्थे पए ? गोयमा ! भावालोयणं । से भयवं ! किं तं भावालोयणं ? गोयमा ! जे णं भिक्खू एरिसे संवेगवेरग्गगए सीलतवदाणभावचउखंधसुसमण धम्माराहणेकंतरसिए मयभयगारवादीहिं अच्चंतविप्पमुक्के सव्वभावभावंतरेहिणं नीसल्ले आलोइत्ताणं विसोहिपयं पडिगाहित्ताणं तहत्ति समणुट्ठीया सव्वुत्तमं संजमकिरियं समणुपालिज्जा ।२०। तं जहा - कयाइं पावाइं ईमाई, जेहिं अट्ठीण बज्झए । तेसिं तित्थयरवयणेहिं, सुद्धी अम्हाण कीरउं ।।२६।। परिचिच्चाणं तयं कम्म, घोरसंसारदुक्खदं । मणोवयकायकिरियाहिं, सीलभारं धरेमिऽहं ।।२७।। जह जाणइ सव्वन्नू, केवली तित्थंकरे । आयरिए चारित्तड्ढे, उवज्झायसुसाहुणो ।।२८।। जह पंच लोयपाले य, 'सत्ता धम्मे य जाणए । तहाऽऽलोएमिऽहं सव्वं, तिलमित्तंपि न निण्हवं ॥२९।। तत्थेव जं पायच्छित्तं, गिरिवरगुरुयंति आवए । तमणुच्चरेमि दे सुद्धिं, जह पावे झत्ति विलिजए ।।३०।। मरिऊणं नरयतिरिएसुं, कुंभीपाएसु कत्थई । कत्थइ करवत्तजंतेहिं, कत्थइ भिन्नो उ सूलिए ।।३१।। घंसणं घोलणं कहिंमि, कत्थइ छयण-भेयणं । बंधणं लंघणं कहिंमि, कत्थइ दमणमंकणं ॥३२॥ १. सक्ता इति । Page #239 -------------------------------------------------------------------------- ________________ २२८ श्री महानिशीथ सूत्रम्-अध्य०७ णत्थणं वाहणं कहिंमि, कत्थइ वहणतालणं । गुरुभारक्कमणं कहिंचि, कत्थइ जमलारविंधणं ।।३३।। उरपट्टिअट्टिकडिभंगं, परवसो तण्हं छुहं । संतावुव्वेगदारिदं, विसहीहामि पुणोविहं ।।३४।। ता इहइं चेव सव्वंपि, नियदुच्चरियं जहट्ठियं । आलोइत्ता निंदित्ता गरहित्ता, पायच्छित्तं चरित्तुणं ।।३५।। निद्दहामि पावयं कम्म, झत्ति संसारदुक्खयं । अब्भुट्टित्ता तवं घोरं, धीरवीरपरक्कमं ॥३६।। अच्चंतकडयडं कहें, दुक्करं दुरणुच्चरं उग्गुग्गयरं जिणाभिहियं, सयलकल्लाणकारणं ॥३७॥ पायच्छित्तनिमित्तेणं, पाणसंघारकारयं । आयरेणं तवं चरिमो, 'जेणुब्भे सोक्खई तणुं ॥३८॥ कसाए विहलीकटु, इंदिए पंच निग्गहं । मणोवईकायदंडाणं, निग्गहं धणियमारभं ॥३९।। आसवदारे निरंभेत्ता, चत्तमयमच्छर-अमरिसो । . गयरागदोसमोहोऽहं नीसंगो निप्परिग्गहो ॥४०॥ निम्ममो निरहंकारो, सरीरअच्चंतनिप्पिहो । महव्वयाइं पालेमि, निरइयाराई निच्छिओ ॥४१॥ हद्धी हा अहन्नोऽहं,, पावो पावमती अहं पाविट्ठो पावकम्मोऽहं पावाहमाहमयरोऽहं ।।४२।। १. येनोर्ध्वं शुष्यते तनुरिति । Page #240 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् कुसीलो भट्टचारित्ती, भिल्लसूणोवमो अहं । चिलातो निक्कियो पावी, कूरकम्मीह निग्विणो ॥४३॥ इणमो दुल्लभं लभिउं, सामन्नं नाणदंसणं । चारित्तं वा विराहेत्ता, अणालोइयनिंदियागरहिय अकयपच्छित्तो, वावचंतो जई अहं ||४४|| तानिच्छयं अणुत्तारे, घोरे संसारसागरे । निबुड्डो भवकोडीहिं, समुत्तरंतो ण वा पुणो ||४५|| ता जा जरा ण पीडेइ, वाही जाव न केई मे । जाविंदिया न हायंति, ताव धम्म चरेत्तुऽहं ||४६ || निद्दहमइरेण पावाई, निंदिउं गरहिउं चिरं । पायच्छित्तं चरित्ताणं, निक्कलंको भवामिऽहं ॥ ४७|| निक्कलुसनिक्कलंकाणं, सुद्धभावाण गोयमा ! तन्नो नहं 'जयं गहियं, सुदूरामवि परिवलित्तणं ॥ ४८॥ एवमालोयणं दाउं, पायच्छित्तं चरित्तुण । कलिकलुसकम्ममलमुक्के, जइ णो सिज्झिज्ज तक्खणं ||४९|| ता व देवलोगंमि, निजोए सयं । देवदुंदुहिनिग्घोसे, अच्छरासयसंकुले ॥५०॥ तओ चुया इहागंतुं, सुकुलुप्पंतिं लभेत्तुणं । निव्विन्नकामभोगा य, तवं काउं मया पुणो ॥ ५१ ॥ २२९ अणुत्तरविमाणेसुं, निवसिऊणेहमागया । हवंति धम्मतित्थयरा, सयलतेलोक्कबंधवा ॥ ५२॥ १. यद् गृहीतं तन्न नष्टं निवृत्तत्वादिति । २. परिनिवृत्येति । Page #241 -------------------------------------------------------------------------- ________________ २३० श्री महानिशीथ सूत्रम्-अध्य०७ एस गोयम ! विन्नेये, सुपसत्थे चउत्थे पए। भावालोयणं नाम, अक्खयसिवसोक्खदायगे ।।५३।। ति बेमि । से भयवं ! एरिसं पप्प, विसोहिं उत्तमं वरं । जे पमाया पुणो असई, कत्थइ चुक्के खलिज्ज वा ।।५४।। तस्स किं भवे सोहिपयं सुविसुद्धं चेव लिक्खिए । उयाहु णो समुल्लिक्खे ? संसयमेव वियागरे ।।५५।। गोयमा ! निंदिउं गरहिउं सुइरं, पायच्छित्तं चरित्तुणं । 'निक्खारियवत्थमिवाए खंपणं जो न रक्खए ।।५६।। सो सुरहिगंधगब्भिणगंधोदयविमलनिम्मलपवित्ते । मजिअ खीरसमुद्दे, असुईगड्डाए जइ पडइ ।।५७।। २ता पुण तस्स सामग्गी सव्वकम्मखयंकरा । ३अह होज देवजोग्गा, असुईगंधं खु दुद्धरिसं ॥५८|| एवं कयपच्छित्ते, जे णं छज्जीवकायवयनियमं । दंसणनाणचरित्तं, सीलंगे वा तवंगे वा ।।५९।। कोहेण व माणेण व, मायालोभ-कसाय-दोसेणं । रागेणं पओसेण व, अन्नाण मोहमिच्छत्तहासेणं वावि ।।६०॥ भएणं कंदप्पदप्पेणं एएहि य अन्नेहि य गारवमालंबणेहिं जो खंडे । सो सव्वट्ठविमाणप्पत्ते अत्ताणगं निरए खिवे ।।६१॥ से भयवं । किं आया संरक्खेयव्यो उयाहु छज्जीवनिकायमाइसंजमं संरक्खेयव्वं ? गोयमा ! जे णं छक्कायसंजमं संरक्खे से णं १. प्रक्षालितवस्त्रमिव य आत्माऽपराधकलङ्कादाऽऽत्मानं यदि न रक्षयेदिति । २. 'ता पुण तस्स कहं तं खीरोवहीमजणस्स सामग्गी' पाठान्तरमिति ।३. अथ स्याद्देवयोग्याऽपि मजनसामग्री तथाप्यशुचिगन्धः खलु दुर्धर्षस्तथाविधगर्तापतितत्वादिति । Page #242 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् . २३१ अणंत-दुक्खपयायगाओ दोग्गइगमणाओ अत्ता संरक्खे, तम्हा छक्कायाइसंजममेव रक्खेयव्वं होइ ।२१। से भयवं ! केवतिए असंजमट्ठाणे पन्नत्ते, गोयमा ! अणेगे असंजमट्ठाणे पन्नत्ते - जाव णं कायासंजमट्ठाणे । से भयवं ! कयरे णं से कायासंजमट्ठाणे ? गोयमा ! कायासंजमट्ठाणे अणेगहा पन्नत्ते, तंजहा - 'पुढविदगागणिवाऊवणप्फई तह तसाण विविहाणं । हत्थेणवि फरिसणयं वजेजा जावजीवंपि ।।६२।। सीउण्हखारखित्ते अग्गीलोणूस अंबिले णेहे । पुढवादीए परोप्पर खयंकरे 'बज्झसत्थेए ॥६३।। ण्हाणुम्मद्दणखोभणहत्थंगुलि-अक्खिसोयकरणेणं । आवीयंते अंणते आऊजीवे खयं जंति ॥६४।। संधुक्कणजलणुजालणेण उज्जोयकरणमादीहिं । वीयणफूमणउब्भावणेहिं सिहिजीवसंघायं ।।६५।। जाइ खयं अन्नेऽविय छज्जीवनिकायगइगए जीवे । जलणो सुटुइओवि हु संभक्खइ दसदिसाणं च ।।६६।। वीयणग-तालियंटय- चामरउक्खेव-हत्थत्तालेहिं । धावणडेवण-लंघणऊसासाईहिं वाऊणं ॥६७।। अंकूर-कुहर-किसलय-पवाल-पुष्फ-फलकंदलाईणं । हत्थफरिसेण बहवे जंति खयं वणप्फईजीवे ।।६८।। गमणागमणनिसीयण-सुयणुट्ठण- अणुवउत्तयपमत्तो । वियलेंदिय बितिचउपचेंदियाण गोयम ! खयं नियमा ।।६९।। पाणाइवायविरई सिवफलया गिण्हिऊण ता धीमं । मरणावयंमि पत्ते मरेज विरइं न खंडेजा ।।७०।। १. एतानि बाह्यशस्त्राणीति । २. आपीयमाना आप इति । Page #243 -------------------------------------------------------------------------- ________________ २३२ श्री महानिशीथ सूत्रम्-अध्य०७ अलियवयणस्स विरइं सावजं सच्चमवि न भासिज्जा । परदव्वहरणविरई करेज दिन्ने वि मा लोभं ।।७१।। धरणं दुद्धरबंभव्वयस्स काउं परिग्गहचायं । राईभोयणविरइं पचिंदियनिग्गहं विहिणा ॥७२॥ अन्ने य कोहमाणा रागद्दोसे य आलोयणं दाउं । ममकार अहंकारे 'पयहियव्वे पयत्तेणं ।।७३।। जह तवसंजमसज्झायझाणमाईसु सुद्धभावेहिं । उज्जमियव्वं गोयम ! विज्जुलयाचंचले जीवे ।।७४।। किंबहुणा ? गोयमा ! एत्थं, दाऊणं आलोयणं । पुढविकायं विराहेजा, कत्थ गंतुं स सुज्झिही ? ॥७५।। किं बहुणा गोयमा ! एत्थं, दाऊणं आलोयणं । बाहिरपाणं तहिं जम्मे, जो पिए कत्थ सुज्झिही ? ॥७६।। किं बहुणा ? गोयमा ! एत्थं दाऊण आलोयणं उण्हवइ जालाइ जाओ, फुसिओ वा कत्थं सुज्झिही ? ॥७७।। किं बहुणा गोयमा ! एत्थं दाऊणं आलोयणं । वाउकायं उदीरेज्जा, कत्थ गंतूण स सुज्झिही ? ॥७८॥ किं बहुणा गोयमा ! एत्थं, दाऊणं आलोयणं ! जो हरियतणं पुफ वा, फरिसे कत्थ स सुज्झिही ।।७।। किं बहुणा गोयमा ! एत्थं दाऊणं आलोयणं । अक्कमई बीयकायं जो, कत्थ गंतुं स सुज्झिही ? ॥८०।। किं बहुणा गोयमा ! एत्थं, दाऊणं आलोयणं । . वियलेंदी बितिचउपंचिंदिय परियावे, जो कत्थ स सुज्झिही? ।।८१।। किं बहुणा गोयमा ! एत्थं, दारुणं आलोयणं । छक्काए जो न रक्खेजा, सुहुमे कत्थ स सुज्झिही ? ॥८२॥ १. प्रहातव्यः त्याज्य इति । २. उष्णीकरोति ज्वालयति या ज्वालास्ताः स्पृष्टो वेति । Page #244 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् किं बहुणा गोयमा ! एत्थं दाऊणं आलोयणं ! तसथावरे जो न रक्खे, कत्थ गंतुं स सुज्झिही ? ||८३ || आलोइयनिंदियगरहिओवि कयपायच्छित्त-णीसल्लो १. २३३ उत्तमठाणंमि ठिओ पुढवारंभं परिहरिजा || ८४|| आलोइय० ं उत्तमठाणंमि ठिओ, जोईए मा पुसावेजा । ८५ । आलोईय० * संविग्गो । उत्तमठाणंमि ठिओ, मा वियाविज' अत्ताणं । ८६ । आलोइय०" संविग्गो । छिन्नंपि तणं हरियं, असई मणगं मा फरिसे । ८७| आलोइय० संविग्गो । उत्तमठाणंमि ठिओ, जावज्जीवंपि एतेसिं । ८८ । बेंदियतेदियचउरोपंचिंदियाण जीवाणं । संघट्टणपरियावण - किलावणोद्दवण मा कासी । ८९ । आलोइय० * संविग्गो । उत्तमठाणंमिठिओ, सावज्जं मा भणिज्जासु । ९० । आलोइय० * संविग्गो । 'लोयत्थेणवि भूई गहिया गिहिउक्खिविउ दिन्ना ॥९१॥ आलोइय० * नीसल्लो । जे २ इत्थी संलावेज्जा, गोयमा । कत्थ स सुज्झिही ? । ९२ । आलोइय० * संविग्गो । चोद्दसधम्मुवगरणे, उड्ढं मा परिगहं कुजा || ९३|| तेसिंपि निम्ममत्तो अमुच्छिओ अगढिओ दढं हविया । अह कुज्जा उ ममत्तं ता सुद्धी गोयमा । नत्थि ||१४|| किं बहुणा ? गोयमा ! एत्थं, दाऊणं आलोयणं । रयणीए आविए पाणं, कत्थ गंतुं स सुज्झिही ॥ ९५॥ आलोइयनिंदियगरहिओवि कय पायच्छित्तनीसल्लो * छाइक्कमे ण रक्खे जो, कत्थ सुद्धिं लभेज सो ? ||९६ || चामरादिनाऽऽत्मानं मा व्यजयेदिति । २. लोचार्थमपि भूतिः- भस्म गृहीता गृहिणाऽदत्तेति । ३. 'इत्थि' पाठान्तरमिति । ४. प्राणातिपातादिविरतीनां षण्णामतिक्रमं न रक्षयेदिति । * पूर्वश्लोकवत् पूर्वार्द्धं ज्ञेयम् । Page #245 -------------------------------------------------------------------------- ________________ २३४ श्री महानिशीथ सूत्रम्-अध्य०७ अपसत्थे य जे भावे, परिणामे य दारुणे । पाणाइवायस्स वेरमणे, एस पढमे अइक्कमे ।।९७।। तिव्वरागा य जा भासा, निगुरखरफरुसकक्कसा । मुसावायस्स वेरमणे, एस बीए अइक्कमे ।।९८।। उग्गहं अजाइत्ता, अचियत्तंमि अवग्गहे । अदत्तादाणस्स वेरमणे, एस तइए अइक्कमे ।।९९।। सद्दा रूवा रसा गंधा, फासाणं पवियारणे । मेहुणस्स वेरमणे, एस चउत्थे अइक्कमे ।।१००।। इच्छा मुच्छा य गेही य, कंखा लोभे य दारूणे । परिग्गहस्स वेरमणे, पंचमगेसाइक्कमे ।।१०१।। अइमत्ताहारहोइत्ता, सूरक्खित्तंमि संकिरे । राईभोयणस्स वेरमणे, एस छठे अइक्कमे ।।१०२।। आलोइयनिंदियगरहिओवि कयपायच्छित्तणीसल्लो । जयणं अयाणमाणो, भवसंसारे भमे जहा सुसढो ।।१०३।। भयवं ! को उण सो सुसढो ? कयरा वा सा जयणा ? जमजाणमाणस्स णं तस्स आलोइयनिंदियगरहिओ वि कयपायच्छित्तस्सावि संसारं णो विणिट्ठियंति ? गोयमा ! जयणा णाम अट्ठारसण्हं सीलंगसहस्साणं, सत्तरसविहस्स णं संजमस्स, चोद्दसण्हं भूयगामाणं, तेरसण्हं किरियाठाणाणं, सबज्झब्भंतरस्स णं दुवालसविहस्स णं तवोऽणुट्ठाणस्स, दुवालसण्हं भिक्खुपडिमाणं, दसविहस्स णं समणधम्मस्स, णवण्हं चेव बंभगुत्तीणं, अट्ठण्हं तु पवयणमाईणं, सत्तण्हं चेव पाणपिंडेसणाणं, छण्हं तु जीवनिकायाणं, पंचण्हं तु महव्वयाणं, तिण्हं तुचेव गुत्तीणंजावणं तिण्हमेव सम्मइंसणनाणचरित्ताणं Page #246 -------------------------------------------------------------------------- ________________ श्रा महानिशीथ सूत्रम् २३५ भिक्खू कंतारदुभिक्खायंकाईसु णं सुमहासमुप्पन्चेसु अंतोमुहुत्तावसेसकंठगयपाणेसुंपि णं मणसावि उ खंडणं विराहणं ण करेज्जा ण कारवेजा ण समणुजाणेजा जाव णं नारभेजा न समारंभेजा जावजीवाएत्ति, से णं जयणाए भत्ते से णं जयणाए धुवे' से णं जयणाए दक्खे से णं जयणाए वियाणएत्ति गोयमा ! सुसढस्स उण महती संकहा परमविम्हयजणणी य ।।२२।। चूलिया पढमा एगंतनिजरा चू. १ अ. ७ ॥ अध्ययन ८ सुसढ अणगारकहा से भयवं ! केणं अटेणं एवं वुच्चइ ? तेणं कोलेणं तेणं समएणं सुसढ नामधेजो अणगारेह भूयवं, तेणं च एगेगस्स णं पक्खस्संतो पभूयट्ठाणियाओ विदिन्नाओ सुमहंताई च अच्चंतघोरसुदुक्कराई पायच्छित्ताई समणुचिन्नाइं तहावि तेणं विराएणं विसोहीपयं न समुवलद्धति, एतेणं अटेणं एवं वुच्चइ, से भयवं ! केरिसा उ णं तस्स सुसढस्स वत्तव्वया ? गोयमा ! अत्थि इह चेव भारहेवासे अवंती णाम जणवओ, तत्थ य संबुक्के नामं खेडगे, तम्मि य जम्मदरिद्दे निम्मेरे निक्किवे किविणे णिराणुकंपे अइक्कूरे निक्कलुणे नित्तिंसे रोद्दे चंडरोद्दपयंडदंडे पावे अभिग्गहियमिच्छादिट्ठी अणुच्चरियनामधेज्जे सुज्जसिवे नाम धिजाइ अहेसि । तस्स य धूया सुजसिरी । सा य परितुलियसयलतिहुयणनरनारीगणा लावन्नकंतिदित्तिरुव-सोहग्गाइसएणं अणोवमा अत्तगा । तीए अन्नभवंतरंमि इणमो हियएण दुच्चिंतियं अहेसि, जह णं - सोहणं हवेजा जइ णं इमस्स बालगस्स माया वावज्जे तओ मज्झ असवक्कं भवे, एसो य बालगो दुज्जीविओ भवइ ताहे मज्झ सुयस्स रायलच्छी परिणमेजत्ति, तक्कम्मद्रोसेणं तु ज़ायमेत्ताए चेव पंचत्तमुवगया जणणी, तओ गोयमा ! १. निश्चलो यतनायामिति २. अनगार इह भूतवानिति । ३. वरएण' 'विरएणं' च पाठान्तरमिति । ४. आत्मजेति । Page #247 -------------------------------------------------------------------------- ________________ २३६ श्रा महानिशीथ सूत्रम्-अध्य०८ तेणं सुजसिवेणं महया किलेसेणं. - छंदमाराहमाणेणं बहूणं अहिणवपसूयजुवतीणं घराघरि थन्नं पाऊणं जीवाविया सा बालिया । अहन्नया जाव णं बालभावमुत्तिन्ना सा सुजसिरी ताव णं आगयं 'अमायापुत्तं महारोरवं दुवालससंवच्छरियं दुब्भिक्खंति । जाव णं २फेट्टोफेट्टीए जाउमारद्धे सयलेवि णं जणसमूहे । अहऽन्नया बहुदिवसखुहत्तेणं विसायमुवगएणं तेण चिंतियं जहा किमेयं वावाइऊणं समुद्दिसामि किं वा णं इमीए पोग्गलं विक्किणिऊणं चेव अन्नं किंचिवि वणिमगाउ पडिगाहित्ताणं पाणवित्तिं करेमि, णो णमन्ने केई जीवसंधारणोवाए संपयं मे हविज्जत्ति, अहवा हद्धी हा हा ण जुत्तमिणंति, किंतु जीवमाणिं चेव विक्किणामित्ति चिंतिऊणं विक्कियासुजसिरी महारिद्धीजुयस्स चोद्दसविजाठाणपारगस्स णं माहणगोविंदस्स गेहे । तओ बहुजणेहिं धिद्धीसद्दोवहओ तं देसं परिचिच्चा णं गओ अन्नदेसंतरं सुजसिवो । तत्थावि णं पयट्टो सो गोयमा ! इत्येव विन्नाणे जाव णं अन्नेसिं कन्नगाओ अवहरित्ताणं अवहरित्ताणं अन्नत्थ विक्किणिऊण मेलियं सुजसिवेण बहुं दविणजायं । एयावसरंमि उ समइक्कंते साइरेगे अट्ठसंवच्छरे दुब्भिक्खस्स जाव णं वियलियमसेसविहवं तस्सावि णं गोविंदमाहणस्स, तं च वियाणिऊण विसायमुवगएणं चिंतियं गोयमा ! तेणं गोविंदमाहणेणं, जहा णं होही संघार-कालं मज्झ कुटुंबस्स, नाहं विसीयमाणे बंधवे खणद्धमवि दणं सक्कुणोमि, ता किं कायव्वं संपयं अम्हेहिति चिंतयमाणस्सेव आगया गोउलाहिवइणो भज्जा खईयगविक्किणणत्थं तस्स गेहे जाव णं गोविंदस्स भज्जाए तंदुल्लमल्लगेणं पडिगाहियाओ चउरो घणविगईमीसखइयगकगोलियाओ, तं च पडिगाहियमेत्तमेव १. यस्मिन्माता पुत्रं न जानाति भर्तव्यमितीति । २. बलादाच्छेदनं भाषायां छिन्दाझपटीति । ३. संहारकालः प्रलय इति । ४. खाद्यकविक्रर्यार्थमिति । ५ लघुमोदकाकारा इति । Page #248 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् परिभुत्तं डिंभेहिं, भणियं च १ अ महयरीए जहा णं भट्टिदारिगे ! पयच्छाहि णं तं अम्हाणं तंदुल्लमल्लगं चिरं वट्टे जेणऽम्हे गोउलं वयामो । तओ समाणत्ता गोयमा ! तीए माहणीए सा सुज्जसिरी जहा णं हला ! तं मम्ह णरवइणा णिसावयं 'पहियं पेहियं' तत्थ जं तं तंदुल्लमल्लगं तं आणेहि लहुं जेणाहमिमीए पयच्छामि, जाव ढुंढिऊणं नीहरिया मंदिरं सा सुज्जसिरी, नोवलद्धं तं तंदुल्लमल्लगं, साहियं च माहणीए, पुणोवि भणियं माहणीए जहा हला ! अमुगं अमुगं थाममणुद्धया अन्नेसिऊणमाणेह, पुणोवि पयट्टा अलिंदगे जाव णं ण पिच्छे ताहे समुट्ठिया सयमेव सा माहणी जाव णं तीएवि ण दिट्ठे पुण, सुविम्हियमाणसा णिउणन्नेसिउं पयत्ता, जाव णं पिच्छे गणिगासहायं पढमसुयं पयरिक्के ओयणं समुद्दिसमाणं, तेणावि पडिदडुं जणणीं आगच्छमाणीं चिंतियं अहनेणं जहा चलिया अम्हाणं ओअणं अवहरिउकामा पायमेसा, ता जइ इहासन्नमागच्छिही तओंऽहमेयं वावाइस्सामित्ति चिंतयंतेणं भणिया दूरासन्ना चेव महयासद्देणं सा माहणी जहा णं भट्टिदारिगा ! जह तुमं इहयं समागच्छिहिसि तओ मा एवं तं बोल्लिया जहा णं णो परिकहियं, निच्छयं अहयं ते वावाएस्सामि । एवं च अणिट्ठवयणं सोच्चाणं वज्जासहिया इव धसत्ति मुच्छिऊणं निवडिया धरणिवट्ठे गोयमा ! माहणित्ति । तओ णं तीए महीयरीए परिवालिऊणं किंचि कालक्खणं वृत्ता सा सुज्जसिरी जाणं हला ! हला ! कन्नगे ! अम्हा णं चिरं वट्टे ता भणसु सिग्घं नियजणणि जहा णं एह लहुं पयच्छसुं तमम्हाणं तंदुल्लमल्लगं अहा णं तंदुलमल्लगं विप्पण तओ णं मुग्गमल्लगमेव पयच्छसु । ताहे पविट्ठा सा सुसिरी अलिंदगे जाव णं दद्दूणं तमवत्थंतरगयं माहणी महया महयरी २३७ १ अ. मथितदध्ना चरतीति मथितचरी पृषोदरत्वात् प्राकृतत्वाच्च गोपालिका गोरसविक्रयिकेति । १. प्रहितं प्रेषितमिति २. प्रेहितं- इष्टमुपहाररूपं निशाव्रतविषयकमिति । ३. धान्यभाजनविशेष इति । ४. 'निच्छेट्ठ मुच्छिरं तं ' क्वचिदधिकः पाठ इति । 'जमम्हाण' पाठान्तरमिति । * Page #249 -------------------------------------------------------------------------- ________________ २३८ श्री महानिशीथ सूत्रम्-अध्य०८ हाहारवेणं 'धाहाविउं पयत्ता सा सुजसिरी । तं चायन्निऊणं सह परिवग्गेणं धाइओ सो माहणो महीयरी अ । तओ पर्वणजलेण आसासिऊणं पुट्ठा सा तेहिं जहा भट्टिदारिगे ! किमेयं किमेयंति ? तीए भणियं - जहा णं मा मा अत्ताणगं दरमएणं दीहेणं खावेह मा, मा विगयजलाए सरीए वुज्झेह, मा मा अरज्जुएहिं पासेहिं नियंतिए मज्झ णं माहेणाऽऽणप्पेह, जहा णं किल एस पुत्ते, एस धूया, एस णं णत्तुगे, एसा णं सुण्हा एस णं जामाउगे, एसा णं माया, एस णं जणगे, एसो भत्ता, एस णं इढे मिट्टे पिए कंते सुहीयसयणमित्त-बंधुपरिवग्गे । इह इं. पच्चक्खमेवेयं विदिटुं अलियमलिया चेवेसा बंधवा सा, सकज्जत्थी चेव संभयए लोओ, परमत्थओ न केइ सुही, जाव णं सकज्जं ताव णं माया, ताव णं जणगे, ताव णं धूया ताव णं जामाउगे ताव णं णत्तुगे ताव णं पुत्ते ताव णं सुण्हा ताव णं कंता ताव णं इट्टे मिट्टे पिए कंते सुहीसयणजणमित्तबंधुपरिदग्गे, सकजसिद्धीविरहेणं तु ण कस्सई काइ माया, न कस्सई केइ जणगे, ण कस्सई काइ धूया, ण कस्सई केइ जामाउगे, ण कस्सई केइ पुत्ते, ण कस्सई काइ सुण्हा, न कस्सई केइ भत्ता, ण कस्सई केइ कंता, ण कस्सई केइ इट्टे पिट्टे पिए कंते सुहीसयणमित्तबंधुपरिवग्गे, जेणं तु पेच्छ पेच्छ मए अणेगोवाइयसओवलद्धे साइरेगणवमासे कुच्छीएवि धारिऊणं च अणेगणिद्धमहुरउसिणतिक्खसुलिय सणिद्धआहार-पयाण-सिणाणुव्वट्टण धूयकरण-संवाहण-थन्नपयाणाईहिं णं एमहंतमणुस्सीकए जहा किल अहं पुत्तरज्जंमि पुन्नपुन्नमणोरहा सुहंसुहेणं पणइयणपूरियासा कालं १. पूत्कर्तुमिति । २. मा माऽऽत्मानमर्ध-मृतेन दीर्धेण सर्पेण खादयेरिति । इयमन्याचाडसंभवास्तथापि तात्विकोलय इति । ३. आहेणे-वरगृहे नववधूप्रवेशे यथा सा विज्ञाप्यते तथा मा आणप्पेह विज्ञापय यथा किलैष पुत्र इत्यादीति ४. संभजत इति । ५. शब्दवद् भक्षितं सदिति । 'सुलुसुनिय' पाठान्तरमिति । ६. धूपनमिति । Page #250 -------------------------------------------------------------------------- ________________ २३९ श्री महानिशीथ सूत्रम् गमीहामि, ता, एरिसं वइयरंतिएयं च णाऊण मा धवाईसुं करेह खणद्धमवि अणुंपि पडिबंधं, जहा णं इमे मज्झ सुए संवुत्ते तहा णं गेहे गेहे जे केइ भूए जे केइ वटुंति जे केइ भविंसु - तहा णं एरिसे, सेऽवि बंधुवग्गे केवलं तु सकज्जलुद्धे चेव घडियामुहुत्तपरिमाणमेव कंचिं कालं भएज्जा वा, ता भो भो जणा ! ण किंचि कज्जं एतेणं कारिमबंधुसंताणेणं अणंतसंसारघोरदुक्खपदायगेणंति । ___ एगे चेवाहन्निसाणुसमयं सययं सुविसुद्धासए भयह धम्मे । धम्मे घणं मिटे पिए कंते .परमत्थसुही-सयणजणमित्तबंधुपरिवग्गे । धम्मे य णं हिट्टिकरे' धम्मे य णं पुट्टिकरे धम्मे य णं बलकरे धम्मे य णं उच्छाहकरे धम्मे य णं निम्मलजसकित्तीपसाहगे धम्मे य णं माहप्पजणगे धम्मे य णं सुटुसोक्खपरंपरदायगे । से णं सेव्वे से णं आराहणिजे, से य णं पोसणिज्जे, से य णं पालणिजे, से य णं करणिज्जे, से य णं चरणिज्जे, से य णं अणुट्टिजे, से य णं उवइस्सणिज्जे, से य णं कहणिज्जे, से य णं भणणिज्जे, से य पन्नवणिज्जे, से य णं कारवणिज्जे । से य णं धुवे सासये अक्खए अव्वए सयलसोक्खनिही धम्मे । से य णं अलजणिज्जे से य णं अउलबलवीरिएसरियसत्तपरक्कमसंजुए पवरे वरे इढे पिए कंते दइए सयलऽसोक्खदारिद्दसंतावुव्वेग-अयसऽब्भक्खाणजम्मजरामरणाइअसेसभयनिन्नासगे अणण्णसरिसे सहाए तेलोक्केक्कसामिसाले । ता अलं सुहीसयणजणमित्तबंधुगण-धणधन्नसुवण्ण-हिरण्णरयणोहनिही-कोससंचयाइ-सक्कचाव-विजुलयाडो-वचंचलाए सुमिणिंदजालसरिसाए खणदिट्ठनट्ठभंगुराए अधुवाए असासयाए संसारवुड्ढिकारिगाए णिरयावयारहेउभूयाए सोग्गइमग्गविग्घदायगाए अणंत-दुक्खपयायगाए रिद्धीए । सुदुल्लहा हु भो धम्मस्स साहणी सम्मदंसणनाणचरित्ताराहणी नीरुत्ताइसामग्गी । अणवरयमहन्निसाणुसमएहिं णं खंडखडेहिं तु १.'दिट्टिकरे' पाठान्तमिति । Page #251 -------------------------------------------------------------------------- ________________ २४० श्री महानिशीथ सूत्रम्-अध्य०८ परिसडइ आउं । दढघोरनिगुरासब्भचंडाजरासणिसण्णिवायसंचुण्णिए सयजज्जरभंडगे इव अकिंचिकरे भवइ उ दियहाणु-दियहेणं इमे तणू । किसलयदलग्गपरिसंठियजलबिंदुमिवाकंडे निमिसद्धब्भंतरेणेव लहुँ ढलइ जीविए । अविढत्तपरलोगपत्थयणाणं तु निप्फले चेव मणुयजम्मे । ता भो ण खमे तणुतणुयतरेवि ईसिपि पमाए, जओ णं एत्थं खलु सव्वकालमेव समसत्तुमित्तभावेहिं भवेयव्वं, अप्पमत्तेहिं च पंचमहव्वए धारेयव्वे, तं जहा-कसिणपाणाइवायविरती, अणलिय-भासित्तं, दंतसोहणमित्तस्सवि अदिन्नस्स वजणं, मणोवयकायजोगेहिं तु अखंडियअविराहियणवगुत्तीपरिवेढियस्स णं परमपवित्तस्स सव्वकालमेव दुद्धरबंभचेरस्स धारणं, वत्थपत्तसंजमोवगरणेसुंपि णिम्ममत्तया, असणपाणाईणं तु चउव्विहेणेव राईभोयणच्चाओ, उग्गमउपायणेसणाईसु णं सुविसुद्धपिंडग्गहणं, संजोयणाइपंचदोस-विरहिएणं परिमिएणं काले भिन्ने,' पंचसमितिविसोहणं, तिगुत्तीगुत्तया, ईरियासमिईमाईओ, भावणाओ, अणसणाइतवोवहाणाणुट्ठाणं मासाइभिक्खुपडिमाओ, विचिते दव्वाई अभिग्गहे, अहो णं भूमीसयणे, केसलोए, निप्पडिकम्मसरीरया, सव्वकालमेव गुरुनिओगकरणं, खुहापिवासाइ परीसहाहियासणं, दिव्वाइउवसग्गविजओ, लद्धावलद्धवि- त्तिया, किं बहुणा ? अच्चंतदुव्वहे भो वहियव्वे अविसामंतेहिं चेव सिरिमहापुरिस-वूढे अट्ठारससीलंगसहस्सभारे, तरियव्वे अ भो बाहाहिं महासमद्दे, अविसाईहिं च णं भो भक्खियव्वे णिरासाए वालुयाकवले, परिसक्केयव्वं च भो णिसियसुतिक्खदारुणकरवालधाराए, पायव्वा य णं भो सुहुयहुयवहजालावली, भरियव्वे णं भो सुहुमपवणकोत्थलगे, गमियव्वं च णं भो गंगापवाहपडिसोएणं, तोलेयव्वं भो साहसतुलाए मंदरगिरि, जेयव्वे य णं एगागिएहिं चेव धीरत्ताए सुदुञ्जए चाउरंगे बले, १. पूर्वापराऽहोभ्यां भिन्ने मध्याह्ने इत्यर्थः संभाव्यते । Page #252 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् विधेयव्वा णं भो परोप्परविवरीय भमंत अट्ठचक्कोवरि वामच्छिम्मि उ धीउल्लिया, गहेयव्वा णं भो सयलतिहुयणविजया णिम्मला जसकित्तीजयपडागा । ता भो भो जणा एयाओ धम्माणुट्ठाणाओ सुदुक्करं णत्थि किंचि मन्नंति । 9. वुज्झति नाम भारा ते च्चिय वुज्झति वीसमंतेहिं । सीलभरो अइगुरुओ जावज्जीवं अविस्साम ||१|| ता उज्झिऊण पेम्मं घरसारं पुत्तदविणमाईयं । णीसंगा अविसाई पयरह सव्युत्तमं धम्मं ||२|| णो धम्मस्स भडक्का' उक्कंचण वंचणा य ववहारो । * णिच्छम्मो तो धम्मो मायादीसल्लरहिओ उ ||३|| भूएसु जंगमत्तं तेसुवि पंचेदियत्तमुक्कासं । सुवि अ माणुसत्तं मणुत्ते आरिओ देस || ४ || देसे कुलं पहाणं कुले पहाणे य जाइमुकोसा । तीए रुवसमिद्धी रुवे य बलं पहाणयरं ॥५॥ हो बले चिय जीयं जीए य पहाणयं तु विन्नाणं । विन्नाणे सम्मत्तं सम्मत्ते सीलसंपत्ती || ६ | सीले खाइयभावो खाइयभावे य केवलं नाणं । केवल पडिपुन्ने पत्ते अयराम मक्ख ||७|| ण य संसारंमि सुहं जाइजरामरणदुक्खगहियस्स । जीवस्स अत्थि जम्हा तम्हा मोक्खो उवाएओ || ८ || आहिंडिऊण सुइरं अणंतहुत्तो हु जोलिक्खेसुं । तस्साहणसामग्गी पत्ता भो भो बहू इह || ९ || अलिकप्रशंसेति । २. निश्छद्मेति । २४१ Page #253 -------------------------------------------------------------------------- ________________ २४२ गोयमा ! पाय सुविदिक कालं, जता श्री महानिशीथ सूत्रम्-अध्य०८ ता एत्थ जन्न पत्तं तदत्थं भो उज्जमं कुणह तुरियं । विबुहजणणिंदियमिणं उज्झह संसार-अणुबंधं ।।१०।। लहिउं भो धम्मसुइं अणेगभवकोडिलक्खेसुदि दुलहं । जइ णाणुट्टह सम्मं ता पुणरवि दुल्लहं होही ।।११।। लद्धेल्लियं च बोहिं णाणुढे अणागयं पत्थे । सो भो अन्नं बोहिं लहिही कयरेण मोल्लेणं ? ।।१२।। जाव णं पुव्वजाईसरणपच्चएणं सा माहणी एत्तियं वागरेइ ताव णं गोयमा ! पडिवुद्धमसेसंपि बंधुजणे बहुणागरजणो य । एयावसरंमिउ गोयमा ! भणियं सुविदियसोग्गइपहेणं तेणं गोविंद-माहणेणं जहा णं धिद्धिद्धि वंचिया एयावन्तं कालं, जतो वयं मूढे अहो णु कट्ठमन्नाणं दुविन्नेयमभागधिजेहिं खुद्दसत्तेहिं अदिट्टघोरुग्गपरलोगपच्चवाएहिं अतत्ताभिणिविदिट्ठीहिं पक्खवायमोहसंधुक्कियमाणसेहिं रागदोसोवहयबुद्धीहिं परं तत्तधम्मं । अहो सजीवेणेव परिमुसिए एवइयं कालसमयं । अहो किमेस णं परमप्पा भारियाछलेणासि उ मज्झ गेहे, उदाहु णं जो सो णिच्छिओ मीमंसएहिं सव्वन्नू सोच्चि एस सूरिए इव संसयतिमिरावहारित्तेणं लोगावभासे मोक्खमग्गसंदरिसणत्थं सयमेव पायडीहूए । अहो महाइसयत्थपसाहगाओ मज्झं दइयाए वायाओ ! भो भो जण्णयत्तविण्हुयत्तजण्णदेवविस्सामित्तसुमिच्चादओ मज्झं अंगया ! अब्भुट्ठाणारिहा ससुरासुरस्सावि णं जगस्स एसा तुम्ह जणणित्ति । भो भो पुरंदरपभितीओ खंडियाओ ! वियारह णं 'सोवज्झायभारियाओ जगत्तयाणंदाओ कसिण-किब्विस-णिद्दहण-सीलाओ वायाओ । पसन्नोऽज्ज तुम्ह गुरु आराहणेक्कसीलाणं परमप्पबलं जजण-जायणज्झयणाइणा छक्कम्माभिसंगेणं । तुरियं विणिज्जिणेह १. यो नेच्छितो मीमांसकैः सर्वज्ञः स एव एष इति । २. वाच इति । ३. छात्रा इति । ४. स्वोपाध्यायभाया इति । Page #254 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् पंचेंदियाणि, २४३ परिच्चयह णं परिच्चयह णं कोहाइए पावे, वियाणेह णं अमेज्झाइजंबालपंकपडिपुण्णासुतीकलेवरे । पविस्सामो वणंतं । इच्चेवं अणेगेहिं वेरग्गजणणेहिं सुहासिएहिं वागरंतं चोद्दसविज्जाट्ठाणपारगट भो गोयमा ! गोविंदुमाहणं सोऊणं अच्चंतं जम्मजरारणभीरुणो बहवे सप्पुरिसे सव्युत्तमं धम्मं विमरिसिउं समारद्धे । तत्थ केइ वयन्ति जहा एस धम्मो पवरो, अन्ने भांति जहा एस धम्मो पवरो, जाव णं सव्वेहिं पमाणीकया गोयमा ! सा जातीसरा माहिणित्ति 1 ताहे तीए संपवक्खायमहिंसोवलक्खियमसंदिद्धं खंताइदसविहं समणधम्मं दिट्टंत ऊहिं च परमपच्चयं वि णीयं तेसिं तु । तओ य ते तं माहणि सव्वन्नूमिति काऊणं सुरइयकरकमलंजलिणो सम्मं पणमिऊणं गोयमा ! तीए माहणीए सद्धिं अदीणमणसे बहवे नरनारीगणे चेच्चाणं सुहियजणमित्तबंधु - परिवग्ग-गिह-विहवसोक्खमप्पकालियं निक्खंते सासय-सोक्खसुहाहिलासिणो सुनिच्छियमाणसे समणत्तेण सयल- गुणोहधारिणो चोद्दसपुव्वधरस्स चरिमसरीरस्स णं गुणधरथविरस्स णं सयासेत्ति । एवं च ते गोयमा ! अच्चंतघोरवीरतवसंजमाणुट्ठाण - सज्झायझाणाईसु णं असेसकम्मक्खयं काऊणं तीए माहणीए समं विहुयरयमले सिद्धे गोविंदमाहणादओ रणारिगणे सव्वेऽवी महायसेत्तिबेमि |१| से भयवं ! किं पुण काऊणं एरिसा सुलहबोही जाया सा सुगहिय-नामधिज्जा माहणी जीए जीए एयावइयाणं भव्वसत्ताणं अणंतसंसारघोरदुक्खसंतत्ताणं सद्धम्मदेसणाइएहिं तु सासयसुहपयाणपुव्वगमब्भुद्धरणं कयंति ? गोयमा ! जं पुव्वं सव्वभावभावंतरंतरेहिं णं णीसल्ले आजम्मालोयणं दाऊणं सुद्धभावाए जहोवइट्ठ पायच्छित्तं कयं पायच्छित्तसमत्तीए य समाहिए य कालं काऊणं सोहम्मे कप्पे सुरिंदग्गमहिसी जाया तमणुभावेणं । से भयवं ! कि से णं माहणीजीवे तब्भवंतरंमि समणी निग्गंथी अहेसि ? जे णं Page #255 -------------------------------------------------------------------------- ________________ २४४ श्री महानिशीथ सूत्रम्-अध्य०८ णीसल्लमालोइत्ताणं जहोवइष्टुं पायच्छित्तं कयंत्ति । गोयमा ! जे णं से माहणीजीवे से णं तज्जम्मे. बहुलद्धिसिद्धिजुए महिड्ढीपत्ते सयलगुणाहारभूए उत्तमसीलाहिट्ठियतणू महातवस्सी जुगप्पहाणे समणे अणगारे गच्छाहिवई अहेसि, णो णं समणी । से भयवं ! ता कयरेणं कम्मविवागेणं तेणं गच्छाहिवइणा होऊणं पुणो इत्थित्तं समज्जियन्ति ? गोयमा ! मायापच्चएणं । से भयवं ! कयरे णं से मायापच्चए जेणं पयणूकयसंसारेवि सयलपावाययणा विबुहजणणिदिए सुरहिबहुदव्व-घयखंडचुण्णसुसंकरियसमभाव-पमाणपागनिप्फन्नमोयगमल्लगे इव सव्वस्स भक्खे, सयलदुक्ख-केसाणमालए, सयलसुहसाहणस्स परमपवित्तुत्तमस्स णं अहिंसालक्खणधम्मस्स विग्घे, सग्गग्गला-निरयदारभूये, सयलअयसअकित्ती-कलंककलिकलहवेराइपावनिहाणे, निम्मलकुलस्स णं दुद्धरिसअकजकज्जलकण्हमसीखंपणे तेणं गच्छाहिवइणा इत्थीभावे णिव्वत्तिएत्ति ? गोयमा ! णो तेणं गच्छाहिवइत्ते ठिएणं अणुमवि माया कया । से णं तया पुहइवई चक्कहरे भवित्ताणं परलोगभीरुए णिविन्न-कामभोगे तणमिव परिचेच्चाणं तं तारिसं चोद्दसरयण-नव-नीहीतो चोसट्ठी सहस्से वरजुवईणं, बत्तीसं साहस्सीओ 'अणादिवरनरिंद, छन्नउई गामकोडीओ जाव णं छक्खंड-भरहवासस्स णं देविंदोवमं 'महारायलच्छित्तीयं बहुपुन्नचोइए णीसंगे पव्वइए अ थोवकालेणं सयलगुणोहधारी महातवस्सी सुयहरे जाए, जोग्गे णाऊणं सुगुरुहिं गच्छाहिवई समणुण्णाए । तहिं च गोयमा ! तेणं सुदिट्ठसुग्गइपहेण जहोवइ8 समणधम्मं समणुढेमाणेणं उग्गाभिग्गहविहारत्ताए घोरपरीसहोवसग्गाहियासणेणं रागद्दोसकसायविवजणेणं आगमाणुसारेणं तु विहीए गणपरिवालणेणं आजम्म १. 'अणावइविवर-इत्यादि पाठान्तरमस्ति तथापि पदार्थसांगत्यार्थं 'आणाइत्तवरनरिंद' इति पाठः संभाव्यते तथा चाज्ञाधारिण इति । २. इयं महाराज लक्ष्मीति । Page #256 -------------------------------------------------------------------------- ________________ २४५ श्री महानिशीथ सूत्रम् समणीकप्पपरिभोगवज्जणेणं छक्कायसमारंभविवजणेणं . ईसिंपि दिव्वोरालियमेहुणपरिणामविप्पमुक्केणं इहपरलोगासंसाइणियाणमायाइसल्लविप्पमुक्केणं णीसल्लालोयणनिंदणगरहणे णं जहोवइट्ठपायच्छित्तकरणेणं सव्वत्थापडिबद्धत्तेणं सव्वपमाया-लंबणविप्पमुक्केणं य णिदड्ढअवसेसीकए अणेग-भवसंचिए कम्मरासी । अण्णभवे तेणं माया कया तप्पच्चइएणं गोयमा ! एस विवागो । से भयवं ! कयरा उण अन्नभवे तेणं महाणुभागेणं माया कया जीए णं एरिसो दारुणो विवागो ? गोयमा ! तस्स णं महाणुभागस्स गच्छाहिवइणो जीवे अणूणाहिए लक्खइमे भवग्गहणे सामन्ननरिंदस्स णं इत्थीत्ताए धूया अहेसि । अन्नया परिणीयाणंतरं मओ भत्ता, तओ नरवइणा भणिया-जहा भद्दे ! एते तुज्झ पंचसए 'सगामाणं, देसु जहिच्छाए अंधाणं विगलाणं अयंगमाणं अणाहाणं बहुवाहिवेयणापरिगयसरीराणं सव्वलोयपरिभूयाणं दारिद्ददुक्खदोहग्गकलंकियाणं जम्मदारिद्दाणं समणाणं माहणाणं विहलियाणं च संबंधिबंधवाणं जं जस्स इ8 भत्तं वा पाणं वा अच्छायणं वा जाव णं धणधन्नसुवन्नहिरण्णं वा, कुणसु य सयलसोक्खदायगं संपुण्णं जीवदयंति, जेणं भवंतरेसुंपि ण होसि सियलजणसुहप्पियागारिया सव्वपरिभूया गंधमल्लतंबोलसमालहणाइ जहिच्छिय-भोगोवभोगवज्जिया हयासा दुजम्मजाया 'णिदड्ढणामिया रंडा । ताहे गोयमा ! सातहत्ति पडिवजिऊण पगलंतलोयणंसुजलणिद्धोयकवोलदेसा ऊसरसुभसुमण्णु-घग्घरसरा भणिउमाढत्ता-जहा णं ण याणिमोऽहं पभूयमालवित्ताणं णिगच्छावेह लहुं कटे रएह महई चियं णिद्दहेमि अत्ताणगं, ण किंचि मए जीवमाणीए पावाए, माऽहं कहिंचि कम्मपरिणइवसेणं महापावित्थी चवलसहावत्ताए एतस्स तुझं १. सुगामाणं पा० । २. विह्वलितानामिति । ३. सकलजनसुखप्रियाऽकारिकेति । ___४. असुगृहीतनामिकेति । ५. उत्सरदतीवशुभमन्युघर्घरस्वरेति । Page #257 -------------------------------------------------------------------------- ________________ २४६ श्री महानिशीथ सूत्रम्-अध्य०८ असरिसणामस्स णिम्मलजसकित्तीभरियभुवणोयरस्स णं कुलस्स खंपणं काहं जेण मलिणी भवेज्जा सव्वमवि कुलं अम्हाणंति ।। ... तओ गोयमा ! चिंतियं तेण णरवइणा जहा णं अहो धन्नोऽहं जस्स अपुत्तस्मावि य एरिसा धूया । अहो विवेगं बालियाए अहो बुद्धी अहो पन्ना अहो वेरग्गं अहो कुलकलंकभीरुयत्तणं अहो खणे खणे वंदणीया एसा जीए एमहत्ते गुणे । ता जाव णं मज्झ गेहे परिवसे एसा ताव णं महामहंते मम सेए, अहो दिट्ठाए संभरियाए संलावियाए चेव सुज्झीयए इमाए, ता अपुत्तस्स णं मज्झं एसा चेव पुत्ततुल्लत्ति चिंतिऊणं भणिया गोयमा ! सा तेण नरवइणा-जहा णं न एसो कुलक्कमो अम्हाणं वच्छे ! जं कट्ठारोहणं कीरइत्ति, ता तुमं सीलचारितं परिवालेमाणी दाणं देसु जहिच्छाए कुणसु य पोसहोववासाइं विसेसेणं तु जीवदयं, एयं रज्जं तुझंति । ता णं गोयमा ! जणगेणं एवं भणिया ठिया सा सम्मप्पिया य कंचुईणं अंतेउररखपालाणं, एवं च वच्चंतेणं कालसमएणं तओ णं कालगए से नरिंदे । अन्नया संजुजिऊणं महामईहिं णं मंतीहिं कओ तीए बालाए रायाभिसेओ । एवं च गोयमा ! दियहे दियहे देइ 'अत्थाणं । अहऽन्नया तत्थं णं बहुवंद-चट्टभट्ट-तडिगकप्पडिगचउरवियक्खण - मंतिमहंतगाइपुरिससयसंकुलअत्थाणमंडवमज्झमि सीहासणो-वविठ्ठाए कम्मपरिणइवसेणं सरागाहिलासाए चक्खूए निझाए तीए सव्वुत्तमरुवजोव्वणलावण्णसिरीसंपओववेए भावियजीवाइपयत्थे एगे कुमारवरे । ___ मुणियं च तेणं गोयमा ! कुमारेणं जहा णं हा हा ममं पेच्छिय गया एसा वराई घोरंधयारमणंत-दुक्खदायगं पायालं, ता अहन्नोऽहं जस्स णं एरिसे पोग्गलसमुदाए तणू रागजंते, किं मए जीविएणं ? दे सिग्धं केरेमि अहं इमस्स णं पावसरीरस्स संथारं, अब्भुट्टेमि णं सुदुक्कर १. आस्थानं सभायामुपविशतीति । २. दृष्ट इति । ३. रागोत्पादकयन्त्रमिति ४. विनाशमिति । Page #258 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् २४७ पच्छित्तं, जाव णं काऊण सयलसंगपरिच्चायं समणुढेमि णं सयलपावनिद्दलणे अणगारधम्मे, सिढिलीकरेमि णं अणेगभवंतरावइन्ने सुदुब्विमोक्खे पावबंधण-संघाए । घिद्धिद्धी अव्ववत्थियस्स णं जीवलोगस्स जस्स णं एरिसे अणप्पवसे इंदियगामे । अहो अदिट्ठपरलोगपच्चवायया, लोगस्स अहो एक्कजम्माभिणिविठ्ठचित्तया, अहो अविण्णायकज्जाकज्जया, अहो निम्मेरया, अहो 'निरप्परिहासया अहो परिचत्तलज्जया । हा हा हा न जुत्तमम्हाणं खणमवि विलंबिउं एत्थं एरिसे सुदुन्निवारे असज्झपावागमे देसे । हा हा हा धट्ठारिए ! अहन्नेणं कम्मट्ठरासी जं सुईरियं एईए रायकुलबालियाए इमेणं कुट्ठपावसरीररुवपरिदंसणेणं णयणेसुं रागाहिलासे । परिचिच्चाणं इमे विसए तओ गेण्हामि पव्वजंति चिंतिऊणं भणियं गोयमा ! तेणं कुमारवरेणं, जहा णं खंतमरिसियं णीसल्लं तिविहं तिविहेणं तिगरणसुद्धीए सव्वस्स अत्थाण-मंउवरायउलपुरजणस्सेति भणिऊणं विणिग्गओ रायउलाओ, पत्तो य निययावासं । तत्थ णं गहियं पत्थयणं, दोखंडीकाऊणं च सियफेणावलीतरंगमउयं सुकुमालवत्थं । परिहिएणं अद्धफलगे गहिएणं दाहिण-हत्थेणं सुयणजणहियए इव "सरलवित्तलयखंडे, तओ काऊणं तिहुयणेक्कगुरुणं अरहंताणं भगवंताणं जगप्पवराणं धम्मतित्थं-कराणं जहुत्तविहिणाऽभिसंथवणवंदणं, से णं चलचवलगई पत्ते णं गोयमा ! दूरं देसंतरं से कुमारे जाव णं हिरण्णुक्कुरडी णामरायहाणी। तीए रायहाणीए धम्मायरियाण गुणविसिट्टाणं पउत्तिं अन्नेसमाणे चिंतिउं पयत्ते से कुमारे-जहा णं जाव णं ण केइ गुणविसिट्टे धम्मायरिए मए समुवलद्धे ताविहई चेव महिं विचिट्ठियव्वं ता गयाणि कइवयाणि दियहाणि, भयामि णं एस बहुदेसविक्खायकित्ती णरवरिंदे, १. छन्ना रिरंसेति । २. असाध्यपापागमो यत्र स तथा तस्मिन्निति । ३. निर्लज्जार्या प्रति सम्बोधनमिति । ४. मिच्छामिदुक्कडमित्यर्थः । ५. सरलवेत्रलताखण्ड इति । ६. 'भिसंथवभावबंदणं' पाठान्तरमिति । ७. मए विचिट्ठियव्वं । पाठान्तरमिति । 'सियं' पागन्तरमिति Page #259 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् - अध्य० ८ एवं च मंतिऊणं जाव णं दिट्ठो राया, कयं च कायव्वं सम्माणिओ य णरणाहेणं, पडिच्छिया सेवा । २४८ अन्नया लद्धावसरेणं पुट्ठो सो कुमारो गोयमा ! तेणं नरवइणा - जहा णं भो भो महासत्ता ! कस्स नामालंकिए णं एस तुझं हत्थंमि विराय मुद्दारयणे ? को वा ते सेविओ एवइयं कालं ?, के वा अवमाणए कए तुह सामिणत्ति ? कुमारेण भणियं जहा णं जस्स नामालंकि णं इमे मुद्दारयणे से णं मए सेविए एवइयं कालं, जे णं मे सेविए एवइयं कालं तस्स नामालंकिए णं इमे मुद्दारयणे । तओ नरवइणा भणियं जहा णं किं तस्स सद्दकरणंति ? कुमारेणं भणियं नाहं अजिमिएणं तस्स चक्खुकुसीलाहमस्स णं सद्दकरणं समुच्चामि । तओ रण्णा भणियं जहा णं भो भो महासत्ता । केरिसो पुण सो चक्खुकुसीलो भण्णे ? किं वा णं अजिमिएहिं तस्स सद्दकरणं नो समुच्चारियए ? कुमारेण भणियं जहा णं चक्खुकुसीलो तिसट्ठिए थाणंतरेहिंतो जइ 'कहाइ इह तं दिट्ठपच्चयं होही तो पुण वीसत्थो साहीहामि । जं पुण तस्स अजिमिएहिं सद्दकरणं एतेणं ण समुच्चारीए, जहा णं जइ 'कंहाइ अजिमिएहिं चेव तस्स चक्खुकुसीलाहम्मस्स णामग्गहणं कीरए ता णं णत्थि तंमि दियहे संपत्ती पाणभोयणस्सत्ति । ताहे गोयमा ! परमविम्हिएणं रन्ना कोउहल्लेण लहुं हक्काराविया रसवई, उवविट्ठो भोयण - मंडवे राया सह कुमारेणं असेसपरियणेणं च, आणावियं अट्ठारसखंड-खज्जयवियप्पं णाणाविहमाहारं । एयावसरंमि भणियं नरवइणा- जहा णं भो भो महासत्त ! भणसु णीसंको तुमं संपयं तस्स णं चक्खुकुसीलस्स णं सद्दकरणं । कुमारेण भणियं-जहा णं नरनाह ! भणिहामि भुत्तुत्तरकालेणं । णरवइणा भणियं जहा णं भो महासत्त ! दाहिणकरधरिएणं कवलेणं संपयं चेव भणसु जे णं खु जइ. < कदाचिदिति । 9. Page #260 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् २४९ एयाए कोडीए संठियाणं केई विग्घे हवेजा ता णमम्हवि सुदिट्ठपच्चए संतेपुरपुरस्सरे तुज्झाणत्तीए अत्तहियं समणुचिट्ठामो । तओ णं गोयमा ! भणियं तेण कुमारेणं जहा णं एवं अमुगं सद्दकरणं तस्स चक्खुकुसीलाहम्मस्स णं दुरंतपंतलक्खणअदट्ठव्वदुजायजम्मस्सत्ति । ता गोयमा ! जाव णं चेवइयं समुल्लवे से णं कुमारवरे ताव णं 'अणोहियपवित्तिएणेव समयद्धसियं तक्खणा परचक्केणं तं रायहाणी, समुद्धाइए णं सन्नद्धबद्धद्धए णिसियकरवालकुंतविप्फुरंतचक्काइपहरणाडोववग्गपाणी हणहणहणरावभीसणा बहुसमरसंघट्टादिण्णपिट्ठी २जीयंतकरे अउलबलपरक्कमे णं महाबले परबले जोहे । एयावसरम्मिय कुमारस्स चलणेसु निवडिऊण दिट्ठपच्चए मरणभयाउलत्ताए अगणिय कुलक्कमपुरिसयारं विप्पणासे दिसिमेक्कमासाइत्ताणं सपरिगरे पणढे से णं नरवरिंदे । एत्थंतरंमि चिंतियं गोयमा ! तेणं कुमारेणं जहा णं न मेरिसं कुलक्कमेऽम्हाणं जं पट्टि दाविजइ, णो णं तु पहरियव्वं मए कस्सावि णं अहिंसालक्खणधम्मं वियाणमाणेणं कयपाणाइवायपच्चक्खाणेणं च, ता किं करेमि णं ? सागारे भत्तपाणाईणं पच्चक्खाणे अहवा णं करेमि ? जओ दिढे णं ताव मए दिट्ठीमित्तकुसीलस्स णामग्गहणेणावि एमहंते संविहाणगे। ___ता संपयं सीलस्सावि णं एत्थं परिखं करेमित्ति चिंतिऊणं भणिउमाढत्ते णं गोयमा ! से कुमारे-जहा णं जइ अहयं वायामित्तेणावि कुसीलो ता णं मा णीहरेज्जा हु अक्खयतणू खेमेणं एयाए रायहाणीए । अहा णं मणोवइकायतिएणं सव्वपयारेहिं णं सीलकलिओ ता मा वहेजा ममोवरिं इमे सुनिसिए दारुणे जीयंतकरे पहरणे णिहए । णमो णमो अरहंताणं ति भणिऊणं जाव णं १. अनवहितप्रवृत्तिकेनेति । २. जीवान्तकरमिति । ३. मः अलाक्षणिकस्तथा च नेद्दशः कुलक्रम इति । Page #261 -------------------------------------------------------------------------- ________________ २५० श्री महानिशीथ सूत्रम्-अध्य०८ पवरतोरणदुवारेणं चलचवलगई जाउमारद्धो, जाव णं परिक्कमे थेवं भूमिभागं ताव णं 'हल्लावियं, कप्पडिगवेसेणं गच्छइ एस नरवइत्तिकाऊणं सरहसं हण हण मर मरत्ति भणमाणुक्खित्तकरवालादिपहरणेहिं परबलजोहेहिं, जाव णं समुद्धाइए अच्चंतं भीसणे जीयंतकरे परबलजोहे ताव णं अविसण्णअणुदुयाऽभीय-अतत्थ-अदीणमाणसेणं गोयमा ! भणियं कुमारेणं जहा णं भो भो दुट्ठपुरिसा ! ममोवरिं चेह एरिसेणं घोर-तामसभावेण ३अन्निए, असइंपि सुहज्झवसायसंचियपुण्णपब्भारे एस अहं से तुम्ह पडिसत्तू अमुगो णरवती, मा पुणो भणिज्जासु जहा णं "णिलुक्को अम्हाणं भएणं, ता पहरेज्जासु जइ अस्थि वीरियंति, जावेत्तियं भणे ताव णं तक्खणं चेव थंभिए ते सव्वे गोयमा ! परबलजोहे "सीलाहिट्टियाए 'तियसाणंपि अलंघणिज्जाए तस्स भारतीए, जाए य निच्चलदेहे, तओ य णं धसत्ति मुच्छिऊणं णिच्चिढे णिवडिए धरणिवढे से कुमारे । एयावसरम्ही उ गोयमा ! तेण णरिंदाहमेणं गुढहिययमायाविणा वुत्ते धीरे सव्वत्थावी समत्थे, सव्वलोय भमंते धीरे भीरु वियक्खणे मुक्खे सूरे कायरे चउरे चाणक्के बहुपवंचभरिए संघिविग्गहिए निउत्ते छइल्ले पुरिसे जहा णं भो ! भो ! तुरियं रायहाणीए वजिंदनीलससिसूरकंतादीए पवरमणिरयणरासीए हेमज्जुण-तवणीयजंबूणय-सुवन्नभारलक्खाणं, किं बहुणा ? विसुद्धबहुजच्च-मोत्तीयविद्रुमखारिलक्खपडिपुन्नस्स णं कोसस्स चाउरंगस्स य बलस्स, विसेसओ णं तस्स सुगहियनामगहणस्स पुरिससीहस्स सीलसुद्धस्स कुमारवरस्सेति पउत्तिमाणेह जेणाहं णिव्वुओ भवेत्रा । ताहे नरवइणो १. उद्धृष्टं तथा 'हेल्लावियं' इति पाठान्तरमाश्रित्याऽऽह्वायितमिति । ३. अत्रस्त इति । ४. अन्विता तामसभावेनेति । ५. निलीन इति । ६. शीलाधिष्ठितयेति । ७. त्रिदशानामपीति । ७. 'समंत' पाठान्तरमिति ।। Page #262 -------------------------------------------------------------------------- ________________ २५१ श्री महानिशीथ सूत्रम् पणामं काऊणं गोयमा ! गए ते निउत्तपुरिसे जाव णं तुरियं 'चलचवलजइणकमपवणवेगेहिं णं आरुहिऊणं जच्चतुरंगमेहिं निउंजगिरिकंदरुद्देसपइरिक्काओ खणेण पत्ते रायहाणिं, दिट्ठो य तेहिं वामदाहिणभुजापल्लवेहिं वयणसिरोरुहे विलुपमाणो कुमारो, तस्स य पुरओ सुवन्नाभरणणेवत्था दसदिसासु उज्जोयमाणी जयजयसद्दमंगलमुहला रयहरणवावडोभयकरकमल-विरइयंजली देवया, तं च दद्दूण विम्हियभूयमणे लिप्पकम्मणिम्मविए । एयावसरम्मि उ गोयमा ! सहरिसरोमंचकंचुपुलइयसरीराए णमो अरहंताणंति समुच्चारिऊण भणिरे गयणट्ठियाए पवयणदेवयाए से कुमारे-तं जहा जो दलइ मुट्ठिपहरेहिं मंदरं धरइ करयले वसुहं । सव्वोदहीण वि जलं आयरिसइ एक्कघोट्टेणं ।।१३।। टाले सग्गाउ हरिं कुणइ सिवं तिहुयणस्सवि खणेणं । अक्खंडियसीलाणं कुद्धोऽवि ण सो पहुप्पेज्जा ।।१४।। अहवा सोच्चिय जाओ गणिज्जए, तिहुयणस्सवि स वंदो । पुरिसो व महिलिया अवा कुलुग्गओ जो न खंडए सीलं ।।१५।। परमपवित्तं सप्पुरिससेवियं सयलपावनिम्महणं । सव्वुत्तम सोक्खनिहिं सत्तरसविहं जयइ सीलं ।।१६।। ति भाणिऊणं गोयमा ! झत्ति मुक्का कुमारस्सोवरिं कुसुमवुठिं पवयणदेवयाए, पुणोऽवि भणिउमाढत्ता देवया तं जहा देवस्स देंति दोसे पवंचिया अत्तणो सकम्मेहिं । ण गुणेसु "ठविंतऽप्पं सुहाइं मुद्धा य जोएंति ।।१७।। १. गतिविशेषवत्क्रमेषु जात्यतुरङ्गमेषु पवनवेगेष्वारुह्येति । १अ. कुलोद्गतः कुलीन इति । २. केशश्मश्रु विलुञ्चयन्निति । ३. आकृषति पिबतीति । ४. जातो जन्मवानिति । ५. आत्मानं स्थापयन्तीति । ६. परेषां सुखानि यदिवा 'मुहाई' 'मुद्धाए' च पाठान्तरमाश्रित्य मुखानि मुग्धा मुधा वा पश्यन्तीति । Page #263 -------------------------------------------------------------------------- ________________ २५२ श्री महानिशीथ सूत्रम्-अध्य०८ मज्झत्थभाववत्ती समदरिसी सव्वलोय-वीसासो । निक्खेवयपरियत्तं दिव्वो न करेइ तं ढोइ ।।१८।। ता बुज्झिऊण सव्वुत्तमं जणा सीलगुणमहिड्ढीयं । तामसभावं चिच्चा कुमारपयपंकयं णमह ।।१९।। त्ति भणिऊणं अदंसणं गया देवया इति, ते छइल्लपुरिसे लहुं च गंतूणं साहियं तेहिं नरवइणो । ___ तओ आगओ बहुविकप्पकल्लोलमालाहिं णं आऊरिजमाणहिययसागरो हरिसविसायवसेहिं भीउड्डयाऽतत्थचकिरहियओ सणियं गुज्झसुरंग खडक्कियादारेणं कंपंत-सव्वगत्तो महया कोउहल्लेणं कुमारदंसणुक्कंठिओ य तमुद्देसं । दिढो य तेणं सो सुगहियणामधेजो महायसो महासत्तो महाणुभावो कुमारमहरिसी, अपडिवाइ महोहीपच्चए णं साहेमाणो संखाइयाइ-भवाणुहूयं दुक्खसुहं सम्मत्ताइलभं संसारसहावं कम्मबंधट्टितीविमोक्खमहिंसालक्खणमणगारावयरबंधं णरादीणं सुहणिसन्नो सोहम्माहिवइ-"धरिओवरिपंडरायवत्तो । ताहे य तमदिट्ठपुव्वमच्छेरगं दणं पडिबुद्धो सपरिग्गहो पव्वइओ य गोयमा ! सो राया परचक्काहिवईवि । एत्थंतरंमि पहयसुस्सरगंभीर-गहीरदुंदुभिनिग्घोस-पुव्वेणं समुग्घुटुं चउव्विहदेवनिकाएणं- तं जहा कम्मट्टगंठिमुसुमूरण, जय-जय परमेट्ठिमहायस । जय जय जयाहि चारित्तदंसणणाणसमण्णिय ! ॥२०॥ सच्चिय जणणी जगे एक्का, वंदणीया खणे खणे । जीसे मंदरगिरीगरुओ, उयरे वुच्छो तुमं महामुणित्ति ।।२१।। यन्निक्षेपपरिवर्तं दिव्यं-भाग्यं देवो वा न करोति तं मध्यस्थभाववर्ती ढौकत इति । २. भीनाशादत्रस्तश्चमत्कृतचेतश्चेति ३. लघुद्वाररुपा भाषायां खिडकीति ४. महाऽवधिज्ञानप्रत्ययेनेति । ५. धृतोपरिपाण्डुरातपत्र इति । * 'तुममामुणित्ति' पाठान्तरमिति । Page #264 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् भणिऊणं विमुंचमाणे सुरभिकुसुमबुद्धिं भत्तिभरनिब्भरे विरइयकरकमलंजलीउत्ति निवडिए 'ससुरासुरे देवसंघे गोयमा ! कुमारस्स णं चलणारविंदे, पणच्चियाओ देवसुंदरीओ, पुणो पुणोऽभिसंधुणिय णमंसिय चिरं पज्जुवासिऊणं सत्थाणेसु गए देवनिवहे |२| 1 २५३ से भयवं ! कहं पुण एरिसे सुलभबोही जाए महायसे सुगहियणामधेज्जे से णं कुमारमहरिसी ? गोयमा ! तेणं समणभावट्ठिएणं अन्नजम्मंमि वायादंडे पउत्ते अहेसि तं निमित्तेणं जावज्जीवं मूणव्वए गुरुवएसेणं साधारिए, अन्नं च - तिन्नि महापावट्ठाणे संजयाणं तंजहा- आऊ तेऊ मेहुणे, एते य सव्वोवाएहिं परिवज्जिए, तेणं तु से एरिसे सुलभबोही जाए । अहऽन्नया णं गोयमा ! बहुसीसगणपरिवरिए से णं कुमारमहरिसी पत्थिए सम्मेयसेलसिहरे देहच्चाधिनिमित्तेणं, कालक्कमेणं तीए चेव वत्तणीए जत्थ णं से रायकुलबालिया णरिंदे चक्खुकुसीले, जाणावियं च रायउले. आगओ य वंदणवत्तियाए सो इत्थीनरिंदो उज्जाणवरंमि, कुमारमहरिसिणो पणामपुव्वं च उवविट्ठो स पुरस्सरो जहोइए भूमिभागे, मुणिणावि पबंधेणं कया देसणा, तं च सोऊणं धम्मकहावसाणे उवट्टिओ सपरिवग्गो णीसंगत्ताए, पव्वइओ गोयमा ! सो इत्थीनरिंदो । एवं च अच्चंतघोरवीरुग्गकट्टदुक्करत - वसंजमाणुट्टाणकिरियाभिरयाणं सव्वेसिंपि अपडिकम्मसरीराणं अपडिबद्धविहारत्ताए अच्छंतणिप्पिहाणं * संसारिएसुं चक्कहरसुरिंदाइइड्ढि - समुदय-सरीरसोक्खेसुं गोयमा ! वच्चइ कोई कालो जाव णं पत्ते सम्मेयसेलसिहरब्भासं, तओ भणिया गोयमा ! तेण महरिसिणा रायकुलबालियाणरिंदसमणी- जहा णं दुक्करकारिगे ! १. 'ससुरीसरे' पा० तथाच ससुरेश्वरो देवसङ्घ इति । २. मौनव्रतं संधृतमिति । ३. पुर्या ईश्वरस्तथा 'पुरस्सरो' पाठान्तरमाश्रित्य गतार्थ इति । ४. निस्पृहाणामिति । Page #265 -------------------------------------------------------------------------- ________________ २५४ श्री महानिशीथ सूत्रम् - अध्य. ८ सिग्घं अणुद्धुयमाणसा सव्वभावभावंतरेहिं णं सुविसुद्धं पयच्छाहि णीसल्लमालोयणं आढवेयव्वा य संपयं सव्वेहिं अम्हेहिं देहच्चायकरणेक्कबद्ध-लक्खेहिं णीसल्लालोइयनिंदियगरहिय जहुत्तसुद्धासयजहोवइट्टकयपच्छित्तुद्धियसल्लेहिं च णं कुसलदिट्ठा संलेहणत्ति । तओ णं जहुत्तविहीए सव्वमालोइयं तीए रायकुलबालियाणरिंदसमणीए जाव णं संभारिया तेणं महामुणिणा जहा णं जमहं तया रायत्थाणमुवविट्ठाए तए गारत्थ-भावंमि सरागाहिलासाए 'संविक्खिओ अहेसि तमालोएह दुक्करकारिए ! जेणं तुम्हं सव्युत्तमविसोही हवइ । तओ ன் तीए मणसा परितप्पिऊणं अइचवलासयनियडीनिकेयपावित्थीसभावत्ताए मा णं चक्खुकुसीलत्ति अमुगस्स धूया समणीणमंतो परिवसमाणी भन्निहामित्ति चिंतिऊणं गोयमा ! भणीयं तीए अभागधिजाए-जहा णं भगवं ! ण मे तुमं एरिसेणं अट्टेणं सरागाए दिट्ठीए 'निज्झाइओ जओ णं अहयं ते अहिलसेज्जा, किंतु जारिसे णं तुब्भे सव्युत्तमरुवतारुण्णजोव्वणलावन्न-कंत्ति-सोहग्ग - कलाकलाव-विण्णाणणाणाइगुणोह - विच्छड्डुमंडिए होत्था विसएसु निरहिलासे सुव्विरे ता किमेयं तहत्ति किं वा णो णं तहत्तित्ति तुज्झं पमाणपरितोलणत्थं सरागाहिलासं चक्खुं पउत्ता, णो णं चाभिलसिउकामाए, अहवा इणमेत्थ चेवालोइयं भवउ किमित्थ दोसंति, मज्झमवि गुणावहेयं भवेज्जा, किं तित्थं गंतूण मायाकवडेणं ? सुवण्णसयं केइ पयच्छे | ता य णं अच्छंतगरुयसंवेगमावन्नेणं विदिट्ठसंसारचलित्थीसभावस्स णं ति चिंतिऊणं भणियं मुणिवरेणं जहा णं घिद्धिद्धिरत्थु पावित्थी चलस्स भावस्स जेणं तु पेच्छ पेच्छ एदहमेत्ताणुकालसमएणं १ संवीक्षित इति । २. दृष्ट इति । ३. श्रूयसे इति । ४. गुणावहमेतद् भवेदिति । Page #266 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् केरिसा नियडी पउत्तति ? अहो खलीत्थीणं चलचवलचडुलचंचलासंट्ठी'एगट्टमाणसाण खणमेगमवि दुज्जम्मजायाणं अहो २सयलाकज्ज - भंडेहलियाणं अहो सयलायसकित्तीवुड्ढिकराणं अहो पावकम्मा-भिणिविट्टज्झवसायाणं, अहो अभीयाणं परलोगगमणंधयारघोरदारुण-दुक्खकंडूकडाह - सामलि- कुंभीपागाइदुरहियासाणं । एवं च बहुं मणसा परितप्पिऊण अणुयत्तणाविरहियं धम्मिक्करसियसुपसंतवयणेहिं णं पसंतमहुरक्खरेहिं णं धम्मदेसणापुव्वगेणं भणिया कुमारेणं रायकुलबालिया नरिंदसमणी गोयमा ! तेणं मुणिवरेणं जहा णं दुक्करकारिए ! मा एरिसेणं मायापवंचेणं अच्चंतघोरवीरुग्गकट्टसुदुक्करतवसंजमसज्झायज्झाणाइहिं समझिए निरणुबंधिपुण्ण - पब्भारे णिष्फले कुणसु, ण किं चि एरिसेणं मायाडंभेणं अणंत्तसंसारदायगेणं पओयणं, नीसंकमालोइत्ताणं णीसल्लमत्ताणं कुरु, अहवा अंधयारणट्टिगाणट्टं धवियसुवण्णमिव' एक्काए फुक्काए जहा तहा णिरत्थयं होही तुज्झेयं वालुप्पाडण भिक्खा भूमीसेज्जा बावीसपरीसहोवसग्गाहियासणाइए कायकिलेसेत्ति । तओ भणियं तीए भग्गलक्खणाए जहा भगवं ! किं तुम्हे हिं सद्धिं 'छम्मेणं उल्लविज्जइ ? विसेसेणं आलोयणं दाउमाणेहिं णीसंकं पत्तिया, णो णं मए तुमं तक्कालं अभिलसिउकामाए सरागाहिलासाए चक्खुए निज्झाइउत्ति, किंतु तुज्झ परिमाणतोलणत्थं निज्झाइओत्ति भणमाणी चेव निहणं गया, कम्मपरिणइवसेणं समज्जित्ताणं बद्धपुट्ठनिकाइयं उक्कोसट्टिइं इत्थीवेयं कम्मं गोयमा ! सा रायकुल- बालियानरिन्दसमणित्ति । तओ ससीसगणे गोयमा ! से णं महच्छेरगभूए णं सयंबुद्धकुमारमहरिसीए विहीए संलिहिऊणं अत्ताणगं मासं पाओवगमणेणं सम्मेयसेलसिहरंमि अंतगओ 9. २५५ एकार्थाऽसंस्थितमानसानामिति । २. सकलाऽकार्य - भाण्डविक्रयिणीनामिति । ३. ध्मातसुवर्णमिवेति । ४. फूत्कारेणेति । ५. छद्मना-माययोल्लाप्यत इति ६. प्रतीहि - प्रतीतिविषयं नयेति । * 'नट्टमिव' पाठान्तरमिति । Page #267 -------------------------------------------------------------------------- ________________ २५६ श्री महानिशीथ सूत्रम्-अध्य०८ केवलित्ताए सीसगणसमण्णिए परिनिव्वुडेत्ति ।३। __ सा उण रायकुलबालियाणरिंदसमणी गोयमा ! तेण मायासल्ल-भावदोसेणं उववन्ना विजुकुमारीणं वाहणत्ताए नउलीरुवेणं किंकरीदेवेसुं । तओ चुया समाणी पुणो पुणो उववज्जंती वावजंती आहिंडिया माणुसतिरिच्छेसुं सयलदोहग्गदुक्खदारिद्दपरिगया सव्वलोयपरिभूया सकम्मफलमणुभवमाणी गोयमा ! जाव णं कहकहवि कम्माणं खओवसमेणं बहुभवंतरेसु तं आयरियपयं पाविऊण निरइयारसामन्नपरिपालणेणं सव्वत्थामसुं च सव्वपमायालंबणविप्पमुक्केणं तु उज्जमिऊणं निदड्ढावसेसीकयभवंकुरे तहावि गोयमा ! जा सा सरागा चक्खू णालोइया तया तक्कम्मदोसेणं माहणित्थीत्ताए, परिनिब्बुडे णं से रायकुलबालियाणरिंदसमणीजीवे ।४। से भयवं ! जे णं केई सामण्णमब्भुटेजा से णं एक्काइ जाव णं सत्तट्ठभवंतरेसु नियमेण सिज्झिज्जा ता किमेयं अणूणाहियं लक्खभवंतरपरियडणंति ? गोयमा ! जे णं केई निरइयारे सामन्ने निव्वाहेजा से णं नियमेणं एक्काइ जाव णं अट्ठभवंतरेसु सिज्झे, जे उण सुहुमे बायरे वा केई मायासल्ले वा आउकायपरिभोगे वा तेउकायपरिभोगे वा मेहुणकज्जे वा अन्नयरे वा केई आणा-भंगे काऊणं सामण्णमइयरेज्जा से णं जं लक्खेण भवग्गहणेणं सिझे तं महइ लाभे, जओ णं सामन्नमइयरित्ता बोहिंपि लभेजा दुक्खेणं । एसा सा गोयमा ! तेणं माहणीजीवेणं माया कया जीए य एद्दहमेत्ताएवि एरिसे पावे दारुणे विवागित्ति ।५। से भयवं ! किं तीए महयरीए तेहिं से तंदुलमल्लगे पयच्छिए त्ति ? किं वा णं सावि य महयरी तत्थेव तेसिं समं असेसकम्मक्खयं काऊण परिनिव्वुडा हवेजत्ति ? गोयमा ! तीए महयरीए तस्स णं तंदुल्ल मल्लगस्सऽट्ठाए तीए माहणीए धूयत्ति काऊणं गच्छमाणी अवंतराले चेव Page #268 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् अवहरिया सा सुज्जसिरी, जहा णं मज्झं गोरसं परिभोत्तूणं 'कहं गच्छसि 'संपयन्ति ? आह वच्चामो गोउलं अण्णं च जइ तुमं मज्झं विणीया हवेज्जा ता अहयं तुज्झं जहिच्छाए तेकालियं बहुगुलघएणं अणुदियहं पायसं पयच्छिहामि । २५७ जाव णं एवं भणिया ताव णं गया सा सुज्जसिरी तीए महयरीए सद्धिं, तेहिंपि परलोगाणुट्टाणेक्कसुहज्झवसायक्खित्तमाणसेहिं न संभरिया ता गोविंदमाहणाईहिं । एवं तु जहा भणियं महयरीए तहा चेव तस्स घयगूलपायसं पयच्छे | अहन्ना कालक्कमेण गोयमा ! वोच्छिन्ने णं दुवालससंवच्छरिए महारोरवे दारुणे दुभिक्खे, जाए य णं रिद्धित्थिमियसमिद्धे सव्वेऽवि जणवए । अहऽन्नया पुण वीसं अणग्घेयाणं पवरससिसूरकंताईणं मणिरयणाणं घेत्तूणं सदेसगमणनिमित्तेणं दीहद्धाण-परिखिन्न अंगयट्ठी पहपडिवन्ने णं तत्थेव गोउले भवियव्वयानियोगेणं आगए अणुच्चरियनामधेज्जे पावमती सुजसिवे । दिट्ठा य तेणं सा कन्नगा जाव णं परितुलियसयलतिहुयणणरणारीरुवकंतिलावण्णा, तं सुज्जसिरिं पासिय चवलत्ताए इंदियाणं रम्मयाए किंपागफलोवमाणं अनंतदुक्खदायगाणं विसयाणं विणिज्जियासेसतिहुयणस्स णं गोयरगएणं मयरकेउणो, भणिया णं गोयमा ! सुजसिरी तेणं महापावकम्मेणं सुजसिवेणं जहा णं हे हे कन्नगे जइणं इमे तुझ सन्तिए जणीणीजणगे समणुमन्नंति ताणं तु अहयं तं परिणेमि, अन्नं च करेमि सव्वंपि ते बंधुवग्गमदरिद्दं ति, तुज्झमवि घडावेमि पलसयमणूणगं सुवन्नस्स, ता गच्छ अइरेणेव साहसु मायावित्ताणं । तओ गोयमा ! जाव णं पट्टतुट्ठा सा सुजसिरी तीए महयरीए 9. 'कहिं' पाठान्तरमिति । २. साम्प्रतमिति । ३. 'अहियं' पाठान्तरमिति । ४. 'पणुवीसं' पाठान्तरमिति । Page #269 -------------------------------------------------------------------------- ________________ २५८ श्री महानिशीथ सूत्रम्-अध्य०८ एयवइयरं पकहेइ ताव णं तक्खणमागंतूण भणिओ सो महयरीए-जहा भो भो पयंसेहि णं जं ते मज्झ धूयाए सुवण्णपलसए सुंकिए । ताहे गोयमा ! पयंसिए तेण पवरमणी । तओ भणियं महयरीए-जहा तं सुवन्नसयं दाएहि, किमेएहिं डिंभरमणगेहिं 'पंचिट्ठगेहिं ? ताहे भणियं सुजसिवेणं जहा णं एहि वच्चामो णगरं दंसेमि णं अहं तुज्झमिमाणं पंचिट्ठगाणं माहप्पं । तओ पभाए गंतूण नगरं पयंसियं ससिसूरकंतपवरमणीजुवलगं तेणं नरवइणो, णरवइणावि सद्दाविऊणं भणिए पारिक्खी - जहा इमाणं परममणीणं करेह मुल्लं । तोल्लंतेहिं तु न सक्किरे तेसिं मुल्लं काउणं । ताहे भणिया नरवइणा जहा णं भो भो माणिक्कखंडिया ! णत्थि केइ इत्थ जे णं एएसिं मुल्लं करेज्ज । तो गिण्हसु णं दस कोडीओ दविणजायस्स । सुज्जसिवेणं भणियं जं महाराओ पसायं करेति, णवरं इणमो आसण्णपव्वयसन्निहिए अम्हाणं गोउले तत्थ एगं च जोयणं जाव गोणीणं गोयरभूमी तं अकरभरं विमुंचसु त्ति, तओ नरवइणा भणियं जहा एवं भवउत्ति । एवं च गोयमा ! सव्वमदरिद्दमकरभरे गोउले काऊणं तेणं अणुच्चरियनामधेजेण परिणीया सा निययधूया सुजसिरी सुजसिवेणं । जाया परोप्परं तेसिं पीई, जाव णं नेहाणुरागरंजियमाणसे गर्मिति कालं किंचि ताव णं दद्णं गिहागए साहुणो पडिनियत्ते । हाहाकंदं करेमाणी पुट्ठा सुज्जसिवेण सुजसिरी-जहा . पिए ! एवं अदिट्ठपुव्वं भिक्खायरजुयलयं दणं किमेयावत्थं गया सि ? तओ तीए भणियं-जहा णणु मज्झ सामिणी एएसिं, महया भक्खन्नपाणेणं पत्तभरणं करियं, तओ पहट्टतुट्ठमाणसा उत्तमंगेणं चलणग्गे पणमयंती, ता मए अज्ज एएसि परिदंसणेणं सा संभारियत्ति । ताहे पुणोवि पुट्ठा सा पावा तेणं जहा णं पिए ! का उ तुझं सामिणी अहेसि ? तओ गोयमा ! णं दढं 'ऊसुरुसुभंतीए समणुगग्घरविसंथुलंसुगगिराए साहियं १. पञ्चभिरिष्टकशकलैरिति । २. उत्स्वररुदन्त्या कण्ठगुरुतयेति । Page #270 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् २५९ सव्वंपि णिययवुत्तंतं तस्सेति । ताहे विण्णायं तेणं महापावकम्मेणं जहा णं निच्छयं एसा सा 'ममंगया सुजसिरी, ण अण्णा य महिलाए एरिसा रुवकंतीदित्तीलावण्ण-सोहग्गसमुदयसिरी भवेजत्ति चिंतिऊणं भणिउमाढत्तो तं जहा एरिसकम्मरयाणं जं न पडे घडहडितयं वजं । तंणूणं तं इमे चिंतिय सोविजहित्थीविउ मे कत्थ सुज्झिस्सं? ।।२२।। ति भाणिऊणं चिंतिउं पयत्तो सो महापावयारी जहा णं-किं छिंदामि अहयं सहत्थेहिं तिलं तिलं सगत्तं ? किं वा णं तुंगगिरियडाओ पक्खिविउं दढं संचुन्नेमि इणमो अणंतपावसंघायसमुदयं ? दड्ढे किं वा णं गंतूणं लोहयारसालाए सुतत्तलोहखंडमिव घणखंडाहिं चुन्नावेमि सुइरमत्ताणगं ? किं वा णं फालावेऊण मज्झोमज्झीए तिक्खकरवत्तेहिं अत्ताणगं पुणो संभरावेमि अंतो सुकढियतउय-तंब-कंस-लोहलोणूससज्जिया-खारस्स ? किं वा णं सहत्थेणं छिंदामि उत्तमंगं ? किं वा णं पविसामि "मयरहरं ? किं वा णं उभयरुक्खेसु अहोमुहं विणिबंधाविऊणमत्ताणगं हेट्ठा पज्जलावेमि जलणं ? किं बहुणा ? णिद्दहेमि कट्टेहिं अत्ताणगंति चिंतिऊणं जाव णं मसाणभूमीए गोयमा ! विरइया महती चिई । ताहे सयलजणसन्निज्झं सुइरं निंदिऊणं अत्ताणगं साहियं च सव्वलोगस्स जहा णं मए एरिसं एरिसं कम्मं समायरियं ति भणिऊणं आरुढो चिइयाए, जाव णं भवियव्वयाए निओगेणं तारिसदव्वचुन्नजोगाणुसंसढे ते सव्वेवि दारुत्ति काऊणं फूइज्जमाणेवि अणेगपयारेहिं तहावि णं ण पयलिए सिही । १. ममाङ्गजेति । २. 'चिंते' इत्यादि पाठान्तरमाश्रित्य चिन्तयति च यथास्त्रीविद् यदिवा 'जह अच्छि वि उ' पाठान्तरमाश्रित्य अक्षिणी अपि तु मे कुत्र शोत्स्यतः अथवा यथास्थितिविदहं कुत्र शोत्स्ये यद्वा यथा अस्पृश्य इवाहमित्यादीति ३. दj पाठान्तरमाश्रित्य दैत्यमिति । ४. प्रक्षेपयामीति ५. मकरधरं समुद्रमिति । ६. चितिकायामिति । Page #271 -------------------------------------------------------------------------- ________________ २६० श्री महानिशीथ सूत्रम्-अध्य०८ तओ य णं धिद्धिकारेणोवहओ सयललोगवयणेहिं जहा भो भो पिच्छ पिच्छ हुयासणंपि ण पजले पावकम्मकारिस्सत्ति भणिऊणं निद्धाडिए ते बेऽवि गोउलाओ। एयावसरंमि उ अण्णासन्नसन्निवेसाओ आगए णं भत्तपाणं गहाय तेणेव मग्गेणं उजाणाभिमुहे मुणीण संघाडगे । तं च दद्बणं अणुमग्गेणं गए ऐ ते बेऽवि पाविढे । पत्ते य उज्जाणं जाव णं पेच्छंति सयलगुणोहधारिं चउनाणसमन्नियं बहुसीसगणपरिकिन्नं देविंदनरिंदवंदिज्जमाणपायारविंदं सुगहियनामधिकं जगाणंदं नाम अणगारं । तं च दह्ण चिंतियं तेहिं - जहा णं दे मग्गामि विसोहिपयं एस महायसेत्ति चितिऊणं तओ पणामपुव्वगेणं उवविढे ते जहोइए भूमिभागे पुरओ गणहरस्स । भणिओ य सुजसिवो तेण गणहारिणा जहा णं भो भो देवाणुप्पिया ! णीसल्लमालोएत्ताणं लहुं करेसु सिग्धं असेसपाविट्ठकम्मनिट्ठवणं पायच्छित्तं । एसा उण आवन्नसत्ता । एयाए पायच्छित्तं णत्त्थि जाव णं णो पसूया । ताहे गोयमा ! सुमहच्चंतपरममहासंवेगगए से णं सुज्जसिवे, आजम्माओ नीसल्लालोयणं पयच्छिऊणं जहोवइष्टुं घोरं सुदुक्करं महंतं पायच्छित्तं अणुचरित्ताणं तओ अच्चंतविसुद्धपरिणामो सामण्णमब्भुट्ठिऊणं छब्बीसं संवच्छरे तेरस य राइंदिए अच्चंतघोरवीरुग्गकट्ठदुक्करतवसंजमं समणुचरिऊणं जाव णं एगदुतिचउपंचछम्मासिएहिं खमणेहिं खवेऊणं निप्पडिकम्मसरीरत्ताए अपमाययाए सव्वत्थामेसु अणवरय- महन्निसाणुसमयं सययं सज्झायज्झाणाईसु णं णिद्दहिऊणं सेसकम्ममलं अउव्वकरणेण खवगसेढीए अंतगडकेवली जाए सिद्धे य ।६।। से भयवं ! तं तारिसं महापावकम्मं समायरिऊणं तहावि कहं एरिसे णं से सुज्जसिवे लहुं थेवेणं कालेणं परिनिव्वुडे त्ति ? गोयमा ! तेणं जारिसभावट्टिएणं आलोयणं विइन्नं, जारिससंवेगगएणं तं तारिसं घोरदुक्करं महंतं पायच्छित्तं समणुट्ठिअं, जारिसं सुविसुद्धसुहज्झवसाएणं Page #272 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् २६१ तं तारिसं अच्चंतघोरवीरुग्गकट्ठ-सुदुक्करतवसंजमकिरियाए वट्टमाणेणं अखंडिय - अविराहिये मूलुत्तरगुणे परिवालयंतेणं णिरइयारं सामन्नं णिव्वाहियं, जारिसेणं रोद्दट्टज्झाणविप्पमुक्केणं णिट्टियरागदोसमोहमिच्छत्तमय-भयगारवेणं मज्झत्थ-भावेणं अदीणमाणसेणं दुवालस वासे संलेहणं पाओवगममणसणं पडिवन्नं तारिसेणं एगंतसुहज्झवसाएणं ण केवलं से एगे सिज्झेज्जा, जइ णं कयाई परकयकम्मसंकमं भवेज्जा ता णं सव्वेसिंपि भवसत्ताणं असेस-कम्मक्खयं काऊणं सिज्झिज्जा, णवरं परकयकम्मं ण कयादी कस्सई संकमेज्जा, जं जेण समज्जियं तं तेणं समणुभवियव्वंति, गोयमा ! जया णं निरुद्धे जोगे हवेज्जा तया णं असेसंपि कम्मट्ठरासिं अणुकालविभागेणेव णिट्ठवेज्जा, सुसंवुडासेसासवदारे । जोगनिरोहेणं तु कम्मक्खए दिट्ठे, ण उण कालसंखाए, जओ णं - 9. काले तु खवे कम्मं, कालेणं तु पबंधए । । एगं बंधे खवे एगं, गोयम ! कालमणंतगं ॥ २३॥ णिरुद्धेहिं तु जोगेहिं वे कम्मं ण बंधऐ । पोराणं तु पहीएज्जा, णवगस्साभावमेव उ ||२४|| एवं कम्मक्खयं 'विंदा णो णं एत्थं कालमुद्दिसे । अणाइकाले जीवे य, तहवि कम्मं ण णिट्ठए ||२५|| खओवसमेण कम्माणं, जया विरीयं समुच्छले । कालं खेत्तं भवं भावं, दव्वं संपप्प जीवे तया ||२६|| अप्पमादी खवे कम्मं, जे जीवे तं कोडिं चडे । जो पमादी पुणोऽणंतं, कालं कम्मं णिबंधिया ||२७|| णिवसेज्जा चउगईए उ, सव्वत्थाऽच्चंतदुक्खिए । तम्हा कालं खेत्तं भवं, भावं संपप्प गोयमा ! मइमं अइरा कम्मं खयं करे ||२८|| विद्या इति । २. णिट्ठिए पाठान्तरमिति । ३. तां कक्षामारोहेदिति Page #273 -------------------------------------------------------------------------- ________________ २६२ श्री महानिशीथ सूत्रम्-अध्य०८ से भयवं ! सा सुजसिरी कहिं समुववन्ना ? गोयमा ! छट्ठीए णरगपुढवीए । से भयवं ! केणं अटेणं? गोयमा ! तीए पडिपुन्नाणं साइरेगाणं णवण्हं मासाणं गयाणं इणमो विचिंत्तियं जहा णं पच्चूसे गब्भं पडावेमित्ति । एवमज्झवसमाणी चेव बालयं पसूया । पसूयमेत्ता य तक्खणं निहणं गया । एतेणं अटेणं गोयमा ! सा सुजसिरी छट्ठियं गयत्ति । से भयवं ! जं तं बालगं पसविऊणं मया सा सुज्जसिरी तं जीवियं कि वा ण वत्ति ? गोयमा ! जीवियं । से भयवं ! कहं ? गोयमा ! पसूयमेत्तं तं बालगं तारिसेहिं जराजरजलुसजंबालपूइरुहिरखारदुगंधासुईहिं विलित्तमणाहं विलवमाणं दटूणं कुलालचक्कस्सोवरिकाऊणं साणेणं समुद्दिसिउमारद्धं, ताव णं दिळं कुलाणेणं । ताहे धाइओ सघरणिओ कुलालो, अविणासियबालतणू णट्ठो साणो । तओ कारुण्णहियएणं अपुत्तस्स णं पुत्तो एस मज्झं होहित्ति वियप्पिऊणं कुलाणेणं समप्पिओ णं से बालगो गोयमा ! 'सदइयाए । तीए य सब्भावणेहेणं परिवालिऊणं माणुसीकए से बालगे, कयं च नामं कुलालेण लोगाणुवित्तीए सजणगाहिहाणेणं जहा णं सुसढो । ___ अन्नया कालकमेणं गोयमा ! सुसाहुसंजोगदेसणापुव्वेणं पडिबुद्धेणं सुसढे पव्वइए य, जाव णं परमसद्धासंवेगवेरगगए अच्चंतघोरवीरुग्गकट्ठसुदुक्करं महाकायकेसं करेइ, संजमजयणं ण याणेइ । अजयणादोसेणं तु सव्वत्थ असंजमपएसु णं अवरज्झे । तओ तस्स गरुहिं भणियं जहा भो भो महासत्त ! तए, अन्नाणदोसओ संजमजयणं अयाणमाणेणं महंते कायकेसे समाढत्ते, णवरं जइ निच्चालोयणं दाऊणं पायच्छित्तं ण काहिसि ता सव्वमेयं निष्फलं होही । ता जाव णं गुरुहिं चोइए ताव णं से अणवरयालोयणं पयच्छे । से ऽवि णं गुरु तस्स तहा पायच्छित्ते पयाइ जहा णं संजमजयणं भूयगं । तेणेव अहन्निसाणुसमयं रोद्दट्टज्झाणाइविप्पमुक्के सुहज्झवसाये निरंतरं पविहरेज्जा । १. स्वपल्यै इति । २. स्वजनकाभिधानेनेति । ३. भूयस्कामिति ।। Page #274 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् २६३ अहऽन्नया णं गोयमा ! से पावमती जे केइ छट्ठट्टम - दसमदुवालसद्धमास-मास जाव णं छम्मासखवणाइए अन्नयरे वा सुमहं कायकेसाणुगए पच्छित्ते से णं तहत्ति समणुट्टे । जे उ उण एगंतसंजमकिरियाणं जयणाणुगए मणोवइकायजोगे सयलासवनिरोहे सज्झायज्झाणावस्सगाइए असेसपावकम्मरासिनिद्दहणे पायच्छित्ते से णं पमाए अवमन्ने अवहेले असद्दहे सिढिले जाव णं किल किमित्थ दुक्करंति काऊणं न तहा समणुट्टे | अन्नया णं गोयमा ! अहाउयं परिवालेऊणं से सुसढे मरिऊणं सोहम्मे कप्पे इंदसामाणिए महिढी देवे समुप्पन्ने । तओवि चविऊणं इहs वासुदेवो होऊणं सत्तम पुढवीए समुप्पन्ने । तओ उव्वट्टे समा महाकाए हत्थी होऊणं मेहुणाऽऽसत्तमाणसे मरिऊणं अणंतवणस्सीए गयत्ति । एस णं गोयमा ! से सुसढे जे णं आलोइयनिंदियगरहिए i कयपायच्छित्तेवि भवित्ताणं ! जयणं अयाणमाणे भमिही सुइरं तु संसारे ॥२९॥ से भयवं कयरा उण तेणं जयणा ण विन्नाया जओ णं तं तारिसं दुक्करं कायकेसं काऊपि तहावि णं भमिहिइ सुइरं तु संसारे ? गोयमा ! जयणा णाम अट्ठारसहं सीलंगसहस्साणं संपुन्नाणं अखंडियऽविराहियाणं जावज्जीवमहन्निसाणुसमयं धारणं कसिणसंजमकिरियं अणुमन्नंति, तं च तेण न विन्नायं ति, तेणं तु से अहन्ने भमिहिइ सुइरं तु संसारे । से भयवं ! केणं अद्रेणं तं च तेणं ण विन्नायं ति ? गोयमा ! तेणं जावइए कायकेसे कए तावइयस्स ' अट्ठभागेणेव जइ से बाहिरपाणगं विवज्जेन्तो ता सिद्धीए मणुवयंतो, णवरं तु तेण बाहिरपाणगे परिभुत्ते । बाहिरपाणगपरिभोइस्स णं गोयमा ! बहुए वि १. ' अद्धभागेणेव ' पाठान्तरमिति । Page #275 -------------------------------------------------------------------------- ________________ २६४ श्री महानिशीथ सूत्रम्-अध्य०८ कायकेसे णिरत्थगे हवेजा, जओ णं गोयमा ! आऊ तेऊ मेहुणे एऐ तओऽवि महापावट्ठाणे अबोहिदायगे एगंतेणं विवज्जियव्वे एतेणं ण समायरियव्वे सुसंजएहिंति, एतेणं अटेणं तं च तेणं ण विण्णायं ति । से भयवं ! केणं अटेणं आऊतेऊमेहुणे त्ति अबोहिदायगे समक्खाए ? गोयमा ! सव्वमवि छक्कायसमारंभे महापावट्ठाणे, किं तु आउतेउकायसमारंभेण अणंतसत्तोवघाए, मेहुणासेवणेणं तु संखेज्जासंखेजसत्तोवधाए घणरागदोसमोहाणुगए एगंत अप्पसत्थज्झवसायत्तमेव । जम्हा एवं तम्हा उ गोयमा ! एतेसिं समारंभासेवणपरिभोगादिसु वट्टमाणे पाणी पढममहव्वयमेव ण धारेज्जा, तयभावे अवसेसमहव्वयसंजमाणुट्ठाणस्स अभावमेव । जम्हा एवं तम्हा सव्वहा विराहिए सामण्णे । जओ एवं तओ णं पवत्तियसम्मग्गपणासित्तेणेव गोयमा ! तं किं किंपि कम्मं निबंधिजा जेणं तु नरयतिरियकुमाणुसेसु अणंतखुत्तो पुणो पुणो धम्मोत्ति अक्खराइं सिमिणेऽवि णं अलभमाणे परिभमेजा । एएणं अटेणं आऊतेऊमेहुणे अबोहिदायगे गोयमा ! समक्खायत्ति । से भयवं ! किं छट्टट्ठमदसमदुवालसद्धमासमासे जाव णं छम्मासखवणाईणं अच्चंतघोरवीरुग्गकट्ठसुदुक्करे संजमजयणावियले सुमहंतेऽवि उ कायकेसे कए णिरत्थगे हवेज्जा ? गोयमा ! णं णिरत्थगे हवेज्जा । से भयवं ! केणं अटेणं ? गोयमा ! जओ णं खरुट्टमहिसगोणादओऽवि संजम-जयणा-वियले अकामनिज्जराए सोहम्मकप्पादिसु वयंति, तओऽवि भोगखएणं चुए समाणे तिरियादिसु संसारमणुसरेजा । तहा य दुग्गंधामिज्झ-चिलीण-खार-पित्तोज्झसिंभ-पडहत्थे वसा-जलुस-पूइदुद्दिणिचिलिविले' रुहिरचिक्खल्ले दुइंसणिज्जबीभच्छतिमि-संधयारए गंतुब्बियणिज्जगब्भपवेसजम्मजरा १. 'चिलिचिल्ले' इति पाठः संभाव्यते तथा चा इति । Page #276 -------------------------------------------------------------------------- ________________ श्री महानिशीथ सूत्रम् २६५ मरणाई - अणेगसारीरमणो- समुत्थसुघोरदारुणदुक्खाणमेव भायणं भवति । ण उण संजमजयणाए विणा जम्मजरामरणाइएहिं घोरपयंडमहारुदारुणदुक्खाणं णिट्टवणमेगंतियमच्यंतियं भवेज्जा । ' एतेणं संजमजयणावियले सुमहंतेऽवि कायकेसे पकए गोयमा ! निरत्थगे भवेज्जा | से भयवं ! किं संजमजयणं समुप्पेहमाणे समणुपालेमाणे समणुट्टेमाणे अइरेणं जम्मजरामरणादीणं विमुच्छेज्जा ? गोयमा ! अत्थेगे जे णं णो अइरेणं विमुंचेज्जा से भयवं ! केणं अट्टेणं एवं बुच्चइ- जहा णं अत्थेगे जे णं णो अइरेणं विमुच्छेज्जा, अत्थेगे जे णं अइरेणं विमुच्जा ? गोयमा ! अत्थेगे जे णं किंचि उ ईसि मणगं अत्ताणगं अणोवलक्खेमाणे सरागससल्ले संजमजयणं समणुट्टे जे णं एवंविहे से णं· चिरेणं जम्मजरामरणाइअणेगसंसारियदुक्खाणं विमुच्चेज्जा, अत्थेगे जे णं णिम्मूलुद्धियसव्वसल्ले निरारंभपरिग्गहे निम्ममे निरहंकारे ववगयरागदोसमोहमिच्छत्तकसायमलकलंके सव्वभाव-भावंतरेहिं णं सुविसुद्धा अदीणमाणसे एगंतेणं निज्जरापेही परमसद्धासंवेगवेरग्गगए विमुक्का सेसमयभयगारवविचित्ताणेगपमायालंबणे जाव णं निज्जियघोरपरीसहोवसग्गे ववगयरोद्दट्टज्झाणे असेस कम्मक्खयट्टाए जहुत्तसंजम - जयणं समणुपेहिज्जा पालेज्जा अणुपालेज्जा समणुपालेजा जाव णं समणुट्ठेज्जा जे णं एवंविहे से णं अइरेणं जम्मजरामरणाइअणेगसंसारियसुदुव्विमोक्खदुक्खजालस्स णं विमुज्जा, एतेणं अट्ठेणं एवं वुच्चइ- जहा णं गोयमा ! अत्थेगे जे णं णो अइरेणं विमुज्जा अत्थेगे जे य णं अइरेणेव विमुच्छेज्जा । से भयवं ! जम्मजरामरणाइ अणेगसंसारिय- दुक्खजालविमुक्के समाणे जन्नं कहिं परिवसेज्जा ? गोयमा ! जत्थ णं न जरा न मच्चू न १. 'एतेणं अट्ठेणं' क्वचित् पाठान्तरमिति । २. 'जंतु' पाठान्तरमिति । Page #277 -------------------------------------------------------------------------- ________________ २६६ श्री महानिशीथ सूत्रम्-अध्य०८ वाहिओ णो अयसऽब्भक्खाणसंतावुव्वेगकलिकलहदरिद्ददंदपरिकेसं ण इट्टविओगो, किं बहुणा ?, एगंतेणं अक्खयधुवसासयनिरुवमअणंतसोक्खं मोक्खं परिवसेजत्ति बेमि ।७। महानिसीहस्स बिइया चूलिया ।।अ. ८।। समत्तं महानिसीहसुयक्खंधं ॥ ॐ नमो चउवीसाए तित्थंकराणं ॐ नमो तित्थस्स ॐ नमो सुयदेवयाए भगवतीए ॐ नमो सुयकेवलीणं, ॐ नमो सव्वसाहूणं, ॐ नमो सव्वसिद्धाणं नमो भगवओ अरहओ सिज्झउ मे भगवई महइ महाविज्जा । व्इइए मह्अअव्इइए जयव्इइए स्एणवइइए वद्धअम्अअणव्इइए 'वइम्अअणव्इइए जय्ए व्इजयए जय्अन्तए अप अज्इए स्व्अअअअ । उपचारो चउत्थ-भत्तेणं साहिजइ एसा विज्जा । सव्वगओ णइत्थ्अअरग्अप्आरग्अओ होइ, उवट्ठअअवण्अअ गणस्स वा अण्उन्ण्आ ए एसा सत्त वारा परिजवेयव्वा, णित्थारगपारगो होइ, जेण कप्पसमत्तीए विजा अभिमंतिऊणं विग्घविणाइगा आराहंति, सूरे संगामे पविसंतो अपराजिओ होइ, जिणकप्पसमत्तीए विज्जा अभिमंतिऊणं खेमवहणी मंगलवहणी भवइ ।८। .. ‘चत्तारि सहस्साई पंच सयाओ तहेव चत्तारि । सिलोगाविय महानिसीहमि पाएण ॥३०॥ १. क्वचित् प्रतौ पदमिदं न दृश्यत इति । Page #278 -------------------------------------------------------------------------- ________________ २६७ श्री महानिशीथ सूत्रम् - प्रशस्ति - श्रीमद्वीर जिनेशस्य श्रीसुधर्मा गणाधिपः । तपागच्छतरोर्मूलं श्रीगणिपिटकस्य च ।।१।। तस्य परम्पराऽऽयातः प्रवचनप्रभावकः । श्रीमद्विजयसिंहाख्यः सिंहो दुर्वादिकुम्भिषु ।।२।। तस्य पट्टाम्बरे सूर्यः शैथिल्यध्वान्तशोषणः । श्रीसत्यविजयोऽभूच्च सत्यनिष्ठशिरोमणिः ॥३॥ पट्टे तदीयके श्रीमान् कर्पूरविजयाभिधः । अभवदतिकर्पूरः प्रसरच्छीलसौरभः ।।४।। तत्पट्टाभ्रनिशानाथः सनाथः सौम्यभावतः । क्षमाभृतां पुरोगामीश्रीक्षमाविजयोऽभवत् ।।५।। जिनोत्तम-पद्म-रुप-कीर्ति-कस्तूरपूर्वकाः । विजयान्ताः क्रमाऽऽयाताः वित्त्वकवित्वधीधनाः ।।६।। तत्पट्टेस्वतपस्तेजस्तिरस्कृतनभोमणिः । श्रीमणिविजयश्चिन्तामणिरीप्सितदोऽभवत् ।।७।। तस्य शिष्योऽभवबुद्धया विनिर्जितबृहस्पतिः । श्रीबुद्धिविजयः सेव्यो बुधैर्बुद्धिगुणान्वितः ।।८।। तत्पट्टे आद्य आचार्यः, नाम्नाऽऽत्मारामजी अभूत् । ख्यातः श्री विजयानन्दो जगदानन्ददायकः ।।९।। स्मारको जिनकल्पस्य स्वचारित्रेण साम्प्रतम् । श्रीमान् कमलसूरीशः पट्टेऽभूत्तस्य कर्मठः ।।१०।। Page #279 -------------------------------------------------------------------------- ________________ २६८ श्री महानिशीथ सूत्रम्-अध्य०८ शिष्यः श्रीविजयानन्दसूरेबभूवसिद्धवाक् । कर्मविदारणवीरः श्रीवीरविजय वाचकः ।।११।। विजयदानसूरीशः शिष्यस्तस्य बुधाग्रणीः । श्रुतदाने सदासक्तः सक्तः सुसाधुसर्जने ।।१२।। तत्कालधीश्च सज्योतिःसर्वागमरहस्यवित् । श्रीमत्कमलसूरीशपट्टप्रभावकोऽभवत् ।।१३।। ।युग्मम्।। तस्याऽभूदभिजः प्रशस्तचरणः शिष्यः समेषां मतः, सेव्यः सार्धचतुःशताधिकमुनिव्रातेन वात्सल्यभूः । स्रष्टा बन्धविधान-कर्मविवृतेः सिद्धान्तपारङ्गतः, कर्मवातविदारणैकसुभटः श्री प्रेमसूरीश्वरः ।।१४।। (शार्दूलविक्रीडितम्) ।। तस्यैव शिष्यलेशेन श्री मित्रानन्दसूरिभिः । सम्पादितां प्रतिं दृष्ट्वा, कुलचन्द्रमुमुक्षुणा ।।१५।। भुवनभानुपट्टेश - जयघोषेरितेन हि । विहितं टिप्पणं स्फुटं, पुनः शोध्यं बहुश्रुतैः ।।१६।। ।युग्मम्।। ग्रन्थसंशोधक-टिप्पणकारजनकेन राजस्थानप्रान्तान्तर्गतश्री पिन्डवाडानगरवास्तव्येन श्रीऋषभदासश्रेष्ठिनाऽऽत्मश्रेयोर्थ-स्वद्रव्यव्ययेनाऽऽलेखितो ग्रन्थोऽयं लेखक श्रीजगदीशदासेन । ॥ शिवमस्तु सर्वजगतः ॥ Page #280 -------------------------------------------------------------------------- ________________ " પૂજ્ય આચાર્યદેવ શ્રી વિજય ભુવનભાનુસૂરીશ્વરજી મહારાજ આલેખિત સાહિત્ય ૧. પરમતેજ ભાગ-૧ આવૃત્તિ-૩ રૂ. ૭૦-૦૦ ૨. શ્રી ભગવતીસૂત્ર વિવેચન - ભાગ-૧ ૨૨-૦૦ ૩. યોગદષ્ટિ સમુચ્ચય – ભાગ-૨ ૩૦-૦૦ ૪. નવપદ પ્રકાશ - અરિહંતપદ ૧૦-૦૦ ૫. નવપદ પ્રકાશ - સિદ્ધપદ ૨૦-૦૦ ૭. નવપદ પ્રકાશ - આચાર્યપદ, ૮-૦૦ ૭. સીતાજીના પગલે પગલે - ભાગ-૧ ૭-૫૦ ૮. સીતાજીના પગલે પગલે - ભાગ-૨ ૭-૫૦ ૯. મનના મિનારેથી મુક્તિના કિનારે – ભાગ-૧ ૧૫-૦૦ ૧૦. મનના મિનરેથી મુક્તિના કિનારે – ભાગ-૨ ૧પ-૦૦ ૧૧. જોજે ડુબી જાય ના ૪-00 ૧૨. યશોધર ચરિત્ર - ભાગ-૧ ૧૨-૦૦ ૧૩. યશોધર ચરિત્ર - ભાગ-૨ ૧૪. પ્રિતમ કેરો પંથ નિહાળો ૧0-00 ૧૫. તિમિર ગયું ને જ્યોતિ પ્રકાશી ૫-૦૦ ૧૭. તાપ હરે તન-મનનાં ૧૦-૦૦ ૧૭. ગણધરવાદ – આવૃત્તિ ૩ ૧૦-00 ૧૮. કડવા ફળ છે ક્રોધના ૨0-00 ૧૯. માનવ જાતિને જૈન ધર્મની બક્ષીસ ૮-00 ૨૦. મેરી કાછાશવાળી (ધ્રુવનયમાન-૧) ૨૫-૦૦ २१. मानव तुं मानव बन २२. मानव जीवन में ध्यान का महत्व ૨૦-૦૦ ૨૩. સમરાદિત્ય ચરિત્ર - ભવ ૧-૨ ૩૦-૦૦ ૯-00 ૨૦-૦૦ પ્રાપ્તિસ્થાન દિવ્યદર્શીના ટ્રસ્ટ હર clo. કુમારપાળ વિ. શાહ ભરતકુમાર ચતુરદાસ શાહ શરે ૩૩, કલિકુંડ સોસાયટી ૮૬૮, કાળુશીની પોળ ધોળકા - ૩૮૭૮૧૦ કાળુપુર, અમદાવાદ-૩૮૦૦૦૧ જજજજજજજજજજા 80000000000000000000000000 Page #281 --------------------------------------------------------------------------  Page #282 -------------------------------------------------------------------------- ________________ પૂજ્ય આચાર્યદેવ શ્રી વિજય ભુવનભાનુસૂરીશ્વરજી મહારાજ આલેખિત સાહિત્ય 1. પરમતેજ ભાગ-૧ આવૃત્તિ-૩ રૂ. 70-00 2. શ્રી ભગવતીસૂત્ર વિવેચન - ભાગ-૧ 22-00 3. યોગદષ્ટિ સમુચ્ચય - ભાગ-૨ 30-00 4. નવપદ પ્રકાશ - અરિહંતપદ 10-00 5. નવપદ પ્રકાશ - સિદ્ધપદ 20-00 6. નવપદ પ્રકાશ - આચાર્યપદ 8-00 7. સીતાજીના પગલે પગલે - ભાગ-૧ 7-5o 8. સીતાજીના પગલે પગલે - ભાગ-૨ 7-50 9. મનના મિનારેથી મુક્તિના કિનારે - ભાગ-૧ 15-00 મનના મિનરેથી મુક્તિના કિનારે - ભાગ-૨ 15-00 11. જોજે ડુબી જાય ના |4-00 12. યશોધર ચરિત્ર - ભાગ-૧ 12-co 13. યશોધર ચરિત્ર - ભાગ-૨ 9-00 14. પ્રિતમ કેરો પંથ નિહાળો 10-00 15. તિમિર ગયું ને જ્યોતિ પ્રકાશી પ-૦૦ 16. તાપ હરે તન-મનનાં 10-00 17. ગણધરવાદ - આવૃત્તિ 3 10-00 18. કડવા ફળ છે ક્રોધના 20-00 19. માનવ જાતિને જૈન ધર્મની બક્ષીસ 8-00 20. भेदी आकाशवाणी (कुवलयमाला-१) 2-00 21. मानव त मानव बन 20-00 22. मानव जीवन में ध्यान का महत्व 20-00 23. સમરાદિત્ય ચરિત્ર - ભવ 1-2 30-00 80s. | પ્રાપ્તિસ્થાન દિવ્યદન ટ્રસ્ટ C/o. કુમારપાળ વિ. શાહ ભરતકુમાર ચતુરદાસ શાહ 36, કલિકુંડ સોસાયટી 868, કાળુશીની પોળ ધોળકા - 387810 કાળુપુર, અમદાવાદ-૩૮૦૦૦૧ GOVI 6590090580% 008 છે