Book Title: Dvadasharam Naychakram Part 3 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
Catalog link: https://jainqq.org/explore/001110/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ MLA PER RRORE H (o (Q विभाग जेण विणा लोगस्स वि, ववहारो सव्वहा न निव्वडइ। तरस भुवणेक्क गुरुणो, नमो अणेगंत वायस्स ॥ मा : ( यादि थमो प्रथ २ विधिविधिः ३ विध्युभयम् ४विधिनियमः। । १विधिः ती (५उभयम् १२ नियमनियमः ६ उभयविधि: यो ) : (नेमिः re Sec ७उभयोभयम् 'यादा ११नियमोभयम १० नियम विधिः मा नयमः Cउभयनियमः। UI यो तृती र्गः (नाम:) मी प्रकाशिका-श्रीजैन आत्मानंद सभा-भावनगर .org TECliortintanatand Page #2 -------------------------------------------------------------------------- ________________ This edition will be of the greatest importance for the study of the older period of Indian Philosophy, which is relatively unknown, because many works have not been preserved. It would be difficult to mention another edition of an Indian philosophical text which has been edited with so much care. Already from the long list of books, consulted by the editor (cf. Part II F). it is obvious that he has spared no pains in preparing this edition. How many works, some only existing in manuscript form have been consulted by him in order totrace the quotations in the text ! The translation of complicated logical text from Tibetan into Sanskrit must have demanded great efforts as the editor states in his introduction : anekavarsani bhrsam parisramyasmabhih sankalitamidam Bhota parisistam (अनेकवर्षाणि भृशं परिश्रम्यास्मामिः सङ्कलितमिदं HagfTch) (P 40). The reconstruction of the Nayacakram was perhaps even more difficult. In the first place Pratika-s have to be traced in the commentary. In many places the commentator quotes only the first and last words of a passage. Sometimes no explanation is given by the commentator who, in such cases, contents himself with stating that the text is Spastam (ETH) or Sugamam (ITHH). An entirely correct reconstruction of the original is perhaps impossible, as long as no other materials are available. As Frauwallne remarks in his preface the reconstruction has been carefully considered and deserves our full attention. We are looking forward to the second volume of this magnum opus which does great honour to the Scholorship of Muni Jambuvijayji. - J. W. de Jong Australian National University Page #3 -------------------------------------------------------------------------- ________________ श्री आत्मानन्दजैनग्रन्थरत्नमालायाः पञ्चनवतितमं रत्नम् .. तार्किकशिरोमणिजिनशासनवादिप्रभावकाचार्यप्रवर श्रीमल्लवादिक्षमाश्रमणप्रणीतं द्वादशारं नयचक्रम् आचार्यश्री सिंहसूरिगणिवादिक्षमाश्रमणविरचितया न्यायागमातुसारिण्या वृत्त्या समलंकृतम् तृतीयो विभागः (९ - १२ अराः) टिप्पणादिभिः परिष्कृतः संपादकः पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकारपूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरशिष्यपूज्यपादगुरुदेवमुनिराजश्रीभुवनविजयान्तेवासी मुनि जम्बूविजयः सहायको मुनि धर्मचन्द्रविजयः प्रकाशं प्रापयित्री भावनगरस्था श्री जैन आत्मानन्दसभा वीरनिर्वाणसंवत् २५१४ ईस्वीसन विक्रमसंवत् २०४४ आत्मसंवत् ९२ १९८८ Page #4 -------------------------------------------------------------------------- ________________ gaconcrcncrunnencrcncncncncncncncncncnc अस्य ग्रन्थस्य ७३८-८८९ पृष्ठानि मुंबय्यां Associated Advertisers & Printers, Tardeo, Bombay-34 इत्यत्र मुद्रितानि, अन्यानि पष्ठानि कच्छ-पत्रीनिवासिभिः केशवजीभाई गोगरी इत्येभिः मुंबय्यां 122 Dr. Meisheri Road 'सर्वोदयकेन्द्रबिल्डींग' इत्यत्र विद्यमाने स्वकीये हर्षाप्रिन्टरीनामके मुद्रणालये मुद्रापितानि launannamaanananananana प्रथमाऽवृत्तिः प्रतयः ७५० मूल्यं ८० रूप्यकाः PrevereneKEReneverereneKETEReseeeees स च श्री हीराभाई भाणजीभाई शाह, प्रमुख, 'श्री जैन-आत्मानन्दसभा-भावनगर (गुजरातराज्य)' इत्येभिः प्रकाशितः SAVARANANAGAPOONAVARANABROOMBAR Page #5 -------------------------------------------------------------------------- ________________ K भी जज आत्मानंद सभा માવOR : RESS 20 ) 2 spelled Pઇ ) 5 GS 2 (આજ ના+રામની માત્ર.) છે. 1ST પરમપૂજ્ય યુગદિવાકર ન્યાયાભાનિધિ આચાર્ય મહારાજ શ્રી વિજયાનંદસૂરીશ્વરજી મહારાજ Page #6 -------------------------------------------------------------------------- ________________ Page #7 -------------------------------------------------------------------------- ________________ śri Atmananda Jaina Granthamālā Serial No. 95 DVĀDASĀRAM NAYACAKRAM OF ĀCĀRYA ŚRĪ MALLAVĀDI KṢAMĀSRAMAṆA With the Commentry NYĀYĀGAMĀNUSĀRINĪ OF SRI SIMHASURI GANI VĀDIKṢAMĀSRAMANA PART III (9-12 Aras) Disciple of HIS HOLINESS MUNIRĀJA SRI BHUVANAVIJYAJI MAHĀRĀJA Edited with critical notes by MUNI JAMBUVIJAYA Grand Disciple of H. H. ACHARYA SRI VIJAYA SIDDHISŪRĪSVARAJI MAHĀRĀJA With the Assistance of MUNI DHARMACHANDRAVIJAYA Vira Samvat 2514 Vikrama Samvat 2044 Published by Sri Jaina Atmananda Sabhā - Bhavnagar. A. D. 1988 Atma S. 92 Page #8 -------------------------------------------------------------------------- ________________ Pages 738-889 printed at the Associated Advertisers & Printers BOMBAY Other pages by Keshavjibhai Gogri at Harsha Printery, 122, Dr. Meisheri Road, Sarvodaya Kendra Building, BOMBAY-400 009. First Edition : 750 copies Price Rs. 80-00 Published by Hiralal Bhanajibhai Shah President, Jain Atmanand Sabha, Bhavnagar, Gujarat Rajya, India Pin: 364 001. Page #9 -------------------------------------------------------------------------- ________________ жоохоожоооооожоохоожоохоожоохоже પરમપૂજ્ય આગમપ્રભાકર મુનિરાજ શ્રી પુણ્યવિજયજી મહારાજ охоолохоооооооооооооо Page #10 -------------------------------------------------------------------------- ________________ પૂજ્યપાદ સ ંઘસ્થવિર આચાચ' ભગવંત શ્રી વિજયસિદ્ધિસૂરીશ્વરજી મહારાજના પટ્ટાલંકાર પૂજ્યપાદ આચાય' ભગવંત શ્રી વિજયમેધસૂરીશ્વરજી મહારાજ ના શિષ્ય 558) પૂજ્યપાદ ગુરુદેવ મુનિરાજશ્રી ભુવનવિજયજી મહારાજ જન્મ : વિ. સ’. ૧૯૫૧, શ્રાવણ વદિ ૫, માંડલ. દીક્ષા : વિ. સ. ૧૯૮૮, જે વિવિદ્ય ૬, અમદાવાદ. સ્વર્ગવાસ : વિ. સં. ૨૦૧૫, મહા સુદિષ્ટ, શ ંખેશ્વર-તીથ'. Page #11 -------------------------------------------------------------------------- ________________ &&& & & &&& जEXXXXXXXXXXX8888888 &&& श्री गुरुस्तुतिः ॥ श्रीसद्गुरुदेवाय नमः । श्रीसद्गुरुः शरणम् ॥ पूज्यपाद अनन्तउपकारी पिताश्री तथा गुरुदेव मुनिराजश्री १००८ भुवनविजयजी महाराज ! बहुपुण्याश्रितं दत्त्वा दुर्लभं नरजन्म मे । लालन पालनां पुष्टिं कृत्वा वात्सल्यतस्तथा ॥१॥ वितीर्य धर्मसंस्कारानुत्तमांश्च गृहस्थितौ । भवद्भिः सुपितृत्वेन सुबहूपकृतोऽस्म्यहम् ॥२॥ ततो भवद्भिर्दीक्षित्वा भगवत्त्यागवर्त्मनि । अहमप्युद्ध तो मार्ग तमेवारोह्य पावनम् ॥ ३ ॥ ततः शास्त्रोक्तपद्धत्या नानादेशविहारतः । अचीकरन भवन्तो मां तीर्थयात्राः शुभावहाः ॥ ४ ॥ अनेकशास्त्राध्ययनं भवद्भिः कारितोऽस्म्यहम् । ज्ञान-चारित्रसंस्कारैरुत्तमैर्वासितोऽस्मि च ॥५॥ ममात्मश्रेयसे नित्यं भवद्भिश्चिन्तनं कृतम् । व्यापृताश्च ममोन्नत्यै सदा स्वाखिलशक्तयः ॥ ६ ॥ ममाविनयदोषाश्च सदा क्षान्ता दयालुभिः । इत्थं भवदनन्तोपकारैरुपकृतोऽस्म्यहम् ॥७॥ मोक्षाध्वसत्पान्थ ! मुनीन्द्र ! हे गुरो ! वचोऽतिगाः वः खलु मय्युपक्रियाः । असम्भवप्रत्युपकारसाधनाः स्मृत्वाहमद्यापि भवामि गद्गदः ॥८॥ हे सत्पूरुष ! सर्वदर्शनसमालोचप्रभाभासुरो विख्यातो नयचक्रमित्यभिधया ग्रन्थो महागौरवः । युष्मत्प्रेरणमार्गदर्शनबलात् सम्पादितोऽयं मया कृत्वा दर्शनशास्त्रबोधममलं सम्पद्यतां श्रेयसे ॥९॥ - तत्रभवदन्तेवासी शिशुर्जम्बूविजयः &&&&&&&& & & &&; Page #12 -------------------------------------------------------------------------- ________________ 1-4 FASXSX85 ग्रन्थानुक्रमःXXSEX85 પ્રકાશકીય નિવેદન Introduction by Prof. Dr. J. W. de Yong प्राक्कथनम् .. ५-१४ प्रस्तावना १५-२६ विषयानुक्रमः २७-३० नयचक्रग्रन्थः [नवमारतः समाप्तिं यावत् ] ७३८-८८७ परिशिष्टानि ८८८-९३३ शुद्धिपत्रकम् ९३४-९३६ Page #13 -------------------------------------------------------------------------- ________________ પ્રકાશકીય નિવેદન શ્રી જિનવચનરૂપી ગગનમાં સૂર્ય સમાન પ્રકાશમાન મહાતાર્કિક અને મહાપ્રભાવક આચાયપ્રવર શ્રી મલવાદી સૂરીશ્વરજી વિરચિત શ્રી દ્વાદશાર નયચક મહાન આચાર્ય શ્રી સિંહસૂરી ગણિવાદી ક્ષમાશ્રમણવિરચિત ન્યાયાગમાનુસારિણી વૃત્તિ સહિત આ ગ્રંથની સંશોધિત આવૃત્તિને આ ત્રીજો ભાગ પ્રગટ કરી વિદ્વાને સમક્ષ રજુ કરતાં અમે ખૂબજ હર્ષ અને ગૌરવની લાગણી અનુભવીએ છીએ. શ્રી દ્વાદશાનિયચક નામના આ મહાન ગ્રંથની આ સંશોધિત આવૃત્તિ તેના પૂર્ણ સ્વરૂપે આજે પ્રગટ થાય છે, ત્યારે તેના સંશોધન-સંપાદનને સંક્ષિપ્ત અહેવાલ રજુ કરીએ એ સમુચિત અને જરૂરી છે, જેથી તેની મહત્તાને વાચકવર્ગને ખ્યાલ આવે. પ્રાચીન સાહિત્ય સંશોધનના ક્ષેત્રમાં સર્વોચ્ચ શિખરના સુવર્ણ કલશ સમાન આ ગ્રંથ ઉજવલ રીતે સદાય પ્રકાશમાન રહેશે, કારણ કે તેના સંશોધનમાં રહેલી અનેક મુશ્કેલીઓ પાર કરીને પૂજ્યપાદ આચાર્ય મહારાજશ્રી વિજય સિદ્ધિસૂરીશ્વરજી દાદાના પટ્ટાલંકાર પૂજ્ય આચાર્યશ્રી મેઘસૂરીશ્વરજી મહારાજ સાહેબના શિષ્યરત્ન પૂજ્ય મુનિરાજ શ્રી ભુવનવિજયજી મહારાજના શિષ્યરત્ન અને જૈન તેમજ ભારતીય દર્શનના તેમજ જૈન આગમના પ્રખર જ્ઞાતા પૂજ્યશ્રી જખ્ખવિજયજી મહારાજ સાહેબે પિતાની વિદ્વત્તા તથા સંશોધનદક્ષતા વડે સતત ધગશ અને ચીવટથી ભગીરથ પુરૂષાર્થ કરી આ ગ્રંથને સર્વાગ સંપૂર્ણ બનાવ્યું છે. આ ગ્રંથ સંપાદનનું કાર્ય આજે સાંગોપાંગ પૂર્ણ થતાં, આગમપ્રભાકર પૂજ્યપાદ મુનિરાજશ્રી પુણ્યવિજયજી મહારાજ સાહેબની શુભકામના પરિપૂર્ણ થાય છે. તેમણે પોતેજ આ ગ્રંથના સંશોધનની ખૂબ જ જરૂરીયાત જણાતાં આ કાર્ય માટે પૂજ્ય જમૂવિજયજી સાહેબને પ્રેરણું કરી, તે માટે જરૂરી હસ્તપ્રત વગેરે સામગ્રી પૂરી પાડી. તેમજ જરૂરી સલાહ માર્ગદર્શન પૂરાં પાડ્યાં. એ રીતે આ કાર્યને શુભારમ્ભ થયે.. આ ગ્રંથને પ્રારમ્ભથી તે પૂર્ણ થયો ત્યાં સુધી ઈતિહાસ એટલે પૂજ્ય જમ્બવિજયજી મહારાજ સાહેબની સંશાધનનિષ્ઠા અને ભગીરથ પુરૂષાથને ઈતિહાસ એમ કહીએ તે જરાયે અતિશયોકિત નહીં ગણાય, પૂજ્ય મુનિશ્રી જખ્ખવિજયજી મહારાજ સાહેબનું જૈન, જૈનેતર શાસ્ત્રોનું ઊંડું જ્ઞાન તેમજ ઉત્તમ કાર્યદક્ષતાને લીધે આ ગ્રંથ અણિશુદ્ધ અને ઉચ્ચકોટીને બની શકે છે. પહેલા ભાગનું પ્રકાશન સંવત ૨૦૨૨માં તા. ૩૦-૪-૬૭ ના રોજ અમારી સંસ્થા શ્રી જૈન આત્માનંદ સભાને મણિમહોત્સવ માનનીય શ્રી કસ્તૂરભાઈ લાલભાઈ શેઠના પ્રમુખસ્થાને યોજાયે હતેતેની સાથોસાથ આગમપ્રભાકર પૂજ્ય મુનિરાજ શ્રી પુણ્યવિજયજી મહારાજના સાનિધ્યમાં કેટહાપુરની શિવાજી યુનિવર્સિટીના ડીન તેમજ ઓલ ઈન્ડિયા એરિયેન્ટલ કેન્ફરન્સના તે સમયના પ્રમુખ Page #14 -------------------------------------------------------------------------- ________________ છે. ડોકટરશ્રી આદિનાથ નેમિનાથ ઉપાયેના અધ્યક્ષપદે અને તેમના શુભહસ્તે આ ગ્રંથના પહેલા ભાગનું પ્રકાશન કરવામાં આવ્યું હતું. આ પ્રકાશન સમારંભમાં અતિથિવિશેષ તરીકે જાણીતા ઉદ્યોગપતિ અને વિદ્વદ્વયં શેઠશ્રી અમૃતલાલ કાળીદાસ દોશીએ ઉપસ્થિત રહી ઉત્સાહ અને પ્રેરણા આપ્યાં હતાં. આ પ્રસંગે બોલતાં, આગમપ્રભાકર પૂજ્ય મુનિવર્ય શ્રી પુણ્યવિજયજી મહારાજે પૂજ્ય મુનિશ્રી જખ્રવિજયજી મહારાજના કાર્યની અનુમોદના કરી કહ્યું હતું કે મુનિશ્રી જમ્મુવિજયજીએ આ ગ્રંથનું સંપાદન ઉચ્ચ કેટીનું અને આદર્શ ગણાય તેવું સુંદર કયું છે. આ ગ્રંથને સર્વાંગસુંદર બનાવવામાં તેમણે કશી ખામી રહેવા દીધી નથી. આ માટે તેમને અભિનંદન આપીએ તેટલાં ઓછાં છે. અધ્યક્ષસ્થાનેથી ડો. શ્રી આદિનાથ ઉપાયે કહ્યું કે ન્યાયના ગ્રંથ શ્રી દ્વાદશાર નયચકની એક આદર્શ રીતે સંપાદિત આવૃત્તિ આપણને મળે એને માટે હું મુનિશ્રી જવિજયજીને મારા આદરપૂર્વક અભિનંદથી નવાજું છું, અને ગંભીરતાપૂર્વક આ પ્રકાશનની જાહેરાત કરૂં છું. ભાગ બીજાનું પ્રકાશન આ ગ્રંથના ભાગ બીજાનું (અર. ૫ થી ૮) ઉદ્દઘાટન આ સંસ્થાના ઉપક્રમે મુંબઈમાંપાયધુની શ્રી ગેડીજી જૈન ઉપાશ્રયમાં તા. ૧૦-૧-૧૯૭૭ ને સોમવારે સવારે નવ વાગે યુગદિવાકર પૂજ્ય આચાર્યશ્રી વિજય ધમસૂરીશ્વરજી મહારાજ સાહેબ તથા સાહિત્ય કલારત્ન પૂજ્ય મુનિપ્રવર શ્રી યશોવિજયજી મહારાજ સાહેબની શુભ નિશ્રામાં કરવામાં અવ્યું હતું. આજે આ ત્રીજા ભાગનું પ્રકાશન થાય છે, ત્યારે આ સમગ્ર ગ્રંથ તૈયાર કરવાના કાર્યમાં જેઓએ સાથ અને સહકાર આપેલ છે તે સર્વે ને અમે આભાર માનીએ છીએ. આ સમગ્ર ગ્રંથનું સંપાદન અત્યંત ઉચ્ચ કોટીનું થયું છે, તે માટે જેમણે અતિ ચીવટ અને કુશળતાપૂર્વક તથા સંશોધન નિષ્ઠાપૂર્વક કાર્ય કર્યું છે તેમને અમે જેટલો આભાર માનીએ તેટલે ઓછો છે. આ કાર્ય શરૂ કરવાની જેમણે પ્રેરણા આપી અને જરૂરી સહકાર તથા માર્ગદર્શન આપ્યાં અને જેમનું સમગ્ર જીવન જ આગમ સંશોધનથી પ્રવૃત્તિથી સભર છે, તેવા પ્રાતઃમરણીય પૂજ્યપાદ મુનિરાજશ્રી પુણ્યવિજયજી મહારાજને અમારા ઉપર અત્યંત ઉપકાર છે, આજે તેઓશ્રી વિદ્યમાન નથી ત્યારે તેમને મૌન અંજલિ આપી પ્રણામ સાથે તેમના તરફના કણને અમે અંતઃકરણપૂર્વક સ્વીકાર કરીએ છીએ. પૂજ્ય મુનિરાજશ્રી ભુવનવિજયજી મહારાજ કે જેમણે આ પ્રકાશનના કાર્યમાં શરૂથી તેમના જીવનની અંતિમ ક્ષણે સુધી સતત સહકાર અને પ્રેરણું આપ્યા કરી હતી તેમને પણ Page #15 -------------------------------------------------------------------------- ________________ ભાવભરી મૌન અજિલ અર્પી તેમના ખૂબ ખૂબ ભાવપૂર્વક પ્રણામ સાથે આભાર માનીએ છીએ. આ ગ્રંથના ભાગ ૧ની પ્રસ્તાવના અંગ્રેજીમાં લખી આપવા બદલ વિયેના યુનિવર્સિટીના તત્ત્વજ્ઞાનના પ્રાધ્યાપક શ્રી એચ ફાઉવલનેરને પણ અમે અત્રે આભાર માનીએ છીએ. આ ત્રીજા ભાગની મ‘ગ્રેજીમાં પ્રસ્તાવના લખી આપવા બદલ અમે એસ્ટ્રેલીયાની ધી નેશનલ યુનિવર્સિટીના પ્રાધ્યાપક શ્રી જે. ડબ્લ્યુ. ડી. ચાંગના હાર્દિક આભાર માનીએ છીએ. આ ગ્રંથ પ્રકાશન તેમજ સંશાધનના કાયમાં જે જૈન-જૈનેતર તેમજ દેશ પરદેશના વિદ્વાનેાએ સહકાર આપેલ છે તે સર્વના અને હાર્દિક આભાર માનીએ છીએ આ ઉપરાંત અનેક ભાઈ–હેનાએ આ કાયમાં ઉદારતાપૂર્વક આર્થિક તેમજ અન્ય સહકાર આપેલ છે, તેમને અમે આભાર માનીએ છીએ. આ ત્રીજા ભાગનું સુંદર છાપકામ કરી આપવા બદલ અમે શ્રી એસેસિએટેડ એડવર્ટાઇઝસ એન્ડ પ્રિન્ટસ', મુંબઈ અને હર્યાં પ્રિન્ટરી, મુંબઇના આભાર માનીએ છીએ. તારીખ ઃ ૫–૭–૧૯૮૭. REL હીરાલાલ મી. શાહ પ્રમુખ, શ્રી આત્માનંદ જૈન સભા ભાવનગર. Page #16 -------------------------------------------------------------------------- ________________ ॥ श्री सिद्धाचलमण्डन-ऋषभदेवस्वामिने नमः ॥ प्रभोः करकमलयोः कुसुमाञ्जलिः प्रातः स्मरणीयानां परमोपकारिणां परमपूज्यानां गृहावस्थायां पितृचरणानां सम्प्रति श्रमणावस्थायां श्री सद्गुरुदेवानां मुनिराजश्री १००८ भुवनविजयजीमहाराजानाम्, तथा परमोपकारिण्याः परमवत्सलायाः परमपूज्यायाः गृहावस्थायां जनन्याः सम्प्रति श्रमण्याः साध्वीजीश्री मनोहरश्रियः इत्येवमनन्तोपकारिणोर्माता-पित्रोः श्रेयसे परमकृपालोः परमात्मनः श्री सिद्धगिरिमण्डनस्य भगवतः श्री ऋषभदेवस्वामिनः करकमलयोः कुसुमाञ्जलिरूपमेतं ग्रन्थं निधाय, इत्थं चाद्य श्री अजितनाथप्रभोः जन्मकल्याणकदिने, पूज्यपादगुरुदेवस्य स्वर्गवासतिथौ च माघशुक्लाष्टम्यां प्रभुं पूजयित्वा परममानन्दं कृतार्थतां धन्यतां चानुभवामि - शिशुः जम्बूविजयः विक्रमसंवत् २०४४, माघशुक्लाष्टमी, श्री सिद्धाचलतीर्थम्, श्री सिद्धक्षेत्रम् [पादलिप्तपुरम् ] इसवीयो दिनाङ्कः २६-१-८८ Page #17 -------------------------------------------------------------------------- ________________ पू. साध्वीजीश्री लाभश्रीजी महाराज (सरकारी उपाश्रयवाला) नां शिष्या पू. साध्वीजीश्री मनोहरश्रीजी महाराज ( पू. मुनिराजश्री जंबूविजयजी महाराजनां मातुश्री) जन्म : विक्रम संवत् १९५१ मागशर वदि २ : झींझुवाडा दीक्षा : विक्रम संवत् १९९५ महा सुदि १२ : अमदावाद Page #18 -------------------------------------------------------------------------- ________________ Page #19 -------------------------------------------------------------------------- ________________ INTRODUCTION (By Prof. Dr. J.W. de Jong, The Australian National University, Canberra, Australia) In his introduction to the first volume of the present edition of Mallavādin's Nayacakra and Simhasūri's Nyāyāgamānusărint, Erich Frauwallner stressed the difficulties of reconstructing the text of the Nayacakra on the basis of Simhasūri's commentary. He remarked that Muni Jambuvijaya's reconstruction of the original makes it possible to follow Mallavādin's trends of thought also in passages where absolute certainty cannot be achieved. Frauwallner's preface was written in 1958. The first part, comprising the first four chapters, appeared in 1966. The second, comprising chapters five to eight, appeared in 1976, two years after the death of Frauwallner. The present volume comprises the last four chapters. Only now has it become possible to have some idea of the scope of the work achieved by Muni Jambuvijaya in editing this important and difficult text, the basic structure of which has been explained by Frauwallner in his introduction and by Muni Jambuvijaya in his Sanskrit introduction to the first part. In the ninth chapter, Mallavădin studies the relationship between the universal (sāmānya) and the particular (vićeşa) and rejects the following four possibilities: difference (bheda), identity (abheda), identity and difference (bhedābheda) and neither identity nor difference (abhedābheda), and opts for the relation of inexpressibility ekatvānyatvobhayatvānubhayatvapratişedhena ca pradhānopasarjanabhāvo'pi pratişiddha eva/tasmat sarvathaivāvaktavyataiva/dravya-guna-karana-kāryādişv apy evam eva (760-6). The tenth chapter refutes the theory of inexpressibility and the existence of viseşa and sāmānya: na viseşaḥ samudāyatvāt rathādivat (779.3); na sāmānyakhyaḥ arūpăditvät khapuspavat (780.2). The concept of samudāya, which plays such an important role in the Sarvāstivāda school of Buddhism, is refuted in terms similar to those used by the Sautrāntikas, who considered that an object is not an assemblage (samudāya) of really existing atoms but only something nominally existent (samvítisat): rathaḥ śabdavikalpato vastuviparītaḥ samvrtisan sabdärthamätram eva samsårånubandhavat (782.7-8). Mallavādin next refutes the theory of the existence of the effect (sat käryam), considering two alternatives, i.e. the existence of both cause and effect and the existence of the effect alone. In the same way he refutes the existence of an atman which is separate and different from the five skandhas. Atman is only a designation given to the group of the five skandhas just as the word 'heap' (rāśi) is used for an accumulation: skandhebhyo 'nya ātmā nästi, kim tarhi? samvętyā tatsamudāye prajñāpyate tatsantāne vā, yathă rāśivat sārthavad ityādidrstāntāḥ (787.15-16). The wrong notion of the self is the result of the ""-conceit (ahammāna) ahammånakusalasamskärănuśayād 'ätmāsti' ityahamkärah pravartate (788.4-5). Page #20 -------------------------------------------------------------------------- ________________ The brief eleventh chapter shows that things are destroyed without cause and solely because they have come into being: utpannānām vināśaḥ svayam, eva/svayam vinăśi ghatādi jätatvát pradipaśikhavat (797.5-6). All things have only a momentary existence because they arise and disappear at one and the same moment just as at the same moment one end of a seesaw rises and the other goes down: yathā tulayå eko 'nto namati unnamati apara ekasminn eva kşane tadvad rüpotpatti-rüpåntaravināśāv iti (801.19-20). In the twelfth chapter, Mallavādin expounds the theory of the insubstantiality of everything. Things do not exist, just as the troupe of elephants which a man sees in his sleep, or which drink causes a man to see, does not exist: niņsvabhāvam idam sarvam suptonmattādivat/ yathā suptasya samvíte 'py avakāśe hastiyüthădidarśanam niņsvabhāvavişayam tadatatsvabhāvaśunyam tathā jāgrato 'pi, yathā vā mattasya madyàdyākulasya (827.12-14). Everything is consciousness only and empty of external objects: tac ca vijñānamätram idam sarvam bāhyārthaśünyam iti (839.22). A thing exists only in consciousness, and appears as an external object due to the internal transformation of the consciousness: vijñānam asaty api båhyarthe tathā tatha viparivartamānam antar eva bāhyarthavad ābhāsate vijñānatvāt svapnavijñānavat (851.5-6). After having considered, one by one, twelve naya-s, Mallavādin expounds the Jain system, the anekantavāda: jainakalpitānekāntarūpatvam vastunaḥ (855.13). The Jain doctine teaches real existence (sadvāda), and that every object is both one and everything: sarvam ekam anekātmakam (861.2). It exists by itself, by others, and by both. This is proven for the following reasons: samsiddhi, samyukti, anutpāda, såmagrīdarśana and sadă darśana: atha katham svaparobhayabhāvah? samsiddhisamyuktyanutpādasāmagridarśanasadādarśanebhyah (861.4). Samsiddhi is the co-existence in one thing of all things wrongly considered different: sarve bhāvā bhedābhimatāḥ sămânyāntarbhūtah parasparam ekibhūtāḥ sidhyanti...samsiddhiḥ sahabhāvaḥ sahanirvíttir yugapadvrttir ity anarthāntaram (861.17-19). Samyukti is the unification of all things in one so that it remains one and the same in different places and times...iha bhāva eva bhāvo nabhāvah/sa ca tadatadatītänägatavartamāneşu avisista eka eva (863.1-2), urdhvamadhyabudhnadeśabhede 'py abhinnaḥ sa evaiko 'sti ca ghatah/bālakumārādibhede sa evaiko naraḥ (864.6-7). One thing contains all things, and exists perpetually: sarvatmakam ekam evästi nityam sarvagatam sarvabhedasvabhāvam ca vastv iti (864.25-26). Origination and destruction are not possible in a thing which is one and permanent. Therefore there is no origination: ato 'sau tathāvasthita eka eva bhāvo nirbhedaḥ bhedāsambhavāt/utpadavināśābhyam hi bhedaḥ sambhävyeta (868.3-4). Everything exists because one sees the complex aggregate of special aspects (bheda) which constitutes the world: etena sarvasarvätmakaikavastubhedasāmagrīdarśanatvena samvādi rūpädi prthivyādi parasparasāmagri ghata-patäditi drsyate samjñā yataḥ pravartate cetanacetanam jagat yatha vidhividhinayabhange prāg vyakhyātam (871.19-21). Finally, since it has been shown that there is only one reality that embraces everything, sampaditasarvatmakaikavastutvåt (872.17), it will always be seen even though some part is not seen: sarvadā bhāvasya bhāgāntarādarśane 'pi darśanam eva (872.16). Parts are imagined because the reality is one and without parts: nirvibhägasya hi vastunah para-madhyabhāgāh saktibhedät kalpită api vastvabhedāt tadeva te, bhāgasya drśyatvāt tato 'prtthaktväd bhāgāntarāņām api darśanam eva (872.22-23). Page #21 -------------------------------------------------------------------------- ________________ The final section is called the nayacakratumba, "the nave of the wheel of the naya-s". In it Mallavädin explains that the twelve naya-s which one by one embrace only a single aspect of the multiple reality together form a wheel: vastuno 'nekatmakasyanyatamalkatmakalkäntaparigrahātmakā naya iti, teşâm cakram (875.18). The naya-s are the spokes of the wheel of the naya-s whose the nave is the syädvāda: aśeşaśāsanāny eva jaiminiyopanisadādīni nayah arasamsthäniyäni syädvädatumbasya nayacakrasya (876.8-9). In the Jain system "all is one, one is all, and all is all" sarvam ekätmakam, ekam ca sarvätmakam, sarvam ca sarvätmakam (884.11). 3 Muni Jambuvijaya has been able to trace most of the numerous quotations made by Simhasüri. This is far from easy, for Simhasüri was well-read not only in Jain texts but also in non-Jain texts. It is particularly interesting to see how wide was his knowledge of Buddhist literature. It is thanks to Simhasüri that one discovers quotations from, Buddhist texts which have not been preserved in their Sanskrit original. For instance, on p. 826 Simhasüri quotes the following verse: yatha nalakalapau dvau tişthato 'nyonyasamsritau/ evam nama ca rūpam ca tisthato 'nyonyasamśrite//. The comparison of naman and rupa to two bundles of reed is found in the Nidanasamyutta of the Samyutta-nikäya: seyyāthāpi ávuso dve nadakaláрiyo aññam aññam nissaya tittheyyum//evam eva kho avuso namarüpapaccayā viññāņam viññāṇapaccaya nämarūpam.2 Fragments of the corresponding Sanskrit text in the Nidanasamyukta have been found in Central Asia and have been edited by Chandrabhal Tripathi. With the help of a quotation in Yasomitra's Abhidharmakośavyākhyā, the text has been restored by Honjo as follows: tadyatha dve nadakäläpyav ākāśa ucchṛte syātām anyonyam niste/anyonyam nisṛtya tiṣṭheyātām/tatra kasścid ekām apanayed dvitiya nipatet/dvitiyām apanayed ekä nipatet/evam etau dvau dharmav anyonyani'sṛtāv anyonyam nisrtya tişthataḥ/yaduta vijñānapratyayam namarüpam/namarüpapratyayam vijñānam.". It is obvious that the verse which Simhasüri quotes is based upon this canonical passage. Muni Jambuvijaya has devoted many years to this edition of the Nayacakra. The difficulties in restoring Mallavädin's text and in editing Simhasür's commentary are of a kind to discourage even the most learned scholar. However, as Frauwallner has already pointed out in his introduction, Muni Jambuvijaya has overcome all these difficulties. It is a great pleasure to congratulate him upon the completion of this demanding task. It is due to his great efforts that it has now become possible to understand more fully the importance of the Nayacakra for the study of many aspects of Indian philosophy. Australian National University Canberra January 1986.. J.W. de Jong Page #22 -------------------------------------------------------------------------- ________________ NOTES 1. For tumba "nave of wheel", see R.L. Turner, A Comparative Dictionary of the Indo-Aryan Lan guages (London, 1966), s.v. 5869 tumba-, obstruction, boss'; Or(iyā) tumbha 'nave of wheel'; M(arāthī) tūbā, tūbādām. 'plug, back of axe, nave of wheel'. The meaning "nave of wheel" is not found in Sanskrit dictionaries. 2. Samyutta-Nikāya. Ed. L. Feer, vol. II (London, 1888), p. 114-17-19. 3. Fünfundzwanzig Sūtras des Nidānasamyukta (Berlin, 1962), p. 110. 4. Honjo Yoshifumi, 'Kusharon-chū Upāyikā no tsutaeru 'In-ensão", (1) Rosoku-kyo", Indogaku buk kyogaku kenkyū 31 (1982), p. 401(85). Page #23 -------------------------------------------------------------------------- ________________ श्री ऋषभदेवस्वामिने नमः । श्री शडेश्वरपार्श्वनाथाय नमः । श्री महावीरस्वामिने नमः । श्री गौतमस्वामिने नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्मभ्यो नमः पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादपद्मभ्यो नमः । पूज्यपादसद्गुरुदेवमुनिराजश्री भुवनविजयजीपादपद्मभ्यो नमः । प्राक्कथनम् परमकृपालोः परमात्मनः परमोपकारिणां सद्गुरुदेवानां पितृचरणानां मुनिराजश्री भुवनविजयजीमहाराजानां च परमकृपया आचार्यप्रवरश्रीसिंहसूरिगणिवादिक्षमाश्रमणविरचितया न्यायागमानुसारिण्या टीकया विभूषितस्य आचार्यभगवच्छीमल्लवादिक्षमाश्रमणविरचितस्य द्वादशारस्य नयचक्रस्य अन्तिमं तृतीयं विभागं दर्शनशास्त्ररसिकानां विदुषां पुरत उपन्यस्यन्तो वयमद्यामन्दमानन्दमनुभवामः । अस्य नयचक्रस्य संशोधनं स्व. आगमप्रभाकरपूज्यपादमुनिराजश्री पुण्यविजयजी महाराजानां प्रेरणया विक्रमसंवत् २००२ तम वर्षस्य प्रारम्भेऽस्माभिः स्वीकृतम् । संशोधनोपयोगिसामग्याः संचये कियाँश्चित् समयो व्यतीतः, पञ्चषैर्वर्मुद्रणयोग्या प्रतिकृतिः (Press-copy) केनचिदंशेन सम्पन्ना, ततः परं मुद्रणालये मुद्रणेऽपि समयो व्यतीतः । वैक्रमे २०२२ तमे वर्षे प्रथमो विभाग: प्रकाशितः । अस्मिन् नयचक्रे द्वादश अरा: नयचक्रतुम्बं (=स्याद्वादनाभिः) च इति त्रयोदश मुख्यविभागाः; तेषु आद्यमरचतुष्टयं प्रथमे विभागे [ पृ. १-३७५ ] प्रकाशितम् । ततः परं वैक्रमे २०३३ तमे वर्षे द्वितीयो विभागः प्रकाशितः, तत्र च मध्यममरचतुष्टयं [पृ. ३७७-७३७] मुद्रितम् । सम्प्रति तृतीयो विभाग: प्रकाश्यते, अत्र च अन्तिममरचतुष्टयं [पृ. ७३८-८५४] द्वादशारान्तरं [पृ. ८५५-८७३] नयचक्रतुम्बं [पृ. ८७४-८८७] च मुद्रितम् । प्रकाशनविलम्बे कारणानि तेषु तेषु विभागेषु प्रस्तावनायामस्माभिनिर्दिष्टान्येव । नयचक्रस्य संशोधने ये ये हस्तलिखिता नयचक्रस्य आदर्शा अस्माभिरुपयुक्तास्तेषां स्वरूपं प्रथमविभागे प्रस्तावनायां निर्दिष्टमेव । भा. य. प्रती एव अत्र मुख्य। भावनगरे 'डोसाभाई अभेचंदनी पेढी' सत्के जैनग्रन्थभाण्डागारे विद्यमानः आचार्यश्री धर्ममूर्तिसूरिभिर्विक्रमसंवत् १६५० प्राये वर्षे लेखित आदर्शो भा. संज्ञः, वाचकवरश्रीयशोविजयोपाध्यायैरनेकेषां मुनीनां साहाय्येन वैक्रमे १७२० तमे वर्षेऽणहिलपुरफ्तने लिखितो नयचक्रस्यादर्शो य. संज्ञः । अनयोरादर्शयोः साहाय्येनैव अस्य संशोधने किमपि साफल्यमस्माभिर्लब्धम् । भा. प्रतौ यत्र पाठः पतितोऽशुद्धो वा तत्र य.' प्रतौ १ दृश्यतां पृ. १० पं. १५ टि. ७, पृ. २८ पं. ११ टि. ६, पृ. २७ पं. ७, पृ. ८८ पं. १६ टि. ८, पृ. १८३ टि. १, पृ. २२२ टि. ३, पृ. ३३० टि. ९, पृ. ३६१ टि. ६, पृ. ३७८ टि. ६, पृ. ४०५ टि. ४, पृ. ४०६ टि. १, पृ. ४७० टि. ४, पृ. ७६७ टि. ३, पृ. ७७० टि. १, पृ. ७९५ टि. ३, पृ. ७९९ टि. ५ ॥ Page #24 -------------------------------------------------------------------------- ________________ ६ शुद्धोऽशुद्धो वा पाठ: प्रायो विद्यते एव एवं य. प्रतौ यत्र पाठः पतितोऽशुद्धो वा तत्र भा. ' प्रतौ शुद्धोऽशुद्धो वा पाठ: प्रायो विद्यत एव । एवं भा. य. प्रत्योः साहाय्येन संशोधने महत् सौकर्यं संजातम् । तथापि सन्ति अनेकानि स्थलानि यत्र 'उभयत्राप्यशुद्ध एव पाठ: । टिप्पणेषु निर्दिष्टमेतत् सर्वम् । नयचक्ररचनासमयविचारः " श्री वीरवत्सरादथ शताष्टके चतुरशीतिसंयुक्ते । जिग्ये स मल्लवादी बौद्धांस्तद्वयन्तरांचापि ॥ ८१ ॥ " इति वैक्रमे १३३४ तमे वर्षे प्रभाचन्द्राचार्यविरचिते प्रभावकचरित्रे विजयसिंहरिप्रबन्धे उल्लखो वर्तते । एतदनुसारेण वीरनिर्वाणत: ८८४ तमे वर्षे [ वैक्रमे ४१४ तमे वर्षे ] मल्लवादिक्षमाश्रमणा आसन् । अयं च नयचक्ररचनासमीप एव कालः, बौद्धविजये नयचक्रस्योपयोगविधानात् । नयच वार्षगण्य - वसुबन्धु-भर्तृहरि - दिङ्नाग - प्रशस्तमतिप्रभृतीनां बहूनां वादिनां मतानि वर्णितानि चर्चितानि च । तेषां समयोऽपि मल्लवादिसमयविचारणायामनुसन्धेय एव । भारतीयैः युरोप ( Europe ) आदि देशस्थैश्व विद्वद्भिः वसुबन्ध्वादीनां यः समयः संभावितस्तेन प्रभावकचरित्रनिर्दिष्ट समयो नातीव विसंवदति । यद्यपि वर्षाणां शतस्य शतद्वयस्य वा किञ्चिन्यूनाधिकत्वं वर्तते, तथापि विद्वद्भिविचारिते समये वर्षाणां शतस्य शतद्वयस्य वा न्यूनाधिकत्वं नासम्भाव्यम् । अद्य यावत् बौद्धतार्किकशिरोमणेः धर्मकीर्तेः समयः इसवीयः ६००–६६० A. D. [वैक्रमः ६५६-७१६] इति ऐतिह्यरसिकै विद्वद्भिः सम्भावित आसीत्, किन्तु सम्प्रति क्रिश्चियन लिन्ड्ट्नर (Prof. Christian Lindtner, University of Copenhagen, Denmark, Europe) इत्याख्यैर्विद्वद्भिः अनेकैः सबलैः प्रमाणैः स्फुटमेव संसाधितं यद् धर्मकीर्तेः १ दृश्यतां पृ. ८ पं. ११ टि. ५, पृ. २० पं. ९ टि. ३, पृ. ४९ टि. ६, पृ. ९० टि. ६, पृ. १४४ टि. ५, पृ. १५५ टि. २, पृ. १९८ टि. २, पृ. २४९ टि. ९, पृ. २५४ टि. ६, पृ. २७६ टि. १, पृ. २८४ टि. ३, पृ. २८७ टि. ४, पृ. २९० टि. १, पृ. २९५ टि. ४, पृ. ३०५ टि. ७, ९, पृ. ३०९ टि. ७, पृ. ३११ टि. ५, पृ. ३२४ टि. १, पृ. ३२७ टि. ३, पृ. ३३० टि. ७, पृ. ३४७ टि. ८, पृ. ३७३ टि. ४, पृ. ३७९ टि. ६, पृ. ३९१ टि. ४, पृ. ३९७ पं. १५ टि. ७, पृ. ४०० पं. १८, पृ. ४०३ टि. ५, पृ. ४१४ टि. ७, पृ. ४२२ टि. २, पृ. ४२४ टि. १४, पृ. ४२५ टि. ८, पृ. ४३१ टि. ८, पृ. ४५० टि. ३, पृ. ४७४ टि. ७, पृ. ५०४ टि. ६, पृ. ५०५ टि. १०, पृ. ५६१ टि. १, पृ. ६६० टि. ६, पू. ६६६ पं. १० टि. २, पृ. ७२१ टि. २, पृ. ७५६ टि. ८, पृ. ७६४ टि. ३, पृ. ७६६ टि. १३, पृ. ७८७ टि. ७, पृ. ७९४ टि. ६, पृ. ७९९ टि. ७, पृ. ८१० टि. ३ [ पृ. ८१०-८१२ मध्ये भूयान् पांठो य. प्रतौ नास्ति ] पृ. ८३१ टि. १, ११, पृ. ८३६ टि. ७, पृ. ८३८ टि. ५, पृ. ८४८ टि. ११, नृ. ८६१ टि. ३ ॥ २ द्दश्यतां पृ. ७७६ पं. १७ टि. ७ इत्यादि ॥ Page #25 -------------------------------------------------------------------------- ________________ स्थितिः इसवीये ५३० तमे वर्षे [वैक्रमे ५८६ तमे वर्षे ] आसीत्, दृश्यताम् Acta Orientalia 47 (1980) Hungary, Budapest मध्ये प्रकाशितस्तेषां निबन्धः-Apropas DharmakirtiTwo New Works and a New Date. बौद्धतार्किकविचारपरम्परायां बौद्धतार्किकशिरोमणेः धर्मकीर्तेरतिविशिष्टं स्थानं वर्तते, धर्मकीर्तिविरचितानां प्रमाणवार्तिक-प्रमाणविनिश्चय-हेतुबिन्दु-न्यायबिन्दु-वादन्याय-सम्बन्धपरीक्षासन्तानान्तरसिद्धिप्रभृतीनां ग्रन्थानां धर्मकीर्तिसमकालीनस्तदुत्तरकालीनैश्च प्रायः सर्वैरपि प्राचीनविविधदर्शनशास्त्रकारैः स्वस्वग्रन्थेषुपयोगो विहितः । अतो धर्मकीर्तिसमयविचारणमन्यग्रन्थकारसमयविचारणायां नितान्तमुपयोगि। धर्मकीर्तिः बौद्धन्यायपितृकल्पेन Father of the Buddhist Logic दिागेन [ = दिन्नेन ] विरचितानां ग्रन्थानां-विशेषत: दिङ्नागविरचितस्य प्रमाणसमुच्चयस्य-मुख्यो विवरणकारः । आचार्यश्रीमल्लवादिक्षमाश्रमणेन दिङ्गागस्य मतं बहुषु स्थलेषुल्लिखितं विचारितं चर्चितं निरस्तं च; धर्मकीर्तेस्तु नामापि क्वचिदपि नोल्लिखितम्, अतो मल्लवादिक्षमाश्रमणः धर्मकीर्तितः पूर्ववत्येवेति स्पष्टम् । दिङ्गागस्य समयो विद्वद्भिः इसवीयः ४८०-५४० A. D. [ वैक्रमः ५३६-५९६ ] संभाव्यते । यदि धर्मकीर्तेः समयः परिवर्तनमपेक्षते, तर्हि दिडागसमयेऽपि परिवर्तनमावश्यकमेव । यदि च दिङ्गागस्य समयः ४०० विक्रमसंवत्सरसमीपे भवेत् तदा प्रभावकचरित्रनिर्दिष्टो मल्लवादिसमयः ( ४१४ ) समञ्जस एव । नयचक्रटीकाकृतां नाम-समयादि "इति नियमभङो नवमोऽरः श्री मल्लवादिप्रणीत नयचक्रस्य टीकायां न्यायागमानुसारिण्यां सिंहसूरिगणिवादिक्षमाश्रमणदृब्धायां समाप्तः” इति नवमारसमाप्तौ [ पृ. ७६४ ] " इति नियमनियमभङ्गो नाम आदितो विधिभङ्गादारभ्य गम्यमाने द्वादशो भङ्गो द्वादशारनयचक्रस्य श्री मल्लवादिकृतस्य टीकायां श्रीमसिंहसूरिगणिरचितायां समाप्तः” इति द्वादशारसमाप्तो [पृ. ८५४ ] चोल्लेखदर्शनादस्याष्टीकाया विरचयितारः श्रीसिंहसूरिगणिवादिक्षमाश्रमणा इति सुनिश्चितमेव । प्रथमविभागस्य प्राक्कथने [ पृ. ३०-३१ ] एतेषां समयादिविषयेऽस्माभिर्विचारितमेव । तदेवात्रापि संक्षेपेणाभिधीयते-कुमारिल-धर्मकीर्त्यादीनां विक्रमीयषष्ठशताब्दीवर्तिनां मतोल्लेखस्य नयचक्रटीकायां स्पष्टतया अस्पष्टतया वा काप्यदर्शनात् कुमारिल-धर्मकीर्त्यादिग्रन्थेभ्यः प्रागेव दिङ्नागविरचितग्रन्थेभ्यः परतश्च टीकेयं व्यरचीति स्फुटमेव प्रतीयते । ____नयचक्रस्वरूपम् जैनशास्त्रेषु द्रव्यार्थिक-पर्यायार्थिको मूलनयौ वर्णितौ। तत्प्रभेदरूपाश्च नैगम-संग्रहव्यवहार-ऋजुसूत्र-शब्द-समभिरूढ-एवंभ्ताख्याः सप्त नया वर्णिताः । नयचक्रे तु १ विधिः, Page #26 -------------------------------------------------------------------------- ________________ २ विधिविधिः, ३ विध्युभयम्, ४ विधिनियमः, ५ उभयम्, ६ उभयविधिः, ७ उभयोभयम्, ८ उभयनियमः, ९ नियमः, १० नियमविधिः, ११ नियमोभयम्, १२ नियमनियमः इति द्वादश नया वर्णिताः । एते च विभिन्नविचाररूपाः । तत्र षड् आदिमा नया द्रव्याथिकेऽन्तर्भवन्ति, अन्तिमास्तु षड् नयाः पर्यायाथिकेऽन्तर्भवन्ति । तत्रापि विध्यादिः को नयः नैगमादिषु क्वान्तर्भवति तत् प्रत्यरं प्रान्तभागे आचार्यश्री मल्लवादिक्षमाश्रमणैनिर्दिष्टमेव' । तथाहि-प्रथमो विधिनयो व्यवहारनयेऽन्तर्भवति, द्वितीयो विधिविधिनयः, तृतीयो विध्युभयनयः, चतुर्थो विधिनियमनयश्च सङ्कहनयेऽन्तर्भवन्ति। पञ्चम उभयनयः, षष्ट उभयविधिनयश्च नैगमनयेऽन्तर्भवतः। सप्तम उभयोभयनयः ऋजुसूत्रनयेऽन्तर्भवति । अष्टम उभय नियमनयो नवमो नियमनयश्च शब्दनयेऽन्तर्भवतः । दशमों नियमोभयनयो द्वादशो नियमनियमनयश्च एवंभूतनयेऽन्तर्भवत: । यत इदं द्वादशारं नयचक्रमुद्धतं तत् सप्तशतारमार्ष नयचक्राध्ययनं पूर्वकाले आसीदिति एतद्ग्रन्थान्ते [पृ. ८८६] टीकायां स्पष्टमेव निर्दिष्टम्-"अधुना तु शास्त्रप्रयोजनमुच्यते-सत्स्वपि पूर्वाचार्यविरचितेषु सन्मति-नयावतारादिषु नयशास्त्रेषु अर्हत्प्रणीत नैगमादिप्रत्येकशतसंख्यप्रभेदात्मक. सप्तनयशतारनयचक्राध्ययनानुसारिषु तस्मिंश्चार्षे सप्तशतारनयचक्राध्ययने च सत्यपि द्वादशारनयचक्रोद्धरणं 'कथं नामाल्पीयसा कालेन नयचक्रमधीयेरन्निमे सम्यग्दृष्टयः' इत्यनयानुकम्पया संक्षिप्तग्रन्थं बह्वर्थमिदं नयचक्रशास्त्रं श्रीमच्छेतपटमल्लवादिक्षमाश्रमणेन विहितं.... वादिनां जनानां.............."वादिचक्रवर्तित्वविधये"-पृ. ८८६ । अररूपा विध्यादयो नया विचारविशेषप्रतिपादकाः । विध्यादिषु प्रथमो नयः स्वाभिमतं पक्षं स्थापयति । ततः परं द्वितीयो नयस्तत्र दोषानुद्भावयति, दोषांश्चोद्भाव्य स्वाभिप्रेतं मतं स्थापयति । अनया रीत्या सर्वेऽपि नयाः पूर्वमते दोषानुद्भाव्य स्वस्वमतं स्थापयन्ति । यदिदं पूर्वनये दोषोद्भावनं तदेव द्वयोर्द्वयोररयोरन्तरम् । यथा रथादीनां चक्रे द्वादश अराः, अराणां परस्परमन्तरम्, अराणामेकत्र स्थितये मध्यभागे तुम्बं–नाभिश्च वर्तते तथा अस्मिन्नपि नयचक्रग्रन्थे भिन्नभिन्नविचारप्रवाहविशेषरूपा विध्यादयो द्वादश अराः, तेषां परस्परमन्तरम्, तेषां सर्वेषां स्थितये स्याद्वादरूपं तुम्ब नाभिश्च वर्तन्ते । अस्मिन् नयनचक्रे आद्येषु चतुर्षु अरेषु कीदृशानि मतानि वर्णितानि तत् प्रथमे विभागे प्रस्तावनायां निर्दिष्टमस्माभिः । मध्यमेषु चतुर्षु अरेषु यद् विचारितं तद् द्वितीये विभागे प्रस्तावनायां किञ्चिद् निर्दिष्टम् । अस्मिंस्तृतीये विभागे यद् वर्णितं तत् संक्षेपेणात्रोपदीते नवमे नियमनयारे सामान्य-विशेषादिभिर्विविधैः प्रकारैः वस्तुनोऽवक्तव्यत्वं शब्दनयमवलम्ब्य साधितम् । नयोऽयं शब्दनयैकदेशः । १ दृश्यतां पृ. ११४, २४४, ३३४, ३७३, ४१४, ४४६, ५४९, ७३७, ७६३, ७८९, ८०३, ८५२ । Page #27 -------------------------------------------------------------------------- ________________ दशमे नियमविध्याख्येऽरे एकान्तेन अवक्तव्यपक्षेऽपि दोषानुद्भाव्य अवयवावयविधर्मधादि-भेदांश्च निरस्य भावरूपो विशेषरूप एव पदार्थ इति साधितम् । पृ. ७८७ मध्ये "राशिवत् सार्थवत् ..............।। नृरथाश्वद्विपवती..............॥" इति श्लोकद्वयं कुतश्चिद् ग्रन्थादुद्धृतमत्र । कस्माद् ग्रन्थविशेषादुद्धृतमिति न ज्ञायते तथापि स बौद्धग्रन्थो भवेदिति सम्भाव्यते। एकादशे नियमोभयाख्येऽरे 'सर्वेऽपि पदार्थाः क्षणिकाः' इति साधितम् । एवंभूतनयस्य भेदरूपे उपयोगैवंभूतनये चायं नियमोभयनयोऽन्तर्भवति । अत्र विद्यमानं निरूपणं कञ्चिद् बौद्ध ग्रन्थमवलम्ब्य विहितम्, स च बौद्धग्रन्थः प्रायो दिङागविरचित्तो भवेदिति वयं सम्भावयामः । द्वादशे नियमनियमाख्येऽरे क्षणिकपदार्थवादमपि निरस्य शून्यवादः प्रसाधितः । बौद्धाचार्यनागार्जुनविरचितविग्रहव्यावर्तनी-मध्यमककारिकादिग्रन्थेषु शून्यवादसमर्थनाय यदुक्तं तादृशमेव वर्णनमत्रोपलभ्यते । जिनभद्रगणिक्षमाश्रमणविरचितविशेषावश्यकभाष्यस्य [ १६९२-१६९६ ] गाथासु' मलधारिहेमचन्द्रसूरिप्रभृतिविरचितासु तट्टीकासु च बौद्धाभिमतशून्यवादपक्षे ये हेतवोऽभिहितास्तादृशं वर्णनमत्रापि दृश्यते । इदं तु ध्येयम्- अत्र शून्यवादेन बाह्यार्थशून्यताबाह्यालम्बनशून्यतैवाभिप्रेता, विज्ञानं तु स्वीकृतमेव, अतोऽयं शून्यवादो विज्ञानवादरूप एवात्राभिप्रेतः, न तु सर्वशून्यतारूपः । एतच्च द्वादशेऽरे तत्र तत्र [पृ. ८४४, ८५२, ८५४] बहुभिरुल्लेखैः स्फुटमेव । द्वादशेऽरे [ पृ. ८५२ ] दिङ्गागविरचिताया आलम्बनपरीक्षायाः एकः श्लोक उद्धृतः । पृ. ८५१ मध्ये भर्तृहरिविरचित्तवाक्यपदीयादेकः श्लोक उद्धृतः । पृ. ८२६ मध्ये "यथा नलकलापौ द्वौ................।" इति श्लोकः कुतश्चिद् बौद्धग्रन्थादुद्धृतः, अत्र ‘नल'शब्देन नलाख्यं तृणमभिप्रेतम् । 'नड्वलोदकं पादरोगः' इति वाक्यं बहुषु जैनग्रन्थेषु दृश्यते तत्रापि नडशब्देन नलाख्यं तृणमेव विवक्षितं ड-लयोरेकत्वं स्वीकृत्य । नयोऽयम् एवंभूतनयैकदेशः । द्वादशारात् परतो द्वादशारान्तरं वर्तते । तत्र च बाह्यार्थवादिभिः द्वादशाराभिमते शून्यवादे दोषानुद्भाव्य एकान्तशून्यवादस्यापि निरसनं विहितम् । ततः परं नयचक्रतुम्बं वर्तते । यथा चक्रे नाभि विना सर्वेऽप्यरा विशरन्ति तथा स्याद्वादनाभिं विना सर्वेऽपि विभिन्ना वादा एकान्तावलम्बितया अप्रतिष्ठिता भवन्ति । अतो विभिन्नानां वादानां स्वदृष्ट्यपेक्षया यथार्थत्वेऽपि एकान्तग्राहेण मिथ्यात्वं निवारयितुं स्याद्वादनाभ्याश्रय आवश्यक एवेति नयचक्रतुम्बे ग्रन्थकृता विस्तरेणोपदर्शितं जिनवचनस्य च सर्वनयसमूहात्मकत्वमुपपादितम् । १ द्दश्यतां नयचक्रे पु. ८२६-८२८-८२९ । २ 'यथाऽनलकलापौ' इति पाठो यद्यपि मुद्रितस्तथापि 'यथा नलकलापौं' इत्येव शुद्धः पाठः । सम्प्रति जर्मनदेशनिवासिभिर्विद्वद्भिः 'भालचन्द्र त्रिपाठि' महोदयैः सूचयित्वैतदहमुपकृतोऽस्मि । १ " तुम्बक्रिया स्याद्वादनाभिकरणम्, तत्प्रतिबद्धसरावस्थानात्, अतोऽन्यथा विशरणात्" इति नयचक्रवत्तौ पृ. ८७७ । Page #28 -------------------------------------------------------------------------- ________________ १० नयचऋपरिशिष्टानि नयचक्रसमाप्त्यनन्तरमस्मिंस्तृतीये विभागे पञ्च परिशिष्टान्यस्माभिर्योजितानि प्रथमे परिशिष्टे आचार्यश्रीमल्लवादिक्षमाश्रमणेन ग्रन्थान्तरेभ्यो नयचक्रे उद्धृताः पाठा अकारादिक्रमेण यथोपलब्धि मूलस्थाननिर्देशेन सह दर्शिताः । द्वितीये परिशिष्टे नयचक्रवृत्तिकृता आचार्य श्रीसिंहसूरिंगणिवादिक्षमाश्रमणेन नयचक्रवृत्तौ ग्रन्थान्तरेभ्य उद्धृताः पाठा अकारादिक्रमेण यथोपलब्धि मूलस्थाननिर्देशेन सह दर्शिताः । तृतीये परिशिष्टे नयचक्रे वृत्तौ चोल्लिखितानां वाद - वादि - ग्रन्थ- ग्रन्थकृन्नाम्नां कतिपयानां विशिष्टशब्दानां चाकारादिक्रमेण निर्देशो वर्तते । चतुर्थे परिशिष्टे आचार्यश्रीमल्लवादिविषयका जीवनवृत्तान्तोल्लेखाः कहावली - प्रभावकचरित्रप्रबन्धादिषु यादृशा उपलभ्यन्ते ते तथैव निर्दिष्टाः । तत्र कियत् सत्यं कियच्च किंवदन्तीरूपं तत् स्वयमेव स्वधिया विद्वांसो विदांकुर्वन्तु । पञ्चमे परिशिष्टे नयचक्रस्य संशोधने सम्पादने च उपयोजितानां ग्रन्थानामकारादिक्रमेण सूचि: संकेतविवरणं च वर्तते । परिशिष्टपञ्चकादनन्तरं शुद्धिपत्रकमस्ति । तृतीयविभागे येऽशुद्धाः पाठा मुद्रितास्तत्स्थाने ग्राह्याः शुद्धपाठा अत्र प्राधान्येन निर्दिष्टा:, तथापि प्रथमद्वितीयविभागप्रकाशनानन्तरं प्रथमविभागे द्वितीयविभागे च येऽशुद्धपाठा अधुनास्माकं दृष्टिपथमायातास्तेऽपि अस्मिन् शुद्धिपत्रके समावेशिताः । विहितेऽपि शुद्धिपत्रकेऽस्माकमनवधानादिना स्थिता या: काश्चन अशुद्धयो दृष्टिगोचरा भवेयुः ता अस्माकमुपरि कृपां विधाय विद्वद्भिः स्वयमेव सम्यग् विशोधनीया इति अभ्यर्थ्यते । यथा प्रथमे विभागे ग्रन्थमुद्रणानन्तरं टिप्पणानि संयोजितानि तथात्रापि संयोजयितुमस्माकं महाssसीत्, किन्तु समयाभावात् तादृशानि टिप्पणानि न संयोजितानि । किन्तु आवश्यकानि कतिपयानि टिप्पणानि ग्रन्थेऽधस्तात् पादटिप्पण [ Foot-note ] रूपेणोपन्यस्तान्येव । नयचक्रमूल - टीकास्वरूपम् आचार्यश्री मल्लवादिक्षमाश्रमणविरचितं नयचक्रमधुना स्वतन्त्रग्रन्थरूपेण नोपलभ्यते, केवलमाचार्यश्रीसिंहसूरिगणिवादिक्षमाश्रमणविरचिता नयचक्रटीकैव सम्प्रति उपलभ्यते । यदत्र नयचक्रमूलं मुद्रितं तत् टीकास्थान् नयचक्रमूलप्रतीकान् यथाकथञ्चित् संकलय्य अस्माभिर्यथामति संभावितमेव नयचक्र मूलमिति ज्ञेयम्, यत इयं नयचक्रटीका न प्रतिपदं व्याख्यारूपा, बहवः सन्दर्भाः ' इत्यादि यावत्' इति निर्देशेनैव सूचिताः येषां व्याख्या कृता तत्रापि के के शब्दा मूलप्रतीकरूपा इति निर्णेतुं दुष्करमेव । अतः परमात्मकृपया सद्गुरुकृपया च यथामति कथञ्चिद् Page #29 -------------------------------------------------------------------------- ________________ वाक्यसंकलनां विधाय अस्माभिः संभावितमेव नयचक्रमूलमत्र मुद्रितम् । प्रथमविभागप्रस्तावनायां विस्तरेण निर्दिष्टमेतदस्माभिः । मूलाभावाद् विषयकाठिन्याच्चिरात्पठन-पाठनाभावात् प्राचीनहस्तलिखितादर्शवैरल्यादेश्च टीकेयमशुद्धीनामाकरः संजातः । अत एतद्ग्रन्थसंशोधने बह्वी ग्रन्थान्तरसामग्री अपि उपयुक्ता। अतो भूयसा परिश्रमेण महता विलम्बेन च परमात्मकृपया कार्यमिदं सम्पन्नम् । भारतवर्षे लुप्तप्रायाणां बहूनां ग्रन्थानां वादिनां च वचनानि विचाराश्च अस्मिन् नयचक्रे उपलभ्यन्ते । अत ऐतिह्यरसिकानां प्राचीनैतिह्यज्ञानाय कोशरूपोऽयं ग्रन्थः । अस्य भूयानंशो बौद्धदर्शनविचारैः परिपूर्णः । अत एतद्ग्रन्थसंशोधनाय नयचक्रमूलसंकलनाय च भोट(Tibetan) भाषानुवादरूपा बहवो बौद्धग्रन्था अप्युपयुक्ता अत्रास्माभिः, यतो जैनाचार्यरुपयुक्ता दर्शनशास्त्रसम्बन्धिनो बहवो बौद्धग्रन्थाः सम्प्रति संस्कृतभाषायां नष्टाः, केवलं केषांचित् परःशतेभ्यो वर्षेभ्यः प्राग भोटभाषायां विहिता अनुवादाः सम्प्रति लभ्यन्ते, अतो भोटभाषामधीत्य पाठशुद्धये मूलसंकलनाय अर्थपरिज्ञानाय च बौद्धग्रन्था अत्रोपयुक्ताः । दिङ्नागविरचितः प्रमाणसमुच्चयाख्यो बौद्धग्रन्थोऽत्र अत्यन्तमुपयोगी, किन्तु स ग्रन्थः, तस्य स्वोपज्ञा वृत्तिः, तयोरुपरि च जिनेन्द्रबुद्धिविरचिता विशालामलवती टीका, एतत् सर्वमपि संस्कृतभाषायां नष्टमधुना । एतेषां भोटभाषायां विहितः प्राचीनोऽनुवादः केवलमुपलभ्यते । अतो युरोप-अमेरिका-जापानतो महता परिश्रमेण भोटभाषानुवादानुपलभ्य अत्रोपयोगिनां बहूनां पाठानां भोटभाषातः संस्कृतभाषायां यथामति परिवर्तनं च विधाय तेषु तेषु 'स्थलेषु विस्तरेण टिप्पणान्यत्रोपन्यस्तान्यस्माभिः । प्रथमविभागे भोटपरिशिष्टमपि योजितमस्भाभिः, तत्र च प्रमाणसमुच्चयस्य अनेकेंऽशाः संकृतभाषायामुपन्यस्ताः। अस्मिस्तृतीयविभागेऽपि भोटपरिशिष्टं योजयितुं प्रमाणसमुच्चयस्य भूयांसमंशं संस्कृतभाषायामुपदर्शयितुमस्माकं प्रबला समीहाऽभूत्, तदर्थं च बही भोटग्रन्थसामग्री अपि संचिता, किंचित् कार्यमपि प्रारब्धम्, किन्तु भोटभाषातः संस्कृतभाषायां परिवर्तनं न सुकरमिति तत्र भूयान् कालविलम्बो भविष्यतीति मत्वा भोटपरिशिष्टादिसंस्कारान् विनैव ग्रन्थोऽयं विदुषां पुरत उपन्यस्यते ।। यत्र हस्तलिखितादर्शादिगतः पाठोऽशुद्ध इति अस्माकं मतं तत्र अस्मत्संभावितः शुद्धपाठः ) एतादृशे वर्तुले कोष्ठके विनिवेशितः। यत्र तु कश्चिदधिकः पाठः पूरणीय इति अस्माकं मतं तत्र तादृशः पाठः [ ] एतादृशे चतुरस्र कोष्ठके निवेशितः । ग्रन्थान्तरेभ्य उद्धृतानां पाठानां मूलस्थानान्यपि [ ] चतुरस्र कोष्ठके दर्शितानि । यत्र मूलस्थानानि न लब्धानि तत्र चतुरस्रकोष्ठका रिक्ता एव स्थापिताः । १ दृश्यतां पृ. ६०६, ६०७, ६०८, ६०९, ६१२, ६१३, ६१४, ६१७, ६२३, ६२९, ६३०, ६३१, ६३४, ६३८, ६४०, ६५०, ६५१, ६६३, ६७८, ६८५, ६८८, ७०१, ७०२, ७०७, ७२४, ७२९, ७३३, ७३४ । Page #30 -------------------------------------------------------------------------- ________________ प्रत्यरं प्रारम्भे | ॐ अर्हम् | इत्यादयो मङ्गलशब्दा अस्माभिर्योजिताः, ततः परं स्थूलाक्षरैर्मुद्रितं नयचक्रमूलं टीकान्तर्गतप्रतीकादीननुसृत्य अस्माभिः संकलितम् । अधस्तात् टिप्पणानि Foot-notes अस्माभिर्योजितानि । प्रथमविभागे ग्रन्थमुद्रणानन्तरं टिप्पणानि (पृ. १-१६६) अस्माभिर्योजितानि । अवशिष्टं सर्वमपि नयचक्रटीकाया हस्तलिखितादर्शानवलम्ब्यैव मुद्रितमिति विदांकुर्वन्तु विद्वांसः । नयचक्रतृतीयारस्य टीकायाः प्रारम्भे (पृ. २४६ पं. ७) नयचक्रवृत्ती दृश्यमानः " कमलदलविपुलनयना कमलमुखी कमलगर्भसमगौरी । कमले स्थिता भगवती ददातु श्रुतदेवता सिद्धिम् ॥" इति श्लोकः टीकाकृता स्वयं लिखितो न भाति, टीकाकृता प्रत्यरं कस्यचिदपि मङ्गलस्यानिबद्धत्वात् । द्वितीयारस्य समाप्तौ तृतीयारस्य प्रारम्भे वा केनचिदन्येन मङ्गलरूपोऽयं श्लोको लिखितो भवेत्, स च कालान्तरेण वृत्त्यन्तर्गतभागरूपः सञ्जातो भवेदिति प्रक्षिप्तत्वमस्य श्लोकस्य वयं सम्भावयामः । उपकारस्मरणम् अस्य ग्रन्थस्य संशोधने मुद्रणे च यैविविधरीत्या साहायकमनुष्ठितं तेषां पूज्यपादानां प्रातःस्मरणीयानामनन्तोपकारिणां फ्तृिचरणानां तथा सद्गुरुदेवानां मुनिराजश्री भुवनविजयजीमहाराजानामनन्तमुपकारं वर्णयितुं शब्दा एव न सन्ति, कल्पना अपि तं स्प्रष्टुमसमर्थाः । सदैव तेषां चरणेषु शरणं प्रपद्ये । स्थूलदेहेन सम्प्रति ते न सन्ति, तथापि तेषां कृपया साहाय्याच्चैव कार्यमिदं सम्पन्नम् । पूज्यपादैरागमप्रभाकरैः स्व. मुनिराजश्री पुण्यविजयजीमहाराजैरेतद्ग्रन्थसंशोधनाय प्रेरितोऽहम्, सर्वापि विविधहस्तलिखितादिग्रन्थसामग्री तैरेव प्राधान्येन प्रेषिता, भा. प्रतेः पाठान्तराण्यपि अहर्निशं परिश्रम्य तैरेव स्वहस्तेन लिखित्वा प्रेषितानि, सर्वापि मुद्रणप्रकाशनादिव्यवस्था तैरेव विहिता, प्राचीनशास्त्रसंशोधनक्षेत्रे तैरेवाहमानीतः, इत्यादींस्तेषां विविधानुपकारान् मादृशोऽल्पीयाञ्जनः कथंकारं वर्णयितुं क्षमः। तैः प्रारब्धं तेषां चाभीष्टतममागमसंशोधनकार्य तेषामन्तरङ्गभावनानुसारं सम्पूर्णरूपेण शीघ्रं सिद्धं भवेदेतदर्थं परमात्मानं भूयो भूयः प्रार्थये। आत्मानन्दसभायाः प्रमुखाः श्री गुलाबचंदभाई आणंदजी, मंत्रिश्री वल्लभदास त्रिभोवनदास गांधी, फत्तेहचंदभाई झवेरभाई, प्रोफेसर खीमचंदभाई चांपसी एते सर्वेऽपि महोदया एतद्ग्रन्थसमाप्ति द्रष्टुमधुना स्थूलदेहेन न सन्ति, अतश्चेखिद्यते मनः, तथापि तेषां समये प्रारब्धं कार्यमद्य सम्पूर्णतां यातीत्येव परमानन्दप्रदम् । अस्य प्रकाशने प्रोफेसरखीमचंदभाईमहोदयः विविधरूपेण साहायकं विहितमिति तेऽनेकशो धन्यवादार्हाः । Page #31 -------------------------------------------------------------------------- ________________ १३ आत्मानन्दनसभाया वर्तमानैः प्रमुखैः शाह हीराभाई भाणजीभाई महोदयः तथा अपरैरपि कार्यवाहकैरेतद्ग्रन्थप्रकाशनाय सदैव प्रोत्साहितोऽहम्, आगामिकाले च सटीकानागमग्रन्थान् संशोध्य प्रकाशयितुमपि तेषां प्रबला समीहा वर्तते, अतस्तेऽपि अनेकशो धन्यवादार्हाः । परमात्मनः सद्गुरुदेवानां च कृपया आगमादिग्रन्थानां संशोधन प्रकाशनं च शीघ्र पूर्ण सिद्धं स्यादिति परमात्मानं प्रार्थये । युरोप Europe खण्डे भारतीयदर्शनशास्त्रनिष्णातैरनेकभाषाविशारदैः डॉ एरी फाउवल्नेर (Prof. Dr. Erich Frauwallner, Department of Indian Philosophy. University of Vienna, Austria, Europe) महोदयैर्नयचक्रमधीत्य प्रथमविभागस्य आङ्गलभाषायां वैदुष्यपूर्णा प्रस्तावना लिखिताऽऽसीत् । ततः परं ते दिवंगताः । सम्प्रति अस्य तृतीयविभागस्य आङ्गलभाषामयी वैदुष्यपूर्णा प्रस्तावना Introduction श्रीमद्भिः Prof. Dr. J. W. de Jong (The Australian National University, Faculty of Asian Studies, Canberra, A. C. T. Australia, 2600) महोदयैलिखिता। एतेभ्यो महानुभावेभ्यो विद्वद्भ्योऽनेकशो धन्यवादाः प्रदीयन्ते । निर्णयसागरमुद्रणालयपण्डितैः स्व. नारायण राम आचार्यमहोदयैः प्रतिपत्रं मूल-टीकाटिप्पणानां योजनादौ महता परिश्रमेण साहायकमनुष्ठितमिति तानपि कृतज्ञतापूर्वकं धन्यवादपूर्वकं च स्मरामि । प्रथमे द्वितीये च विभागे मुद्रिता गुरुदेवस्तुतेर्नव श्लोकाः मांडलनगरस्थितन्ायविशारदः स्व. मुनिराजश्री न्यायविजयमहाराजैः संस्कृतभाषायां विरचय्य मह्यं दत्ता इति तेषामपि हृदि बहुमानपूर्वकं महान्तमुपकारभारमावहामि । - अनेके भोट Tibetan ग्रन्था Microfilm रूपेण Congress Library. Washington, U. S.A. इत्यस्य कार्यवाहकैर्दत्ताः । Photo-prints आदिरूपेण बहवो भोट Tibetan ग्रन्था जापानदेशीयैः स्व. हिदेनोरी कितागावा (Prof. Hidenori Kitagawa, Nagoya University, Nagoya, Japan) महोदयमहता परिश्रमेण भक्तिभावेन च प्रेषिताः । पुण्यपत्तन Pune निवासिनो मम भोटभाषाया विद्यागुरवो डॉ. वासुदेव विश्वनाथ गोखले (Prof. Vasudeva Vishvanath Gokhale, Pune) महोदया अप्यनेकशोऽत्र सहायकं विहितवन्तः । एते सर्वेऽपि भृशमभिनन्दनीयाः । अस्य तृतीयविभागस्य प्रथमं द्वितीयं च परिशिष्टं मम मातृष्वसुः स्व. साध्वीजीश्री लाभश्रियः शिष्यायाः [ तथा भगिन्याः ] साध्वीजीश्री कञ्चनश्रियः शिष्यायाः [ तथा दुहितु: ] साध्वीजीश्री लावण्यश्रियः परिवारेण विहितम् । तृतीयं परिशिष्टं साध्वीजीश्री लाभश्रियः शिष्याया [ तथा भगिन्याः ] मम मातु: साध्वीजीश्री मनोहरश्रियः शिष्यायाः साध्वीजीश्री सूर्यप्रभाश्रियः शिष्यया साध्वीश्री जिनेन्द्रप्रभाश्रिया विहितम् । एष सर्वोऽपि साध्वीगणो नितान्तमभिनन्दनाहः । Page #32 -------------------------------------------------------------------------- ________________ १४ ९३ वर्षदेशीया परमोपकारिणी परमवत्सला मम वयोवृद्धा जननी साध्वीजीश्री मनोहरथी: आशीर्वचनैः मां निरन्तरमुपबृहयति । तस्या आशीर्वचनानि मे प्रबलं बलम् ।। ग्रन्थसंशोधनसमये विद्यमानो ऽधुना तु दिवंगतः मम वयोवृद्धः प्रथम शिष्यो मुनिराजश्री देषभद्राषिजयोऽपि मामनेकधा साहायकमनुष्ठितवानिति सोऽपि धन्यवादमर्हति । परमभक्तिमान् मम विनीतशिष्यो मुनिश्री धर्मचन्द्रषिजयः सर्वकार्येषु सदैव परमं साहायकं विदधातीति सोऽपि सुतरां सुतरां सुतरां धन्यवादाहः । ग्रन्थमेतमधीत्य विद्वांसोऽस्माकं सर्वेषां परिश्रमं फलेग्रहिं कुर्वन्तु इति अभ्यर्थयामहे । । प्रभुपूजनम् परमकृपालोः परमात्मनः श्री सिद्धाचलतीर्थराजस्य युगादिदेवस्य श्री ऋषभजिनेश्वरस्य अनन्तोपकारिणां सद्गुरुदेवानां पितृचरणानां पूज्यपादमुनिराजश्रीभुवनविजयजीमहाराजानां च चरणेषु अनन्तशः प्रणिपातं विधाय तेषां परमकृपया सम्पन्नमिमं नयचक्रस्य तृतीयं विभागं युगादीश्वरस्य श्री आदिनाथप्रभोः करकमले निधाय एतेन कुसुमेन प्रभु पूजयित्वा च परम प्रमोदमद्यानुभवामि । विक्रमसंवत् २०४३ चैत्रशुक्लाष्टमी पूज्यपादाचार्यमहाराजश्रीमद्विजयसिधिसूरीश्वरपट्टालङ्कारC/"वीशानीमा धर्मशाला, पूज्यपादाचार्यमहाराजश्रीमद्विजयमेधसूरीश्वरशिष्यजैन उपाश्रय श्री सिद्धक्षेत्र पूज्यपादगुरुदेवमुनिराजश्रीभुवनविजयान्तेवासी पालिताणा मुनि जम्बूषिजयः ( सौराष्ट्र) Page #33 -------------------------------------------------------------------------- ________________ श्री ऋषभदेवस्वामिने नमः ॥ श्री शंखेश्वरपार्श्वनाथाय नमः ॥ श्री महावीरस्वामिने नमः ॥ श्री गौतमस्वामिने नमः ॥ पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपमेभ्यो नमः ॥ पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादपद्मभ्यो नमः ॥ पूज्यपादसद्गुरुदेवमुनिराजश्रीभुवनविजयजीपादपद्मभ्यो नमः ॥ પ્રસ્તાવના પરમકૃપાળુ અનંત ઉપકારી શ્રી અરિહંત પરમાત્મા તથા પરમ ઉપકારી સદ્દગુરુદેવ અને પિતાશ્રી પૂજ્યપાદ મુનિરાજશ્રી ભુવનવિજયજી મહારાજની પરમ કૃપાથી વાદપ્રભાવક આચાર્ય ભગવાન શ્રી માલવાદિક્ષામમણુવિરચિત તથા સિંહસૂરિણિવાડિ. ક્ષમાથમાણુવિરચિતટીકાવિભૂષિત દ્વાદશાર નયચક નામના મહાન દાર્શનિક ગ્રંથના આ ત્રીજા ભાગને જગત સમક્ષ રજુ કરતાં આજે અમને અત્યંત આનંદને અનુભવ થાય છે. આજથી લગભગ ચાલીશ વર્ષ પૂર્વે મહારાષ્ટ્રના થાણુ છલાના શહાપુર (રટેશનઆસનગાંવ પાસે) ગામમાં વિક્રમ સંવત્ ૨૦૦૧ નું ચાતુમાસ પૂર્ણ કરીને અમે વિહાર કરવાની તૈયારીમાં હતા ત્યારે વિક્રમ સંવત ૨૦૦૨ ના પ્રારંભમાં પૂજ્યપાદ આગમપ્રભાકર મુનિરાજ શ્રી પુણ્યવિજયજી મહારાજની સૂચનાથી આ સટીક દ્વાદશાર નયચક મહાશાના સંશોધનસંપાદનનું કાર્ય અને સ્વીકાર્યું હતું. સંશોધન અંગેની વિવિધ સામગ્રી મેળવવામાં પણ અમને ઘણે સમય લાગ્યું હતું. આ સંશોધનમાં અત્યંત ઉપયેગી ટિબેટન (ભેટ) ભાષાના ગ્રંથની સામગ્રી તે ઘણા જ પરિશ્રમ પછી ઘણા વર્ષને અંતે અમને યુરોપ તથા અમેરિકામાંથી મળી હતી. દેવ-ગુરૂ કૃપાએ ઘણા પરિશ્રમને અંતે વિક્રમ સંવત ૨૦૦૭ માં નયચકનું મુદ્રણગ્ય લખાણ (એસકેપી) તૈયાર થયું હતું. તે પછી મુંબઈના નિર્ણયસાગર પ્રેસમાં આનું મુદ્રણકાર્ય શરૂ થયું હતું. મુદ્રણમાં અનેક કારણોથી વિલંબ આવ્યા કરતો હતે. વિક્રમ સંવત ૨૦૧૫ માં મારા પૂજ્યપાદ ગુરૂદેવના સાંનિધ્યમાં પ્રથમ ભાગનું મુદ્રણ પૂર્ણ થયું હતું. અને તે પછી પ્રસ્તાવના પણ લખાઈ ગઈ હતી. પરંતુ તે પછી પૂજ્યપાદ ગુરૂદેવને વિક્રમ સંવત ૨૦૧૫માં મહાસુદિ અષ્ટમીને દિવસે શ્રીશંખેશ્વરજી તીર્થમાં સ્વર્ગવાસ થવાથી પૂજ્યપાદ ગુરૂદેવના પૂલ વિરહને કારણે મારી માનસિક અસ્વસ્થતા આદિથી તેના પ્રકાશનમાં પુનઃ વિલંબ થયા. છેવટે પૂજ્યપાદ મુનિરાજ શ્રી પુણ્યવિજયજી મહારાજના સાંનિધ્યમાં શેઠશ્રી કસ્તુરભાઈ ૧ શ્રી જૈન આત્માનંદ સભા તરફથી નીચે પ્રમાણે માહિતી મને મળી છે. સંવત ૨૦૨૨માં તા. ૩૦-૪-૬૬ ના રોજ પરમપૂજય મુનિરાજ શ્રી પુણ્યવિજયજી મહારાજ સાહેબના સાંનિધ્યમાં માનનીય શેઠશ્રી કસ્તુરભાઈ લાલભાઈના પ્રમુખ સ્થાને થી જૈન આત્માનંદ સભાને મણિ મહત્સવ ઉજવાય તે પ્રસંગ સાથે બરના ૪ કલાકે દ્વાદશારાયચક્રના પ્રથમ ભાગનું પ્રકાશન પ્રમુખશ્રી છે. આદિનાથ નેમિનાથ ઉપાયેના શુભ હસ્તે થયેલ હતું. - દ્વાદશાનિયાના બીજા ભાગના પ્રકાશન સમારેહમાં સંસ્થાના ઉપક્રમે મુંબઈમાં પાયધુની ગોડીજી. ન ઉપાશ્રયમાં સં. ૨૦૩૩માં તા. ૧૧-૭૭ના રોજ ૫. પૂ. આચાર્ય શ્રીમદવિજયધર્મસૂરીશ્વરજી મહારાજ સાહેબના સાનિધ્યમાં સાહિત્યકલારત્ન પૂ. મુનિપ્રવર શ્રીયશોવિજયજી મહારાજ સાહેબે (હાલમાં ૫. પૂ. આ. યશોદેવસુરીશ્વરજી મ. સા.) બીજા ભાગનું ઉદ્દઘાટન (પ્રકાશન) કરેલું હતું.” Page #34 -------------------------------------------------------------------------- ________________ ૧૬ લાલભાઈના હાથે ભાવનગરમાં વિક્રમ સંવત્ ૨૦૨૨માં આના પ્રથમ વિભાગનું પ્રકાશન થયું હતું. તે પછી પૂજ્યપાદ મુનિરાજશ્રી પુણ્યવિજયજી મહારાજના પણ વિક્રમ સંવત ૨૦૨૭માં જયેષ્ઠ વદિ છઠે સ્વર્ગવાસ થયા તેથી આના બીજા વિભાગનું પ્રકાશન વિલ'ખથી વિક્રમ સંવત ૨૦૩૩માં થયુ હતું. નયચક્રના બે વિભાગ (આઠ મર સુધી) જેટલું મુદ્રણકાય શ્રેષ્ઠ સંસ્કૃત ટાઈપાની વિવિધતા અને વિપુલતા ધરાવનાર મુંખઈના નિણયસાગર પ્રેસમાં થયું હતું. વિશ્વમાં સંસ્કૃત મુદ્રણ માટે અનુપમ નિણ યસાગરપ્રેસ પણ તે પછી અધ થઇ ગયા. એટલે આજા યાગ્ય પ્રેસની શોધમાં પણ અમને ઘણા સમય લાગ્યા. છેવટે મુંબઇના Associated Advertisers and Printers માં આ ગ્રંથનું મુદ્રણકાય પૂણુ કરીને આજે ત્રીજો વિભાગ ઘણા વિલખને અંતે પૂણ' પ્રકાશિત થઈ રહ્યો છે એ અમારા માટે ઘણી આનંદની વાત છે. આ ગ્રંથના સંશોધન માટે મૂળ પ્રેરણા કરનાર અને સંશાધનાપયેાગી અનેકવિધ સામગ્રી ઘણા જ પરિશ્રમથી, ઘણીજ ઉદારતાથી, તેમજ ઘણા નિષ્કામ સૌહાદથી માત્ર અનુપમ શ્રુતભક્તિથી જ પુરી પાડનાર પૂજ્યપાદ આગમપ્રભાકર પુણ્યનામધેય મુનિરાજ શ્રીપુણ્યવિજયજી મહારાજ તથા આ કાય માં રાત-દિવસ સહાય કરનારા મારા પૂજ્યપાદ પરમેાપકારી પિતાશ્રી સદ્ગુરૂદેવ મુનિરાજ શ્રીભુવનવિજયજી મહારાજ અત્યારે સ્થૂલદેહે હયાત નથી એનુ મને અપર’પાર દુ:ખ છે, છતાં તે બન્ને કૃપાળુ મહાપુરૂષાનું જ સ્વપ્ન સાકાર થઇને આજે પરિપૂર્ણ થાય છે એ ઘણા મેાટા આનંદની વાત છે. પ્રજ્ઞાચક્ષુ પં. શ્રી સુખલાલજી તથા પ. શ્રી એચરદાસ જીવરાજભાઈ દોશી અમદાવાદ ગુજરાત વિદ્યાપીઠમાં જ્યારે આચાય' ભગવાન શ્રીસિદ્ધસેનદિવાકરવિરચિત સન્મતિતક' (સટીક)નુ સંશાધન-સંપાદન કરતા હતા ત્યારે આચાય શ્રીમલ્લવાહિક્ષમાશ્રમણવિરચિત નયચક્ર(સટીક)ના સંશાષન–સ ંપાદનની તેમને અત્યંત આવશ્યકતા સમજાઈ હતી. તેથી પૂ. મુનિરાજ શ્રી પુણ્યવિજયજી મહારાજે સટીક નયચક્ર સંશાધન-સપાદનનું કાય' મને સોંપ્યું તેમાં ૫. શ્રી સુખલાલજીની પ્રેરણાએ મહત્વના ભાગ ભજવ્યા હતા. આ રીતે ઘણાની શુભેચ્છાએ આ કાયને સફળ મનાવ્યું છે. આ ગ્રંથનુ સ ંશાધન શરૂ કરવામાં આવ્યું ત્યારે જે હસ્તલિખિત પ્રતિ મળી હતી તે બધી વાચકપ્રવર શ્રીયશેાવિજયજી મહારાજે અનેક સાધુઓની સહાયથી વિક્રમ સંવત્ ૧૭૧૦માં પોષ મહિનામાં પાટણમાં લખેલી નચચક્રની પ્રતિ ઉપરથી જ સાક્ષાત્ યા પરપરાએ લખવામાં આવેલી હતી. પ્રતિના અંતમાં લેવામાં આવતા ઉલ્લેખાથી એ વાત અત્યંત સ્પષ્ટ હતી તેમજ કેટલીક અશુદ્ધિઓ પણ ખધામાં એકસરખી જ હતી. વિશેષ તપાસ કરતાં અમને જાણવા મળ્યુ` હતુ` કે પૂ. ઉપાધ્યાય શ્રીયશેાવિજયજી મહારાજની પ્રતિથી પણ લગભગ ૫૦ વર્ષ પહેલાં લખાયેલી એક પ્રતિ ભાવનગરની ડાસાભાઈ અભેચંદની પેઢીના હસ્તલિખિત સ’ગ્રહમાં છે. 'ચલગચ્છીય આચાય શ્રી ધમ મૂર્તિ સૂરિજી મહારાજે એ પ્રતિ લખાવી હતી. અમે સ ંશાધનનું કાય' શરૂ યુ" ત્યારે એ પ્રતિ વડાદરાના પ્રાચ્યવિદ્યામ"દિરમાં ચેડા સમય માટે ભાવનગરથી સ`શાધન માટે લાવવામાં આવી હતી. કારણ કે નયચક્રના પ્રારંભના કેટલાક અંશનું પ્રકાશન પ્રાચ્યવિદ્યામંદિરથી પણુ થયુ છે. આ સમયે પૂ. મુનિરાજ Page #35 -------------------------------------------------------------------------- ________________ ૧૭ શ્રી પુણ્યવિજયજી મહારાજ વડોદરામાં વિરાજમાન હતા, તેથી પ્રાચ્યવિદ્યામંદિરમાંથી એ પ્રતિ મેળવીને, રાત અને દિવસ અથાક પરિશ્રમ કરીને તેઓશ્રીએ પોતાના હાથે બધા પાઠ નેંધીને મારા ઉપર મોકલી આપ્યા હતા. પૂ. મુનિરાજ શ્રી પુણ્યવિજયજી મહારાજે સ્વહસ્તે નેધેલ પાઠભેદેવાળી કાપી હજુ પણ મારી પાસેના સંગ્રહમાં છે. આ પાઠભેદમાંથી અમને હજારે શુદ્ધપાઠ મળ્યા છે. તે પછી અમદાવાદના દેવસાના પાડાના ભંડારમાંથી પૂ. . શ્રી યશોવિજયજી મહારાજે સ્વહસ્તે લખેલી પ્રતિ પણ પૂ. મુનિરાજ શ્રી પુણ્યવિજયજી મહારાજને મળી હતી. આ રીતે ૫૦ (ઉ. યશોવિજયજી મહારાજે સ્વયં લખેલી) તથા મા(ભાવનગરની ડોસાભાઈ અભેચંદની પેઢીની અંચલગચ્છીય આ. શ્રી ધર્મમૂર્તિસૂરિજી મહારાજે લખાવેલી) પ્રતિના આધારે આ ગ્રંથનું સંશોધન થયેલું છે. ૫૦માં જ્યાં અશુદ્ધ પાઠે છે અથવા પાઠે પડી ગયા છે ત્યાં મા માં મોટા ભાગે શુદ્ધ પાડે છે, જ્યાં મારામાં અશુદ્ધ પાઠે છે અથવા પાઠે પડી ગયા છે ત્યાં ૦માં મોટા ભાગે શુદ્ધ પાડે છે. આ રીતે બંને પ્રતિઓના સહઉપગથી જ સંશોધનમાં અમને અમુક અંશે પણ ઘણી સરળતા અને સફળતા મળી છે. તેમ છતાં કેટલાંયે સ્થળોએ બને પ્રતિઓમાં જુદા જુદા અથવા એક સરખા સેંકડો અશુદ્ધ પાઠે છે. ત્યાં બીજી સામગ્રીને પણ સંશોધન માટે યથામતિ ઉપયોગ કરવામાં આવ્યું છે. છતાંય અનેક સ્થળો સંદિગ્ધ રહેલાં છે. જેના આધારે બધી ચર્ચા કરવામાં આવી છે તેવા તે તે દશનના મૂળભૂત પ્રાચીન ગ્રંથ આજે મોટા ભાગે નષ્ટ થઈ ગયા છે. જેના ઉપર આ ટકા રચવામાં આવી છે તે નયચક મૂળ પણ વર્ષોથી નષ્ટ થઈ ગયું છે. ટીકાના હસ્તલિખિત આદર્શો પણ અશુદ્ધિઓના ભંડાર રૂપ બની ગયા છે. એટલે અત્યંત દુષ્કરમાય બનેલા આ ગ્રંથના સંશોધન કાર્યમાં દેવગુરુકૃપાએ અમારાથી જે કાંઈ સંશોધન શક્ય બન્યું છે તે વિદ્વાને સમક્ષ મૂકવા અમે પ્રયત્ન કર્યો છે. વિવિધ દાર્શનિક ગ્રંથ તથા પ્રાચીન બૌદ્ધ ગ્રંથનાં આજથી સાત-આઠસો વર્ષ પૂર્વે થયેલાં ટિબેટન (ભેટ) ભાષાંતરને પણ આના સંશોધનમાં છૂટથી ઉપયોગ કરવામાં આવ્યો છે. ૧ જુઓ પૃ. ૮૫૦ ૧૧ ટિ- ૫, પૃ. ૨૦ ૫૯ ટિ૩, પૃ• ૪૯ ટિ૬, પૃ. ૯૦ ટિ૬, પૃ૦ ૧૪૪ ટિપ, પૃ. ૧૫૫ ટિ ૨, પૃ ૧૯૮ ટિ ૨, પૃ. ૨૪૯ ટિ. ૯, . ૨૫૪ ટિ. ૬, પૃ. ૨૭૬ ટિ: ૧, પૃ. ૨૮૪ ટિ , પૃ. ૨૮૭ દિ. ૪. પૃ૦ ર૯ ટિ ૧, પૃ. ર૯૫ કિ૪, પૃ. ૩૫ ટિ, ૭, ૯, પૃ• ૩૦૯ ટિ૭, પૃ• ૧૧ટિ ૫, પૃ૦ ૩૨૪ ટિ ૧, પૃ. ૩૨૭ ટિ: ૩ પૃ૦ ૩૩૦ ટિ- ૭, પૃ૦ ૩૪ઇટિ- ૮, પૃ. ૩૭૩ ટિ• ૪, પૃ• ૩૯ ટિઃ ૬, પૃ૦ ૩૯૧ ટિ• ૪, પૃ. ૩૯૭, ૫૦ ૧૫ ટિ- ૭, પૃ. ૪૦૦ ૫ ૧૮, પૃ. ૪૦૩ટિ ૫, પૃ૦ ૪૧૪ ટિ• ૭, પૃ• ૪૨૨ ટિ ૨, પૃ૦ ૪૨૫ ટિ: ૮, પૃ• ૪૩૧ ટિ• ૮, પૃ. ૪૭૪ ટિ- ૭, પૃ. ૫૦૪ ટિ૦ ૬, પૃ• ૫૦૫ ટિ• ૧૦, પૃપ૬૧ ટિ૧, પૃ. ૬૬• ટિ• ૬, પૃ. ૬૬૬ ટિ- ૬, પૃ. ૬૬૬ ૫૦ ૧૦ ટિ૨, પૃ૦ ૭ર૧ ટિ• ૨, પૃ૦ ૭૫૬ ટિ: ૮, પૃ.૭૬૪ ટિ ૩, પૃ. ૭૬૬ ટિ• ૧૩, પૃ૭૮૭ ટિ: ૭, પૃ. ૭૯૪ ટિ૦ ૬, પૃ. ૭૯૯ ટિ. ૭, પૃ ૮૧• ટિ૩, (પૃ. ૮૧-૮૧૨ માં ઘણું જ પાઠ ૫૦માં પડી ગયો છે), પૃ. ૮૩૧ ટિ, ૧૦, ટિ ૧૧, પૃ ૮૩૬ ટિ, ૭, પૃ ૮૪૮ ટિ૧૧, પૃ. ૮૬૧ ટિ: ૩. ૨ જુઓ પૃ• • ૫૦ ૧૫ ટિ- ૭, પૃ. ૨૮૫૦ ૧૧ ટિ• ૬, પૃ. ૨૭ ૫૦ ૭, પૃ. ૮૮ પં. ૧૬ ટિ૮, પૃ ૧૮૧ ટિ ૧, પૃ૦ ૨૨૨ ટિ. ૩, પૃ. ૩૪૦ ટિ૯, પૃ૦ ૩૬૧ ટિ• ૬, પૃ. ૩૭૮ ટિ ૬, પૃ. ૪૫ ટિ• ૪, પૃ. ૪૬ ટિ. ૧, પૃ. ૪૭૦ ટિ• ૪, પૃ૦ ૭૭ ટિ• ૩, પૃ• ૭૭૦ ટિ૧, પૃ. ૭૯૫ ટિ. ૩, પૃ. ૭૯૯ ચિ૫ ૩ ઉદાહરણ તરીકે જુઓ પૃ• ૭૬૬ પં• ૧૭ ટિવ વગેરે. Page #36 -------------------------------------------------------------------------- ________________ આ બધી સામગ્રી મેળવવામાં અને વિહારમાં સાથે ફેરવવામાં મારા પરમપૂજ્ય પિતાશ્રી અને ગુરુદેવ મુનિરાજ શ્રીભુવનવિજયજી મહારાજે મન-વચન-કાયાને અપાર ભેગ આપે છે. આ રીતે અનેકના પરિશ્રમથી સિદ્ધ થયેલું આ કાર્ય છે. વાદી ત્રીજે રે તકનિપુણ ભ, મલવાદી પરે જેહ, રાજદ્વારે રે કમળા વરે, ગાજતો છમ મેહ, ધન્ય ધન્ય શાસનમંડન મુનિવર આ રીતે પૂ. ઉપાધ્યાય શ્રીયશોવિજયજી મહારાજે જેમને વાદી પ્રભાવક તરીકે ઉલ્લેખ કર્યો છે તે આચાર્ય શ્રી મલવાદિ ક્ષમાશ્રમણે આ ગ્રંથની રચના કરી હતી. વીર નિર્વાણ સંવત્ ૮૮૪ (વિક્રમ સંવત્ ૧૪)માં તેઓ વિદ્યમાન હતા એમ પ્રભાવકચરિત્રમાં વિજયસિંહસૂરિપ્રબંધમાં આવતા નીચે જણાવેલ ઉલેખ ઉપરથી જણાય છે– श्री वीरवत्सरादथ शताष्टके चतुरशीतिसंयुक्ते । जिग्ये स मल्लवादी बौद्धास्तद्वयन्तरांश्चापि ॥ ८१ ॥ નયચક્રની રચનાને સમય વિચારતાં બૌદ્ધન્યાયના પિતા (Father of the Buddhist Logic) ગણાતા બૌદ્ધાચાર્ય દિન્નાગના સમયને લક્ષમાં લેવો જ જોઈએ. કારણ કે દિનાગના મતનું વિસ્તારથી ખંડન નયચકના પહેલા તથા આઠમા અરમાં છે. દેશ-વિદેશના વિદ્વાનેએ દિનાગનો સમય ઈસ્વીસન ૪૮૦ થી ૫૪૦ (વિક્રમસંવત્ ૧૩૬ થી ૫૯૯)માં સંભવિત કર્યો છે. પરંતુ આવી સંભાવનાઓમાં સો – બસો વર્ષને ફેરફાર હે એ ઘણીવાર બહ જ સ્વભાવિક હોય છે. ઉદાહરણ તરીકે પ્રસિદ્ધ બૌદ્ધ તાકિક આચાર્ય ધમકીતિન સમય અત્યાર સુધી દેશ - વિદેશના વિદ્વાનોએ ઈસવીસન ૬૦૦ થી ૬૬૦ (વિક્રમ સંવત ૬૫૬ થી ૭૧૬) માન્યો છે. પરંતુ ડેન્માર્કની કેપેનહેગન યુનિવર્સિટીના પ્રોફેસર ક્રિશ્ચિયન લિન્ડરે હમણાં જ એક મહત્ત્વની શોધ કરી છે કે ધમકીતિને સમય ઈસવીસન ૫૩૦ (વિક્રમ સંવત ૧૮૬) થી જ ગણવો જોઈએ. જુઓ Prof. Christian Lindtner (University of Copenhagen, Denmark, Europe) નો હંગેરીના બુડાપેસ્ટથી પ્રગટ થતા Acta Orientalia 41 (1980) Hungary, Budapest Higual Apropos Dharmakirti-Two New Works and a New Date લેખ. આ લેખમાં તેમણે ઘણું ઘણું ચર્ચા વિચારણા કરી છે તથા અત્યંત નક્કર પ્રમાણે આપેલાં છે. ધમકીતિ બૌદ્ધ દાર્શનિક વિચારધારા અને પરંપરામાં અત્યંત મહત્ત્વનું સ્થાન ધરાવે છે. એટલે લગભગ દરેક દર્શનના ગ્રંથકારેએ બૌદ્ધચાયં ધમકીતિના પ્રમાણુવાતિક, પ્રમાણવિનિશ્ચય, હેતુ બિન્દુ, ન્યાયબિન્દુ, વાદન્યાય, સંબંધ પરીક્ષા, સંતાનાન્તરસિદ્ધિ આદિ ગ્રથને ખંડન-મંડન માટે ઉપયોગ કર્યો છે તેથી તે તે ગ્રંથકારોના સમય નિર્ણયમાં ધમકીર્તિના સમયને ખૂબ ઉપયોગ કરવામાં આવે છે. ધમકીર્તિના સમયમાં ફેરફાર થવાથી ઘણુ ગ્રંથકારોના સમય નિર્ણયમાં એની અસર પડશે અને પુનર્વિચારણા કરવી જ પડશે. આ ધમકીતિએ દિનાગના ગ્રંથને આધાર તરીકે રાખીને પિતાના ગ્રંથો રચેલા છે. નયચક્રમાં તથા સિંહસૂરિગણિક્ષમાશ્રમણવિરચિત નયચક્રટીકામાં ધમકીતિના કેઈપણ ગ્રંથ Page #37 -------------------------------------------------------------------------- ________________ ૧૦ કે વિચારનું નામ-નિશાન પણ જોવા મળતું નથી. એટલે નયચક્રકાર મલવાદી ક્ષમાશ્રમણ તથા નયચક્રટીકાકાર સિંહસૂરિગણિવાદિક્ષમાશ્રમણ આ બંને ગ્રંથકારે ધમકીતિથી સારી રીતે પ્રાચીન છે એ નિર્વિવાદ છે. આ દ્વાદશાર નયચક્રની પૂર્વે સત્તરતાનિયષ્ય ગ્રંથ હતું કે જેના આધારે આ શ્રી મલવાદી ક્ષમાશ્રમણે વિરાર રચવાની રચના કરી હતી. આ આશયને સ્પષ્ટ ઉલ્લેખ આ નયચકના અંતમાં (પૃ. ૮૮૬માં) મળે છે. આ નયચક્ર ઉપર સિંહસૂરિગણિવાદિષમાશ્રમણે ન્યાયાગમાનુસારણ અત્યંત વિસ્તૃત ટીકા લખી છે. અત્યારે આ ટીકા જ મળે છે. નયચક્રમૂળ કયાંયે મળતું જ નથી. સેંકડો વર્ષોથી નયચક્રમૂળ અપ્રાપ્ય થઈ ગયું છે એમ જણાય છે. આ વિષે અમે વિસ્તારથી પ્રથમ વિભાગની પ્રસ્તાવનામાં જણાવ્યું છે. એટલે ટીકામાં આવતાં મૂળનાં પ્રતીકને આધારે જ પ્રતીક જેવા લાગતા તે તે શબ્દોનું આયોજન કરીને નયચક્રમૂળનું સંકલન કરવામાં આવ્યું છે. ટીકાકારની પદ્ધતિ એવી છે કે તે મૂળની સંકલનામાં અમુક પ્રમાણમાં જ સહાયક બની શકે છે. પ્રતીકને નક્કી કરવાનું કાર્ય પણ સરળ નથી જ. કલ્પનાને માટે આધાર લેવું પડે છે. કલ્પનાઓ પણ મનમાં જાતજાતની આવે તેમાં ગમે તે એક કલ્પનાને સ્વીકાર કરીને ટીકાગત શબ્દ અને કલ્પનાના આધારે જ મૂળની સંકલન કરવી પડી છે. અમારી મતિ પ્રમાણે જે નયચક્ર મૂળ તૈયાર થયું છે તે આ ગ્રંથમાં આપવામાં આવ્યું છે. નયચક્ર ગ્રંથકાર તથા ટીકાકારના સમય વિષે, તેમ જ આ સટીક ગ્રંથનું ભારતીય દશનાઝના ઇતિહાસમાં કેવું અનુપમ સ્થાન છે તથા આ ગ્રંથ કેવી કેવી દાર્શનિક ઐતિહાસિક માહિતીઓને ખજાને છે એ વિષે પ્રથમ વિભાગની પ્રસ્તાવનામાં અમે ઘણા ઘણા વિસ્તારથી લખ્યું છે. જિજ્ઞાસુઓએ ત્યાં જોઈ લેવું. અત્યારે લુપ્તપ્રાય ગણાતા પ્રાચીન બૌદ્ધ, સાંખ્ય, વૈશેષિક આદિ દશનના ગ્રંથ, પાઠો તથા સિદ્ધાંતે વિષે આમાં ઘણી ઘણી માહિતી મળતી હોવાથી ભારત બહાર વિદેશોમાં આની ઘણી મોટી પ્રસિદ્ધિ છે. નયચક્રના પ્રથમ વિભાગમાં આપેલું ભેટપરિશિષ્ટ પ્રાચીન બૌદ્ધ દશનશાસ્ત્રના અભ્યાસી વિશ્વના વિદ્વાનેને બહુ ઉપયોગી થયું છે. નયચક્રના અષ્ટમ અરમાં બૌદ્ધગ્રંથ પ્રમાણસમુચ્ચય તથા તેની ટીકાના બીજા-ત્રીજા પાંચમા પરિચછેદના (સ્વાથનુમાન, પરાથનુમાન તથા અપહપરિચ્છેદના) પદાર્થો તથા પાઠેને સામે રાખીને આ૦ શ્રી મલ્લવાદી ક્ષમાશ્રમણે તથા ટીકાકાર આ૦ શ્રી સિંહસૂરિગણિક્ષમાશ્રમણે ઘણી ઘણી ચર્ચા કરેલી છે. પ્રમાણસમુચ્ચય તથા તેની વૃત્તિના રચયિતા બૌદ્ધાચાર્ય દિન્નાગ બૌદ્ધદશનના પિતા (Father of the Buddhist Logic) ગણાય છે. સેંકડો વર્ષોથી પ્રમાણસમુચ્ચય સંસ્કૃત ભાષામાં લુપ્ત થઈ ગયો છે. અત્યારે તે સાત-આઠસો વર્ષો પૂર્વે ટિબેટન (ભેટ) ભાષામાં કરવામાં આવેલા તેના અનુવાદે જ મળે છે. એટલે પ્રથમ વિભાગની જેમ આ ત્રીજા વિભાગમાં પણ ભેટપરિશિષ્ટ આપીને વૃત્તિસહિત પ્રમાણસમુચ્ચયના બીજાત્રીજા–પાંચમા પરિચ્છેદનું સંસ્કૃત ભાષામાં પુનઃ સ્થાપન કરવાની અમારી ઉત્કૃષ્ટ ભાવના હતી Page #38 -------------------------------------------------------------------------- ________________ કે જેથી નયચકના આઠમા અને અત્યંત વ્યવસ્થિત અને વિશદ રીતે સમજી શકાય. તે માટે ઘણી ઘણું સામગ્રી પણ એકઠી કરી રાખી હતી. ખરેખર તે આ ત્રીજો વિભાગ પાંચેક વર્ષ પૂ છપાઈ ગયો હતો, પરંતુ ભેટ પરિશિષ્ટ આપવાની ભાવનાથી જ આના પ્રકાશનમાં આજ સુધી વિલંબ કર્યો હતો. પરંતુ ટિબેટન (ભેટ) ઉપરથી સંસ્કૃત કરવાનું કામ ઘણું કઠિન હેય છે. ખાસ કરીને કેટલાંક સ્થાને ખૂબ મૂઢ (Knoty Points) હોય છે તેથી તેમાં ઘણે સમય લાગે તેમ છે, અત્યારે આગમ આદિ અનેક ગ્રંથના સંશોધન-સંપાદનની પ્રવૃત્તિ સતત ચાલુ છે. ભેટ પરિશિષ્ટનું કેટલુંક કાર્ય કર્યું પણ છે. પરંતુ તે પૂર્ણ કરવામાં હજુ ઘણે સમય લાગી જશે એમ સમજીને આ ભાગ સત્વરે પ્રકાશિત કરવાનો નિર્ણય કરવામાં આવ્યા છે. જો કે જરૂર પુરતે પ્રમાણસમુચ્ચય, તેની પજ્ઞ વૃત્તિ તથા તેના ઉપર જિનેન્દ્રબુદ્ધિવિરચિત વિશાલામલવતી ટીકાને કેટલેક ભાગ તે ટિબેટન (ભેટ) ઉપરથી સંસ્કૃતમાં કરીને બીજા વિભાગમાં તે તે 1 સ્થળેએ અમે ટિપ્પણોમાં આપેલું છે જ. તથા મૂળમાં, તથા ટીકામાં પણ સંસ્કૃત ભાષામાં જ દિક્નાગના ગ્રંથના કેટલાયે અંશે સચવાયેલા છે. રથના ચકમાં જેમ ફરતા અર તથા મધ્યમાં નાભિ (તુંબ) હોય છે તેમ નયચક્રમાં બાર અર તથા નાભિ છે. એક એક અરમાં ભિન્ન ભિન્ન નય રૂપી ભિન્ન ભિન્ન વિચારધારાઓ છે. આ વિચારધારાઓ જુદાં જુદાં ભારતીય દશામાં જોવા મળે છે. એટલે નયચક્રમાં નિયનિરૂપણ દ્વારા ખરેખર ભિન્ન ભિન્ન દશનનાં મંતવ્યોનું વર્ણન આપણને જેવા મળે છે. રચના એવા પ્રકારની છે કે એક નય પિતાને વિચાર રજુ કરે છે તે પછી તરત બીજે નય આવે છે. રથના દરેક અરેમાં પરસ્પર જેમ અંતર હોય છે તેમ નયચકમાં પણ એક અર અને બીજા અર વચ્ચે જે અંતર હોય છે તે પહેલાં દર્શાવવામાં આવે છે, અર્થાત્ પછીને નર્યા પહેલા નયમાં (અનંતર પૂર્વનયમાં) દેશે બતાવીને તેનું ખંડન જ પહેલાં શરૂ કરે છે, પછી પિતાના મંતવ્યની સ્થાપના કરે છે. જૈન શાસ્ત્રોમાં વર્ણવેલા સાત ન પૈકી ક્યા કયા નયમાં તે તે વિચારધારાનો સમાવેશ થાય છે તેનો ઉલ્લેખ છે તે નયને અંતે આ૦ શ્રી મલવાદીએ કર્યો છે. તેમજ જિનવાણી સર્વનયાત્મક હોવાથી જિનાગમના ક્યા વાક્ય સાથે તે તે તેને સંબંધ છે, એ વાત પણ આ૦શ્રી મલવાદીએ તે તે નયના અંતમાં જણાવી છે. - આ વારવાર ના પૂર્વે સાતસે અરવાળું સત્તરાતા નવા શાસ્ત્ર હતું. જૈન શાસ્ત્રોમાં વર્ણવેલા સાત નયના પ્રત્યેકના સે સે પ્રભેદ હતા. એટલે સાતસો ભિન્ન ભિન્ન વિચારધારાને વર્ણવતું આ શાસ્ત્ર હતું આના કર્તા કેણુ હતા એને ઉલ્લેખ મળતું નથી, પરંતુ એ દત્તરાતા નથruથર નામે પ્રસિદ્ધ હતું અને તે આર્ષ (પૂર્વ ઋષિ પ્રણીત ) હતું અને તેને આધાર લઈને આ નયચક્રની રચના કરવામાં આવી છે એ સ્પષ્ટ ઉલેખ નયચક્રટીકામાં (પૃ. ૮૮૬ માં) નીચે પ્રમાણે મળે છે अधुना तु शास्त्रप्रयोजनमुच्यते-सत्स्वपि पूर्वाचार्यविरचितेषु सन्मति-नयावतारादिषु नयशास्त्रेषु अर्हतत्प्रणीतनेगमादिशतसङ्यप्रभेदात्मकसप्तशतारनयचक्राध्ययनानुसारिषु तस्मिश्चार्षे ૧ જુઓ પૃષ્ઠ ૬૬, ૬૭, ૬-૪, ૬૯, ૧૨, ૧૩, ૬૧૪, ૬૧૭, ૬૨૩, ૨૯, ૬૩૦, ૩૧, ૬૩૪, ૬૪૯, ૫૦, ૬૫૧, ૬૬ ૩, ૬૭૮, ૬૮૦, ૮, ૬૮૫, ૬૮૮, ૭૦, ૭૦, ૭૦૭, ૭૨૪, ૭૨૯, ૭૩૩, ૭૩૪. Page #39 -------------------------------------------------------------------------- ________________ ૨૧ सप्तशतारनयचक्राध्ययने च सत्यपि द्वादशारनयचक्रोद्धरण. कथं नामाल्पीयसा कालेन नयचक्रमधीयेरनिमे सम्यग्दृष्टयः' इत्यनयानुकम्पया संक्षिप्तग्रन्थं बह्वर्थमिदं नयचक्रशास्त्रं શ્રીમતપત્રમાસિકમબેન દિસંપત્તિનો નૈનન વારિર્તિQવિષા દ્વાદશાર નયચક્રમાં બાર અર છે. તેનાં નામે નીચે પ્રમાણે છે– विधिः, २ विधिविधिः, ३ विध्युभयम्, ४ विधिनियमः, ५ उभयम्, ६ उभयविधि : ७ उमयोभयम्, ८ उभयनियमः, ९ नियमः, १० नियमविधिः, ११ नियमोभयम् १२ नियमनियम:। આ બાર માં પ્રારંભના છ ના દ્રવ્યાર્થિક છે, તે પછીના છ નો પર્યાયાથિક છે. આ વિધિ વગેરે બારે ને નૈગમાદિ સાત નમાં સમાઈ જાય છે. બાર પૈકીને કયે નય સાત પૈકીના કયા નયમાં સમાઈ જાય છે તેને ઉલેખ તે તે વિધિ આદિ નયના અંતમાં આ. શ્રી મહુવાદી ક્ષમાશ્રમણે કરેલો છે. પહેલા વિધિનયને અંતર્ભાવ વ્યવહારનયમાં થાય છે. બીજા, ત્રીજા તથા ચોથા નયને અંતર્ભાવ સંગ્રહ નયમાં, પાંચમા તથા છઠ્ઠા નયને અંતભાવ નૈગમયમાં, સાતમા નયને જુસૂત્રમાં, આઠમા તથા નવમા નયને શબ્દનયમાં, દશમા નયને સમર્િહનયમાં, અગિયારમાં તથા બારમા નયને અંતર્ભાવ એવંભૂત નયમાં થાય છે. નયચક્રના પ્રથમ વિભાગમાં (પૃ. ૧ થી ૩૭૫માં) પ્રારંભના ચાર અર છે, તે પછી દ્વિતીય વિભાગમાં (પૃ. ૩૭૭થી ૭૩૭માં) મધ્યના ચાર અર છે, આ તૃતીય વિભાગમાં (પૃ. ૭૩૮ થી ૮૫૪માં) અંતિમ ચાર અર છે. તે પછી બારમા અર અને પ્રથમ વગેરે અર વચ્ચે જે અંતર છે તે દ્વારા પત્તર પૃ. ૮૫૫થી ૮૭૩માં છે. તે પછી જયવતું સ્યાદ્વાદનાભિ (પૃ. ૮૭૪થી ૮૮૭માં) છે. તે તે અરના પ્રારંભમાં મંગલ રૂપે ચોરસ કોષ્ટકમાં [ ] વગેરે જે શબ્દ લખેલા છે તે અમે પ્રયોજેલા છે. નયચક્રનું મૂળ જે આપવામાં આવ્યું છે તે ટીકાના પ્રતીક વગેરેને આધાર લઈને અમે સંકલિત કરેલું છે, તે તે પૃથ્યમાં નીચે જે ટિપ્પણો આપવામાં આવેલાં છે તે પણ અમે આપેલાં છે. પ્રથમ વિભાગમાં પૃ. ૩૭૫ પછી જે ટિપણે તથા પરિશિષ્ટો (પૃ ૧ થી ૧૬૬માં) છે તે પણ અમે જ આપેલાં છે. બાકી જે કંઈ પણ ટીકામાં લખાણ છે તે નયચકની હસ્તલિખિત પ્રતિઓના આધારે જ આપેલું છે. તે તે અને અંતે આવ | ચારસ કેષ્ટકમાં આપેલાં tત વિધિમઃ પ્રથમ દ્રાર્થને સમાપ્ત વગેરે સવે; ઉલ્લેખ હસ્તલિખિત આદર્શોને આધારે જ આપેલા છે. . ર૪૬માં ત્રીજા અરની ટીકામાં પ્રારંભમાં જ અવિપુજના | આ ગાથા જોવામાં આવે છે. ગ્રંથના પ્રારંભમાં જ ટીકાકાર મંગલાચરણ લખે એ સમજી શકાય. પણ ત્રીજા અરના પ્રારંભમાં ટીકાકાર મંગલાચરણ કરે એ સંબદ્ધ કે સંગત લાગતું નથી. એટલે કેઈક વાચક કે લેખકે ત્રીજા અરની ટીકાના પ્રારંભમાં શ્રુતદેવતાની આ પ્રસિદ્ધ સ્તુતિ લખી હોય અથવા તે બીજા ૧ જુઓ પૃ૦ ૧૧૪, ૨૪૪, ૩૩૪ ૩૭૩, ૪૧૪ ૪૪૬, ૧૪૯, ૭૩૭, ૭૬૩, ૮૯, ૮૦૩, ૮૫ર. Page #40 -------------------------------------------------------------------------- ________________ અરની ટીકાના અંતમાં કેઈક વાચકે કે લેખકે મૃતદેવતાની આ સ્તુતિ બીજા અરની સમાપ્તિમાં મંગળ રૂપે લખી હોય અને આગળ જતાં ટેકાના ભાગરૂપે આ ગાથા બની ગઈ હોય એમ અમને લાગે છે. પ્રથમના આઠ અરે પિકી તે તે અરનો વિષય પ્રથમ વિભાગમાં તથા દ્વિતીય વિભાગમાં પ્રસ્તાવનામાં અમે જણાવેલ છે. આ ત્રીજા વિભાગમાં આવતે વિષય હવે જોઈએ. આ ત્રીજા વિભાગમાં નવમે, દશમ, અગિયારમો તથા બારમો અર, દ્વાદશારાન્તર, તથા નયચક્રતુંબ આટલાં પ્રકરણે છે. - નવ નિયમ અર છે. આ નયના મત પ્રમાણે સામાન્ય-વિશેષ આદિ બધી રીતે વસ્તુ અવક્તવ્ય છે. શબ્દનોને આશ્રય લઈને આ અરમાં ચર્ચા કરવામાં આવી છે. આ નય શબ્દનયના જ એક દેશરૂપ છે. દશમો નિયમવિધિ અર છે. એકાન્ત અવક્તવ્યવાદને નિરાસ કરીને તેમજ અવયવઅવયવિ, ધમ-ધમિ આદિને પણ નિરાસ કરીને માત્ર ભાવરૂપ-વિશેષરૂપ પદાથ માનવા તરફ આ નયનું વલણ છે. આ નય સમભિરૂઢ નયના ગુણસમભિરૂઢ નામના ભેદમાં અંતશ્ત થાય છે. આ નયમાં ઝ૦ ૭૮૭માં શિરત સાર્થક . તથા નાણાકિvadી... આ લેકે જોવામાં આવે છે. આ શ્લોકે કયા ગ્રંથના છે એ ચેકસ સમજાતું નથી, પણ કઈક બૌદ્ધગ્રંથના હોય તેમ લાગે છે. અગિયારમે નિયમોભય અર છે. આ નય ક્ષણિક પદાર્થોને જ માને છે. આને સમાવેશ એવંભૂત નયના એક પ્રકારરૂપ ઉપૌવંભૂત નયમાં થાય છે. આ નયમાં જે ચર્ચા છે તે મુખ્યતયા બૌદ્ધદર્શનના કેઈક ગ્રંથને આધારે છે. એ ગ્રંથ પણ દિનાગવિરચિત જ હોવો જોઈએ એવી અમારી સંભાવના છે. - બારમો નિયમનિયમ અર છે. આમાં ક્ષણિક પદાર્થોનું પણ ખંડન કરીને શૂન્યવાદની સ્થાપના કરવામાં આવી છે. શુન્યવાદની સિદ્ધિ માટે જે જે દલીલે વિગ્રહવ્યાવતની વગેરે બૌદ્ધગ્રંથોમાં તથા વિશેષાવશ્યકભાષ્યની ગાથાઓમાં (ગા. ૧૬૯૨ થી ૧૬૯૬) તથા તેની મલધારિહેમચંદ્રસૂરિ વિરચિત ટકામાં કરવામાં આવી છે તે દલીલ ૧નયચક્રમાં પણ કરવામાં આવી છે. પરંતુ આ શૂન્યવાદમાં અર્થશૂન્યતા–બાહ્યાચંશૂન્યતા-બાહ્યાલંબનશૂન્યતા જ ખાસ સમજવાની છે. તેથી આ શૂન્યવાદ ખરેખર તે વિજ્ઞાનવાદને જ પ્રકાર છે એમ બારમા અરમાં અનેકવાર આવતા ઉલ્લેખથી સિદ્ધ થાય છે. જુઓ પૃ૦ ૮૪૪, ૮૫૨, ૮૫૪. ટીકામાં બારમા અરમાં (પૃ. ૮૫૨) ઉદધૃત કરેલ એક શ્લોક બૌદ્ધાચાર્ય દિનાગવિરચિત આલંબનપરીક્ષાને છે. બીજો (પૃ. ૮૫૧માં) ઉધૂત કરેલ વાકયપદીયનો છે. ત્રીજો (પૃ. ૮૨૬માં) ઉદધૃત કરેલ જથાર નઢવા દ્રો ક કેઈક બૌદ્ધ ગ્રંથમાંથી ઉદધૃત કરેલ લાગે છે. ૧ જુઓ પૃ• ૮૨૭–૮૨૮-૮૨૯માં મૂળ, ટીકા તથા ટિપ્પણી. ૨ અહીં યથાવનકાપ એવો પાઠ છપાયો છે, પણ તે અશુદ્ધ સમજો. વથા નટરાવી એ પાઠ જ શુદ્ધ છે. જૈન (તથા બૌદ્ધ) માં નવોઢ૬ વારોઃ એ પાઠ ઘણે સ્થળે આવે છે. ત્યાં જે નર નામના ઘાસની વાત છે તે જ આ ન સમજવાનું છે. ૪ તથા ૨ની એકતા ઘણીવાર સંસ્કૃત ગ્રંથમાં આવે છે. Jairi Education Internationa Page #41 -------------------------------------------------------------------------- ________________ ૨૩ આમાં ર૪ નામના ઘાસની વાત છે. પૃ. ૮૦૭ તથા પૃ. ૮૦૮ માં ઉદધૃત કરેલા કાળિયા ર : તથા નારોwાતી... આ પ્રસિદ્ધ લેક તથા કાધું કેઈકે બૌદ્ધ ગ્રંથમાંથી જ ઉદધૃત કરેલા છે. આ નય એવંભૂતનયને જ એક પ્રકાર છે. બારમા અર પછી વાત છે. બારમા અરમાં વર્ણવેલા શુન્યવાદમાં દ્રવ્યાર્થવાદીબાહ્યા થવાદી દશનેએ જે દેશે બતાવ્યા છે તેનું આ વિરાજમાં વર્ણન છે. તે પછી નવરાતુષ છે. જેમ રથના અને મધ્યમાં નાભિ હોય તે જ રહી શકે છે, નહિતર વેર-વિખેર થઈ જાય છે, તેમ બધા જ અરે ત્યાજ્ઞાર રૂપી તુંબમાં-નાભિમાં રહેલા હોય તે જ સાપેક્ષ રીતે સત્ય અને પ્રતિષ્ઠિત બને છે. જે સ્યાદ્વાદ રૂપી નાભિથી છૂટા પડી જાય તે બધા જ ન રૂપી અરે નિરાધાર હોવાથી વેર-વિખેર થઈને અપ્રતિષ્ઠિત થઈ જાય છે. આ રીતે સ્યાદ્વાદની આવશ્યકતા અને જિનવચનની સર્વનયસમૂહાત્મકતા સિદ્ધ કરીને ગ્રંથરચનાનું પ્રયોજન દર્શાવ્યું છે અને સતત વિવારનવદં ૬િ એમ અંતમાં કહીને સિદ્ધ શબ્દથી અંતિમ મંગલને નિર્દેશ કર્યો છે. તે પછી પાંચ પરિશિષ્ટ આપેલાં છે. પ્રથમ પરિશિષ્ટમાં નયચક્રમાં આચાર્ય શ્રી મલ્વવાદી ક્ષમાશ્રમણે અન્ય ગ્રંથમાંથી ઉદધૃત કરેલા પાઠો અકારાદિકમથી દર્શાવ્યા છે. બીજા પરિશિષ્ટમાં નયચક્રટીકાકાર આ૦ શ્રી સિંહસૂરિગણિવાદિ ક્ષમાશ્રમણે અન્યગ્રંથમાંથી ઉધૃત કરેલા પાઠ દર્શાવ્યા છે. ત્રીજા પરિશિષ્ટમાં નયચક્ર મૂળ તથા ટીકામાં આવતા વિશિષ્ટ શબ્દ, વાદે તથા ગ્રંથ અને ગ્રંથકારોનાં નામે આપેલાં છે. ત્યાર પછી ચોથા ૫ રશિષ્ટમાં આઇ શ્રી મલવાદી ક્ષમાશ્રમણના પ્રભાવક ચરિત્ર તથા પ્રબંધ આદિમાં જે ઉલ્લેખો મળે છે તે આપ્યા છે કે જેથી મલવાદીના જીવનવૃત્તાંત વિષે વાંચકોને સ્વતંત્ર રીતે જાણકારી પ્રાપ્ત થાય. તે પછી પાંચમા પરિશિષ્ટમાં નયચક્રના સંશોધન તથા સંપાદનમાં ઉપયોગમાં લીધેલા ગ્રંથની અકારાદિકમથી સૂચિ આપી છે. પ્રથમ વિભાગમાં જેમ ચાર અર છપાઈ ગયા પછી ટિપણે જોડવામાં આવ્યાં છે તેમ આમાં પણ ટિપ્પણે જોડવાની ૧ જુઓ નયચક્રટીકા પૃ૦ ૮૭૦ તુમ્રક્રિયા ચાયનામિળ, તાતિવસાવાનાત્, મતોડવા વિરાળા . ૨ જેમકે આગમોની ટીકામાં કેટલાયે એવા પાઠો જોવા મળે છે કે જેમાં નયચક્ર તથા વૃત્તિના શબ્દો સાથે સામ્ય જોવામાં આવે છે. ઉદાહરણ તરીકે " इह यो यदर्थी न स तन्निमित्तोपादानं प्रत्यनादृतः, यया घटार्थी मृत्पिप्डोपादानं प्रति । चारित्रार्थिनश्च यतयः, तन्निमित्तं च चीवरमति । न चास्यासिद्धत्वम्, तद्धि तस्य तदनिमित्ततया स्यात् । सा च ... यदि पञ्चमव्रतविघातकत्वेन, तदपि कुतः १ युक्तित इति चेत्, नन्वियं स्वतन्त्रा सिद्धान्ताधींना वा ? स्वतन्त्रा, ततः सलोमा मण्डूकः, चतुष्पात्त्वे सति उत्प्लुत्य गमनात्, मगवत् । अलोमा वा हरिणः, चतुष्पात्त्वे सति उत्प्लुत्य મનાત, મgવત્ ! - સ્થાવિવત્ ન નિર્મુત્યુ સાથથર્વમ્ I " - સિદ્ધાન્તાવીનયુતિતુ तथाविधसिद्धान्ताभावादसम्भविनी ।" इति उत्तराध्ययनसूत्रबृहद्वृत्तौ पृ. ९३ BI આ ઉત્તરાધ્યયન પાઇય ટીકાના શબ્દો નયચક્ર પૃ. ૪૬ માં આવતા વર્ણન સાથે ઘણી જ સમાનતા ધરાવે છે. સંભવ છે કે આ શબ્દરચના પાઇય ટીકાકાર વાદિવેતાલ શાંતિરિજી મહારાજે નયચક્રમાંથી લીધી હોય. તત્વાર્થ સૂત્ર ઉપર સિદ્ધસેનગણિવિરચિત ટીકામાં પણ મયૂરાસ વગેરે એવા નયચક્રના શબ્દોને મળતા શબ્દો જોવામાં આવે છે. Page #42 -------------------------------------------------------------------------- ________________ ૨૪ અમારી ભાવના હતી. પરંતુ સમય આદિના અભાવથી તેવાં ઘણું પ્રમાણમાં ટિપણે આપી શકાયાં નથી. જરૂરી ટિપણે તે ગ્રંથમાં જ ફૂટનેટ રૂપે (પાદટિપ્પણ રૂપે) નીચે આપેલાં જ છે. પાંચમા પરિશિષ્ટ પછી શુદ્ધિપત્રક આપેલું છે. આ ગ્રંથમાં ભારતના અનેક પ્રાચીન દશનેની વિચારધારાઓની વિચારણું આવતી હવાથી ભારતના દર્શનશાસ્ત્રના ઈતિહાસમાં નયચક્રનું અનુપમ સ્થાન છે. આનું ગંભીર રીતે અધ્યયન કરવાથી ભિન્ન ભિન્ન દશાના વિચાર પ્રવાહનું વિશાળ જ્ઞાન થાય છે. આ ગ્રંથનું દશનશાસ્ત્રના અભ્યાસીઓ ખૂબ ખૂબ અધ્યયન કરે એ જ શુભેચ્છા. ધન્યવાદ આ ગ્રંથનું સંશોધન કાર્ય તથા મુદ્રણકાર્ય શરૂ થયું ત્યારે અનેક અનેક રીતે જેમણે સહાય કરી હતી તે મારા પૂજ્યપાદ પ્રાતઃસ્મરણય પિતાશ્રી તથા ગુરુદેવ મુનિરાજશ્રી ભુવનવિજયજી મહારાજના અનંત અનંત ઉપકારેનું વર્ણન કરવા મારી પાસે શબ્દો જ નથી. ભાવે પણ પહોંચી શકે તેમ નથી. શ્રીગુરુદેવના ચરણમાં સર્વથા સર્વ જૈવ પદે તવ આટલું જ કહી શકાય તેમ છે. પૂજ્યપાદ આગમપ્રભાકર મુનિરાજશ્રી પુણ્યવિજયજી મહારાજે આ ગ્રંથનું સંશોધન કાર્ય મને સંપ્યું, વિવિધ દુર્લભ સામગ્રી પુરી પાડી, આ વિકટ કાર્યમાં મારા ઉત્સાહને સદાયે જીવંત અને જ્વલંત રાખે, અનેક સ્થળે મને માર્ગદર્શન આપ્યું, સંશોધનના ક્ષેત્રમાં મને આગળ લાવવામાં ઘણો જ મેટે ભાગ ભજવ્યો, કઈ પણ જાતના પૂર્વપરિચય વિના પણ પ્રારંભમાં જ પ્રેમ અને ઉદારતાથી મને હવરાવી દીધે, તથા શાસ્ત્રીય સંશોધનના ક્ષેત્રમાં મારા અગ્રેસર બનીને મારા ઉપર ઘણે ઉપકાર કર્યો છે. તેમના ઉપકારેને હું શી રીતે વર્ણવી શકું? તેમની અંતરંગ ઈચ્છા પ્રમાણે આગમશાસ્ત્રોનું આદશ સંશોધન કાર્ય પરમાત્માની તથા સદગુરુદેવની કૃપાથી થાય એ જ મારા માટે એમની ઈચ્છા પૂર્ણ કરવાને સાચે માગ છે. પરમાત્મા એ માટે મને બળ આપે એ જ પ્રભુને મારી સતત પ્રાર્થના છે. આત્માનંદ સભાના પ્રારંભમાં પ્રમુખ ગુલાબચંદભાઈ આણંદજી, ઉપપ્રમુખ ફત્તેહચંદ ઝવેરભાઈ, સેક્રેટરી વલ્લભદાસ ત્રિવનદાસ ગાંધી તથા તે પછીના પ્રમુખ પ્રોફેસર ખીમચંદભાઈ ચાંપશીભાઈ, આ બધા આત્માનંદ સભાના કાર્યવાહકે, આ કાર્યમાં ઘણું રીતે સહાયક થયા છે તે માટે તેમને મારા લાખ લાખ અભિનંદન છે. આજે આ બધા વિદ્યમાન નથી તેનું મને ઘણું ઘણું દુઃખ છે. છતાં તેમના સમયમાં પ્રારંભેલું કાર્ય આજે પૂર્ણ થાય છે એ વાતને મને ઘણે આનંદ છે. પ્રોફેસર ખીમચંદભાઈએ તે આ કાર્યમાં ખૂબ રસ લીધું હતું. તેમની સાથે વિક્રમ સંવત ૨૦૧૧ ના ચેમાસામાં ભાવનગરમાં થયેલી વિવિધ જ્ઞાનગોષ્ઠીઓનું મરણ આજે પણ મને ઘણો આનંદ આપે છે. જૈન આત્માનંદ સભાના વર્તમાન પ્રમુખ શ્રી હીરાભાઈ ભાણજીભાઈ આદિ કાર્યવાહકેને, નયચક્રના પ્રકાશન માટે તથા પરમાત્માની કૃપાથી ભવિષ્યમાં થનારા સટીક આગમના સંશોધન -પ્રકાશન કાર્ય માટે અત્યંત ઉત્સાહ અને સહકાર છે, તે ઘણું ઘણું ધન્યવાદને પાત્ર છે. Page #43 -------------------------------------------------------------------------- ________________ પરમાત્મા તથા સદ્દગુરૂદેવની કૃપાથી આગમાદિ શાસ્ત્રોનું સંશોધન-પ્રકાશનકાર્ય શીઘ્રમેવ સિદ્ધ થાય અને વડીલોના આશીર્વાદ તથા બધાની શુભકામના પરિપૂર્ણ સફળ થાય, એ માટે પ્રભુને અંત:કરણ પૂર્વક પ્રાર્થના કરું છું. | દર્શનશાસ્ત્રના મહાન વિદ્વાન તથા અનેકભાષાજ્ઞ, યુરોપમાં ઓસ્ટ્રીયાની વિયેના યુનિવર્સિટીના પ્રસિદ્ધ પ્રોફેસર ડે. એરી ઉવારે (Prof. Dr. Erich Frauwalner) નયચક્રને અભ્યાસ કરીને પ્રથમ વિભાગની પ્રસ્તાવના લખી હતી, તે માટે તેમને પણ ઘણાં અભિનંદન છે. પરંતુ તે પછી તેમને સ્વર્ગવાસ થવાથી બીજા-ત્રીજા વિભાગમાં તેમની પ્રસ્તાવના આવી શકી નથી. જે તેમની પ્રસ્તાવના હોત તો ઘણું વિષ ઉપર તેમના વિચારો જાણવા મળત. પ્રારંભમાં આવેલા ગુરૂસ્તુતિના કલેકેની સંસ્કૃતમાં સુંદર રચના ન્યાયવિશારદ ન્યાયતી સ્વ. મુનિરાજ શ્રી ન્યાયવિજયજી મહારાજે કરી આપેલી છે, તે માટે તેમને પણ હું ખૂબ જ છું. મુંબઈ નિર્ણયસાગર પ્રેસના પંડિતજી સ્વ. રામનારાયણ આચાર્યે પ્રફ જોવામાં તથા નયચકના મૂળ-ટીકા-ટિપ્પણના ભાગને તે તે પાનામાં યોગ્ય રીતે ગોઠવવામાં ઘણી મદદ કરી હતી. તેમને પણ મારાં ઘણું ઘણું અભિનંદન છે. ટિબેટન ગ્રંથે ફિલ્મ રૂપે અથવા મુદ્રિત રૂપે મેળવવામાં અમેરિકામાં શિંગ્ટનની કેસ લાયબ્રેરીએ તથા જાપાનના નાગેયા યુનિવર્સિટીના પ્રોફેસર સ્વ. હિદનેરી કિતાગાવાએ ઘણું સહાય કરી હતી. મારા ટિબેટન ભાષાના માર્ગદર્શક પુનાના ડો. વાસુદેવ વિશ્વનાથ ગોખલે (Dr. V. V. Gokhale) પણ ઘણી રીતે સહાયક થયા છે, આ બધાને મારા ઘણાં ઘણાં ધન્યવાદ છે. આ ગ્રંથમાં ત્રીજા વિભાગનું પ્રથમ તથા દ્વિતીય પરિશિષ્ટ મારાં મેટા માસી સ્વ. સાવીજીશ્રી લાભશ્રીજી (સરકારી ઉપાશ્રયવાળા) નાં શિષ્યા તથા નાનાં બહેન સ્વ. સાધ્વીજીશ્રી કંચનશ્રીજીનાં પુત્રી તથા શિષ્યા સાધ્વીજી શ્રી લાવણ્યશ્રીજીના પરિવારે તૈયાર કરી આપ્યું છે. ત્રીજું પરિશિષ્ટ મારાં મોટાં માસી સ્વ. સાધ્વીજી શ્રી લાભશ્રીજીનાં શિષ્યા (તથા મારાં માતુશ્રી) સાધ્વીજી શ્રી મનેહરશ્રીજીનાં શિષ્યા સાધ્વીજી શ્રી સૂર્યપ્રભાશ્રીજીનાં શિષ્યા સાધ્વીજી શ્રી જિનેન્દ્રપ્રભાશ્રીજીએ તૈયાર કરી આપ્યું છે. તે બધાને મારા ઘણાં ઘણાં અભિનંદન છે. નયચક્રનો ત્રીજો ભાગ Associated Advertisers & Printers પ્રેસમાં છ-સાત વર્ષ પૂ છપાઈ ગયું હતું. તે પછી પ્રસ્તાવના અને પરિશિષ્ટો લખાઈને તૈયાર થયાં તે છપાવવા માટે અમે ઘણે ઘણે પ્રયાસ કર્યો. પરંતુ ક્યાંયે મેળ ખાધ નહિ, એટલે અમે હતાશ અને નિરાશ થઈ ગયા હતા. છેવટે મુંબઈની હર્ષા પ્રિન્ટરીના માલિક શ્રી કેશવજીભાઈ ગેગરી અમારી મદદે આવ્યા. મૂળ તેઓ કચ્છમાં પત્રી ગામના વતની છે અને અમે પત્રી ગામમાં વિક્રમ સં. ૨૦૩૧ માં ચોમાસું કર્યું હતું. એટલે અમારા પૂર્વ પરિચિત હતા. આ પ્રસ્તાવના આદિ છાપવાનું બધું કામ કાળજીપૂર્વક સુંદર રીતે તેમણે પરિપૂર્ણ કરી આપ્યું છે. તે માટે તેમને મારા ઘણા ઘણા હાદિક ધન્યવાદ છે. મારા ૯૨ વર્ષનાં વયેવૃદ્ધ માતુશ્રી સાદવીજી શ્રી મનેહરશ્રીજીના સતત આશીર્વાદ એ મારું મોટું બળ છે-સામર્થ્ય છે. Page #44 -------------------------------------------------------------------------- ________________ મારા પૂજ્યપાદ પિતાશ્રી તથા ગુરૂદેવ મુનિરાજ શ્રી ભુવનવિજયજી મહારાજને શ્રી શંખેશ્વરજી તીર્થમાં વિક્રમ સં. ૨૦૧૫ ના મહા સુદિ આઠમે સ્વર્ગવાસ થયા પછી તરત જ ફાગણ સુદિ ત્રીજે જેમની શ્રી શંખેશ્વરજી તીથમાં દીક્ષા થઈ હતી તે મારા વાવૃદ્ધ પ્રથમ શિષ્ય દેવતુલ્ય મુનિરાજશ્રી દેવભદ્રવિજયજી કે જેમનો શંખેશ્વરજી પાસે લોલાડા ગામમાં વિક્રમ સંવત્ ૨૦૪૦, તા. ૬-૧૧-'૮૩ ના કાતિક સુદિ બીજે રવિવારે સાંજે છ વાગે સ્વર્ગવાસ થયે છે, તે પણ મને ઘણું ઘણી રીતે આ કાર્યમાં સહાયક થતા હતા. તેમને મારા ઘણા ઘણા ધન્યવાદ છે. મારા પરમ વિનીત શિષ્ય મુનિશ્રી ધર્મચંદ્રવિજયજીએ પ્રફવાંચન આદિ સવ કાર્યોમાં અત્યંત ભક્તિભાવથી વિવિધ રીતે ખડે પગે હંમેશા સતત સહાય કરી છે. તેમની સહાયથી મારાં સવ કાર્યો સરળતા અને નિશ્ચિતતાથી થાય છે. તેમને પણ મારા ઘણા ઘણા હાદિક ધન્યવાદ છે. પરમકૃપાળુ દેવાધિદેવશ્રી શંખેશ્વર પાશ્વનાથ ભગવાન તથા મારા પર પકારી પિતાશ્રી સદગુરુદેવ મુનિરાજશ્રી ભુવનવિજયજી મહારાજના ચરણકમલમાં અનન્દશઃ પ્રણિપાત કરીને તેમની જ પરમકૃપા અને સહાયથી સંપાદિત થયેલા આ નયચકના ત્રીજા વિભાગને શ્રી શંખેશ્વર પાર્શ્વનાથ પ્રભુના કરકમલમાં અર્પણ કરીને અને આ રીતે પ્રભુપૂજન કરીને આજે ' અત્યંત આનંદ અને ધન્યતા અનુભવું છું. વિક્રમ સંવત ૨૦૪૨ પિષ સુદિ ૮, શનિવાર (તા. ૧૮-૧-૮૬) શંખેશ્વરજી, (તા. સમી) (જિલ્ફ-મહેસાણા) ઉત્તર ગુજરાત. પૂજ્યપાદ આચાર્ય મહારાજ શ્રીમદ્વિજય સિદ્ધિસૂરીશ્વરપટ્ટાલંકારપૂજ્યપાદ આચાર્ય મહારાજ શ્રીમદ્વિજય મેઘસૂરીશ્વરશિષ્ય પૂજ્યપાદ ગુરુદેવ મુનિરાજશ્રી ભુવનવિજયન્તવાસી મુનિ જ બૂવિજય Page #45 -------------------------------------------------------------------------- ________________ विषयः नवमो नियमनयारः अष्टमेऽरे दोषोद्भावनप्रारम्भः भेदप्रधानस्य भावस्य निराकरणम् न्यायागमानुसारिण्या टीकया समलङ्कृतस्य सटिप्पणस्य नयचक्रतृतीयविभागस्य विषयानुक्रमः सामान्योपसर्जनस्य विशेषस्य निराकरणम् अवचनीयपक्षस्थापनम् अग्नीन्धनयोरेकत्वनिराकरणम् अग्नीन्धनयोरन्यत्वनिराकरणम् अवचनीयत्वप्रतिपादनम् २७ भाव - विशेषयोरेकत्वनिराकरणम् भाव-विशेषयोरन्यत्वनिराकरणम् भाव-विशेषयोरवक्तव्यत्वप्रतिपादनम् नियमनयाभिमतम् अभिजल्पस्य शब्दार्थत्वं नियमनये नियमनये वाक्यार्थः नियमनयस्य शब्दनयदेशत्वात् पर्यवास्तिकत्वम् आर्षे [=आगमे] नियमनयोपनिबन्धनम् दशमो नियमविध्यरः नियमनये दोषोद्भावनम् पृ० ७३८-७६४ ७३८ ७३८-७४० ७४०-७४३ ७४३ ७४४-७४६ ७४७-७५० ७५१-७५२ ७५३-७५६ ७५६-७५८ ७५९-७६० ७६० ७६१ ७६२ ७६३ ७६४ ७६५-७९३ ७६५–७६६ Page #46 -------------------------------------------------------------------------- ________________ विषयः ५० ७६७-७७९ ७८०-७८२ ७८३-७८६ ७८७-७८८ ७८९-७९० ७९०-७९१ अवक्तव्यकान्तवादनिरासः समुदायनिरासः सत्कार्यवादनिरास: स्कन्धव्यतिरिक्तस्यात्मनो निराकरणम् नियमविधेः समभिरूढनयप्रभेदगुणसमभिरूढत्वम् मूढसमभिरूढमतम् नियमविधिनये शब्दार्थ-वाक्यायौँ आर्षे [=आगमे] नियमविधिनयोपनिबन्धनम् एकादशो नियमोभयारः नियमविधिनये दोषोद्भावनप्रारम्भः सर्वपदार्थक्षणिकत्ववादः विनाशस्य निर्हेतुकत्वम् सर्वसंस्काराणां क्षणिकत्वसाधनम् नियमोभयमतम्, उपयोगैवम्भूतैकदेशत्वम् नियमोभये शब्दार्थ-वाक्यार्थी आर्षे [=आगमे] नियमोभयनयनिबन्धनम् द्वादशो नियमनियमारः क्षणिकवादे दोषोद्भावनप्रारम्भः क्षणिकैकान्तनिरासः क्षणिकव्यपदेशनिरासः क्षणिकैकान्तवादनिरासः सर्वत्र स्याद्वादापादनम् सर्वस्य वस्तुनः निःस्वभावत्वं साधयित्वा शून्यवादस्थापनम् ७९१ ७९२-७९३ ७९४-८०५ ७९४ ७९५ ७९५-७९८ ७९८-८०२ ८०३ ८०४ ८०५ ८०६-८५४ ८०६ ८०७-८०८ ८०९-८१६ ८१७-८२४ ८२४-८२६ ८२७-८४३ Page #47 -------------------------------------------------------------------------- ________________ विषयः । ८४४ ८४५-८५० ८५१ ८५२ ८५२ ८५३-८५४ ८५५-८७३ ८५५ ८५६ आकाशादीनां विज्ञानमात्रत्वाभिधानम् सर्वेषामपि बाह्यार्थाभिमतभावानां शून्यत्वम् सर्वत्र विज्ञानमेवार्थः विज्ञानस्यैव शब्दार्थत्वं वाक्यार्थत्वं च नियमनियमस्य एवंभूतैकदेशत्वम् आर्षे [ आगमे] नियमनियमनयनिबन्धनम् द्वादशारान्तरम् द्वादशेऽरे दोषाद्भावनप्रारम्भः सर्वनिःस्वभावत्वनिरासः विज्ञानमात्रतानिरासः सर्वस्य सर्वस्वभावत्वोपपादनम् स्वपराभयभावसाधनम् सर्वास्तित्वसाधनम् नयचक्रतुम्बम् द्रव्यार्थैकान्तवादेऽपि दोषोद्भावनम् सर्वनयानां भगवदर्हद्वचनमुपनिबन्धनम् स्याद्वादनाभिकरणम् विध्यादिभङ्गसंख्या अनेकान्तवाददिगुपदर्शनम् शास्त्ररचनाप्रयोजनं द्वादशारनयचक्रस्य च सिद्धत्वम् [भा. प्रतौ य. प्रतौ च लेखकप्रशस्तिः - टिप्पणे] ८५८-८५८ ८५९-८६१ ८६२-८६८ ८६९-८७३ ८७४-८८७ ८७४-८७५ ८८६ ८८०-८८२ ८८३ ८८४-८८५ ८८६-८८८ Page #48 -------------------------------------------------------------------------- ________________ ३० ८८८ ८८८-८८९ ८९०-८९९ विषयः पञ्च परिशिष्टानि (१) नयचक्रे उद्धृतानां पाठानामकारादिक्रमः (२) नयचक्रटीकायामुद्धृतानां पाठानामकारादिक्रमः (३) नयचक्रे टीकायां चोल्लिखितानां वाद-वादि-ग्रन्थ-ग्रन्थकृन्नाम्नां ...' कतिपयविशिष्टशब्दानां च सूचिः (४) विविधेषु प्राचीनग्रन्थेषु वर्णित मल्लवादिसूरे वनचरित्रम् (५) सम्पादनोपयुक्तग्रन्थसूचिः सङ्केतविवरणं च शुद्धिपत्रकम् ९००-९०३ ९०४-९१७ ९१८-९३३ ९३४-९३६ Page #49 -------------------------------------------------------------------------- ________________ 20 HesesyenewBENEFTEEV FETV में अर्ह सद्गरुभ्यो नमः अथ नवमो नियमारः। यदि भेदप्रधानो भावः कथमसौ ? स भवितारमन्तरेण स्वरूपमपि प्राप्तुमसमर्थोऽस्वतन्त्रत्वादसन् खपुष्पवत्। तदभावे भेदा एव विप्रकीर्णाः स्युः। ततश्च भेत्तव्याभावाद् भेदा अपि न भवितुमर्हन्तीति धर्मधर्मस्वरूपविरोधः। घटादिभेदाभावः, भेत्तव्याभावात्, गगनोदुम्बरकुसुमवत् । ततश्चात्यन्तनिरुपाख्यत्वात् स्ववचनाभ्युपगमानुमानप्रत्यक्षविरोधा अपि। 5 'पृथिवी घटो भवति' इत्यत्र यदि विशेष एव भवति तहि सामान्यस्याभावे विशेषोऽपि नास्त्येव। असति च विशेषे कुतः सामान्यस्यासत्प्रधानोपकारिता ? विधि-नियमसर्वभङ्गवृत्त्यात्मकैकंतत्त्वाधिकारे वर्तमान उभयनियमभङ्गारदर्शनेऽप्यपरितुष्यत उत्तरन यस्य नियमभङ्गस्योत्थानम्। तस्मिस्तु दूषिते स्वमतप्रदर्शनं युक्तमिति तद्रूषणार्थमाह--यदि भेदप्रधानो भाव इत्यादि यावद् धर्म-मिस्वरूपविरोधः । यद् ‘भेदो भवति प्राधान्येन, अन्वयोऽ- 10 स्योपसर्जनम्' इत्युक्तं तत्र तमेवंविधं भावमवधारयामः-कथमसौ ? इति, स त्वयेष्टोऽन्वयो भावो ४७७-१ भवितुर्भेदस्य क्रिया भेदातिरेकेण भवितारं कर्तारमन्तरेण स्वरूपमपि प्राप्तुमसमर्थो निश्चयो (ये?) । कस्मात् ? अस्वतन्त्रत्वादकर्तृत्वादभविता, अभवितृत्वादसन् खपुष्पवत् । तस्य अन्वयस्य भावस्य अभावे भेदा एव विप्रकीर्णा भेद्यवस्तुरहिताः स्युः। ततश्च भेत्तव्यस्यान्वयस्याभावाद् भेदा अपि न भवितुमर्हन्ति । 'भिद्यमानो हि भेदः, कुतो भिद्यतेऽसौ निर्भेद्यत्वात् खपुष्पवदिति भेदाभावाद् धर्म- 15 धर्मिणोः स्वरूपाभावे 'अन्वयोपसर्जनो भेदप्रधानः शब्दार्थः' इत्येतद् वाक्यं निराकृतधर्ममिस्वरूपकं संवृत्तम् । तदुपसंहृत्य साधनमाह-घटादिभेदाभावः, भेत्तव्याभावात, गगनोदम्बरकसमवदिति । उभयोभत्तभेत्तव्ययोरभावः, न गगनकुसुमादुम्बरकुसुम मदुम्बरकुसुमाद्वा गगनकुसुमं भेत्तु भेत्तव्यं वेति दृष्टान्तः, तथा उपसर्जनप्रधानयोः सामान्य-भेदयोरिति दार्शन्तिकोऽर्थः । ततश्चात्यन्तेत्यादि । इत्थं निरुपाख्यत्वाच्छून्यत्वापत्तौ स्ववचना-ऽभ्युपगमा-ऽनुमान-प्रत्यक्षविरोधा अपि प्राप्ताः, ते 20 चानिष्टा इति । किञ्चान्यत्, 'पृथिवी घटो भवति' इत्यत्र निर्धार्यम्-किं पृथिवी भवति न घटः, उत घटो भवति न पृथिवी, उभयं वा भवति, न भवति ? इति । तत्र यदि विशेष एवेत्यादि, सामान्यस्योपसर्जनस्याभावे विशेषोऽपि नास्त्येवेतीदानीमेवोक्तत्वादसति च घटे विशेषे कुतः सामान्यस्यासतोऽ १ कतत्वाधि भा० । °कत्वाधि° य० ।। २ दृश्यतां पृ० ७३७ पं० २॥ ३ (ऽनिश्चयाय?) (निश्चयेन? ) (निश्चेयः ?) (निरुपाख्यः?)॥ ४ विद्यमानो प्र०॥ ५ निरूपणाख्य य० ॥ ६ विशेषणोवे नास्त्ये' य० ।। ७ पृ० ७३८ पं०४॥ Page #50 -------------------------------------------------------------------------- ________________ ७३९ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [नवमे नियमारे अथ पृथिव्यादेरन्वयित्वं प्रवृत्तेर्भवति ततश्चोपसर्जनत्वं सामान्यस्य नास्ति । उभयस्मिस्त्वसति स यद्यभाव एव भेदः, 'तेनैव भेदेन न भूयेत अभावत्वात् खपुष्पवत् । न ह्यभावो भावो भवति । अथ भाव एव ततो भावाव्यतिरेकाद् भूतत्वादुभयथापि न पुनर्भूयेत, भूतघटादिवदाकाशादिवत् । न हि भूत एव भवति, तथाऽसत्त्वापत्तेः । यदि 5 भूतमेव भवेत् ततस्तदसत् स्यात्, उत्पद्यमानत्वात्, अजातघटादिवत् । ___ भेदेषु भवनान्वय औपचारिकः [इति चेत् ], नन्वन्वयद्रव्यं स्वात्मन्येव तिष्ठति, ततश्च तदवस्थामात्रं घटादिभेदा इति घटादिभेदा एवौपचारिका इत्युक्तं भवति । यथा 'अङ्गुलिर्वका भवति' इत्युक्ते वक्रता अङ्गुलेः भेदावस्थामात्रमित्यौ सत्प्रधानोपकारिता ? इति। अथेत्यादि। अथ मा भूत् पृथिव्यादिसामान्योपसर्जनत्वे द्वयोरपि 10 सामान्य-विशेषयोरभावदोष इति पृथिव्यादेरन्वयित्वं प्रवृत्तेर्भवति सत्त्वात्, ततश्चोपसर्जनत्वं ४७७-२ सामान्यस्य नास्ति स्वतत्त्वव्यापित्वात् भावत्वात् प्रवर्तमानत्वाद् भेदवत्, इत्थमप्युपसर्जनत्वनिवृत्तिः। उभयस्मिस्त्विति सामान्ये पृथिव्यां भेदे च घटे द्वयेऽपि असति भावेऽन्वये भवितरि च विशेषे स यद्यभाव एव भेदो येन भूयते भेदेन स भेद इतीष्यते तेनैव भेदेन न भूयेत अभावत्वात, अभावत्वमभवनक्रियात्मकत्वात्, खपुष्पवत्। न ह्यभावो भावो भवतीति दृष्टान्तार्थप्रदर्शनात् । 15 अथ भाव एव, मा भूदेष दोष इति अन्वयस्वभाव एवासौ भेदो भाव एवेष्यते ततो भावाव्यतिरेकाद भावात्मकत्वादन्वयात्मकत्वाद् भूतत्वादुभयथापि प्रधानोपसर्जनत्वाभ्यां पृथिवी-घटत्वाभ्यां न पुन येत, भूतत्वात्, भूतघटादिवत् आकाशादिवद् वैयर्थ्यात् । तद्दर्शयति-न हि भूत एव भवतीति। कस्मात् ? तथाऽसत्त्वापत्तेः। यदि भूतमेव भवेत् उत्पन्नमेवोत्पद्यते ततस्तदसत स्यात्, उत्पद्यमानत्वात्, अजातघटादिवदित्यसत्त्वापत्तिः, अनिष्टा च सेति न भावो भवति 20 नाभावो भवत्युभयं पृथिवी घटश्चेति । भेदेष्वित्यादि। स्यान्मतम्-भेदेषु घटादिष्वेव पृथक् सत्सु परमार्थतः योऽसौ 'भवति भवति' इति भवनान्वयः स औपचारिक इति । अत्रोच्यते-नन्वन्वयेत्यादि । ननु त्वयैव स्वद्रव्ये पृथिव्यादि तिष्ठति स्वात्मन्येव ततश्च तस्य पृथिव्यादिँद्रव्यान्वय[स्या ]वस्थामात्रं घटादिभेदा इति 'घटादिभेदा ४७८.१ एवौपचारिकाः, पृथिव्यादिसामान्यमेव तत्त्वम्' इत्युक्तं भवति । किमिव? इत्यत आह-यथाङ्गलि १'येन भयते भेदेन तेनैव न भूयेत' इत्यपि मूलमत्र स्यात् ।। २ व्यापितत्वात्प्र ० ॥३ भेदोप्यनभयते य० । भेदोत्यनभयते भा० ॥ ४ प्राधानो प्र० ।। ५ नाभावो भा० । न भावों य० । अत्रेदमवधेयम्-लेखकप्रमादात ति न भावो भवति न भावो भव' इति द्विर्भावोऽप्यत्र संभवति, तथाङ्गीकारे तु 'अनिष्टा च सेति न भावो भवत्यभयं पृथिवी घटश्चेति' इति पाठोऽप्यत्र सम्भवेत् ॥ ६ नन्वत्वयेत्यादि य० । नच्वयेत्यादि भा० । अत्रेदमवधेयम् अत्र यदि ननु त्वयेत्यादि इति प्रतीक : शुद्ध इत्यभ्युपगम्यते तदा 'नन त्वयैव तदवस्थामात्रं घटादिभेदा इति घटादिभेदा एवौपचारिका इत्युक्तं भवति' इति मूलमत्र सम्भाब्यते ।। ७ स्वात्मनोव भा० । स्वात्मन्येन य० । (स्वात्मनैव ?) ॥८द्रव्यस्यावयवस्थामात्रं य० । अत्र द्रव्यस्यावस्थामात्रं इति पाठोऽपि सम्भवेत ।। ९ भवतीति य०।। Page #51 -------------------------------------------------------------------------- ________________ 'भेदप्रधानस्य भावस्य निराकरणम् ] द्वादशारं नयचक्रम् ७४० पचारिकत्वं वक्रतायाः, नाङ्गुलेः, न हि वक्रत्वमङ्गुलिर्भवति अनुत्पन्नत्वात् खपुष्पवत् । भेदत्वाच्च रूपवत् । अत उक्तन्यायात् त्रिभुवनं भिन्नाभिमतमप्यभिन्नमेव द्रव्याश्रितत्वाद् भेदानाम् । पर्यायप्रवृत्तेः सर्वथैव भवनविध्यनुपपत्तिः। विशेषस्वरूपप्रत्यवेक्षायां भवनं स्वेनैव महिम्ना पृथग वर्तते। तद् यदि पूर्व 5 भवनमस्वतन्त्रं पृथक् चावृत्ति ततो निर्मूलत्वादसन् घटः खपुष्पवत् । नापि स स्वयमेव भावः, विशेषप्रधानपक्षहानेः। नाप्यस्य भावः, ततश्च असत्त्वाविशेषात् रित्यादि, यथा 'अंगुलिर्वका भवति' इत्युक्तेऽङ्गुलेरवस्था वक्रताऽङ्गुलेः सामान्यस्य भेदोवस्थामात्रमित्यौपचारिकत्वं वक्रतायाः, नाङ्गुलेः। यस्माद् न वक्रत्वमङ्गुलिर्भवति, वक्रत्वस्याऽनवस्थात्वादङ्गुलेः। अङ्गुलिरेव वक्रीभवति, न वक्रतैवाङ्गुलीभवति । कस्मात् पुनर्न वक्रत्वमङ्गुलीभवति ? 10 उच्यते-अनुत्पन्नत्वात् खपुष्पवत् । एवं तावदयुगपद्भाविकालभिन्नाभिमतपर्यायेषु द्रव्यमानत्वमुक्तम् । युगपद्भाविदेशभिन्नाभिमतपर्यायेष्वपि भेदत्वाच्च रूपवत् 'तदवस्थामात्रम्' इति वर्तते । यथा घट एव चक्षुरादिग्रहणापदेशविशिष्टत्वात् 'रूपं रसो गन्धः' इत्यादिभेदेनोच्यतेऽङ्गुलिा, विज्ञानमात्रस्य तत्र भेदत्वाद् वस्तुनो घटस्याभिन्नत्वात्, एवं पृथिव्यादिसामान्यभेदा घटादयोऽश्म-सिकतादय[श्च] विज्ञानमात्रेणेति । 15 __ किञ्चान्यत्, अत उक्तन्यायादित्यादि । अतीतविध्यादिद्रव्याथिकनयेषु एक-सर्वगत-नित्यकारणवस्तुमात्रविजृम्भितं स्तिमितसरस्तरङ्गादिव[त्] त्रिभुवनं भिन्नाभिमतमप्यभिन्नमेव, द्रव्याश्रितत्वाद् भेदानामवस्थादिसंज्ञानां पुरुषादिवादेषु प्रतिपादितत्वात् द्रव्यस्य पर्यायानाश्रितत्वाच्च । पर्यायप्रवृत्तेरित्यादि, इति सर्वथैव भवनविध्यनुपपत्तिरेवं पूर्वातीतद्रव्यनयदर्शनेन । विशेषस्वरूपेत्यादि । तस्यापि च विशेषस्य स्वरूपं प्रत्यपेक्ष्यमाणमन्वयसामर्थ्यादृते न लभ्यते, 20 तद्यथा-पूरयति पालयति कार्यस्यात्मनोऽवस्थादेः स्वरूपमिति कारणं भवनमन्वयः स्वेनैव महिम्ना ४७८-२ पृथग् वर्तते भेदादृतेऽपि यथोपवर्णितमनेकधाऽतीतनयेषु । तद् यदि पूर्वं भवनमस्वतन्त्रं "पृथक चावृत्ति यथा त्वयेष्टं स्यात् ततः किम् ? ततो निर्मूलत्वादित्यादि, निर्मूलत्वादसन् घटः खपुष्पवत । स्यान्मतम्-किं घटस्य मूलेन भवनेन ? किं ने स स्वयमेव भवति ? इति, एतच्च नापि स घट: स्वयमेव भावः, कस्मात् ? विशेषप्रधानपक्षहानेः। यदि विशेष एव भावस्ततो घट एव विशेषः, स 25 एव भावो भवनम्, तेन भूयतेऽन्वयेन भावेनेत्यतस्तथाभावत्वाद् घटस्यापि भावमात्रं सामान्यमर्थं (र्थः?) १ 'अगुलिवक्रीभवति' इत्यपि पाठोऽत्र स्यात्, दृश्यतां पं० १०॥ २ भेदवस्था प्र० । 'तदवस्था" इत्यपि पाठोऽत्र सम्भवेत् दृश्यतां पं० १२ ॥ ३ भवतीति भा० ॥ ४ त्वयुक्तम् प्र० ।। ५ दृश्यतां पं० ८, पृ० ७३९ पं० २३ ।। ६ (पर्यायाप्रवृत्तेः ? ? ) ।। ७ `त्यादिः । अथ सर्वथैव भा० ॥ ८ (प्रत्यवेक्ष्यमाण° ? ) ॥ ९ लभ्येतो भा० । लभ्यते य० ॥ १० पृथक्त्वावृत्ति यथा त्वयेष्टं भा०। पृथक्त्वावृत्ति (त्ते?)र्यथात्वयवेष्टं य०॥ ११ त्वादि निर्मूल य० ॥ १२ न स्वयमेव य० ।। १३ सामान्यामर्थ भा० । सामान्यमर्थ य० । 'सामान्यमेवं' इत्यपि पाठोऽत्र स्यात् ॥ Page #52 -------------------------------------------------------------------------- ________________ ७४१ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [नवमे नियमारे खपुष्पवदेवाविशेष इति पूर्वोक्तवदाविर्भावादिभेदानुपपत्तिविरोधाः।। ननु विशेषः प्रत्यक्षत एवोपलभ्यते। दृश्यमानत्वेऽपि तथा तस्याभवनादसत्त्वं दृष्टम्, यथा मृगतृष्णिकागन्धर्वनगरयोः। मृगतृष्णिकागन्धर्वनगरयोहि प्रत्यक्षत्वेऽपि शीतादिविशेषासत्त्वादसत्त्वं दृष्टं तथा विशेषस्य प्रत्यक्षत्वेऽप्यसत्त्वम् । 5 अथोच्येत-शीतादिर्जीवाजीवादिश्च विशेषो मृगतृष्णिकासलिले गन्धर्वनगरे च नास्तीति विशेषासत्त्वात् स्यादसत्त्वम्, नावश्यं विशेष विशेषैर्भाव्यं यतो विशेषासत्त्वादसत्त्वं कल्प्येत । यदि स्युविशेषे विशेषा अविशेष एव स्यात्, विशेषवत्त्वात्, सद्रव्यपृथिव्यादिसामान्यवत् । अपि च वयमप्येतदेव ब्रूमः-अन्वय एव स्यादिति । स च नास्ति खपुष्पवत् । 10 घटादिविशेषजातमपि । तत्प्राधान्याद् विशेषस्य भावानुरोधात् सामान्योपसर्जनविशेषप्रधानप्रति[ज्ञा]हानिः । एवं तावद् घटो भाव इत्ययुक्तम् । स्यान्मतम्-घटस्य भावो विशेषस्य सम्बन्धिनः सम्बन्धषष्ठया। यथा घटस्य विनष्टस्य कपालान्यभावस्य भावहेतुत्वान्निरुद्धस्य, कपालानि हि घटनिरोधहेतुकानि उत्पद्यन्ते तदुपकारित्वात् । किमिव ? यथाङ्कुरस्य बीजं निवर्तमानमुपकारीति । एतच्च नाप्यस्य भावः । कस्मात्? ततश्चासत्वाविशेषात 15 खपुष्पवदेवाविशेष इति पूर्वोक्तवदाविर्भावादिभेदानुपपत्तिविरोधा इत्यनेनातीतं ग्रन्थमतिदिशति यदेतदसत्त्वं नाम त्वया क्वचिद् मन्यते ततोऽन्यत् कार्यम्, तदसमर्थविकल्पत्वात, घटपटवत् । विकल्पासामर्थ्य चासत्कार्ययोरित्यादि यावत् स्ववचनादिविरोधोपसंहारेण विशेषविरोधोऽप्रयोग प्रसङ्गात् स्वरूपविरोध इति । ४७१-१ आह-ननु विशेष इत्यादि । सामान्योपसर्जनो विशेषः प्रत्यक्षत एवोपलभ्यते । तस्माद् दृष्ट20 विरुद्धेयं कल्पनेति । अत्रोच्यते-दृश्यमानत्वेऽपि प्रत्यक्षव्यभिचारप्रदर्शनसाधनम् । यथा दृश्यते तथा तस्याभवनादसत्त्वं दृष्टम्। यथा मृगतृष्णकेत्यादि दृष्टान्तः । तद्वयाख्या-मृगतृष्णिका-गन्धर्वनगरयो_त्यादि, भवनस्य पृथग्भावेन भवनात् परमार्थसत्त्वात् सलिल-नगरयोरसत्त्वं दृष्टं यथा तथा सामान्योपसर्जनतायां विशेषस्य प्रत्यक्षत्वेऽप्यसत्त्वमिति । ___ अथोच्येत त्वया शीतादिरित्यादि । मृगतृष्णकासलिले शीत-मृदु-द्रवतादिविशेषाभावात् गन्धर्व25 नगरे दृश्यमानजीवाजीवत्रिशेषधर्माभावात् स्यादसत्त्वम् । नाऽवश्यं विशेषे घटादौ पृथिवी[वि ]शेषाणा मश्मसिकतादिभदैर्भाव्यं यतो विशेषासत्त्वं कल्प्येत । यदि स्युविशेषे विशेषा अविशेष एव स्यात्, सामान्यमेव अन्वय एव स्याद् विशेषो विशेषवत्त्वात्, सैद्रव्यपृथिव्यादिसामान्यवत् । अत्राचार्य आह-अपि च वयमप्यतदेव ब्रूमः-अन्वय एव अविशेषं सामान्यमेव स्यादिति । १ इत्यतयुक्तम् प्र० । (इति न युक्तम् ? ) ॥ २ द्धस्था प्र० ॥ ३ धादित्यने य० ॥ ४ दृश्यतां पृ० १६० पं० ४-१० १६१ पं० १। तुलना-पृ० ४३० पं० १ ।। ५ पृ० १७१ पं० ३ ।। ६ पृ० १७२ पं०३ ।। ७ (परमार्थतोऽसत्त्वात् ? ?) ॥ ८°नगरसत्त्वं भा० ॥ ९स्य च प्रत्य भा० ॥१० क्षत्वेव्यस प्र० ॥ ११ घटाघटादौ प्र० । 'घटपटादौं' इत्यपि भवेदत्र पाठः ।। १२ सद्रव्यपृथि भा। सद्रव्यत्वपृथि य० ।। Page #53 -------------------------------------------------------------------------- ________________ ७४२ सामान्योपसर्जनस्य विशेषस्य निराकरणम्] द्वादशारं नयचक्रम् आकृतिविशेषनिवृत्तौ निर्वृत्तिघटादीनां रूपादीनां च । मृगतृष्णिका त्वाकृतजलविशेषापि किं शीतादिभेदा न भवति? भावाभावादेव । यथा चासौ तथा घटादिविशेषोऽन्वयभावाभावान्नास्ति । यदि विशेष एव प्रधानं स्यात् सलिलभावानन्वितं मृगतृष्णिकादिवद् घटाद्यप्यसत् स्यात्, निरुपाख्यत्वात् 'इदं तत्' इति नोपाख्यायेत। ततो न किञ्चित् स्यात् पृथिव्यादिसामान्येनानुपष्टब्धत्वात् 5 खपुष्पवत्। तथा कस्मादुदकादिना न व्यज्यते पृथिवी विभिन्नेन? अत्यन्तवैलक्षण्याद्वा कश्चिदेवावाच्योऽर्थः कस्मान्न स्यात्, अन्वयरहितत्वात ? अत एव च जीवकर्मसम्बन्धसन्तत्याख्यान्वयाभावात् संसारमोक्षाद्यनुपयदि तथा भवनेन विशेषेणाऽऽकृत्याख्येन विना भवेदन्वयो विशेष एव निःसामान्यः, स च नास्ति खपुष्प- 10 वत् । नापि सामान्यमेव निर्विशेषं '*घटादि, किं तहि? आकृतिविशेषनिर्वृत्तौ निर्वृत्तिघटादीनां सामान्यभवनस्य विशेषात्माभिव्यक्तेः, तथा रूपादीनां रूप-रस-गन्धादिविशेष घटावस्थानात् आक्रियमाणविशेषस्य तथा तथा वस्तुनो भवनात् । तद्वैधयं मृगतृष्णिकायामित्यत आह-मृगतष्णिका त्वाकृतजलविशेषापि किं शीतादिभेदा न भवति ? इति कारणनिर्णयार्थ प्रश्नः । व्याकरणं चास्य भावाभावादेव। यथा चासाविति यथा 15 मृगतृष्णिकादिर्भावाभावान्नास्ति तथा घटादिविशेषोऽन्वयभावाभावान्नास्ति। परस्य तु दोषः-यदि ४७९-२ विशेष एव प्रधानं स्यात् सलिलभावेत्यादि सलिलभवनेनानन्वितं घटाद्यपि मृगतृष्णिकाकल्पमसत् स्यात् निरुपाख्यत्वात्, उपाख्या हि भवनप्राणिका, किमित्युपाख्यायेतेत्यत आह-इदं तदिति नोपाख्यायेत 'पृथिवी' इति 'द्रव्यं सद् घटः' इति वा । ततः किम्? न किञ्चित् स्यात्, कस्मात्? पृथिव्यादिसामान्येनानुपष्टब्धत्वात् खपुष्पवत् ।। किञ्चान्यत् तथा कस्मादित्यादि । यदि विशेषः सामान्यनिरपेक्षः स्यात् ततो यथा 'घट:' 'पट:' इति वा विशिष्टया वृत्त्या पृथिव्यादि व्यज्यते तथोदकज्वलनानिलाकाशादिना कस्मान्न व्यज्यते पृथिवी विभिन्नेन अत्यन्तमन्यस्य पृथिवीद्रव्यस्य वैलक्षण्याद्वा सर्वस्य द्रव्यगणस्य व्यतिरेकेण निरन्वयो निरुपाख्यः कश्चिदेवावाच्योऽवेद्यरूपोऽर्थः कस्मान्न स्यात्, अन्वयरहितत्वात् ? अत एव चेत्यादि । यस्मादन्वयरहितस्य निरुपाख्यस्याभावस्तस्माद् मिथ्यादर्शनादिप्रत्ययजीव- 25 कर्मसम्बन्धसन्तत्याख्यान्वयाभावाद् नरकादिगतिविशेषसुखदुःखफलाख्यसंसारविशेषार्थप्रवृत्तयोः पुण्यपापकर्मणोरनुपपत्तिः, तदनुपपत्तेः संसारानुपपत्तिस्तत्प्रतिपक्षसम्यग्दर्शनादिपरिणामविशेषानुपपत्तिः, तत १ * * एतच्चिह्नान्तर्गतो घटादि इत्यत आरभ्य विशेष इत्यन्तः पाठो य० प्रतौ नास्ति ।। २ षनिवृत्तौ भा० ।। ३ अक्रिय प्र०॥ ४ षणस्य य० ॥ ५ वासौ प्र० ।। ६ प्राधान्यं भा० । 'विशेषे एव प्राधान्यं स्यात्' इति यद्यर्थस्तदा भा० प्रतिपाठोऽपि सङ्गच्छते ।। ७°ख्यायेत्यय प्र० ॥ ८ नोपाख्यायन भा० । नोपाख्येयेन य० ॥ ९ पथिवीविभिन्नेन' इत्यपि योजना भवेत् ॥ १० मन्यस्था प्र० । "मन्यस्मात्' इति पाठोऽत्र समीचीनः सम्भाव्यते ।। 20 Page #54 -------------------------------------------------------------------------- ________________ ७४३ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [नवमे नियमारे पत्तिः, अनियततथाप्रवृत्तेः। सत्यां च तथानियतप्रवृत्तौ 'पृथिवी घटः' इत्यन्वयप्राधान्यमेवैषितव्यम्, विशेषस्तु पृथिवीमनुवर्तते । लोके प्रधानं ह्यनुवृत्यते, न गुणः।। सदापि विशेषानुवृत्तेरुक्तवद् नेति चेत्, एतद्वद् विशेषाभावात् । अतस्त्यक्त्वेमौ सामान्यविशेषकान्तपक्षौ अवचनीयं वस्तु प्रतिपत्तव्यम् । नाप्यभावं 5 न तदुपसर्जनं न भाव एव नाविशेषं न विशेषोपसर्जनं न विशेष एव नोभयोपसर्जनं नोभयप्रधानं वस्तु। अवचनीयभावविशेषकारणकार्येकानेकप्रधानोपसर्जनं वस्तु। स्तत्प्राप्यमोक्षानुपपत्तिरपि, ततः शास्त्राभ्यासादिपुरुषकारानुपपत्तिः, अनियततथाप्रवृत्तेः। अथ मा ४८०-१ भूवन्नेते दोषा इति तथानियतप्रवृत्तिरिष्यते ततः सत्यां च तथानियतप्रवृत्तौ जीवकर्मसम्बन्धसंसार मोक्षादिकायां 'जीवो नारकः संसारी मुक्तः' इत्यादिवत् 'पृथिवी घटः' इत्यन्वयप्राधान्यमेवैषितव्यम्, 10 विशेषस्तु घटः पृथिवीमनुवर्तते जीवत्वं नारकत्वादिः । कस्मात् ? यस्माद् लोके प्रधानं ह्यनुवृत्यते न गुणः, गुणस्त्वनुवर्तते न प्रधानं नीलोत्पलवदिति । सदापि विशेषानुवृत्तेरुक्तवद् नेति चेत्, । स्यान्मतम्-ननूक्तम् अर्थशब्दविशेषस्य वाच्यवाचकतेष्यते । तस्य पूर्वमदृष्टत्वात् सामान्यादुपसर्जनात् ॥ 15 इत्यादिप्रपञ्चेन विशेष एव सामान्येनाऽनुवृत्यते न विशेषेण सामान्यमिति। [एतच्च न,] एतद्वद् विशेषाभावात्, स एव हि विशेषो नैवास्तीति पूर्वनयेषु बहुधा भावितम् । तस्मान्न विशेषकान्तपक्षः सामान्यं शक्नोत्यत्यन्तं निवर्तयितुं नापि सामान्यकान्तपक्षो विशेषपक्षम्। अतस्त्यक्त्वेमौ सामान्य-विशेषकान्तपक्षौ वक्ष्यमाणमनन्तरं वस्तु प्रतिपत्तव्यम् । अवचनीयं 'भवनविशेषाभ्यां कारणकार्यत्वाभ्यामेकानेकत्वाभ्यां प्रधानोपसर्जनत्वाभ्याम्' इत्यादिभिर्विकल्पै20 विकल्प्यमानमवक्तव्यतत्त्वं वस्तु भवति । नाप्यभावं निरन्वयम् न तदुपसर्जनं भावोपसर्जन विशेषप्रधानं 'वस्तु' इत्यभिसंबध्यते, न भाव एव निराकृतविशेषः, तथा नाविशेष विशेषशून्यम्, न विशेषोपसर्जनं सामान्यप्रधानमिति, न विशेष एवाऽत्यन्ततिरस्कृतसामान्यः, नोभयोपसर्जनं ४८०-२ वस्तु अत्यन्तनिराकृतस्वातन्त्र्यसामान्यविशेषम्, नोभयप्रधानमत्यन्तस्वतन्त्रतुल्यकक्षसामान्यविशेषम्, सर्वविकल्पेष्वेष्वभावापत्तिदोषदर्शनात्। कीदृक् तहि वस्तु भवति ? इत्यत आह-अवचनीयभाव25 विशेषेत्यादिः समासदण्डको गतार्थ उक्तपर्यायविकल्पयुगैलकैः । १ नरक प्र० ॥ २ नुवृत्त्यते य० । नुवृर्त्यते भा० ॥ ३ अर्थशब्दावि प्र० । दृश्यतां पृ० ६१६ पं० ३।। ४ एतद्वद्विशेषाभावात् प्र० । अत्र 'एतन्न विशेषाभावात्' इत्यपि पाठश्चिन्त्यः ।। ५ स्त्यक्षेमौ भा० । स्तत्क्षेमौ य० ॥ ६ न्याय्यभावं प्र० ॥ ७ त तदुप भा० । तत्तदुपय० ॥ ८ तविशेषं प्र० ।। ९ सामान्यं प्रधान प्र०॥ १० कल्पोष्वष्वभावा भा०। ल्पोष्वणुभावा' य० । ल्पेष्वभावा इत्यपि पाठोऽत्र स्यात् ।। ११ °लकेः भा०। 'लके य० ॥ Page #55 -------------------------------------------------------------------------- ________________ विशेषप्रधानस्य भावस्य निराकरणम् ] द्वादशारं नयचक्रम् ७४४ एवं हि भवति भवनमग्नीन्धनवत् । यथा नैकत्वम् [अग्नेरिन्धनेन सह इन्धनस्याग्निना वा सह] । यदि स्यादेकत्वमग्नेरिन्धनेन दग्धेन्धनवदग्निरिन्धनरहितत्वाद् न प्रवर्तेत, अनिन्धनस्याप्रवृत्तेश्चाभावतैवाग्नः स्यात् । न प्रवर्तेत, एकत्वात्, दग्धेन्धनवत् । यथेन्धनमग्निरहितमप्यनुपजाताग्निकं प्रवर्तते तथेन्धनरहितोऽप्यग्निः प्रवर्त्यति सूक्ष्मावस्थ इति चेत्, को वा ब्रवीति 'इन्धनमग्निरहितम्' इति । तदपेक्ष-5 एतस्यार्थस्य भावनार्थमुदाहरणम्--एवं हि भवति भवनमग्नीन्धनवदिति । तत्र तावदग्नीन्धनयोरेकत्वं नानात्वमुभयत्वमनुभयत्वमन्यतरप्रधानोपसर्जनता वा स्यात् ? इति विकल्प्य सर्वथाप्यवक्तव्यतैव इति वक्ष्यमाणो दृष्टान्तार्थः, तद्विकल्पानुपपत्तेः । तत्रैकत्वं तावन्न घटत इति ब्रूमः । कथम् ? यथा नैकत्वमित्यादि । तच्चैकत्वमग्नेरिन्धने [न] सह इन्धनस्याग्निना वा सह स्यात्, संयुक्तेऽप्रधाने 'तृतीया, इन्धनमेवाग्निरेव वा स्यात् । तन्न 10 तावदग्नेरिन्धनेन सहैकत्वं घटते,तेन सहैकत्वात् तत्प्राधान्याद् वक्ष्यते दोषोऽसत्त्वम्। यदि स्यादेकत्वमग्नरिन्धनेन दग्धेन्धनवदग्निरिन्धनरहितत्वाद् न प्रवर्तेत, यथा दग्धेन्धनोऽग्निर्न प्रवर्तते तथास्याप्रवृत्तिः। अनिन्धन[ स्याऽ]प्रवृत्तेश्चाभावतैवाग्नेः स्यात् अस्ति-भवति-विद्यति-पद्यति-वर्ततयः सन्निपातषष्ठाः सत्तार्थाः [ ] इति वचनात् प्रवृत्तिसत्तार्थत्वादप्रवृत्तेरसत्तापर्यायत्वात् । तदुपसंहृत्य साधनमाह-न प्रवर्तेत, एकत्वात, दग्धेन्धनवत् । यथा दग्धेन्धनोऽग्निरिन्धनेन सहैकत्वा-15 दिन्धनाव्यतिरेकेणाप्रवर्तमानत्वादेकत्वादप्रवृत्तेरसंस्तथाग्निरिति। ४८१-१ अत्राह-यथेन्धनमित्यादि यावत् सूक्ष्मावस्थ इति चेत् । यथेन्धनमग्निना सहैकत्वेऽप्यनुपजाताग्निकं प्रवर्तमानं दृष्टं तथाग्निरपीन्धनेन सहैकत्वे प्रवर्तितुमर्हति सूक्ष्मावस्थः कार्यानुमेयोऽप्रत्यक्ष इत्यर्थः । तस्मा[द]नकान्तिकत्वादहेतुस्तदेकत्वमिति चेन्मन्यसे, अत्र ब्रूम:--"को वा ब्रवीतीत्यादि। अग्निरहितावस्थायामिन्धनत्वस्यैवाभावाद् विपक्षाभावेऽनैकान्तिकाँभासता। तद्व्याचष्टे-तदपेक्षत्वा-20 दिन्धनत्वस्य दीपनोऽग्निरिन्धन-दीपन-दहन-भस्मीकरणार्थत्वात् तत्परिणतावेवेन्धनम् 'इयंते दह्यते दीप्यते' इति इन्धनमग्नित्वपरिणतावेव एकत्ववादिनो "विशेषेण अतत्परिणता वग्नित्वेन्धनत्वयोर १ दृश्यतां पृ० ४९२-२ ।। २ व प्र० ।। ३ दृश्यतां पृ० ४८६-२ ।। ४ सहयुक्ते प्रधाने भा० । "५६५ सहयुक्तेऽप्रधाने २।३। १६। सहार्थेन युक्तेऽप्रधाने तृतीया स्यात् । पुत्रेण सहागतः पिता। एवं साक-सार्ध-समयोगेऽपि ।"-पा० सिद्धान्तकौमुदी॥ ५ तृतीयेननमेवा य० । तृतीयेनमेवा भा० ॥ ६ त । अग्ने भा० । (तत्र न तावदग्ने ?) (न तावदग्ने ? ॥ ७ दृश्यतां पृ० ४८४-१-२ । तुलना पृ० ४८६-२॥ ८ दग्नत्वउवदग्नि भा० । दग्नेत्वनवदग्नि य० ॥ ९ दृश्यतां पृ० ४८१-२, ४८४-२ ।। १० दृश्यतां पृ० ३४ पं० २११० १९० पं० २३ प० १९९ पं० ७ पृ० ३२४ पं० २७ ।। ११ प्रवर्ततैकत्वात् प्र० । (प्रवर्तते एकत्वात् ?) ॥ १२ त्वादिन्धनात्यव्यति प्र० । त्वादिन्धनतो व्यति' इत्यपि पाठोऽत्र सम्भवेत् ।। १३ दृश्यतां पृ० ४८७-१ ।। १४ यथा प्र०॥ १५ तस्मान्नका य० ।। १६ दृश्यतां पृ० ४८७-१।। १७ कताभा य० ॥ १८ इष्यते य० ।। १९ विशेषणातत्परिणता भा० ॥ सम Page #56 -------------------------------------------------------------------------- ________________ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [ नवमे नियमारे त्वादन्धनत्वस्य इन्धनमग्नित्वपरिणतावेव । अदह्यमानमनिन्धनं भवति, कारकाणामेव कारकत्वात् । सूक्ष्मावस्थत्वेन च विशेषावस्था प्राप्तिः सा सामान्यविशेषकार्यकारणगुणप्रधानानामनन्यत्वे सिद्धे स्यात् । अत्रोच्येत - अग्नेरिन्धनेन सहैकत्वम् । यद्यप्यग्नेरिन्धनेन सहैकत्वादप्रवृत्तेरसत्त्वं सम्भा5 व्यते तथापि आदिवदिन्धनाग्न्येकत्वाद् न दोष:, दृष्टत्वात्, सहभावश्च द्विष्ठ इति । अथ भेदे प्रवृत्तिः कथम् ? कस्मान्नेन्धनमग्निः, दहनैकत्वात्, अन्तवत् ? अन्ते भावात् ञिइन्धी दीप्तौ [पा० धा० १४४९ ] इति स्मृतेविरोधित्वाच्चानिध्यमानस्यानिन्धनत्वम् । अ आह- (अं) दह्यमानमनिन्धनं भवत्यनिध्यमानम् । किं कारणम् ? कारकाणामेव कारकत्वात्, कर्तृ-कर्मादिशक्त्यावेशावस्थायामेव कर्तृकर्मादिकारकत्वं कारकाणामसङ्कीर्णात्मलाभं स्यात्, नान्यथा, 10 सर्वमृद्घटादित्वप्रसङ्गात् । र्यैदप्युक्तम् — सूक्ष्मावस्थाग्निरिन्धनरहित इति, तदपि नोपपद्यत इत्येतत्प्रदर्शनार्थमाह-सूक्ष्मावस्थत्वेन चेत्यादि । इन्धनाव्यतिरेकेण दीप्तिसामान्यावस्थस्याग्नेः सूक्ष्मातीन्द्रियेन्धननीला (लोना) - ४८२ -२ ग्निका दीप्तिविशेषावस्थाप्राप्तिर्या त्वयोच्यते एवं गुण्यंवस्थस्य गुणावस्थाप्राप्तिः कार्यावस्थस्य कारणावस्थाप्राप्तिश्च सा सामान्य- विशेष - कार्य-कारण- गुण प्रधानानामनन्यत्वे सिद्धे स्यात् तथा वक्तुं 15 युज्येत, तदपि तु चिन्त्यमेवैतेषामनन्यत्वं सामान्य - विशेषाद्यवस्थयोर्भेदासिद्धेः । सिद्धश्चेद् भेदः कथमग्नीन्धनयोरेकत्वमुच्यते ? ७४५ अथोच्येतेत्यादि । स्यान्मतं तव - नाहं ब्रवीमि अग्नेरिन्धनेन सहेकत्वम्, किन्तु इन्धनस्याग्निना सहेकत्वम् । तद्व्याख्या- यद्यप्यग्नेरित्यादि, सत्यं यथा 'अग्नेरिन्धनेन सहैकत्वेन कृतादेकत्वादप्रवृत्तिर्दग्धेन्धनवत् अनिन्धनस्य अप्रवृत्तेश्वासत्त्वं' सम्भाव्यते दोष: तैथैकत्वेऽसत्त्वदोषसम्भावनायां सत्यामपि 20 अदोषत्वेऽस्ति न्यायः । तद्यथा-- • आदिवदिन्धनाग्न्येकत्वात् इन्धनस्याग्निना सहैकत्वान्न भविष्यति दोषः । कस्मात् ? दृष्टत्वात् दृष्टा हीन्धनेऽनुपजाताग्नि के प्रागव्यक्तस्याग्नेः पश्चाद् व्यक्तिरुत्तराधरयोररण्योर्निर्मथनेन । किञ्च यस्मात् सहभावश्च द्विष्ठ "इति, इतिशब्दस्य हेत्वर्थत्वाद् यथा अग्निना सहेन्धनं भवत्येवमग्निरपीन्धनेन सह भवतीत्यतः प्रागग्न्युत्पत्तेः सत एवाग्नेर्व्यक्तिवदग्नावपीन्धेर्नैस्य सत्त्वमेव, अन्यथा सहभावानुपपत्तेरिति । अत्र ब्रूमः–एतदेव त्वं पृच्छयसे - अथ भेदे प्रवृत्तिः कथम् ? अग्नीन्धनयोरेकत्वे को विशेष - 25 २ दृश्यतां पृ० ४८२ -२ ।। ३ यामपि य० ।। ४ दृश्यतां सामान्य य० ।। ७ ( ' मन्य ? ? ? ) । तुलना -पृ० ४८७-२ ।। १ "त्वशानिध्य य० । 'त्वा सान्निध्य' भा० ॥ पृ० ७४४ पं० ५ ।। ५ दृश्यतां पृ० ४८७ - २ ।। ६° श्च ८ स्थयो भेदा' य० ।। ९ पृ० ७४४ पं० २ ।। १० 'न्धयनेन' भा० । न्धयिनेन य० ।। ११ श्वसत्व प्र० ॥ १२ तथैवकत्वे भा० । १३ आदिधदि° प्र० । १४ सहाभावश्च प्र० । ( सहासह भावश्च ? ), दृश्यतां पृ० ४८४ - २, ४८५–१, ४९२ - १॥। १५ इति इति इतिशब्दस्य भा० ।। १६ नरस्य प्र० ।। १७ नुत्पत्ते' य० । १८ दृश्यतां पृ० ४८८-२ ।। Page #57 -------------------------------------------------------------------------- ________________ ७४६ अग्नीन्धनयोरेकत्वनिराकरणम् द्वादशारं नयचक्रम् वेन्धनत्वापत्तिरग्नेः, इन्धनकत्वात्, प्राग्वत् । विकल्पाच्चैकत्वव्याघातः। एकत्वे कुतोऽयं विशेषः-इदं न सहेदं सहेति । मथनक्रियाधारकरणाद्यनुपपत्तेश्च। अथापि कथञ्चिदेकत्वं तथापि एकम् 'एकमेव' इति न वक्तव्यम्, एकत्वात्, एकदेवदत्तहस्ताद्यनेकत्ववत् । हस्तोऽप्येक एवेति न वक्तव्यः, अगुल्याद्यनेकत्वात्। अङ्गुलि-5 रपि पर्वादिबहुत्वात् । पर्वापि स्कन्धबहुत्वात् । स्कन्धोऽपि परमाणुबहुत्वात् । यावदणो रूपाद्यनेकत्वात् । रूपादेः प्रतिक्षणमन्यत्वात् । प्रतिक्षणैकस्यापि अत्यन्तानेकत्वात् । हेतुर्येन ‘सहभावस्य द्विष्ठत्वात्' इत्युच्यते त्वया ? अत्रानिष्टापादनसाधनमपि तद्यथा-कस्मान्नेन्धनमित्यादि । इतरेतरैकरूपापत्त्यभ्युपगमाद् व्यक्तेन्धनाग्नित्वाभ्यामरण्यवस्थायामिव ज्वालावस्थायामिव ४८२-१ च इन्धनमग्निर[ग्निर]पोन्धनमेव स्यात् । तत्र तावदिन्धनमग्निरेव स्यात्, दहनकत्वात्, अन्तवत् 10 अन्तकालवत् केवलाग्निकालवत् ज्वालाङ्गाराद्यवस्थावदित्यर्थः । अन्ते वेति तद्विपर्ययेण इन्धनत्वापत्तिरग्नेर्वालाद्यवस्थस्य इन्धनैकत्वात् प्राग्वत् अरण्यवस्थावत्, अनिष्टं चैतत् ते। किञ्चान्यत्-विकल्पाच्चैकत्वव्याघातः। 'इन्धनेन सहाग्निरेकः, अग्निना सहेन्धनम्' इति विकल्पाभ्युपगमादेकत्वप्रतिज्ञाहानिः, भेदे हि सत्येतौ विकल्पौ युज्येते, तदेकत्वे विकल्पानुपपत्तेः। अतस्तद्दर्शयन्नाह-एकत्वे कुतोऽयं विशेषः-इदं न सहेदं सहेति विकल्पानुपपत्तिप्रदर्शनं गतार्थं 15 पुरुषाद्येककारणमात्राद्वैतवादिनामिवेति। किञ्चान्यत्, एकत्वे मथनक्रियाधारकरणाद्यनुपपत्तेश्च 'एकत्वव्याघातः' इति वर्तते, 'अधरारणिराधारो मथनक्रियायाम्, करणमुत्तरारणिः, अतः 'कर्म' इत्येवमादिकारकव्यापारादिभेदः सर्वो लोकप्रसिद्धो नोपपद्यते, अग्नीन्धनयोरेकत्वात्, आकाशमथनाद्यभाववत् । दृष्टश्चैष कारकव्यापारभेदव्यवहारः, तस्मादयुक्तमेकत्वम् । अथापि कथञ्चिदित्यादि। त्वन्मतानुवृत्त्याभ्युपगम्यापि अग्नीन्धनैकत्वं कथञ्चित् केन- 20 चिन्यायान्तरेण, द्रव्याथिकदिशेत्यभिप्रायः । तथापि यदेकमित्यभिमतं तदेकमिति न वक्तव्यं स्यात्, 'एकमेव' इति न वक्तव्यमित्यर्थः । कस्मात् ? एकत्वात्, यत्रैकत्वं तत्र ‘एकमेव' इत्यवक्तव्यं दृष्टम, एकदेवदत्तहस्ताद्यनेकत्ववत्, यथैक इत्यभिमतोऽपि देवदत्तो हस्तपादाद्यवयवबहुत्वात् 'एक एव' इति न वक्तव्य एवमग्नीन्धनयोरिति दार्टान्तिको वक्ष्यते । हस्तोऽप्येक एवेति न वक्तव्यः, ४८२-२ अगुल्याद्यनेकत्वात्, अङ्गुलि-प्रकोष्ठ-बहिरन्तस्तलादिबहुत्वात् । अगुलिरपि पर्वादिबहुत्वात्, 25 १ दृश्यतां पृ० ७५५ पं० ४ ॥ २ °मात्। व्यत्यक्तेन्धना' भा० । °मात् । व्यक्तत्वेन्धना य० । (°माद् व्यक्ताव्यक्तेन्धना ?) ॥ ३ °यामत्र च य० ॥ ४ दहनकस्यात् य० । दहननकस्यात् भा० ॥ ५ चैतत्व प्र० ॥ ६ दृश्यतां पृ० ७५६ पं० १॥ ७ सदेहं भा० । संदेहं य० । दृश्यतां पृ० ७५६ पं० १॥ ८ तस्मामयुक्त य० ।। ९ तुलना पृ०७५६ पं०३॥ १० नाया भा०। (नया) ॥ ११ तदेहमिति भा० । तदेहमि य० ॥ १२ 'नयोरपि य०॥ Page #58 -------------------------------------------------------------------------- ________________ ७४७ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् । [नवमे नियमारे अथ मा भूवन्नमी दोषा इत्यग्नीन्धनयोरन्यत्वमभ्युपगम्यते तेन त_दमापतितम्तस्येन्धनात् पृथग्भूतं रूपमाख्येयं यथान्येषां घटादीनां पटादिभ्यः पृथग्भूतं रूपमाख्यायते। रूपाख्यानमशक्यं कर्तुम्, न ह्यन्यदन्यसाधारणम्, अग्नेरिन्धनं पृथग् निर्देष्टुं न शक्यते सामान्यविशेषकान्यत्वानवस्थिततत्त्वघटपटसंवृतिवत्, अनिरूप्य[माण]स्त्वसन्नापद्येताग्निः, 5 पर्वापि त्वगादिपर्वावयवस्कन्धबहुत्वात्, स्कन्धोऽपि परमाणुबहुत्वात् 'एकमेव इति न वक्तव्यम्' इति वर्तते, यावदणोरिति, मूर्तद्रव्यमेव पर्यन्तावधित्वात् किमणुरेक इति वक्तव्यः ? नेत्युच्यते, अणो रूपाद्यनेकत्वात्, रूप-रस-गन्ध-स्पर्शबहुत्वाद् रूपाद्यात्मकत्वात् । रूपं रसो गन्धः स्पर्शो वा 'एकः' इति वक्तव्यः? नेत्युच्यते, रूपादेः प्रतिक्षणमन्यत्वात्, रूपमपि क्षणे क्षणेऽन्यदन्यदुत्पद्यते विनश्यति चेत्यन्यत्वादनेकमेकत्वाद् रूपमिति न वक्तव्यम् । एवं रसो गन्धः स्पर्शश्च वाच्य इति । स्यान्मतम्10 देशभिन्नेषु अगुलि-पर्व-त्वग्रूपादीनामनेकत्वात् 'एकम्' इत्यवक्तव्यं स्यात्, कालभिन्नस्तु क्षणिक एक . एव रूपाद्यन्यतमोऽसाधारणोऽर्थः किमिति ‘एक:' इति नोच्यते इति । अत्रोच्यते-प्रतिक्षणैकस्यापि अत्यन्तानेकत्वात्, क्षणे क्षणे ह्येकः प्रतिक्षणकः, क्षणं क्षणं प्रति वर्तत इति वीप्सार्थकर्मप्रवचनीयत्वात् प्रतेः, सोऽप्यनेकः परस्परासङ्कीर्णरूपः केनचित् कदाचिदसम्बध्यमानत्वादसमानोऽसाधारणः, असमानश्चानेकः, समानत्वे ह्येकत्वं स्यात् । तस्मादसम्बन्धादसमानत्वादनेकत्वेऽप्यवक्तव्य एव, सम्बद्धो 15 ह्यर्थः सामान्येनोच्येत 'अयं सः' इति 'इत्थमयम्' इति वा । तत्तु नास्ति सामान्यमित्यवक्तव्यः । एवं तावदेकत्वेऽग्नीन्धनयोरवाच्यत्वमुक्तम् । ४८३-१ अथ मा भूवन्नित्यादि। एतत्पक्षत्यागेन पक्षान्तरपरिग्रहे कारणमाचक्षाणः पक्षान्तरं ग्राहयति अग्नीन्धनयोरन्यत्वपक्षो निर्दोष इति मन्यमानेनाभ्युपगम्यते चेत् त्वया सोऽपि निर्दोष इति मा मंस्थाः, तेन तीत्यादि, तेन अग्नीन्धनयोरन्यत्वाभ्युपगमेन कारणेन इदमापतितम्-तस्याग्नेरिन्धनात् 20 पृथग्भूतं रूपमाख्येयं घटादेरिवाकाशस्य सौषिर्यम् । निर्दिष्टे हि पृथग्भूते रूपेऽन्यत्वं सिध्येच्छक्यं च प्रतिपत्तुम्--अयमस्मादन्य इति । किमिव ? यथान्येषामित्यादि, अन्येषां घटादीनामैग्नीन्धनादीनामन्येभ्यः पटादिभ्यश्चान्येषाम् । तत्तु त्वया [न] शक्यतेऽग्नेरिन्धनात् पृथग्भूतं तत्त्वं दर्शयितुम् । यस्माद् न हि अन्यदन्यसाधारणम्, हिशब्दो यस्मादर्थे, यस्माद् घटादि पटाद्यन्यसाधारणरूपं न भवति तन्त्वादीनां तस्माच्छक्यते ततः पृथग्भूतेन तत्त्वेन निर्देष्टुम्, न तथेन्धनात् पृथग्भूतमसाधारण25 मॅग्नेस्तत्त्वं घटस्येव जलाहरणादि पटादिविलक्षणं शक्यं वक्तुम् । स्यान्मतम्-कथं त्वयाधुना 'घटात् पटोऽन्यः' इति विशेषेण नानात्वेन 'पृथिवी घटः' इति च सामान्यकृतैक्येन निर्दिष्टं रूपम् ? तथाग्नीन्धनयोरपि शक्यत एव वक्ष्यमाणं दाह्यदाहकत्वादीति । १ मूर्ति भा० ॥ २ चेत्यन्यन्यत्वा भा० ॥ ३ पृ० ७४६ पं० ४ ॥ ४ पृ० ७५६ ५० ५ ॥ ५ मन्यमानोभ्युप य० ॥ ६ सोऽपि र्दोष भा०। सोऽपि दोष य० ॥ ७ पृ० ७५६ पं० ६, पृ. ४९५-१ ।। ८ पत्तुमदस्माद प्र०॥ ९ (°मग्नीन्धनादिभ्यः पटादिभ्यश्चान्येषाम् । न तु त्वया शक्यते ? ) ॥ १० °मग्नस्तत्रं भा० । °मग्नः सूत्रं य० ॥ Page #59 -------------------------------------------------------------------------- ________________ ७४८ अग्नीन्धनयोरन्यत्वनिराकरणम्] द्वादशारं नयचक्रम् अनिन्धनत्वेऽरूपत्वात्, खपुष्पवत् । अथोच्यत-यदेतज्ज्वाला देशे। तद्वा कुतोऽनिन्धनम् ? यदि स्यादनिन्धनोऽग्निः सततमेव निरवशेषदग्धेन्धनोऽपि भवेत्, अग्नित्वात्, ज्वालावत् । अथोच्येत-यद्यप्यग्नेरिन्धनेन सहान्यत्वं नास्ति तथापि इन्धनस्य अग्निना सहान्यत्वमस्ति दृष्टत्वात् । दृष्टं हीन्धनमग्निविनाभूतमपि यथेन्धनमाहरति काष्ठमाहरतीति। 5 तद्विषय एवैष उपचारः। तदन्यत्वे स नैव स्यात् । अत एव तु इन्धनत्वं सिध्यत्यु अत्रोच्यते-न मम किञ्चिदवक्तव्यवादिनः सामान्य-विशेषाधेकत्व-नानात्वाभ्यां व्यवस्थितमस्ति वस्तु किञ्चित्, कि तर्हि ? त्वन्मतानुवृत्त्या प्रतिपादनार्थं संवृत्या 'सामान्य-विशेषकत्वान्यत्वाभ्यां पृथिवीघटपटवत्' इत्युदाहियते, न मन्मतेन, मन्मतेन तु तावनवस्थिततत्त्वावेवेति तत् प्रदर्शयन्नुदाहरति-४८३-२ सामान्यविशेषेत्यादि, सामान्य-विशेषयोरेकत्वान्यत्वाभ्यामनवस्थितं तत्त्वं ययोस्ताविमौ घटपटौ 10 सामान्यविशेषकान्यत्वानवस्थिततत्त्वघटपटौ, तयोः संवृतिः उपचारः, अभ्युपगत्य परकल्पनेन उदाहरणम्, तया तुल्यं संवृतिवत, यथा संवृत्या घटपटाविष्टावपि असाधारणरूपौ निर्दिश्यते न तथाग्नीन्धने इत्यर्थः। तस्मादनिरूप्योऽनिरूप्य[माण]स्त्वसन्नापद्यत अग्निः, कस्मात् ? अनिन्धनत्वे सति अरूपत्वात् खपुष्पवत्, उपादानस्वरूपात् पृथनिरूपितात्मरूपत्वादित्यर्थः । घट-पटादिष्वप्येतत् साधनम्-अमृत्त्वे सति अरूपत्वाद् घटोऽसन् खपुष्पवत्, अतन्तुत्वे सति अरूपत्वात् पटोऽसन् खपुष्पवदि-15 त्यादि योज्यम् । अथोच्येत-यदेतज्ज्वाला देशे। अथाचक्षोथास्त्वम्-इन्धनात् पृथगग्नेरस्ति रूपम्, तद्यथाज्वाला गगनदेशे। तस्माद् मयाऽऽख्यातं ते पृथगिन्धनादग्निरूपम् । तस्मादरूपत्वासिद्धे सत्त्वमिति । अत्र ब्रूमः-तद्वा कुतोऽनिन्धनम् ? यत्तज्ज्वालारूपमग्नेर्गगनदेशे तदपीन्धनसहितमेव, अग्नित्वपरिणतेन्धनपुद्गलानामाकाशदेशेऽवस्थानाज्ज्वालाधृतेः । न ज्वाला अनिन्धना, अग्नित्वात्, अङ्गाराद्य- 20 ग्निवत् । वैद्युतस्यापि उदकेन्धनत्वान्नानैकान्तिकत्वम् । अतोऽग्निरिन्धनात् पृथग्भूतो नास्ति । यावच्चेन्धनं तावदेवाग्निः, निष्ठितेन्धनो विध्यात इत्युच्यते । तस्मान्नेन्धनात् पृथगग्निर्वक्तुं शक्यः। एवमनिच्छतो दोष उच्यते-यदि स्यादनिन्धनोऽग्निः सततमेव निरवशेषदग्धेन्धनोऽपि मुर्मुराद्यवस्थो-४८४-१ त्तरकालमपि भवेत्, अग्नित्वात्, ज्वालावत् । अनिष्टं चैतत् । एवं तावत् पूर्वोक्तैकत्ववदिन्धनेन सहाग्नेरन्यत्वं न वक्तव्यम् । 25 ____ अथोच्यतेत्यादि विकल्पान्तरं पूर्ववत् । इन्धनस्यान्यत्वं हुतवहात्, दृष्टत्वात्, लोके हि दृष्टम्इन्धनमाहरति काष्ठमाहरतीति, न हि दृष्टाद् गरिष्ठं प्रमाणमस्ति। ग्रन्थश्च यद्यप्यग्नेरित्यादि यावदाहरतीति गतार्थः पूर्वपक्षः । अत्रोत्तरम्-तद्विषय एवष उपचारः, अग्नित्वपरिणतिकाल १ षादेकत्व य० ॥ २१० ७५७ पं० १ ॥ ३ पृ०७५७ पं० ३, ४९५-१॥ ४ त्वसिद्ध प्र० ॥ ५ यत्वज्वाला भा०। यत्र ज्वाला य०॥ ६ पृ० ७५७ पं० ३ ॥ ७ दाहतीति भा० । दाहेतीतिय० ॥ Page #60 -------------------------------------------------------------------------- ________________ ७४९ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [नवमे नियमारे पचारतः, गौणस्य मुख्यमूलत्वात् । निइन्धी दीप्तौ [पा० धा० १४४९] इति दीप्तिस्वभावोऽग्निरेवेन्धनम् । पूर्वोक्ताच्च तवृत्तित्वात् स्वात्मवद् नान्यत्वम्। काष्ठशब्दव्यवहारेऽपि अग्निकाष्ठयोरन्यत्वव्याघातः। यदायं तदा ततोऽन्यो नास्ति । ननु यदैव काष्ठमनग्निकं दृष्टं तदैवान्यत्वम् । अथाभेदवृत्तिरन्यत्वे न प्राप्नोति । 5 सिद्धयथार्थन्धनत्वं मुख्यमपेक्ष्य तद्विषयमग्न्यपरिणतेऽपि दारुणि इन्धनत्वमुपचाराद् भवति । तदन्यत्वे अग्नीन्धनान्यत्वे स उपचारो नैव स्यात्, मुख्येन्धनाभावात्, खरविषाणतीक्ष्णकुण्ठादिसाधाभावे तदुपचाराभावात्। ___ अत एव त्वित्यादि । अग्निपरिणतदारुमुख्येन्धनत्वादेव तदपरिणतावपि इन्धनत्वं सिंध्यत्यपचारतः, कस्मात् ? गौणस्य मुख्यमूलत्वात्, सिद्धे हि मुख्ये सिंहे शौर्य-क्रौर्यादितत्साधाद् माणवकः 10 सिंह उच्यते नासति मुख्य सिंहे । चित्रकरादिवद्वा, चित्रालेखनादिक्रियापरिणत्यवस्थालब्धचित्रकरत्वव्यपदेशो नासति तत्क्रियापरिणामे। तस्याग्नित्वपरिणतावेवेन्धनत्वसंवादिनीं स्मृति ज्ञापिकामाह-जिइन्धी दीप्तौं [पा० धा० १४४९] इति, ननु स्मरन्त्यभियुक्ताः वैयाकरणाः शब्दार्थसम्बन्धज्ञा दीपन इत्यग्निम्, दीप्तिस्वभावोऽग्निरेवेन्धनं दीप्त्यर्थत्वादिन्धेः । ४८४-२ ___किञ्चान्यत्, पूर्वोक्ताच्च तेवृत्तित्वात् स्वात्मवद् नान्यत्वम् । यथा प्रागेकत्वे यद्यग्नि15 रिन्धनेन सहकः स्यात् ततो दग्धेन्धनवदेकस्याप्रवृत्तेरभावतैव स्यादित्यादि ग्रन्थोक्तेन न्यायेनकत्वं निषिद्धं यावत् संहासहत्वद्विष्ठत्वादिति, तथा अन्यत्वे दग्धेन्धनवदन्यस्याप्रवृत्तेरभावतैव स्थादित्यादिस्तल्यार्थगमविशेषेण ग्रन्थो योज्यः, अन्यत्वेऽप्यभावापत्तिसाम्यात् । स्वात्मवद् नान्यत्वमिति, अग्निस्वात्माऽग्नेर्यथान्यो न भवति तथा तदिन्धनमपि, तद्वत्तित्वात, तस्य वृत्तिस्तवृत्तिः, सैव वा वृत्तिस्तद्वृत्तिः, तद्वृत्तिरेव वृत्तिरस्य तद्वृत्तिरग्निः, दीप्तिरेवेन्धनत्ववृत्तिः, दीप्तिरूपवृत्तित्वादग्नि20 रेवेन्धनमग्न्यात्मवत् । अदह्यमानं हीन्धनमेव न भवति कारकाणामेव कारकत्वादित्यादि व्याख्यातत्वात् । एवं तावदिन्धनोदाहरणेऽग्न्यन्यत्वव्याघात उक्तः । काष्ठोदाहरणेऽपि तद्यथा-काष्ठशब्देत्यादि। काष्ठशब्दव्यवहारेऽपि अग्निकाष्ठयोरन्यत्वं व्याहन्यते, तद्यथा-यदायमित्यादि, काष्ठेन्धनोऽग्निस्ततोऽन्यो नास्ति स्वेन्धनात् । वैद्युतोऽप्युदकेन्धन पृथग्भूतो नास्ति। अत्राशङ्का--ननु यदैव काष्ठमनग्निकं दृष्टं तदा तेना[ग्निना]विना दृष्टत्वा25 दन्यत्वसिद्धिरिति। अत्र वयं ब्रूमः-अथाभेदवृत्तिः दृष्टा हीयमभेदवृत्तिः 'दीप्यमानं काष्ठमिन्धनम्' १°भाववत् इति पाठोऽत्र समीचीनो भाति ।। २ सिध्यन्नुपचारः य० ॥ ३ सौकर्यादि य० ॥ ४ दिन्धः प्र० ॥ ५ तद्वत्तित्स्वात्मवद् प्र०॥ ६ पृ० ७४४ पं० २ ॥ ७ पृ० ७४५ पं० ५॥ ८ स्तुत्योर्धगम भा० ॥ ९ वृत्तितस्य भा०॥ १०वृत्ति दीप्ति प्र०॥ ११ पृ०७४५ पं० १॥ १२ पृ० ७५८ पं० २ ॥ १३ मनग्नित्वं दृष्टं प्र० ॥ १४ 'तेन विना' इत्यपि शोभनः पाठः। Page #61 -------------------------------------------------------------------------- ________________ अग्नीन्धनादेरन्यत्वनिराकरणम् ] द्वादशारं नयचक्रम् ७५० कस्मान्नाग्निः काष्ठं काष्ठं वाग्निः प्राग्वत् पश्चाद्वद्वा [त ] दन्यत्वात् ? यदि काष्ठं कथमनग्नि ? का दीप्तौ [ पा० धा० ६४७, ११६२ ] इत्यशेषविरोधाः । दारुण्यपि शोधनावखण्डनार्थयोस्तावत् सिद्धमेव । दान रक्षणार्थयोरसम्भवात् तदर्थ - दारु त्वनुदाहरणम्, अनिन्धनत्वादाकाशवत् । सहासहभवनं द्विष्ठत्वात् सिद्धे ह्यन्यत्वे स्यात् । तत्तु न सिद्धम् । इति सा चाभेदवृत्तिरन्यत्वे न प्राप्नोति, अदीप्यमानाकाशेन्धनत्वाप्राप्तिवत् । कंस्मादित्यादि परस्पररूपापादनेनानिष्टापादनं यथासङ्ख्यं प्राग्वत् पश्चाद्वद्वा [त] दन्यत्वादिति गतार्थं साधनद्वयम् । किञ्चान्यत् -- यदि काष्ठं कंथमनग्निः ? काशनात् काष्ठमग्नित्वमेव काशनाद् दीपनादङ्गनात्, नान्यथा । तस्मात् 'काष्ठमनग्नि तत्' इति स्ववचनविरोधः । तथा 'इन्धनमनग्नि' इत्यपि ४८५-१ स्ववचनविरोधः, यस्मात् काष्ठं नियमादग्निः अग्निरपि नियमात् काष्ठमेवमिन्धनमग्निश्च ततः 10 स्ववचनविरोधः । तद्भावनार्थं तदर्थसंवादिनीं स्मृति ज्ञापिकामाह-- कीश दीप्तौ [ पा०धा० ६४७, ११६२] काशतेरौणादिके कर्तृवाचिनि क्थन्प्रत्यये 'काष्ठम्' इति रूपसिद्धेरित्यस्माद्धेतोरशेषविरोधाः । तथा दृष्टत्वात् प्रत्यक्षविरोधः। लोके रूढत्वाद् रूढिविरोधः । एवमनुमितत्वादनुमानविरोधः । तथाभ्युपगमादभ्युपगमविरोध इति । 5 किं दारुण्यपि शक्यमित्थं भावयितुम् ? वाव् दाने [ पा० धा० १०९१] देव् (ङ) रक्षणे 15 [ पा० धा० ९६२] दो अवखण्डने [पा० धा० ११४८ ] दैप् शोधने [ पा० धा० ९२४ ] इत्येतेषां चतुर्णामन्यतमस्य प्रत्ययान्तस्य 'दारु' इति रूपसिद्धेः । को हि नाम शक्यं न शक्नुयाद् वक्तुम् । शोधनावखण्डनार्थयोस्तावत् सिद्धमेव, दह भस्मीकरणे [ पा० धा० ९९१] एकार्थत्वात् तथापि दानरक्षणार्थयोरसम्भवात् तदर्थदारु त्वनुदाहरणम्, तन्नोदाहरणत्वेन विवक्ष्यते । कस्मात् ? अनि - न्धनत्वादाकाशवत् दीप्त्यर्थासम्भवाद् दारुशब्दस्याविवक्षितत्वाददोषोऽत्र गगनाविवक्षावत् । 20 किञ्चान्यत्, संहासहेत्यादि। सहभवन [म] सहभवनमित्येतद् द्वयमपि द्विष्ठम्, अतो यद्येकं काष्ठम[ग्निना]ग्निर्वा काष्ठेन अथ नाना सर्वथाप्यनयोरन्योन्याविनाभाविनोर्भवति तत्, तत्तु द्वयमेकमन्यदिति वा न शक्यते वक्तुम्, तस्मान्न तदन्यत् । १ कस्माद्वित्यादि प्र० ।। २ ( कथमनग्नि ? ) ।। ३ इन्धनमग्नीत्यपि य० । इन्धनग्नीत्यपि भा० ।। ४ ° श्चे प्र० ।। ५ ज्ञापका' भा० । ज्ञापक य० । ६ का प्र० ।। ७ यन्प्र० प्र० । हनि कुषि - नी-रमि- काशिभ्यः क्थन् [ पा० उणादि २२]। हधो विषण्णः । कुष्ठः । नीधो नेता । रथः । काष्ठम् । " - पा० सिद्धान्तकौमुदी ॥। ८ °रशेषः विरोधाः भा० । °रशेषः विरोधः य० ।। ९ लोकेन य० ।। १० कप्रत्य प्र० । “दा धेट् - सि-शद - सदो रुः । ३।२।१५९ । दारुः । धारुः । सेरुः । शद्रूः । सद्रूः । " - पा० सिद्धान्तकौमुदी ॥। ११ त्वमुदाहरणं तत्रोदारुणत्वेन प्र० । १२ पृ० ७९८ पं० ४ ।। १३ एततु । तत्तु प्र० । Page #62 -------------------------------------------------------------------------- ________________ ७५१ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [नवमे नियमारे अथापि कथञ्चिदन्यत्वम्, अन्यत् 'अन्यदेव' इति न वक्तव्यम्, अन्यत्वात् हस्ताद्यन्यानन्यदेवदत्तवत्, यावद् रूपादिक्षणान्तरान्यानन्यपरमाणुवत् ।। अभावस्तहि ते, अग्न्यनग्नित्वव्यावृत्तः, खपुष्पवत् । ननु भिन्नव्यवस्थानलक्षणत्वादनुभयत्वमपि न वचनीयम्। यदि [दाह्यदाहकत्वलक्षणनियमो न स्यात् ततोऽग्निरपि 5 अथापि कथञ्चिदित्यादि । पूर्ववदभ्युपेत्य त्वन्मत्या अन्यत् 'अन्यदेव' इति न वक्तव्यम्, अन्यत्वात्, हस्ताद्यन्यानन्यदेवदत्तवत्, हस्ता-ऽङ्गुलि-पर्व-त्वक्-स्कन्ध-परमाणु-रूप-रस-क्षणिकत्वा४८५-२ द्यन्यत्वेऽपि देवदत्त एवैकस्तथा तथा गृह्यते चक्षुरादिव्यपदेशविशिष्टरूपाद्यात्मकघटवत् सम्बन्ध्यन्त रापेक्षविशिष्टपितृत्वादिव्यपदेशात्मकदेवदत्तवच्च स एवैकः, अन्यथा तदेकत्वाभावे तद्भेदाभावाद् भेदास्त एव 'अन्ये' इति वक्तुमशक्याः, देवदत्तात्मकत्वाद् घटाद्यात्मकत्वाच्च, तत्प्रतिपादनोपाय10 प्रदर्शनो ग्रन्थः-यावद् रूपादिक्षणान्तरान्यानन्यपरमाणुवदिति भावनोदाहरणं भावितार्थमेवमन्यत्रापि घटादौ भावयितव्यमिति । अत्राह-अभावस्तीत्यादि । ते अग्नीन्धने न स्तस्तहि, कस्मात् ? अग्न्यनग्नित्वव्यावृत्तेः, व्यावृत्ताग्न्यनग्नित्वादित्यतः एकत्वेऽग्निरेवेन्धनम् अन्यत्वेऽनग्निः । तथा 'इन्धनानिन्धनत्वव्यावृत्तेः' इत्यपि भवति हेतुः तत्पर्यायार्थत्वात्, खपुष्पवत्, यथा खपुष्पं नाऽग्नि नग्निः तदेकत्वानेकत्व15 व्यावृत्तेरसच्च तथा अग्नीन्धने (न] स्याताम्, उभयमपि नेत्यर्थः । अत्र वयं ब्रूमः-नंनु भिन्नेत्यादि । एतदप्यनुभयत्वं न वचनीयम्, कस्मात् ? भिन्नव्यवस्थानलक्षणत्वात् । भिन्नं विविक्तमसङ्कीर्णं व्यवस्थानं 'काष्ठमेवेदं दाह्यशक्त्यादिलक्षणम्, अग्निरेवायमौष्ण्यदाहकादिलक्षणः' इति, तदेव व्यवस्थानं चिह्न लक्षणमस्य उभयस्य, तद्भावाद् भिन्नव्यवस्थानलक्षणत्वात् संवृतिसँद्घट-पटवद् नानुभयत्वम् । तस्माल्लक्षणसद्भावाद् 'नास्ति' इत्यप्य20 वचनीयमेव । स्यान्मतम्-दाह्यदहनादिलक्षणत्वासिद्धिः, तल्लक्ष्यधर्म्यसिद्धेरिति। एतच्च न, यस्मात् सिद्धं सत्त्वं धर्म-धर्मिणोरिति तत्प्रसाधनार्थमाह-यदि [दाह्यदाहकत्वेत्यादि। यदि 'दारु दाह्यमेव, दाहको ऽग्निरेव' इति लक्षणनियमो न स्यात् तयोर्व्यवस्थितस्ततोऽग्निरपि दयेत काष्ठवत्, पच्येत ४८६-१ ओदनवत् पाचकत्वलक्षणाव्यवस्थानात् पाक्यत्वात्, ततो भुज्यत च ओदनवदेव पृथक, अनिष्टं 25 चैतत् । तस्माद् व्यवस्थितं पाचकदाहकत्वादिलक्षणमग्नेः । तथेन्धनमपि दाह्यपाक्यादिव्यवस्थितभिन्नलक्षणं यदि न स्यात् पृथगेव दहेद् विनापि अग्निना काष्ठतृणादि संहतम् पचेच्चोदनादिक १ पृ० ७५९ पं० १॥ २ पृ० ७४६ पं०५ ।। ३ स्तथा मर्थ गाते य० ॥ ४ प०७५९५०३ ॥ ५ तेग्नी' य० । भेऽनी भा० ॥ ६ दित्यः भा० । अत्र दिभ्यः इति पाठोऽपि भवेत् ॥ ७ इन्धननिबन्धनत्व प्र०॥ ८ 'तथा अग्नीन्धने असती स्याताम्' इत्यर्थविवक्षायां [न]' इत्येतदनावश्यकम् ॥ ९ पृ०७५९ पं०४ ।। १० सन्घटप्र०॥ ११ पृ०७५९ पं०४॥ १२ हकश्वेत्यादि भा० ॥ १३ पाक्यदि भा० । पाकादि य० ॥ Page #63 -------------------------------------------------------------------------- ________________ अवक्तव्यत्वप्रतिपादनम् ] द्वादशारं नयचक्रम् ७५२ दह्येत काष्ठवत्, पच्येत ओदनवत्, भुज्येत च पृथक्, तथेन्धनमपि पृथगेव दहेत् पचेच्चोद - नादिकमग्निवदित्यनुभयताप्यवक्तव्यैव । भिन्नव्यवस्थानवृत्तमुभयमस्ति । भिन्नव्यवस्थानवृत्तोभयत्वानभ्युपगमे तु सर्वात्मकै कभाव एवात्यन्ताभाव एव वोभ यत्वं स्यात् । अनुभयप्रतिषेधादुभयत्वमिति चेत्, न, अन्यत्वावक्तव्यत्वात् । अन्यत्वप्रतिषेध एकत्वमिति चेत्, न, तस्याप्यवक्तव्यत्वात् । एकत्वान्यत्वोभयत्वानुभयत्वप्रतिषेधेन च प्रधानोपसर्जन भावोऽपि प्रतिषिद्ध एव । तस्मात् सर्वथाप्यवक्तव्यतैव । मग्निवदग्नित्वादित्यतो दहनमन्तरेणैव पाकः स्यात्, न तु भवति । तदुपसंहरति- इत्यनुभयताप्यवक्तव्यैवेति । अनुभयं चेन्नास्ति उभयमस्ति तर्हि तच्चोभयं भिन्नव्यवस्थानवृत्तम् । अथैवं नाभ्युपगम्यते ततो भिन्नव्यवस्थानवृत्तोभयत्वा [न]भ्युपगमे तु प्राप्तं कीदृगुभयम् ? तद्यथा - सर्वात्मकै केत्यादि एकं सर्वात्मकं नित्यं सर्वगतमनुत्पादव्ययं काल-नियति-स्वभावप्रधान-पुरुषादीनामन्यतमद् भाव तत्त्वमर्सेदली कनिरुपाख्यमवस्तु अत्यन्तासत् खपुष्पादि वेत्येतदुभयं स्यात्, एकत्वान्यत्वानुभयत्वाभावे गत्यन्तराभावात् । तच्च न भवति, निष्ठितत्वादेषां पक्षाणाम् । 5 अनुभयप्रतिषेधादुभयत्वमिति चेत् । स्यान्मतम् - अनुभयमुभयाभावोऽसत्त्वम् असत्त्वस्य प्रतिषिद्ध- 15 त्वादुभयं तत्प्रतिपक्षः सती एव द्वे वस्तुनी भवितुमर्हत इति । तदपि न, अन्यत्वावक्तव्यत्वात्, एतदुभयत्वमन्यत्वमेव परस्परभिन्नलक्षणे अग्नीन्धने अन्योन्यस्मादन्ये इति, तच्चान्यत्वं विचारिर्तम्‘असदेव' इति । तस्मादस्याप्यवक्तव्यत्वमसत्त्वात् । अवक्तव्यत्वान्नानुभयत्वप्रतिषेधादुभयत्वम् । अन्यत्वप्रतिषेध एकत्वमिति चेत् । स्यान्मतम् - अन्यत्वप्रतिषेधे तर्हि एकत्वमेव सिध्यतीति । ४८६-२ एतच्च न, तस्याप्यवक्तव्यत्वात्, एकत्वस्याप्यसत्त्वस्य उत्पततैव मयोक्तत्वादवक्तव्यतैव । इत्थमेक - 20 त्वान्यत्वोभयत्वानुभयत्वानि प्रतिषिद्धानि । 10 स्यादाशङ्का–सामान्यविशेषयोरग्नीन्धनयोश्चैकत्वाद्यभावेऽपि अन्यतरप्रधानोपसर्जनतया प्रवृत्ते - तु वक्तव्यतैवेति । एतच्चायुक्तम्, एकत्वाद्ययुक्तिवत् तदयुक्तेरिति तदतिदिशन्नाह - एकत्वान्यत्वोभयत्वानुभयत्वप्रतिषेधेन च प्रधानोपसर्जन भावोऽपि प्रतिषिद्ध एवेति । यस्मादेतयोः सामान्यविशेषयोरप्रवृत्तेरग्नीन्धनयोश्चासत्त्वमेवैकत्वान्यत्वपक्षयोरिति प्रतिपादितं तस्मादनयोरसतोः 25 का प्रधानोपसर्जनता खपुष्पवन्ध्यासुतयोरिव ? सा हि सतोरेव स्वामि भृत्ययोर्दृष्टेति । किञ्च, अन्यत्वपक्ष एवैषा प्रधानोपसर्जनता युज्यते स च निषिद्धः । अग्नीन्धनयोश्च प्रवृत्तेरेतावतां गतिः १ 'उभयमस्तु' इत्यपि सम्यग् भाति । दृश्यतां पृ० ७५९ पं० ६ ।। २ पृ० ७६० पं० १ ।। ३ प्राप्त की प्र० ॥ ४ सदनीहनिरु प्र० ।। ५ पृ० ४९२ - २ ।। ६ 'ततम् प्र० ।। ७ स्वमसत्वमसत्वादव्यक्तव्यानुभयत्वप्रतिषेधावुभयत्वम् भा० । 'त्वमसत्वादव्यक्तव्यच्चानु भयत्वप्रतिषेधावुभयत्वम् य० ।। Page #64 -------------------------------------------------------------------------- ________________ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [ नवमे नियमारे एवं यद्येकत्वं विशेषस्य भावेन नान्यता, ततोऽनात्मनो भावस्य खरविषाणवदप्रवृत्तेरभावतैव स्यात् । न प्रवृत्तिः, अनात्मत्वात्, खरविषाणवत् । ७५३ ननु यथा विशेष एकोऽपि रूपरसादिर्घटपटादिर्वा भावरहितः प्रवर्तते तथा सूक्ष्मावस्थ एकको भावः प्रवर्त्स्यतीति चेत्, को वा ब्रवीति विशेषो भावरहित इति ? 5 विशिष्यते विशेष इति सत एव विशेषत्वात् तदपेक्षत्वाच्च विशिष्यते स तस्मात् तेन वा स इत्यादिना । अविशिष्यमाणोऽविशिषन् वा न विशेषो भवति, कारकाणामेव कारकत्वात् । को वाऽश्वासो विशेष एकैक एव प्रवर्तते इति संवृतिसद्घटपटवत् ? 10 स्याद् यदुत एकत्वं नानात्वमुभयत्वमनुभयत्वमग्न्युपसर्जनमिन्धनप्रधानत्वमिन्धनोपसर्जनमग्निप्रधानत्वमिति, सर्वथापि न घटते, तस्मात् सर्वथाप्यवक्तव्यतैवेति दृष्टान्तवर्णनमिदं कृतम् । एवमित्यादि प्रस्तुतसामान्यविशेषादिदान्तिक वर्णनार्थ उत्तरो ग्रन्थः । सामान्यविशेषयोस्तावत् तद्यथा-येद्येकत्वं विशेषस्य घटादेर्भावेन अन्वयेन पृथिव्यादिना, किमुक्तं भवति ? सामान्यमेव निर्विशेषं भवत्येकैमित्यतस्तत्प्रदर्शनार्थमाह - नान्यतेति । ततः किम् ? ततोऽनात्मनो ४८७-१ भावस्य अश्मसिकतामृल्लोष्टवज्रादिघटादिविशेषात्मक लाभ रहितस्यानात्मत्वं पृथिव्यादेः सामान्यस्य, अनात्मत्वाच्च खरविषाणवदप्रवृत्तिः, अप्रवृत्तेरभावतैव स्यात् खरविषाणवदेव । तत् 15 दर्शयति-न प्रवृत्तिरिति गतार्थम् । ननु यथेन्धनेत्यादि स एव ननु यथा विशेष एकोऽपि इत्यादिः पूर्वपक्ष: । किन्तु रूपादियुगपद्भाविपर्यायं विशेषवादिनं प्रति सिद्धमुदाहृत्य भाववादी 'त्वन्मते तत्प्रवृत्तिवद् मन्मते 'सूक्ष्मा - वस्थ एकको भावः प्रवर्त्स्यति' इति ब्रूयात् । अत्रावक्तव्यवादी स्वमतेनोत्तरं ब्रूते - को वा ब्रवीतीत्यादि निःसामान्यविशेषप्रवृत्त्यभावापादनेन दृष्टान्तासिद्धि वर्णयति । संत एव विशेषत्वात्, सन्नेव 20 विशेषीभवति सामान्यमेव नासत् खपुष्पादीत्यर्थः । तदपेक्षत्वाच्चेति, रूपं रसाद् विशिष्यमाणं संम्बन्धिरसमपेक्ष्य विशेषो भवति, तथा रसोऽपि रूपम्, "घट- पटौं चाऽन्योन्यम्, नोत्यन्तासत् खपुष्पममपेक्ष्येति। तद्दर्शयति कारकव्याख्यया विशिष्यते स तस्मात् तेन वा स इत्यादिना । कारकत्रये दर्शिते सम्भवीन्यन्यान्यपि कारकाण्यू ह्यानीत्यादिग्रहणम् । अविशिष्यमाणे (ण इ) त्यादि, यदि १ भयत्वअनु य० । 'भयत्वाअनु° भा० ।। २ पृ० ७६० पं० १७ ।। ३ 'कमित्येत' प्र० । ४ पृ० ७४४ पं० ५ ।। ५ एकोकोपि इत्यादि य० । ( एककोऽपि ? एकैकोऽपि ? ) ॥। ६ इत्यादि य० ।। ७ प्रतिषिद्ध प्र० ।। ८ भावोपपादन य० ।। ९ अत प्र० । पृ० ७५८ पं० १२ ।। १० सम्बन्धरस प्र० ।। ११ घटपटो वा भा० । रसघटो वा य० ।। १२ नासत् प्र० ।। १३ व्याख्याया प्र० । १४ पृ० ७५८ पं० १३ ॥ Page #65 -------------------------------------------------------------------------- ________________ भाव- विशेषयोरेकत्वनिराकरणम् ] द्वादशारं नयचक्रम् ७५४ सूक्ष्मावस्था प्राप्तिरपि अवयवावयविसामान्यविशेषकार्यकारणानां भेदे सिद्धे स्यात् । तथा च तदनुपपत्तिः, अभावत्वापत्त्यभ्युपगमात् । प्रागभाव - प्रध्वंसाभावात्मकत्वादवस्थयोः सूक्ष्मस्थूलयोः । अथा मावत्वमेव भावस्य ततश्च चक्षुरादिलक्षणरूपादीनामाकाशादीनां चोत्पत्तिरसती । भावेन रहितो विशेषस्ततो विशेषः' इति निर्देशमेव नार्हेतु, विशिषन्नन्यमन्येन च विशिष्यमाणो विशेषो भवति व्यापारावेशादेव कारकाणां कर्त्रादीनां कारकत्वात्, विशेषण क्रियावेशाभावे ह्यविशेष एव स्यादिति । तस्मात् स्थितमिदम् - सामान्यमेव विशेषः सामान्यापेक्ष ऐव वेति । तथा च कुत: पृथक् प्रवृत्तिविशेषस्य सामान्याविनाभावात् ? को वाऽऽश्वास: ? न मनोरथोऽपि करणीयः - रूपं रसो ४८७-२ ar घटपटादिर्वा विशेष एकैक एव प्रवर्तत इति, त्वेन्मनोरथानुवृत्त्या संवृतिसत्त्वेनाऽभ्युपगतयो - 10 र्घटपटयोरिवान्यत्वप्रतिपत्तेर्निमित्तभूतमिति स्वप्नेऽप्येवं मा संस्था इत्यभिप्रायः । सूक्ष्मावस्थेत्यादि । यापि प्राप्तिदिक् का चिन् त्वयोन्नीयते केनचिन्नयान्तरेण 'सूक्ष्मावस्थो भावो विशेषरहित स्तिष्ठति' इति साप्यवयवानामवयविनो विशेषाणां सामान्यात् कारणात् कार्याणां भेदे सिद्धे स्यादिति सम्भाव्येत, नान्यथा । प्रधानावस्था हि सूक्ष्मा सत्त्वरजस्तमसां समता, सा महदादिविषयस्थूला वस्थापेक्षैव, त एव हि गुणाः सूक्ष्माः स्थूलाश्च ते चावस्थे परस्परापेक्षे, सर्पस्फटा - 15 टोपकुटिलगतिस्थितिकुण्डलकीभवनादिवत् सर्पमन्तरेण न ते विशेषा भावं न तानन्तरेण स इति एवं च सूक्ष्मावस्थोक्त्येव त्वयाभ्युपगतं भवति, स च सूक्ष्मतां यान् भावो बाल-युव-मध्यम- स्थविरोद्यवस्थाविशेष एव भवति तद्व्यतिरेकेणानवस्थानात् । तथा च तदनुपपत्तिः, एवं च सति भावस्यान्वयाख्यस्य भावत्वानुपपत्तिः, अभावत्वापत्त्यभ्युपगमात् । कस्मात् ? प्रागभाव - प्रध्वंसाभावात्मकत्वादवस्थयोः सूक्ष्म-स्थूलयोः, यथा घटः प्रागभूत्वा भवति भूत्वा च न भवतीत्यभावात्मकत्वाद- 20 सन्नेव प्राक् पश्चाच्च । एवमसूक्ष्मः सूक्ष्मो भवति पुनश्च न भवति, तथा स्थूलोऽपीत्यभाववादित्वमापन्नं भाववादिनस्तेऽभ्युपगमहानिश्च । 5 अथ मा भूदभ्युपेतहानिरित्यभावत्वमेव भावस्याभ्युपगच्छसि ततश्च चक्षुरादिलक्षणेत्यादि । यद्यसत्त्वं सामान्यस्येष्टं तस्माच्चासतः सामान्याच्चक्षुरादि [लक्षण] रूपादीनामाकाश। दीनां ४८८ - १ चावस्थाख्यानां विशेषाणां निर्बीजानामुत्पत्तिरसती, रूपस्य चक्षुर्लक्षणम्, आदिग्रहणाच्छ्रोत- त्वग - 25 जिह्वा प्राणानि शब्द - स्पर्श-रस गन्धानां लक्षणानि, लक्ष्या रूपादयः शब्दाद्यात्मकानि चाकाशादीनि भूतानीत्यादिसर्वशास्त्र -लोकगतव्यवहाराभावप्रसङ्गाद् भावस्याभावत्वमपि नाभ्युपगन्तव्यमिति । १ एवेति प्र० ।। २ त्वन्मतोरनुवृत्त्या संवृतिसत्येना प्र० ।। ३ पृ० ७४५ पं० २ ।। ४ तावनंतरेण प्र० ॥ ५ ३ 'राव्यव' प्र० ।। ६ गच्छमि भा० । गच्छति य० ।। ७ ततचक्षुश्चरादि भा० ॥ Page #66 -------------------------------------------------------------------------- ________________ ७५५ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [नवमे नियमारे .. अथोच्येत-विशेषस्य भावेन सहकत्वम् । यदि भावः विशेषान् व्याप्नोति न तु विशेषो भावं तस्माद् विशेषेण सह भावस्यैकत्वं नास्ति, विशेषस्य त्वस्ति भावेन सह भावोपग्रहान्तर्भावितवृत्तेविशेषत्वात् । ___ अथ भेदवृत्तिः कथम् ? कस्मान्न समानभूतः सन्नविशेषरूप एव संवृत्तो भाववत् ? 5 भावो वा विशिष्टत्वाद् विशेषरूपः, तदेकत्वात्, विशेषवत् ? ... अथोच्यतेत्यादि । प्रागग्नीन्धनकत्वे-अग्नेरिन्धनेन सहकत्वे दोषादिन्धनस्याग्निना सहकत्वे दोषाभावं मन्यमानेन यथा परिहारः परेणोच्यते तथेह भावस्य विशेषेण सहैकत्वे दोषाद् विशेषस्य भावेन सहकत्वे दोषाभावं मन्यमानः परिहारमाह-तद्यथा-यदि भावः सामान्यं पृथिवीत्वादि घटपटा दीनश्म-सिकतादींश्च विशेषान् व्याप्नोति, न तु विशेषोऽश्म-घटादिर्भावं पृथिवीत्वं व्याप्नोति एकदेश10 वृत्तित्वात् । तस्माद् विशेषेण सह घटेन पटेन वा पृथिव्या एकत्वं नास्ति, घटस्य त्वस्ति विशेषस्य सामान्येन पृथिव्यादिना भावेन सह । कस्मात् ? भावोपग्रहान्तर्भावितवृत्तेविशेषत्वात्, भावस्य सामान्यस्य उपग्रहेण तेनोपगृहीतत्वात् तस्मिन्नन्तर्भाविता वृत्तिः वर्तनमस्तित्वं विशेषस्य भावात्म रूपापन्नत्वात् कारणाद् विशेषस्य विशेषत्वम् नान्यथा। तस्माद् भावोपग्रहान्तर्भावितवृत्तेविशेषत्वाद् ४४४२ विशेषस्य सामान्येन सहकत्वमस्तु भावाव्यतिरिक्तात्मत्वात्, को दोष इति । 15 एतावत् पृच्छ्यते सामान्यविशेषकत्ववादी समानोपालम्भानिवृत्तेः-अंथ भेदवृत्तिः कथम्? इति । पूर्ववदेव दृष्टा भेदेन वृत्ति के[5]नयोः। तद्यथा-'पृथिवी' इत्यविशेषेण घट-पटादिष्वभिन्ना भावस्य, 'घट पटो न भवति' इति घटा-पटादेभिन्ना विशेषस्य, ते च वृत्ती परस्परविभिन्ने, तयोः कोपपत्तिरेकत्वे परस्पररूपानापत्तौ नानात्वकृतायाम्? इति तद्दर्शयति अनिष्टापादनद्वारेण-कस्मान समान भूतः सन्नविशेषरूप एव संवत्तः? योऽयं घटो रूपादिर्वा विशेषः पटादिभ्यो रसादिभ्यो वा 20 व्यावृत्तोऽपि 'मृद् मृदेव' इत्यव्यावृत्तः समानभूतः स 'सन् सन्, भवति भवति, पृथिवी पृथिवी' इत्येव वा निविशेषः कस्मान्न भाववद् भवति, प्रतिषेधद्वयस्याविशेषानिष्टापादनात्? दृष्टं विशेष समर्थयतिभावो वा विशिष्टत्वाद् विशेषरूपः 'कस्मान्न संवृत्तः' इति वर्तते, तदेकत्वाद् विशेषवत्, मृद्भवनपृथिवीत्वत्यक्तरूपो रूपरसादिविशेष एव कस्मान्न भवति? उभयत्र 'तदेकत्वात्' इति हेतुः । इतरेतरस्वरूपे दृष्टान्तौ । दृष्टा चेयं सामान्यविशेषयोरनुवृत्तिव्यावृत्तिभ्यां भेदवृत्तिः । अनिष्टापादन25 साधनं च-भावो विशेष एव स्यात् तदेकत्वात् तत्स्वात्मवत्, विशेषो वा भाव एव स्यात् तदेकत्वात् तत्स्वात्मवत्, मृत् स्याद् घट एव तदेकत्वात् घटस्वात्मवत्, घटो वा मृदेव स्यात् तदेकत्वात् तत्स्वात्मवत् ।। ... १ पृ० ७४५ पं० ६ ॥ २ तेन वृत्ती य० ॥ ३ वृत्ताः भा० । वृत्त्यः य० ॥ ४ सत् प्र० ॥ ५ 'त्वात् स्वात्म य०॥ Page #67 -------------------------------------------------------------------------- ________________ भाव-विशेषयोरेकत्वनिराकरणम्] द्वादशारं नयचक्रम् ।। ७५६ विकल्पाच्चैकत्वव्याघातः। कुतोऽयं विशेषः- इदं सहेदं न सहेति, द्विष्ठत्वात् सहासहभावस्य, विशेषणक्रियाधारकरणाद्यनुपपत्तेश्च । अथापि कथञ्चिदेकत्वं तथाप्येकम् 'एकमेव' इति न वक्तव्यमित्यादि पूर्ववद् यावत् परमाणुवदिति। अथ मा भूवन्नमी दोषा इत्यन्यत्वं भावविशेषयोः । तत्र यदि भावस्य विशेषेण 5 सहान्यत्वमभ्युपगम्यते तत इदमापतितं तेन तर्हि तस्य विशेषपृथग्भूतं रूपमाख्येयं यथान्येषां घटादोनां पटादिस्यग्भूतं रूपमाख्यायते । रूपाख्यानमराश्यं कर्तुम्, न ह्यन्यदन्य किञ्चान्यत्-विकल्पाच्चकत्वव्याघातः। एकत्वे कुतोऽयं विशेषः-इदं न सहेदं सहेति ? . 'भावो विशेषेण सहैको न विशेषो भावेन, विशेषो भावेन सहैको न भावो विशेषेण' इत्येतौ विकल्पो - नैकत्वे घटेते, विशेषहेत्वभावात्, अन्यत्व एव च घटेते, द्विष्ठत्वात् सहासहभावस्येति । इतश्च 10 नोपपन्नमेकत्वं भावेन सह विशेषस्य विशेषणक्रियाधारकरणाद्यनुपपत्तेश्च, विशेषणक्रिया कर्तरि विशिषति समवेता विशेष्ये वा कर्मणि पृथिवी-घटादौ, तौ तस्या यथाविवक्षमाधारौ, येन पटादिना विपक्षभूतेन विशिष्यते तत् करणम्, भावस्यैव वा विशेषः यतो विशिष्यते 'घटोऽयं पटादिर्न भवति' इति सोऽर्थोआदानम्, यस्मै विशिष्यते प्रतिपाद्यते स सम्प्रदानं श्रोता इत्येषां कारकाणां क्रियायाश्च विपूर्वशिषिधातुवाच्या या भिन्नार्थनिबन्धनत्वादेकत्वे सत्यनुपात्तिः । दृष्टश्वायं कारकव्यवहारो भेद-15 निबन्धनः । तस्माद् दृष्टत्वादयुक्तमेकत्वम् । ___ अभ्युपेत्याप्येकत्वं न युक्तमेवेति ब्रूमः-अथापि कथञ्चिदित्यादि पूर्ववदेकत्वप्रतिषेधेनावक्तव्यप्रसाधनं तमेव ग्रन्थमतिदिशति पूर्ववद् यावत् परमाणुवदिति सावधिकं सहेतुदृष्टान्तापाद्यावक्तव्यत्वनिष्ठं तुल्यगमकत्वाद् व्याख्यातार्थमेवेति । एवं सामान्यविशेषयोरेकत्वे दोषा उक्ताः । एतद्दोषभयात् पक्षान्तरं निर्दोषं मन्यमानश्चेत् परो गृह्णीयात्-अथ मा भूवन्नमी दोषा इति, 20 किं तत् पक्षान्तरम्? अन्यत्वं भाव-विशेषयोः। तत्राप्येकत्ववद् द्वयी गतिः-मावस्य विशेषेण सहान्यत्वं विशेषस्य वा भावेनति । तत्र तावद् यदि भावस्य विशेषेण सहान्यत्वमभ्युपगम्यते तत इदमापतितं दोषजातम्- तेन तर्होत्यादि यावत् संवृतिघट-पटव । दिति तुल्यगमं पूर्ववत् । तस्य भावस्य विशेषपृथग्भूतमितीह सामान्यविशेषप्रस्तुतेविशेष्यते । शेषं तथैव गमनीयं रूपाख्या-४८९-२ नमशक्यं कर्तुमित्यादि । उपसंहारसाधनम्-अनिरूप्यमाणस्त्वसन्नापद्येत, अविशेषत्वेऽरूपत्वात्, 25 खपुष्पवत, [अ]विशेषत्वं भावस्य विशेषादत्यन्तमन्यत्वात् पृथिव्या अश्मसिकताद्यवस्थाविशेषमन्त. १ पृ. ७४६ पं० २ ॥ २ पृ० ४९६-१॥ ३ 'त्याप्येकत्वन्न युक्त' भा० । 'त्याप्येकत्वान्न युक्त य० ॥ ४ पृ०७४६ पं० ४ ॥ ५ त्वनिष्टं प्र०॥ ६ नस्यं भा० । नश्यं य० । पृ० ७४७ पं० १॥ ७ पृ. ७४७ पं०१॥ ८1 एतदन्तर्गतः पाठो य० प्रती नास्ति ॥ . Page #68 -------------------------------------------------------------------------- ________________ ७५७ [ नवमे नियमारे साधारणम्, सामान्यविशेषैकान्यत्वानवस्थित तत्त्वसंवृतिघटपटवत् । अनिरूप्यमाणस्त्वसन्नापद्येत, अविशेषत्वेऽरूपत्वात्, खपुष्पवत् । न्यायागमानुसारिणीवृत्यलङ्कृतम् अथोच्येत-रूपं पृथग् भावस्य विशेषाद् व्यावृत्तिरूपादनुप्रवृत्तौ । तद्वा कुतोऽविशेषम् ? यदि स्याद् भावो विशेषरहितस्ततो निरवशेषविशेषाभावेऽपि खपुष्पादावनुप्रवृत्तिरूपः 5 रयाद् भावत्वाद् घटादिवत् । यद्यपि सामान्यस्य विशेषेण सहान्यत्वं नास्ति तथापि विशेषस्य सामान्येन सहान्यत्वमस्ति दृष्टत्वात् । दृष्टो हि विशेषो भावविनाभूतोऽपि यथा भिन्नो घट इति । भावविषय एवैष भेदोपचारः । तदन्यत्वे स नैव स्यात्, अभावत्वात्, खपुष्पवत् । अत एव तत्सिद्धिः; भिन्नसमानाधिकरणस्य मुख्यमूलत्वाद् गौणस्य । पूर्वोक्ताच्च तद्वृत्ति10 रेणास्थानात् तदात्मत्वमनिच्छत एकान्तेनाविशेषत्वम्, अविशेषत्वे सत्यरूपत्वं भावस्य तदतिरेकेणानिरूप्यरूपत्वात् । तस्मादसत्त्वमापन्नं वस्तुनोऽन्यत्वे पृथग्रूपावश्यम्भावात् तदाख्यानाशक्यत्वे चासत्त्वम् । इत्युक्तेऽन्यत्ववादिना अथोच्येत - रूपं पृथग् भावस्य विशेषाद् व्यावृत्तिरूपादनुप्रवृत्तौ 'दृष्टम्' इति वाक्यशेषः । अत्र ब्रूमः - तद्वा कुतोऽविशेषम् ? यदेतद् घटाश्मादिषु पृथिवीत्वानुवृत्तिलक्षणं रूपं तद् विशेषेण विना नैवास्तीति तदवस्थं पृथग्रूपाख्यानाशक्यत्वम् । अभ्युपेत्यापि त्वदनु15 वृत्त्या निविशेषं भावमत्यन्तान्यत्ववादिनस्ते दोषं ब्रूमः- यदि स्याद् भावो विशेषरहितस्ततो निरवशेषविशेषाभावेऽपि खपुष्पादावनुप्रवृत्तिरूपैः स्याद् भावत्वाद् घटादाविव । अनिष्टं चैतत् । अथोच्येतेत्यादि । उक्तदोषभयात् 'सामान्यस्य विशेषेण सहान्यत्वम्' इत्येतद् विशेषप्रधान - मन्यत्वं मा भून्नाम तथापि विशेषस्य सामान्येन सहान्यत्वमस्ति दृष्टत्वात् दृष्टो हि विशेषो भावविना भूतोऽपि विशेष एव भावरहितः क्व दृष्ट इति तद्दर्शयति-यथा भिन्नो घट इति, भेदो 20 हि घटस्य प्रध्वंसाभावो विनाशपर्यायः, स च विशेषो भावादत्यन्तविलक्षणो दृष्टश्च अतोऽन्यत्वं विशेषस्य भावादिति । ४९१-१ अत्रोच्यते - भावविषय एवैष भेदोपचारः । भिदिक्रियाविशेषण विशिष्टावस्थानुभाविनो भावस्यैव घटाख्यस्याव्यवच्छिन्नमृत्पिण्डशिवकादिभवनानुविद्धस्य उत्पन्न-नव-मध्यम- पुराण- विशरणावस्थाक्रमेणावयवसङ्घातजनितात्मलाभस्यायमपि कपालावस्थाविशेषः । तस्मादविनश्व राण्वादिपुद्गल25 सङ्घात-विसङ्घातविषयपरिणामत्वात् 'उत्पन्नो विनष्ट:' इत्याद्युपचारो भावस्यैव नाभावस्य खपुष्पादेः सम्भवति । यदि मन्येथा भावादभेदोपचार इति, स भावादन्यत्वे खपुष्पवद् नैव स्यात्, 'भिन्नः ' ‘उत्पन्नः' इति वीं नोपचर्येत घटः, अभावत्वाद् विशेषत्वात् खपुष्पवत् । १ रूपं भावस्य प्र० ।। २ वास प्र० ।। ३ तथा प्र० । पृ० ७४८ पं० १ ।। ४ °रूपस्या भावत्वाद् प्र० ।। ५ पृ० ७४८ पं० ४ ।। ६ पृ० ७४८ पं० ६ ।। ७ उपपन्नो प्र० ।। ८ भावाददोपचार भा० ।। ९ स्थान्न प्र० ।। १० धा तोपच य० ।। अभव' प्र० ।। ११ Page #69 -------------------------------------------------------------------------- ________________ भाव-विशेषयोरन्यत्वनिराकरणम्] द्वादशारं मयचक्रम् ७५८ त्वाच्च स्वात्मवद् नान्यत्वम् । भावादन्त्यविशेषस्तु नैव पृथग्भूतः, विशेषत्वात्, घटवत् । यदा चायं भावाव्यतिरिक्त एवोपलभ्यते तदा न कदाचिदप्यभावो भवति खपुष्पवत् । ननु यदैव सामान्यमविशेषं तदैवान्यत्वम्, न, अविशेषात् । सिद्धे ह्यन्यत्वे सहासहभवनं द्विष्ठत्वात् स्यात्, तत्तु न सिद्धम् । __किञ्चान्यत्, अत एव तत्सिद्धिः । अवश्यं चैतदेवम्-भावविषय एवैष भेदोपचारः, भेदोपचारा-5 देव भेदसिद्धिः, भावादेव वा भेदोपचारसिद्धिः । किं कारणम्? भिन्नसमानाधिकरणस्य मुख्यमूलत्वाद् गौणस्य, 'भिन्नो घटः' इति घटेन समानाधिकरणो भेदोपचारो गौणो मुख्यं भेदमनुप्रवृत्तिसहचरितमवस्थाविशेषं नव-तरुण-मध्य-जीर्णादिकं सर्पस्येव स्फटाटोप-कुटिलगति-कुण्डल-प्रसृत-दीर्घवृत्त्या (त्ता) द्यवस्थाविशेषं भावस्यापेक्ष्य विनष्टेऽपि 'भिन्नः' इत्युपचारः क्रियते, गौणस्य मुख्यमूलत्वात् । अभिन्न एव वा भावे कपालाद्यवस्थायां भेद उपचर्यते स्तिमितसरःसलिलवदनुत्पादव्ययत्वाद् भावस्य 10 पुरुष-कालादिकारणमात्रस्य । किञ्च, विशिष्यते विशेषः इति सतो विशेषत्वात् तदपेशत्वाच्च विशिष्यते स तस्मात् तेन वा ४९१-२ स इत्यादिना अविशे शिषन्नविशिष्यमाणो वा न विशेष एव कारकाणामेव कारकत्वात् [पृ० ७५३ ] इत्यादिग्रन्थेन पूर्वोक्ताच्चेत्यतिदिशति । किञ्च, तद्वत्तित्वाच्च 'पूर्वोक्ताच्च' इति वर्तते विशेषवृत्तित्वाद् भावस्य विशेषस्वात्मवद् न विशेषेभ्योऽन्यत्वम्, तथा च भाववृत्तित्वाद्वा भाववद् 15 विशेषस्य भावाद् नान्यत्वम्, तद्वृत्तित्वं चानयोरतीतन्यायेन सुभावितम्, घटपटादिभावानुवृत्तिरूपत्वेऽपि पृथगनिर्देश्यरूपत्वात् । स्यान्मतम्-अन्त्यविशेषस्तु परमाणुष्वन्यप्रत्ययहेतुत्वाद् व्यावृत्तिरूप एवेति चेत्, तन्न, यस्माद् भावार्दन्त्यविशेषस्तु नैव पृथग्भूतः, विशेषत्वात्, घटवत्, यथा घटो विशेषो भावात्मकस्तवृत्तित्वात् स्वात्मवद् भावादपृथग्भूतस्तथान्त्यविशेषोऽपि । तद् व्याचष्टे-यदा चायमित्या[दि], 20 न कदाचिदप्यभावो भवति, 'खपुष्पवत्' इति वैधर्म्यदृष्टान्तः। भावाव्यतिरिक्तविशेषोपलब्धे-. र्भावा[द्] विशेषस्यान्यत्वं व्यावृत्तम्, अतोऽसिद्धमन्यत्वमित्युपनयः । ___अत्राह-ननु यदैव सामान्यमविशेषं तदैवान्यत्वम्, ननु भावोऽनुवृत्तिलक्षणो निराकृतसर्वघटपटादिविशेषो न क्वचित् कुतश्चिद् व्यावर्तते, अतो 'विशेषात् परस्परव्यावृत्तिलक्षणादन्यः' इति सिद्धमिति । एतच्च न अविशेषात्, उक्तं प्रागनेकधा निराकृतसर्वविशेषस्य भावस्यात्मलाभाभावाद- 25 भावत्वम्, अविशेषत्वाच्च खपुष्पवदसतः कुतोऽन्यत्वम् ? किञ्च, यदपि च "भावो विशेषेण सह भवति न विशेषः, विशेषो भावेन सह न भावः, तौ च १ सर्पस्यैव प्र० ।। २ पृ० ७५३ पं० ५ ।। ३ पृ० ७४९ पं० २॥ ४ नानत्वं भा०। नानात्वं य० ॥ ५ °गनिर्देशारूप प्र०॥ ६ °दत्यन्तविशे' प्र०॥ ७ (तत्स्वात्मवद् ?) ॥ ८ व्यावृत्त्यम् भा०॥ Page #70 -------------------------------------------------------------------------- ________________ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [ नवमे नियमारे अथापि कथञ्चिदन्यत्वम्, अन्यत् 'अन्यदेव' इति न वक्तव्यम्, अन्यत्वात्, हस्ताद्यन्यानन्यदेवदत्तवद् यावद् रूपादिक्षणान्तरान्यानन्यपरमाणुवत् । अत्यन्ताभावस्तहि तौ, विशेषाविशेषत्वाभावात्, खपुष्पवत् । ७५९ ननु भिन्नव्यवस्थानलक्षणत्वादनुभयत्वमप्यवचनीयम् । यदि ह्यनुवृत्ति-व्यावृत्ति5 लक्षणनियमो न स्यात् ततो रूपादिरपि विशेषः प्रवर्तेत भाववत् । भावोऽपि चानुवृत्तिरूपः व्यावर्तेत, खपुष्पवत् । भिन्नव्यवस्थानलक्षणमुभयत्वमस्तु । परस्परमसह' इति वृत्तिभेद उच्यते स चासिद्धः, तयोरन्यत्वस्यासिद्धत्वात् । 'सिद्धे ह्यन्यत्वे सहा४९२-१ सहभवनं द्विष्ठत्वात् स्यात्, तत्तु न सिद्धम् । तस्मादयुक्ता सहासहभवन कल्पनाऽन्यत्वं च तयोः । अभ्युपगम्यापि ब्रूमः - तँ (अ) थापि कथञ्चिदित्यादि यावत् परमाणुवदिति स एव तुल्यगमो 10 ग्रन्थोऽन्यत्वनिषेधार्थः अन्यत् 'अन्यदेव' इति न वक्तव्यमिति प्रतिज्ञाय अन्यत्वात्, हस्ताद्यन्यानन्यदेवदत्तवद् यावद् रूपादिक्षणान्त रौन्यानन्यपरमाणुवविति सव्याख्यानोपायप्रदर्शनेन गतार्थः । एवमेकत्वान्यत्वयोर्निषिद्धयोराह परः - अत्यन्ताभावस्तर्हि तौ, विशेषाविशेषत्वाभावात्, खपुष्पवत् । भाव-विशेषयोरविशेष एकत्वम्, विशेषोऽन्यत्वम्, तयोः प्रतिषिद्धत्वाद् विशेषाविशेषत्वा15 भाव:, यस्य विशेषाविशेषत्वाभावस्तस्यासत्त्वम्, यथा खपुष्पस्येति । अत्रोच्यते - ननु भिन्नेत्यादि । अनुभयत्वमसत्त्वम्, तदपि अवचनीयम्, कस्मात् ? भिन्नव्यवस्थानलक्षणत्वात्, यथाग्नीन्धनयोर्दहन - दाह्यादिव्यवस्थाने भिन्ने लक्षणे स्त इत्यनुभयत्वं नास्तीत्युक्तं तथेह भाव- विशेषयोरपि अनुवृत्ति-व्यावृत्ती व्यवस्थाने भिन्ने लक्षणे स्त इत्यनुभयत्वमपि 'अवचनीयम् । पूर्ववच्च गमनीयमिति तत्प्रसाधनार्थमाह-यदि ह्यनुवृत्तीत्यादि । अनिष्टापादनोदा20 हरणे तु विशेष - ततो रूपादिरपीत्यादि, रूपं विशेषो रसोऽपि प्रवर्तेत पृथगेव भावात् स्वेनैव रूपेण व्यावृत्तिरूपरहितत्वात् भाववत् । भावोऽपि चानुवृत्तिरूपः सन् रूपादेः पृथगेव व्यावर्तेत ४९२-२ अनुप्रवृत्तिरूपरहितत्वात् खपुष्पवत् । यद्यनुप्रवृत्ति-व्यावृत्ती सामान्य-विशेषयोभिन्नव्यवस्थाने न स्यातां स्यादेष प्रसङ्गः प्रस्तुते यस्माद् भावो रूप- रसादिष्वनुप्रवर्तमानो दृश्यते विशेषश्च रूप - रसादिभ्यः `परस्परं व्यावर्तमानः तस्मान्नानुभयत्वमप्यस्ति । किन्तु भिन्नव्यवस्थानलक्षणमुभयत्वमस्तु अन्यत्व25 मित्यर्थः । एतदनभ्युपगमे दोष उच्यते-- भिन्नव्यवस्थानेत्यादि यावदुभयत्वं स्यात् । सर्वात्मकैकभाव १ पृ० ७५० पं० ५ ।। २पृ० ७५१ पं० १ ।। ३ हस्तादन्या य० । हस्ताद्वन्या० भा० । पृ० ७५१ पं० १ ।। ४ °रान्यान्यपर° य० । 'रान्यान्यन्यन्यावर' भा० ।। ५ ० ७५१ पं० ३ ।। ६ योरविशेष योरविशेष प्र० ॥ ७ पृ० ७५१ पं० ३ ॥ Page #71 -------------------------------------------------------------------------- ________________ ७६० भाव-विशेषयोरवक्तव्यत्वप्रतिपादनम्] द्वादशारं नयचक्रम् भिन्नव्यवस्थानलक्षणवृत्तोभयत्वानभ्युपगमे तु सर्वात्मकैकभाव एवात्यन्ताभाव एव वोभयत्वं स्यात् । अनुभयत्वप्रतिषेधादुभयत्वमिति चेत्, न, अन्यत्वावक्तव्यत्वात् । अन्यत्वप्रतिषेध एकत्वमिति चेत्, न, तस्याप्यवक्तव्यत्वात् । एकत्वान्यत्वोभयत्वानुभयत्वप्रतिषेधेन च प्रधानोपसर्जनभावोऽपि प्रतिषिद्ध एव । तस्मात् सर्वथैवावक्तव्यतैव । द्रव्य-गुण-कारण-5 कार्यादिष्वप्येवमेव । ____ अतोऽन्यथोक्तौ वस्तुविसंवादः, अन्यस्यानन्यत्वेन एकस्यानेकत्वेन उभयस्यानुभयत्वेनावधारणात्, घटपटविपर्ययावधृतिवत् । अयं च नियमो 'नियम एव वस्तु' इतीच्छति, सामान्यविशेषकत्वान्यत्वकान्तायतस्ववृत्तरेव निश्चितनियताधिक्ययमनात् ।। - 10 एवोभयत्वं स्यात्, अत्यन्ताभावे खेपुष्प एव वा, गत्यन्तराभावात्। तच्चानिष्टं सर्वात्मकैकमावो. भयत्वमत्यन्ताभावोभयत्वं वा। अनुभयत्वप्रतिषेधादित्यादिः पूर्ववत् तुल्यगमो ग्रन्थो यावत् सर्वथैवावक्तव्यतैवेति दृष्टा न्ताग्नीन्धनोपसंहारवद् दार्टान्तिकभावविशेषोपसंहारेण गतार्थः । एवमापाद्यावक्तव्यतां सामान्यविशेषयोरतिदिशति-द्रव्य-गुण-कारण-कार्यादिष्वपि एवमेवे- 15 ति । एवं हि भवति भवनमग्नीन्धनवत्' इत्युपक्रम्य स एव दृष्टान्तग्रन्थो यावत् 'सर्वथाप्यवक्तव्यतव' इति । तस्योपरि योकत्वं गुणस्य द्रव्येण सह नान्यतेत्यादि द्रव्य-गुणयोः परस्परेण सहकत्वान्यत्वानुभयत्वोभयत्वप्रधानोपसर्जनत्वप्रतिषेधेन 'सर्वथैव अवक्तव्यता' इत्युपसंहारो यावत् . तावदशेषो ग्रन्थो योज्यः । तथा कारण-कार्ययोरपि पुनः सैव ग्रन्थयोजना । आदिग्रहणात् सर्वगताऽसर्वगत-नित्या-ऽनित्या-ऽवस्था-ऽवस्थावद्-भोज्य-भोक्त्रादिविकल्पेषु समानः प्रचर्च इति स्थितमवचनीयं 20 वस्त्विति । अतोऽन्यथोक्तौ वस्तुवि]संवाद इति प्रतिज्ञा। अन्यस्यानन्यत्वेनेत्यादि यावदवधारणादिति हेतुः। घट-पटविपर्ययावधतिवदिति दृष्टान्तः । यथा घंटे 'पटः' इत्यवधार्यमाणे पटे च 'घटः' ४९३-१ इत्यवधार्यमाणे विसंवादः एवमन्यत्वमनन्यत्वेनेत्यादि योज्यम्, एकत्वा-ऽन्यत्वोमयत्वा-ऽनुभयस्वाऽन्यतरप्रधानोपसर्जनत्वरवधार्यमाणं वस्तु विसंवदते परस्परति] इति वैस्तु व्याख्यातम्। 25 नयस्वरूपमुच्यते-अयं च नियमः विधि-नियमसर्वभङ्गसमूहसम्यक्त्वप्रतिपादनाधिकारे प्रत्येक१ पृ० ७५२ पं० ३ ॥ २ सप्तम्यन्तं पदम् ॥ ३ पृ० ७५२ पं० ५॥ ४ °त्यादि य० ॥ ५ पृ० ७४४ पं०१॥ ६ दृष्टान्तो य०॥ ७पृ०७५३ पं०१॥ ८ न्यथोक्तो प्र०॥ ९ ववृत्तिव प्र०॥ १० घट प्र०॥ ११ वस्तुव्याख्यानं प्र०॥ Page #72 -------------------------------------------------------------------------- ________________ ७६१ [नवमे नियमारे । न्यायागमानुसारिणीवृत्त्यलङ्कृतम् अत्र चाभिजल्पः शब्दार्थः । आह हिशब्दो वाप्यभिजल्पत्वमागतो याति वाच्यताम् । सोऽपित्यभिसम्बन्धाद रूपमकीकृत यदा । शब्दस्यार्थेन तं शब्दमभिजल्प प्रचक्षते ॥ [वाक्य प. २/१२८,१२९) 5 शेषमभ्यूह्यम्...........। सोऽयमित्येकीकृतत्वाच्छब्दरूपस्यार्थेन 'अन्यत्वमवक्तव्यम्' इत्युक्तं भवति । 'अर्थेन' इत्येकत्वं द्विष्ठत्वादेकीकरणस्य अवक्तव्यमित्युक्तं भवति । स्वरूपजिज्ञासीयामेष नयो नियम एव वस्तु' इतीच्छति। यथा वणितं नियमशब्दाक्षराथं च वस्तुना योजयति अतीतविकल्पवस्त्वसम्भवं प्रदर्शयन्-तद्यथा सामान्यविशेषकत्वान्यत्वकान्ता10 यतस्ववृत्तेरेव निश्चित-नियता-ऽऽधिक्ययमनात, यमेनिपूर्वस्य घञि प्रादिसमासे निश्चितो यमो नियतोऽधिको वा नियमः, कस्मात् ? उक्तविधिना सामान्य-विशेषयोरेकत्वेऽन्यत्वे द्वित्वे उभयत्वेऽन्यतरप्रधानोपसर्जनत्वे च अयतस्ववृत्तित्वाद् निश्वित-नियता-ऽधिकाभावेन, अवक्तव्यत्वे निश्चितनियता-ऽधिकभावेन यतस्ववृतित्वाद् यथार्थनियमसंज्ञोऽयं भङ्गः। एवं वस्तुतोऽक्षरार्थतश्च नियमस्वरूपमुक्त्वा शब्दार्थमाह-अत्र चैवंविध भावतायामभिजल्पः 15 शब्दार्थः। प्रागेषोऽभिजल्प: शब्दार्थः प्रासङ्गिको व्यक्त्यादिवस्तुप्रत्याख्यानप्रसङ्गनोक्त इति न पुनर्व्याख्यायते । तत्सूचनार्थं त्वाह-आह होत्यादि तल्लक्षणकारिकाः सूचयंस्तमेव ग्रन्थं समर्पयति शब्दो वाप्यभिजल्पत्वमागत इत्यादिद्वयर्धकारिकया। "शेषमभ्ययमित्यादि। ४९३-२ कथं पुनस्तेन ग्रन्थेनावक्तव्यतोक्ता? इति चेत् तत्प्रदर्शनार्थमाह-'सोऽयम्' इत्येकीकृतत्वा च्छब्दरूपस्यार्थेन 'सोऽयम्' इत्यभेदसम्बन्धवशेनेकीकृतं यदा' इति वचनादन्यत्वमवक्तव्यमित्युक्तं 20 भवति । 'अर्थेन' इत्येकत्वं शब्दा[द] भिन्नेनार्थेनकीकरणं द्विष्ठत्वादेकीकरणस्य 'अनेकमेकं क्रियते शब्दरूपमर्थेन' इति वचनादेकत्वमवक्तव्यमित्युक्तं भवति । एताभ्यामेव युक्तिभ्यामुभयत्वमनुभयत्वं च प्रधानोपसर्जनते चावक्तव्यानीति ज्ञेयानि । व्याख्यातः शब्दार्थ । स एष पदार्थः । १°सायमेष प्र०॥ २ वस्तूस भा० । वस्तुस य० ॥ ३ °यतः प्र० ॥ ४ "कुगतिप्रादयः । २।२।१८ । एते समर्थेन नित्यं समस्यन्ते कुत्सितः पुरुषः कुपुरुषः।"-पा० सिद्धान्तकौमुदी ॥ ५ स्वावृ प्र० ॥ ६ कभावेन य० ॥ ७ प्रागोथाभि भा०। प्रागेवोभि° य० ॥ ८ पृ० ५८० ५० १, १९॥ ९ तल्लक्षणकारिकारिकाः भा० ॥ १० दृश्यतां पृ० ५८० टि०१ ॥ ११ शेषभृत्तह्य भा० ॥ Page #73 -------------------------------------------------------------------------- ________________ वाक्यार्थप्रतिपादनम् ] द्वादशारं नयचक्रम् ७६२ सङ्घातो वाक्यम्, 'देवदत्त गामभ्याज शुक्लाम्' इति प्रत्येकवृत्तिसामान्यविशेषकत्वान्यत्वानेकार्थस्थत्वात् । एवं च कृत्वा दिक्प्रदर्शनमात्रेण शब्दोऽर्थप्रत्यासत्या 'ब्रवीति' इत्युच्यते । वाक्यार्थस्तहि कः? वाक्ये जाते वाक्यार्थो ज्ञायत एवेत्याह-सङ्घातो वाक्यम् । वर्णसङ्घातः पदम्, एकाक्षरस्यापि स्वरव्यञ्जनसङ्घातत्वात् । पदसङ्घातो वाक्यम् । कस्मात्? इति चेत्, उच्यते-5 'देवदत्त गामभ्याज शुक्लाम्' इति प्रत्येकवृत्तिसामान्यविशेषकत्वान्यत्वानेकार्थस्थत्वात्, यस्माद् देवदत्तादीनि [पदानि] पदार्थसामान्ये प्रत्येकं वर्तमानानि विशिष्टसंसर्गेऽर्थे वर्तन्ते स वाक्यार्थः, यथोक्तम्-सामान्यवर्तिनां पदानां विशेषेऽवस्थानं वाक्यार्थः [ ], तयोश्च सामान्यविशेषयोरेकत्वान्यत्वोभयत्वानुभयत्वाद्यनेकात्मकार्थत्वस्यावचनीयत्वेन परिग्रहादनेकार्थे स्थितः शब्द एकरूपेणावधारयितुमशक्यत्वादवक्तव्यस्तदर्थ इति । एवं च कृत्वा यदप्युक्तम्. सामान्यार्थस्तिरोभूतो विशेषो नोपजायते। उपात्तस्य कुतस्त्यागो निवृत्तिः क्वावतिष्ठताम् ॥ [वाक्यप. २०१५] इति, तदपि प्रत्युक्तमेव यथाविचारितनिश्चितमवक्तव्यं सर्वथा वस्त्विति दिवप्रदर्शनमात्रेण शब्दोऽर्थप्रत्यासत्त्या विज्ञानाधानमात्रेण 'ब्रवीति' इत्युच्यते । 10 15 १ इदानीमभिहितान्वयपक्षसमाश्रयणेन संघातपक्षस्य प्रदर्शनायाह-केवलेन पदेनाओं यावानवाभिधीयते । वाक्यस्थं तावतोऽर्थस्य तवाहुरभिधायकम् ॥ सम्बन्धे सति यत्त्वन्यदाधिक्यमुपजायते। वाक्यार्थमेव तं प्राहुरनेकपदसंश्रयम् ॥ [वाक्यप० २।४१-४२], केवलेनेति । केवलं पदं यस्यैवार्थस्य वाचकं वाक्यस्थमपि तदेवाभिदधाति । तत: समुदाये पदानां परस्परान्वये पदार्थवशाद् यदाधिक्यं संसर्गः स वाक्यार्थः । उक्तं च-"यदत्राधिक्यं वाक्यार्थः" सः [पा०म० भा० २।३।४६] इति । अनेकपदसंश्रयमित्यनेन सङ्घातो वाक्यमिति दर्शितम् । वाक्यार्थस्य चास्य जातिवत् प्रत्येकपरिसमाप्तिः, केषाञ्चिन्मते संख्यादिवत् समुदायपरिसमाप्तिरिति पक्षद्वयं दर्शयितुमाह-स त्वनेकपदस्थोऽपि प्रतिभेवं समाप्यते। जातिवत, समदायपि संख्यावत कल्प्यते परैः॥ [वाक्यप० २।४३"-इति वषभदेवविरचितायां वाक्यपदीयवृत्तौ ॥२ भयत्वाद्यनका य० ॥ ३ सामान्योऽर्थ य० । सामान्योर्थ भा० । “देवदत्तादीनां च भागाभिमतानामर्थयोगाभ्युपगमे सामान्येऽवस्थितानां पदानां विशेषेवस्थानमित्येतस्मिन् सत्येकान्ते परिगृह्यमाणे सामान्यार्थस्तिरोभूतो न विशेषेऽवतिष्ठते। उपात्तस्य कुतस्त्यागो निवृत्त. क्वावतिष्ठताम् ॥ [ वाक्यप० २।१५ ], इह सामान्यवृत्तिरुच्चारितो देवदत्तादिशब्द: सामान्यार्थसम्बद्ध एव तिरोभवति । तत्र येन शब्देनाविर्भावकाल एव विशिष्टोऽर्थो न प्रतिलब्धः स शब्द: सामान्यार्थः तिरोभूतो विशेषेऽवस्थातुं न पुनरुत्सहते । न च सामान्यविशेषयोविवक्षा युगपत् संभवति। विशेषविवक्षायां हि सर्वस्यानियमेन सामान्यादवच्छेदो विज्ञायते। तत्रोपात्तस्य नित्ये शब्दार्थस बन्धे कुतस्त्यागः ? युक्तिनिरूपणेषु चार्थात्मसु अभिधानक्रियायोगाभावे विनिवृत्तोऽनवधार्यमाणात्मा शब्द: शब्दोपक्रमस्यार्थस्याभावादविषयः क्वावस्थाप्यताम् ।" इति भर्तृहरिरचितायां वाक्यपदीयस्ववृत्तौ । " यत् पुनर्मीमांसकरुच्यते यथा पदसंघात एवाकांक्षायोग्यतासन्निधानवशात परस्परसमन्वितो वाक्यं संसर्गश्च वाक्यार्थ इति तद् दूषयितु Page #74 -------------------------------------------------------------------------- ________________ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् . [नवमे नियमारे एवमेव च 'भावयुक्तवाची' इति युज्यते यदवक्तव्यमिति पर्यवणमात्रमाह । शब्दनयदेशत्वात् पर्यवास्तिक एषः । भुवो भिन्नधात्वर्थवाचित्वात् पर्यवति भवतीति ४९४-१ एवमेव चेति यदपि लक्षणकारेण शब्दनयलक्षणमुक्तम्-नाम-स्थापना-द्रव्यवाच्येष्टाकर___णाद् भावयुक्तवाची शब्दः [ ] इति, भावः पर्यायो नियमो गुणो वा, तद्युक्तवाची 5 तद्युक्तमयं ब्रूते इति शब्दनयमतं तदपि एवं युज्यते यदवक्तव्यमिति पर्यवणमात्रमाह, सामान्यविशेषकत्वान्यत्वानेकात्मकस्य वस्तुनो वाचा वक्तुमशक्यत्वात् । शब्दनयदेशत्वात् पर्यवास्तिक एषः, तस्स तु सद्दविकप्पा साह-पसाहा सुहुमभेदा [सन्मति. १५] इति वचनाच्छब्दनयेऽन्तर्भूतः। किं कारणं भावयुक्तवाचित्वे पर्यायग्रहणं न सामान्यग्रहणं भाव10 शब्दस्य सामान्यवाचित्वे ? इति चेत्, उच्यते-भुवो भिन्नधात्वर्थवाचित्वात्, भूवादयः सर्वधातवो अवर्थे, भूवादय इति वदेरौणादिक इञ्प्रत्यये भूवादयः सर्वधातवः । तस्मान सत्तार्थ एव भूः, भू-कृषोः सर्वधात्वर्थवाचित्वात्। पर्यवति भवतीति भावः, पर्यवणं च प्रवेशनम्, अव रक्षण-गति-कान्तिप्रीति-तृप्त्यवगमन-प्रवेश-श्रवण-स्वाम्यर्थयाचन-क्रियेच्छा-दीप्त्यवाप्त्यालिङ्गान-हिंसा-दहन भाव-वृद्धिषु [पा० धा० ६००] इति पठितत्वाद् भावः पर्यवः प्रवेशः। समन्तादवः पर्यव इति परि15 शब्दः समन्तादर्थः, अवशब्दः प्रवेशार्थः । तद् वस्तुतो दर्शयति-समन्तात् प्रविशति एकतामन्यता मुभयतामनुभयतां च योऽर्थः स पर्यवः, अस्ति' इत्यस्य मतिरास्तिकः, पर्यवे आस्तिकः पर्यवास्तिक इति मूलसंज्ञास्य नयस्य शब्दस्य। माह-सामान्यार्थ इति । इह "देवदत्त गामभ्याज शुक्लां दण्डेन" [पा० म० भा० १1१1१] इति देवदत्तादीनि पदान्येव वाक्यम् । तत्र देवदत्तपदं तावद् यदि सामान्यमाने प्रथमं वर्तते तत्तस्य गवादिपदकाले वाचः क्रमवर्तित्वात् तिरोधानादसत्त्वमेवेति कुतः पदान्तरश्रवणकाले तदर्थप्रतीतिः । असत्त्वादेव च न पदान्तरसन्निधाने तस्य विशेषेऽवस्थानम् ? अभ्यपगम्यापि स्मर्यमाणतया पदान्तरसंनिधाने विद्यमानत्वं पदस्य न विशेषेऽवस्थानं युज्यत इत्याह-उपात्तस्येति । सामान्यलक्षणस्य सकलपदार्थसाधारणस्यार्थस्य पूर्वमुपात्तस्य वाच्यत्वेन परिगृहीतस्येदानी पदान्तरसंनिधाने त्यागः कुतो . युज्यते, शब्दार्थसम्बन्धस्यानित्यताप्राप्तेः ? न च तथा मीमांसकस्याभ्युपगम इति । तदप्यभ्युपगम्योच्यते-निवृत्त इति । स्वार्थानिवृत्तोऽसौ पदान्तरसंनिधाने शब्दः क्वेदानीमवतिष्ठताम् ? शब्दान्तरबोध्येऽर्थे तस्य वाचकभावविरहात् स्थितिः कथं युज्यते ? ॥"-इति वृषभदे विरचितायां वाक्यपदीयवृत्तौ ॥ ४ पृ० ७६५, पं० ९॥ १ पृ० ५८९ पं० ९, पृ० ५९६ पं० ८॥ २ वाचा वा वक्तु भा० ॥ ३ स्वार्थ प्र० । दृश्यतां पृ० २४४ पं०३ टि०३ ॥४ भगतो. प्र०॥ ५ एत एवार्था अग्रेऽपि पु. ५४७-२ इत्यत्र वक्ष्यन्ते । हैमधातुपारायणेऽपि एत एवार्था दर्शिताः । सम्प्रति प्रचलिते पाणिनीयधातूपाठे माधवीयधातुपाठे च “अव रक्षणगतिकान्तिप्रीतितप्त्यवगमनप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु" इति पाठ उपलभ्यत इति ध्येयम् । दृश्यतां पृ० ४५१ टि० २ ॥ ६ लवण भा० ॥ ७ अस्तांत्य मति य० । आस्तांत्य मति° भा० । दृश्यतां पु० ७५०११"अस्तिनास्तिदिष्टं मतिः ४।४।६० । 'तदस्य' इत्येव 'अस्ति परलोकः' इत्येवं मतिर्यस्य स आस्तिकः । 'नास्ति' इति मतिर्यस्य स नास्तिकः। 'दिष्टम्' इति मतिर्यस्य स दैष्टिकः।"-पा० सिद्धान्तकौमुदी।। Page #75 -------------------------------------------------------------------------- ________________ आमुपनिबन्धनम् ] द्वादशारं नयचक्रम् ७६४ भावः समन्तात् प्रविशति एकतामन्यतामुभयतामनुभयतां च योऽर्थः स पर्यवः, पर्यवे आस्तिकः पर्यवास्तिकः । उपनिबन्धनमस्य- तदुभयस्स आदिट्ठे अवत्तव्वं आता ति यणो आता ति य [ भगवती० १२ । १० । ४६९ ] इति । इति नियमभङ्गो नवमोऽरः ॥ किमेताः स्वमनीषिका उच्यन्त उतास्त्यस्योपनिबन्धनमर्षिमपि ? इति 'अस्ति' इत्युच्यते-- ४९४-२ उपनिबन्धनमस्य 'तदुभयस्स आदिट्ठे' इत्यादि । ईमा णं भंते रयणप्पभा पुढवी आता नो आता ? इति पृष्टे भगवद्वचनम् - 1 गोतमा ! सिआ आता सिआ णो आता । से केणट्ठेणं भंते एवं वुच्चति सिआ आता सिआ णो आता ? इति हेतुपरिप्रश्नः । भगवांस्तदुत्तरमाह - ↑ गोअमा ! अप्पणी आदिट्ठे आँता, परस्स आदिट्ठे णो आता, तदुभयस्स आदिट्ठे अवत्तव्वं 10 आता ति य णो आता ति य इति । एवमवक्तव्यत्वमात्मानात्मपर्यायाभ्यामादेशेऽत्र ज्ञापकनिबन्धनत्व उच्यते । इति नियमभङ्गो नवमोऽरः श्रीमल्लवादिप्रणीतनयचक्रस्य टीकायां न्यायागमानुसारिण्यां सिंहसूरिगणिवादिक्षमाश्रमणदृब्धायां समाप्तः ॥ १ माकर्ष प्र० ।। २ पृ० ५५१ टि० १ । ३१ ४ आया य० ।। ५ येति प्र० ॥ • 1 एतदन्तर्गतः पाठो य० प्रतौ नास्ति ॥ 5 Page #76 -------------------------------------------------------------------------- ________________ SARITAMARHTTTTTTTrerani ॐ अर्ह ॥जयन्ति श्रीपार्श्वजिनेन्द्राः॥ अथ दशमो नियमविध्यरः। नैवंविधो नियमो युज्यते स्ववचनविरोधादिदोषादनेकावस्थापत्तावनियतत्वाच्च । तद्यथा-इदं तत् तदेवोद्यते तदेव चापोद्यते त्वया। ततश्चासत् तत्, स्वयंविहितनिवर्तित्वात्, सर्वोक्तानृतत्वपक्षवत् । एकत्वादि प्रतिषिध्य व्यवस्थाप्य च परस्परतः पुनश्चापोद्यते । 5 दृष्टान्ते यदुक्तम् 'अग्नेरिन्धनपृथग्भूतं रूपमाख्येयम्' इत्यादिना च प्रतिषिद्धं सोऽपि च प्रतिषेधोऽप्रत्ययः, यथोक्तम्- 'अग्नेरिन्धनपृथग्भूतं तत्त्वमशक्यं दर्शयितुम, न विध्यादिसकलभङ्गात्मकसम्यग्दर्शनाधिकारे वर्तमाने विकलनयस्वरूपज्ञानमूलत्वात् सम्यग्दर्शनस्य विध्युभयविकल्पचतुष्टयात्मको मार्गों व्याख्याय नियमविकल्पचतुष्टयात्मके तृतीये मार्गे वर्तमाने तत्र नियमभङ्गं प्रथममुक्त्वा 'अभिजल्पशब्दार्थत्व]माभिमुख्येन दिक्प्रत्यासत्त्या न साक्षाद् वस्तुनः 10 सामान्यविशेषयोरेकत्वान्यत्वाद्यनेकदुरुप (रव) धारावस्थत्वादवक्तव्यता' इत्यनन्तरं नियमनयेऽभिधानात् अत्राप्यपरितुष्यन् नियमविधिभङ्गारस्त्वाह-नैवंविधो नियमो युज्यते स्ववचनविरोधादिदोषा दनेकावस्थापत्तावनियतत्वाच्च, इदं हि त्वदीयं वचनं लोकाभाणक एव संवृत्तः। तद्यथा-इदं ४९५-१ तत्तदेवोद्यते तदेव चापोद्यते त्वया, तदेव वैदि]स्यपवदसि चेत्यर्थः। ततः किम् ? ततश्चासत् तदशोभनं नास्ति वेत्यर्थः। कस्मात् ? स्वयंविहितनिवतित्वात्, आत्मना विहितमेव निवर्तयितुं 15 शीलमस्येति स्वयंविहितनिवति त्वद्वचनम्, तद्भावात् स्वयंविहितनिवर्तित्वात् । किमिव ? सर्वोक्ता नृतपक्षवत्, यथा 'सर्वमुक्तमनृतम्' इति वदता यदेवोदितं 'सर्वमुक्तमनृतम्' इति विधिना तदेवानृतत्वेन व्याप्तत्वात् प्रतिषिध्यमानमपोद्यते तथेदमपि त्वदीयं 'सर्वमवक्तव्यम्' इति । एतस्य प्रतिपादनार्थमेकत्वादि प्रतिषिध्य व्यवस्थाप्य च परस्परतः पुनश्चापोद्यते । तद्यथा - प्रागेव तावत् सामान्य-विशेषयोरेकत्वे प्रतिषिद्धेऽन्यत्वमुपस्थितमर्थात्, तद्वलेन प्रतिषेधात् । 20 तदन्यत्वं विधाय पुनः प्रतिषिद्धम् । कथं प्रतिषिद्धम्? इति चेत्, उच्यते-तद्यथा -दृष्टान्ते यदुक्तम् 'अग्नेरिन्धनपृथग्भूतं रूपमा१ पृ० ७६२ पं०. ३, पृ० ४९८-२ ॥ २ नियमनयो मिधानात् भा० । नियमनयोभिधात् य० ॥ ३ बस्यपवदमिवेत्यर्थः भा० । वश्यपवदमिवेत्यर्थः य० ॥ ४ वदतो प्र०॥ ५ पृ० ७४७ पं० २ ॥ Page #77 -------------------------------------------------------------------------- ________________ पूर्वनयमतनिरसनम् ] द्वादशारं नयचक्रम् . ह्यन्यदन्यसाधारणम्, सामान्यविशेषकत्वान्यत्वानवस्थिततत्त्वघटपटसंवृतिवत् अनिरूप्यस्त्वसन्नापद्यतेत्यादि । तदेतत् पुनस्त्वयैवापोदितं 'ननु ज्वाला देशे' इत्यन्यत्वं स्फुटीभूतमपि 'तद्वा कुतोऽनिन्धनम्? ज्वालारूपमिन्धनसहितमेव' इति ब्रुवता। . उपसंहारेऽपि यदुक्तं विशेषस्य भावपृथग्भूतं रूपमाख्येयम्.............. एतदपि त्वयैवापोदितमन्यत्वप्रतिषेधवचनम् । ननु भवद्विशेषसमुदायकृतमेकत्वं रूपरसादि-5 घटैकत्वविशेषवत्, अतोऽन्यत्वप्रतिषेधोऽतिस्फुट एव स्ववचनविरोधः। ख्येयम्' इत्यादिना च प्रतिषिद्धं सोऽपि च प्रतिषेधोऽप्रत्ययः । तं प्रतिषेधग्रन्थं दर्शयति अप्रत्ययत्वेन यथोक्तम्-अंग्नेरिन्धनपृथग्भूतमित्यादि यावदसन्नापद्यतेत्यादि । आदिग्रहणात् सयुक्तिकं सर्व ग्रन्थं सन्दिशति । तदेतत् पुर्नस्त्वया स्वयमेवापोदितं निराकृतम् । कथम् ? इति चेत्, उच्यतेननु ज्वाला देशे, यत् तदिन्धनपृथग्भूतं रूपमग्नेः पृच्छ्यते तज्ज्वाला आकाशदेशे गृहाणेति निरूपणेना-10 न्यत्वं स्फुटीभूतमपि पुनः तद्वा कुतोऽनिन्धनम् इत्यनिन्धनप्रत्याख्यानेन ज्वालारूपमिन्धनसहितमेव इति ब्रुवता । तथा चेदमुक्तं भवति - अदीप्यमानं प्रागॅनिन्धनमकाष्ठं च सद्दारूदकादि पश्चाद् दीप्तिस्वभावमिन्धनं काष्ठं भवतीति । तच्च यत्सम्पर्कादिध्यते दीप्यते च दारूदकादि [तत्] ४९५-२ तस्याग्ने रूपमिति । एतच्च अन्यत्वप्रतिषेधार्थ वचनमन्यत्वमेव समर्थयति अतोऽप्रत्ययम् । यद्यन्यत्वं समर्थितमेव परिगृह्येत स्यात् सप्रत्ययम्, न तु परिगृहीतम् । तस्मादन्यत्वप्रतिषेधोऽप्रत्ययः, तत्समर्थनात् । 15 एवं दृष्टान्तवर्णनऽयंत्वप्रतिषेघोऽप्रत्ययः । __ किञ्चान्यत्, उपसंहारेऽपीत्यादि। भाव-विशेषयोरेकत्वं प्रतिषिध्यान्यत्वं व्यवस्थाप्य तत्प्रतिषेधिदार्टान्तिकोपसंहारे यदुक्तं "विशेषस्य भावपृथग्भूतं रूपमाख्येयम् इत्यादि तमेव ग्रन्थं तदुक्तं दर्शयति, एतदपि त्वयैवापोदितमन्यत्वप्रतिषेधवचनम् । कथम्? इति तद्दर्शयति-ननु भवद्विशेषेत्यादि। ननु विशेषा एव भवन्ति, न सामान्यं नाम 20 किञ्चिदस्ति । ते च विशेषा एव भवन्तः समुदिता ‘एकम्' इत्युच्यन्ते। नैकं किञ्चिदनेकात्मकं वस्तु, किं तहि ? एकैक एवैको विशेषोऽन्योऽन्यो भवतीति परमार्थः प्रणिधानवद्भिरभ्रान्तैरवगम्यते, भ्रान्तास्तु विशेषा एव भवन्तः समुदिता एकश ‘एकम्' इत्युपासते। किमिव ? रूपरसादिघटैकत्वविशेषवत्, यथा रूप-रस-गन्ध-स्पर्श-सङ्ख्या संस्थानादयो धर्मा विविक्ता भिन्नेन्द्रियग्राह्याः समुदिता ‘एको घटः' इत्युच्यन्ते तथा भ्रान्त्या समुदायकत्वे[5]सत्यपि विशेषा एव रूपं रसो न भवति रसोऽपि 25 १ पृ० ७४७ पं० ३ ॥ २ स्तयोः य० ॥ ३ पृ० ७४८ पं० २॥ ४ कुतोऽनिबन्धनम् प्र० । पृ० ७४८ पं० २ ॥ ५ निबन्धन प्र०॥ ६ तच्च संसर्गाविध्यते य० ॥ ७ एव य० ॥ ८ न्यत्र प्रति प्र०॥ ९ तत्प्रतिषेधे य० ॥ १० पृ० ७५६ पं० ६ ॥ ११ न्यो भव' भा० ॥ १२ भवन्तुः भा०। भवन्तु य० ॥ १३ 11 एतदन्तर्गतः पाठो य० प्रती नास्ति ॥ .... Page #78 -------------------------------------------------------------------------- ________________ ७६७ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [दशमे विध्यरे ननूभयतोऽपि प्रतिषेधाददोषः । किंविषया तीवक्तव्यता? न तावद् भावस्य विशेषस्योभयस्य वा। एकत्वान्यत्वोभयत्वानुभयत्वानि प्रविभागेनाप्रविभागेन वा स्युः । अप्रविभागतस्तावदेकत्वं नास्ति प्रतिषिद्धत्वात्, प्रविभागतोऽपि नास्ति निषिद्धत्वादेव। सिद्धे चैकत्वे तदबलेनान्यत्वं व्याव]त । तथैव प्रविभागतोप्रविभागतो वान्यत्वं नास्ति 5 यद्बलेनानुभयत्वं व्यावयेतैकत्वं वा। तथानुभयत्वमपि नास्ति यबलेनैकत्वान्यत्वोभयत्वानि व्याव]रन्, यस्य वाच्यतां गृहीत्वाऽवाच्यं वा व्यावत। रूपं न भवति + इत्यादीतरेतराभूतेवि (वि) शेषगुंगः अन्योऽन्यो न भवतीति समुदायकृतादेकत्वाद् भ्रान्तिहेतुकात् पृथगेकत्वविलक्षणं विविक्तं विशेषविषयं प्रतिपादयितुं विशेषस्य भावपृथग्भूतं रूपमाख्येयम् इत्यादिना पृथगेकत्वमन्यत्वं विशेषाणां स्वरूपेणावधारयितव्यमिति वचनादेवान्यत्वं 10 समर्थितम्, अतोऽन्यत्वप्रतिषेधोऽतिस्फुट एव स्ववचनविरोधो दार्टान्तिकोपसंहारेऽपीति। ४९६-१ ब्रूयास्त्वम्-ननूभयतोऽपि प्रतिषेधाददोषः । एकत्वं प्रतिषिध्य पुनरन्यत्वमपि प्रतिषिद्धमेव, तथोभयत्वमनुभयत्वं च प्रतिषिध्यावक्तव्यतैव समर्थितेति । अत्रेदमसि त्वं प्रष्टव्य:--किविषया तयवक्तव्यता? यद्युभयप्रतिषेध एव कतमत् तद्वस्तु यदवक्तव्यम् ? किं तद् भावो विशेष उभयं वा? इति निर्धार्यम्, वस्तुत्वे सति विकल्पत्रयानतिवृत्तेः । तत्र न तावद् भावस्य, न विशेषस्य, 15 न उभयस्य वा, नकारानुवर्तनात् । भावस्य एकत्वान्यत्वोभयत्वानुभयत्वानि प्रविभागेनाप्रविभागेन वा स्युः । अप्रविभागेनैकत्वं यथा-पुरुष एवेदं सर्वम् [शुक्लयजु. सं. ३१।२] इत्यादि । प्रविभागेन सति द्वितीये तेन सहासम्पर्कादेकं स्यात्, यथा न सिंहवृन्दं भुवि भूतपूर्वमाशीविषाणामपि नास्ति वृन्दम्। एकाकिनस्ते विचरन्ति धीरास्तेजस्विनां नास्ति सहायकृत्यम् ॥[ 20 इत्येकशब्दस्यासहायार्थत्वात् ।। . अप्रविभागतस्तावदेकत्वं भावस्य विशेषस्य उभयस्य वा नास्ति, द्वितीयरहितस्य रूपाख्यानाशक्यत्वेन त्वयव प्रतिषिद्धत्वात् । प्रविमागतोऽपि नास्ति 'सहांसहभवनस्य द्विष्ठत्वात्' इत्यादिना निषिद्धत्वादेव । तथा विशेषस्योभयस्य चैकत्वं नास्तीत्युक्तम् । सिद्धे चैकत्वे तबलेनान्यत्वं - व्याव]त, संम्भाव्यतैकत्वं परिगृह्य तद्द्वारेण तदुपायेनान्यत्वस्य व्यावर्तनम्, तत्तु नास्त्यैकत्वम्, 25 तदभावादन्यत्वप्रतिषेधाभावः । • १ गणः भा० ॥ २ पृ० ७५६ पं० ६ ॥ ३ * * एतदन्तर्गतः कत्व""वधा' इति पाठो भा० प्रतौ नास्ति । ४ न्यत्व विशे य० ॥ ५ पृ०७६८ पं०२३ ॥ ६ कतमवस्तु य० ॥ ७ पृ०७१ टिपृ० ५९ पं० २॥ ८ 'एकाकिनस्ते विचरन्ति वीराः' इति तत्त्वार्थराजवातिके १।५।३० ।। ९ १० ७५६ पं० २॥ १० सम्भाव्यते चैकत्वं य०॥ Page #79 -------------------------------------------------------------------------- ________________ पूर्वनयमतनिरासः ] ७६८ कथम्? एकशब्दो ह्यन्यनिरपेक्ष संख्यार्थोऽप्रविभागकशब्दार्थत्वात् । स च न घटते एकत्वान्यत्वोभयत्वानुभयत्वविकल्पानामन्योन्यापेक्षत्वात् । अथासहायवचन एकशब्दस्तथापि सहतेद्वर्याद्यर्थेनाव्यतिरेकादेकत्वं नास्ति । अन्यार्थे तु साक्षादन्यत्वमेव विशेषविषयम् । तथा चानन्यत्वमपि प्रतिपक्षाक्षेपादवक्तव्यनिर्विषयता वान्यथा । एवमन्यत्वो द्वादशारं नयचक्रम् स्यान्मतम्– अन्यत्वं सिद्धम्, तद्बलेनैकत्वोभयत्वादि प्रतिषिध्यत इति । तच्च नान्यत्वं सिद्धम्, 5 तथैव प्रविभागतो ऽप्रविभागतो] वान्यत्वं नास्ति घट - पटयोरिव जीव- शरीरयोरिव वा सम्भाव्यमानम्, त्वयैव तस्यापि निषिद्धत्वात्, यद्बलेनान्यत्वद्वारेणानुभयत्वं व्यावर्त्यतैकत्वं वा । ४९६-२ तथानुभयत्वमपि नास्ति एकत्वान्यत्वयोर्लक्षणभेदनियमादित्युक्तम् यद्बलेन एकत्वान्यत्वोभयत्वानि व्यावर्ते [यें] रन्, येस्य वाच्यतां गृहीत्वेति इदं वाच्यमेकत्वमन्यत्वमुभयत्वं वा दृष्टमिदं तु तन्न भव[ती]त्यवाच्यं तथेदं वाच्यमनुभयं तद्वत् तानि न वाच्यानीत्य ( ति ) वाच्यबलाद - 10 वाच्यं वा व्यावर्त्यत इतरव्यवस्थापूर्वत्वादितरव्यावर्तनस्यान्वयव्यतिरेकाभ्यामर्थाधिगमाच्च । कथमिति तत् कथं भाव्यते ? इति पृच्छति । उच्यते - एकशब्दो हयन्यनिरपेक्षसङ्खयार्थीप्रविभागकशब्दार्थत्वात्, हिशब्दो यस्मादर्थः यस्मादेकशब्दः सङ्ख्यावाचित्वेऽन्यनिरपेक्षां सङ्खयां सैङ्खयेयप्राधान्येनाह–सङ्ख्यान्तरव्यावर्तनार्था (र्थ ) म् 'एकोऽयं न द्वि-व्यादयोऽर्थाः' इति लोके तस्मात् 'एक:' इत्युक्ते 'नान्योऽस्ति' इत्युक्तं भवति, स चार्थो न घटते, न स निरपेक्षः, यस्माद् एकत्वान्य- 15 त्वोभयत्वानुभयत्वविकल्पानामन्योन्यापेक्षत्वात् प्रागुक्तविधिना । अथासहायवचन एकशब्दः । अथ मा भूदेष दोषोऽन्यनिरपेक्षसङ्ख्यार्थत्वकृत इत्यसहायवाची विकल्प्येतैकशब्दस्तस्मादस्त्येकत्वम्, तदस्तित्वादन्यत्वाद्य प्यस्तीत्य वक्तव्यविषयसद्भावसिद्धिरिति । अत्र ब्रूमः —– तथापीत्यादि, 'सहैति' इति सहायः, सहाऽयनं सहगतिर्द्वयोर्बहूनां वा भवतीति सहगतेद्वर्घाद्यर्थेनाव्यतिरेकादेकत्वं नास्तीति तदवस्थमवक्तव्याविषयत्वम्, किन्तु अन्यत्वमेव च सिध्ये- 20 दिति पुनरन्यत्वमेव । एवमेकशब्दोऽर्थापत्त्यान्यत्ववाचीत्युक्तम् । ४९७-१ अथ 'अन्य एक:, सोऽपि ततोऽन्य एक:, ' इत्येकशब्दोऽन्यार्थवाची ततोऽन्यार्थे तु साक्षादन्यत्वमेव विशेषविषयम्, ततोऽन्यत्वनिषेधोऽतिस्फुट एव स्ववचनविरोध इत्युक्तम् । किञ्चान्यत्, तथा चानन्यत्वमपि । यथा चैकशब्दोऽस्मदुक्तन्यायेनान्यत्वे वर्तते तेन प्रकारेण तथानन्यत्वमपि सिध्यति, अनन्यत्वेन विनान्यत्वस्याभावात् । तत आह- प्रतिपक्षाक्षेपादिति 25 १ व्यावृत्त्यें भा० । व्यावृत्ते य० ॥ २ तस्य भा० ।। ३ वा च्या वर्त्येतरव्यवस्था पूर्वस्थादितर य० ॥ ४ योंप्रविभाग एक य० । यत्रिविभाग एक भा० ॥ ५ संख्यमप्रा भा । संख्येनप्रा य० । ६ ने प्र० ।। ७द्दपी प्र० ।। ८ तथातीत्यादि य० ।। ९ द्यर्थेन व्यतिरे य० । द्यतिरे भा० ॥। १० एकमेवशब्दो प्र० ॥ ११ पृ० ७६६ पं० ६ ॥ Page #80 -------------------------------------------------------------------------- ________________ ७६९ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [दशमे विध्यरे भयत्वादावपि । इत्येकत्वादिप्रतिषेधाः किम्? कथमवक्तव्यम्? ते तु निषेध्यानामतथात्वे निर्मूलत्वादवक्तव्यमेव व्यावर्तयन्ति । __न, पराभिप्रायगतैकत्वाद्येकान्तव्यावर्तनार्थत्वात् । अथ त एकत्वादयो विद्यमाना: प्रतिषिध्यन्ते ततस्तत्रावक्तव्यत्वनिविषयता । अथाविद्यमानाः कथं परेण प्रतिपन्नाः ? 5 न ह्येषां भवतैकान्तभवनं व्यावानेकान्तभवनं प्रतिपाद्यते वादपरमेश्वरवादवत् । गतार्थं यथाव्याख्यातमेकत्वान्यत्वयोः परस्परप्रतिपक्षत्वात् तयोभयत्वानुभयत्वयोश्चेति । एवं तावदेकत्वं सिद्धप्रतिपक्षबलात् सिद्धं सद् व्यावय॑ते नान्यदेत्यवक्तव्यनिविषयता वान्यथेत्युक्तम् । __ अनेन शेषमुक्तं भवतीत्यतिदिशति--एवमन्यत्वोभयत्वादावपीति । आदिग्रहणादनुभयत्वे वायं न्यायोऽवतार्यः । न तावद् भावस्य विशेषस्य उमयस्य वा कथञ्चिदपि प्रविभागतोऽरविमागतो 10 वान्यत्वमस्ति उभयत्वमस्ति इत्युपक्रम्य अन्यत्वासिद्धानेकत्वाभावमुमयत्वाभावमुभयत्वासिद्धौ चैकत्वान्यत्वाभावं वाऽऽपादयित्वा भावयितव्यमिति । ... तदुपसंहरति--इत्येकत्वादिप्रतिषेधाः किं कथमित्यादि यावद् व्यावर्तयन्तीति । एवमुक्तविधिना एकत्वादिप्रतिषेधाः किम् ? के ते प्रतिषेधाः ? न भवन्तीत्यर्थः । तत्प्रतिषेधाभावात् कथमवक्तव्यमिति निरुपपत्तिकं निविषयं चेत्यर्थः। ते तु एकत्वादिप्रतिषेधा निषेध्यानामतथात्वे 15 निषेध्यत्वाभावे 'निर्मूला निर्मूलत्वादवक्तव्यमेव व्यावर्तयन्तीति। ४९७-२ अनाह-न, पराभिप्रायगतैकत्वाद्येकान्तव्यावर्तनार्थत्वात् । न निर्मूलाः प्रतिषेधाः, न च निविषयमवक्तव्यम्, एकत्वादिप्रतिषेधतथार्थत्वात् । ते हि पराभिप्रायगतानामेकत्वादीनां प्रतिषेध्यानामेकान्तानां व्यावर्तनार्थाः, तस्माददोष इति । अत्रोच्यते - अथ त एकत्वादय इत्यादि] यावत् कयं परेण प्रतिपन्ना इति । यदि ताव20 देकत्वादयः परेण यथा विद्यन्ते तथैव प्रतिपन्नाः सन्तः प्रतिषिध्यन्ते ततस्तत्रावक्तव्यत्वनिविषयतोक्ता। .४ अथाविद्यमाना अत्यन्तमभूतत्वात् खपुष्पवदसन्तस्ते कथं प्रतिपत्तुं शक्यन्ते ? अंतोऽप्रतिपन्नत्वादेव न प्रतिषेध्या इति प्रतिषेधानुपपत्तिः । स्यान्मतम्--स्याद्वादेऽपि सामान्य-विशेषयोः किमेकत्वं नानात्वमुभयत्वमनुभयत्वमवक्तव्यत्वम्? इति पृष्टे प्रतिषेधाः क्रियन्ते-नेकत्वं नान्यत्वं नोमयत्वं नावक्तव्यत्वम्, किं तहि? स्यादेकत्वं 25 स्यादन्यत्वं स्यादुभयत्वं स्यादनुभयत्वं स्यादवक्तव्यमित्यादि । एतच्चायुक्तं तद्वैधादिति तद्दर्शयतिन येषां भवतेत्यादि । स्याद्वादो हि वादानामीष्टे निग्रहानुग्रहसमर्थत्वात्, तस्मिश्चैकत्वादयो भवन्त १ प्रत्यक्ष य० ।। २ व्यावर्तते य० ॥ ३ नान्यवेत्य भा० ।। ४ पादयिता भावयितमिति प्र० ॥ ५ कथयमित्यादि प्र०॥ ६ निर्मूलान्निर्मूलत्वाप्र०॥ ७ वर्तकार्थत्वात् न निर्मूलाः भा० । वर्तकार्यत्वात् नर्मूलाः य० ॥ ८ ते भि पराभिप्रायगतामेकत्वा प्र०॥ ९ नोप्रति प्र०॥ १० नानात्वं य० ॥ Page #81 -------------------------------------------------------------------------- ________________ अवक्तव्यकान्तनिरासः] द्वादशारं नयचक्रम् ७७० अवक्तव्यशब्दस्य तु प्रतिपक्षः सम्भाव्यते, नञ्युक्तत्वात्, अब्राह्मणवत् । अपि च त्वयापि दिक्प्रत्यासत्या वक्तव्योऽर्थ इत्यभ्युपगतम् । स चावक्तव्य एव नञा प्रतिषिध्यते । तस्मादादापन्नो द्विनप्रयोगः प्रतिषेधप्रतिषेधत्वात् प्रकृति गमयति अनब्राह्मणवत् । संवृत्यैव वाग्व्यवहार इति चेत्, अपरमार्थस्तावक्तव्यत्वम्, संवृतिसत्यपदसमुदायार्थत्वात्, मण्डूकजटाभारकृतकेशालङ्कारवन्ध्यापुत्रखपुष्पमुण्डमालाख्यानवत् । धर्मर्मि-5 विभागव्यवस्थाऽभावात् पक्षाद्यसाधनत्वात् सम्भावनीयमवक्तव्यत्वं वस्तुनः, नान्यथा। एवैकान्तग्राहनिषेधेन निगृह्यन्तेऽनुगृह्यन्ते चानेकान्तप्रतिपादनात्, न तद्वदवक्तव्यवादिना भवतामेव तेषामेकत्वादीनामेकान्तभवनं व्यावानेकान्तभवनं प्रतिपाद्यते। तस्मादसत्प्रतिषेधादसमजसोऽयं दृष्टान्त:--वादपरमेश्वरवादवदिति । तत्र ह्यनेकान्तरूपेण 'स्यादैक्यं स्यान्नानात्वम्' इत्यादि वक्तव्या एव सन्तः 'एकान्तरूपेणावक्तव्याः' इत्युच्यन्ते सप्रतिपक्षत्वाद् भावानाम्, तथा ह्याह- 10 ४९८-१ सप्रतिपक्षाण्येतानि यतस्तस्मान्न तानि वाच्यानि । एकान्तेन हि वदतो मिथ्यावादः प्रसज्येत ॥ [ ] इति । अत्र साधनमाह नियमविधिनयः---अवक्तव्यशब्दस्य तु प्रतिपक्षः सम्भाव्यते, नञ्युक्तत्वात्, अब्राह्मणवत्। सम्भाव्यमानप्रतिपक्ष एवावक्तव्यशब्दस्तदर्थो वेति पक्षः। नञ्युक्तत्वादिति शब्देऽर्थे च हेतुर्योज्यः, तथा दृष्टान्तोऽपि अब्राह्मणवदिति ब्राह्मणो न भवत्यन्यो वा 15 ब्राह्मणादित्यब्राह्मणः सत्येव ब्राह्मणे प्रतिपक्षे क्षत्रियादिर्भवति तथा प्रतिपक्षे वस्तुनि वक्तव्ये सत्यवक्तव्यशब्दोऽर्थो + वा भवितुमर्हतीति। अपि च त्वयापीत्यादि । न केवलं सम्भावनयास्मदीयया वक्तव्य[त्वमवक्तव्य]त्वं च वस्तुनः, किं तहि ? त्वयापि अभिजल्पशब्दार्थवा + दिना 'दिवप्रत्यासत्या वक्तव्योऽर्थः' इत्यभ्युपगतम्, अत्र चावयोर्मतिसंवादः, स चावक्तव्य एव त्वन्मत्या योऽभिजल्पेनोच्यतेऽर्थः सोऽवक्तव्य इति र्वक्तव्य एव 20 नञा प्रतिषिध्यते । तस्मादर्थादापन्नो द्विनप्रयोगोऽयम्-अवक्तव्य इत्यवक्तव्यः, स च द्विनप्रयोगः प्रतिषेधप्रतिषेधत्वात् प्रकृति गमयति, अनब्राह्मणवदिति । अथवा कश्चिल्लोके ब्रूयात्-अवक्तव्यो न भवति 'अब्राह्मणो न भवति' इति प्रयोगवत् सोऽनवक्तव्यद्विनप्रयोगात् प्रतिषेधप्रतिषेधत्वात् प्रकृति गमयेदिति । एतेन स्ववचनाभ्युपगमविरोधावुद्भाव्य स्वयं वक्तव्यत्वे साधनमाहेति पिण्डार्थः। संवृत्यैव वाग्व्यवहार इति चेत् । स्यान्मतम्-न शब्द: कञ्चिदर्थं ब्रूते, यथोक्तम्- 25 "विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः। तेषामत्यन्तसम्बन्धो नार्थाञ शब्दाः स्पृशन्त्यपि ॥ [ ] .. १. एतदन्तर्गतः पाठो भा० प्रतौ नास्ति ।। २ पृ०७६२ पं० ३, पृ० ७६५ पं० १२ ।। ३ वाधयों य० । बाधयो भा०॥ ४ (अवक्तव्य एवं ?) ॥ ५ गात् प्रतिषेधत्वात् य० ॥ ६ धादुद्भा य० । घायुद्धाभा० ॥ ७ पृ० ५४७ पं० ७ टि० ५ ।। Page #82 -------------------------------------------------------------------------- ________________ ७७१ [ दशमे विध्यरे अथ यस्यावक्तव्यस्य एते देशाः सामान्यविशेषैकत्वान्यत्वादयस्तद्विशेषात् किं तदव्यतिरिक्तं व्यतिरिक्तं वा ? अवक्तव्यस्य स्वावयवतथानियमादेव तस्य व्यवस्थानात् । न्यायागमानुसारिणीवृत्यलङ्कृतम् येन येन विकल्पेन यद् यद् वस्तु विकल्प्यते । परिकल्पित एवासौ स्वभावो न हि विद्यते ॥ [ त्रिशिका विज्ञ० ] ४९८-२ 5 इत्यादि । तत्र कः शब्दार्थ : ? का वा चिन्ता - मयोक्तं सत्यं न त्वयोक्तमिति ? तस्मात् संवृतिसंत्यव्यवहारगोचरत्वाददोषं सर्वमिति । अन ब्रूमः --- अपरमार्थस्तर्हि अवक्तव्यत्वम् । कस्मात् ? संवृतिसत्य पदसमुदायार्थत्वात्, यस्त्वया पदसङ्घातोऽर्यैधायि वाक्यमिति शब्दस्तदर्थश्च स संवृतिमात्रार्थत्वादपरमार्थः। दृष्टान्तःमैण्डूकजटेत्यादि । मण्डूकजटाभारेण कृतः केशालङ्कारो नटकेशभारको यस्य वन्ध्यापुत्रस्य [स] 10 मण्डूकजटाभारकृतकेशालङ्कारवन्ध्यापुत्रः, तस्य खपुष्पदाम्ना मुण्डमाला कृता, तस्या आख्यानं 'सुरभिः पञ्चवर्णा स्वाकारगगनकुसुममयी' इत्यादि वर्णनं संवृतिसत्यपदसमुदायार्थत्वान्न परमार्थ स्तथेदं सर्वमपीति नास्त्यवक्तव्यता । किञ्चान्यत्, धर्मधर्मोत्यादि । औ विदितमित्थं भवत्यवक्तव्यं वस्तु, प्रतिपादनप्रमाणाभावात् । प्रतिपादनप्रमाणाभावो धर्मधर्मिविभागव्यवस्थाभावात्, तदभावोऽवक्तव्यत्वात् । धर्म-धर्म 15 विभागेन व्यवस्थितौ पुनः समुदितौ पक्षः स्यात्, यथा साध्यधर्मविशिष्टो धर्मी पक्ष:-- अनित्यः शब्द इति । तस्य धर्मिणः कृतकत्वादिरन्यो धर्मो व्यवस्थित एव हेतुः स्यात् । तौ च साध्यसाधनधर्मौ सहितौ धर्म्यन्तरे प्रदर्श्यते यत्र 'यत् कृतकं तदनित्यं दृष्टम्, यथा घट:' इति स दृष्टान्त इतीदं धर्मधर्मविभागव्यवस्थानात्मकं साधनं नोपपद्यते निरस्तधर्मधर्मिविभागव्यवस्थत्वात्, धर्मधर्मनिरसनं ४९९-१ चावक्तव्यत्वाद् भावविशेषैकत्वान्यत्वादिनिरसनद्वारेण वस्तुनस्तस्य च निर्विषयत्वस्यानन्तरोक्तत्वात् । 20 तस्मान्निरस्तधर्म-धर्मिसङ्ग्रहात्मकत्वात् पक्षादि असाधनम् 'खरं खरविषाणम्, स्फुटितपृष्ठत्वात्, १ "आध्यात्मिक बाह्यविकल्प्यवस्तुभेदेन विकल्प्यानामानन्त्यं प्रदर्शयन्नाह - येन येन विकल्पेनेति । यद् यद् वस्तु प्रकल्प्यते आध्यात्मिकं बाह्यं वान्तशो यावद् बुद्धधर्मा अपि परिकल्पित एवासौ स्वभाव इति, अत्र कारणमाह-न स विद्यत इति । यद् वस्तु विकल्पविषयस्तद् यस्मात् सत्ताभावान्न विद्यते तस्मात् तद् वस्तु परिकल्पितस्वभावमेव, न हेतुप्रत्ययप्रतिपद्यस्वभावम् । तथाहि एकस्मिन् वस्तुनि तदभावे च परस्परविरुद्धानेकविकल्पप्रवृत्तिर्दृष्टा, न चैकं वस्तु तदभावो वा परस्परविरुद्धानेकस्वभावो युज्यते । तस्मात् सर्वमिदं विकल्पमात्रमेव तदर्थस्य परिकल्पितरूपत्वात् । उक्तं च सूत्रे न खलु पुनः सुभूते धर्मास्तथा विद्यन्ते यथा बालपृथग्जना अभिनिविष्टाः' इति । "इति वसुबन्धुरचितानां त्रिशिका विज्ञप्तिकारिकाणां स्थिरमतिविरचिते भाष्ये [ Bibliothèque de & Ecole des Hautes Etudes ] ।। २ सत्यं प्र० ।। ३ अवक्तव्य कस्मात् य० ।। ४ पृ० ७६२ पं० १ ॥ ५ " मण्डूकजटा - भारकृतकेशालङ्कारवन्ध्यापुत्रखपुष्पमुण्डमालाख्यानवत् सकलमिदमनालम्बनं समयव्यावर्णनं स्यादिति । " - इति तत्स्वार्थसूत्रस्य सिद्धसेनीयवृत्तौ पृ० ३१९, ५।१ ।। ६ धर्मोधर्मीत्यादि प्र० ।। ७ आः विदितम् ' इत्थं भवत्यवक्तव्यं वस्तु' ।। ८ पृ० ७६८ पं० ४॥ Page #83 -------------------------------------------------------------------------- ________________ अवक्तव्यकान्तनिरासः] द्वादशारं नयचक्रम् ७७२ यदि सामान्यकृतैकत्वोभयत्वकृतान्यत्वयोविशेषेणाक्रान्तेः सामान्यकृतैकत्वोभयत्वकृतान्यत्वविशेषाव्यतिरिक्ततायामवक्तव्यार्थसंवादादवक्तव्यत्वस्य नियमत्वात् तथा तथा विशेषादव्यतिरिक्तं ततो व्यतिरेकादन्यत्वाक्षान्तेः, ननु विशेषमात्रमेवैवम्। यथा भिन्नोऽप्येको आकाशस्फोटवत्' इति पक्षादिवत् । तस्मात् पक्षाद्यसाधनत्वात् सम्भावनीयमवक्तव्यत्वं त्वत्परिकल्पितस्य वस्तुनो नान्यथेत्युद्घट्टकोऽयम् । अभ्युपेत्यापि अवक्तव्यतां दोषं ब्रूमः- इदमसि त्वं प्रष्टव्यः--अथ यस्येत्यादि। अवक्तव्यात्मकस्य देशिनो य एते देशाः सामान्यविशेषकत्वान्यत्वादयो यैस्तदवक्तव्यमिष्यते तेषां यो विशेषोऽवयवस्तस्मात् किं तदव्यतिरिक्तमित्यादि अयं हि नियमविधिनयो विशेषवादी तमेव स्वाभिप्रेतं विशेषं गृहीत्वा चोदयति। • स्यान्मतम्--सामान्यविशेषैकत्वादिनिराकरणेनैवावक्तव्यं जात्यन्तरं वस्तु नियमितं निश्चित-10 नियताऽधिकभावेन, तत्र कुतस्तदव्यतिरिक्तत्वादिप्रश्नोत्थानम् ? इति, अत्रोच्यते--अवक्तव्यस्य विशेषा (ष)स्वावयवतथानियमादेवास्ति तस्य वस्तुनो व्यवस्थानात् 'तत् किं तैरव्यतिरिक्तं व्यतिरिक्तं वा' इत्यादि प्रश्नोत्थानं तदवयवत्वाच्च तस्य सामान्यविशेषैकत्वाद्याशङ्कासम्भववदिति तदुपपत्ति प्रदर्शयन् परमतमाशङ्कते-- तद्यथा यदि सामान्येत्यादि। सामान्यमेव साङ्ख्यादीनामेकं वस्तु च। 'विशेष एव बौद्धस्य । उभयं वैशेषिकस्य परमतो[5]न्यत्। तत्रावक्तव्यवादे यदि तत् सामान्य-15 कृतमेकत्वं विशेषीभूतमाक्रम्य विशेषः स्वरूपं वस्तुन्यर्पयन् सामान्यकृतैकत्वविशेष व्यावर्तयेत् 'न ४९९-२ सामान्यमेव' इत्यविशेषापादनेन यदि चोभयत्वकृतमन्यत्वं 'न सामान्यं च विशेषश्चैव' इति, ततस्तदेकत्वान्यत्वयोरपि विशेषेणाव्यतिरिक्ततायां सत्यामवक्तव्यार्थः संवदेत्, नान्यथा, तेषामेकत्वादिविशेषाणां स्वातन्त्र्ये सति अवक्तव्यत्वनिवृत्तेः, विशेषाणां हि वस्तुपरतन्त्रत्वे सति अवक्तव्यार्थो नियम्यमानः संवदतीत्यत आह--[अ]वक्तव्यत्वस्य नियमत्वात्, तस्य च नियमस्य तथा तथा 20 तेन तेन प्रकारेण सामान्यविशेषैकत्वान्यत्वोभयत्वादीनामात्मान्तरनिवृत्तावात्मान्तरत्वापत्तेविशेष्यमाणस्य नियमत्वादवक्तव्यत्वस्य विशेषत्वमेव, तस्मादव्यतिरिक्तं विशेषादवक्तव्यं वस्तु। यदि पुनविशेषव्यतिरिक्तं स्यात् ततो व्यतिरेकादन्यत्वं विशेषाणां वस्तुनः परस्परतश्चैकत्वादीनां स्यात् । तच्चान्यत्वं न विषहते वस्तु, एकान्तापत्तेरवक्तव्यत्वलोपात्। इष्टं चावक्तव्यं त्वयेत्यत आहततो व्यतिरेकादन्यत्वाक्षान्तेरिति । इत्थं विशेषाव्यतिरेकोपपत्तिरवक्तव्यवस्तुन इति। 25 तथा 'भावोप(वेनाऽऽ) क्रान्तेविशेषकृतैकत्वोभयकृतान्यत्वभावाव्यतिरिक्ततायामवक्तव्यार्थसंवादादवक्तव्यत्वस्य नियमत्वात् तथा तथा "विशेषादव्यतिरिक्तं ततो व्यतिरेकादन्यत्वाक्षान्तेः' इति पठित्वा भाववादिपक्षेऽप्युपपत्तिरव्यतिरेकस्य तथैव योज्या। तथा १क्तव्यं य० । क्तत्वं भा० ।। २ विशेषावयवस्मात् य० ॥ ३ पृ० ७६१ पं० १०॥ ४ तथास्ति तस्य भा० ।। ५ प्रदर्श्ययत्परमत य० ॥ ६ विशेषा भा० ॥ ७ (परस्परतोऽन्यत् ? ) (परमतेऽन्यत् ? ) ॥ ८ भावाक्रान्तेविशेष इत्यपि पाठोऽत्र सम्भवेत् । ९ क्रान्तवि भा० । क्रान्तवि य० ॥१० विशेषत्वाद् भा० ॥११ तथैवतयोज्या प्र० ।। Page #84 -------------------------------------------------------------------------- ________________ ७७३ न्यायागमानुसारिणीवृत्यलङ्कृतम् [ दशमे विध्यरे विशेषः स्वरूपादव्यतिरिक्तत्वाद् विशेष एवाभ्युपगम्यते । यस्य भावेन सहैकत्वान्यत्वादि विचार्यते यस्माच्च भाव एकत्वान्यवादिभिरवक्तव्य उच्यते एष विशेषोऽप्येकैकः । अव्यतिरेको ह्येकलक्षणम् । स च वस्तु विशेषाव्यतिरिक्तत्वात् तत्स्वात्मवत् भवतीति भाव इति सत्तार्थत्वात् तस्य । ततश्च विशेषमात्रमेव । तदेकत्वात् कुतोऽवचनीयता तस्य । न 5 हि विशेषोऽवचनीयः, विशेषाव्यतिरिक्तत्वात्, तत्स्वात्मवत् । तथा च निर्धारितार्थावक्तव्य 'सामान्य विशेषाभ्यामाक्रान्तेः भावविशेषकृतैकत्वान्यत्वभावविशेषाव्यतिरिक्त तायाम्' इत्यादिः स एव ग्रन्थो यावत् 'एकत्वाक्षान्तेः' इत्युभयवादिपक्षेऽप्युपपत्तिरव्यतिरेकस्य तथैव योज्येति । एवमवक्तव्यवादिमतसंवादाद् विशेषाव्यतिरिक्तं वस्तु । ततः किम् ? यद्येवं विशेषाव्यतिरिक्तं ५००-१ तत एतदायातम् - ननु विशेषमात्रमेवैवं नियमविधिनयमनोरथपूरणम् । तद् भावयति - यथा 10 भिन्नोऽपीत्यादि, यथा परस्परविविक्तासाधारणरूपत्वाद् विशेषाणां भिन्नोऽप्येको विशेषो रूपादिः स्वरूपाद् रूपाद्यात्मनोऽव्यतिरिक्तत्वाद् विशेष एवेति दृष्टान्तवर्णनं वक्ष्यमाणत्वादभ्युपगम्यत इति त्वयापीष्टमित्यनुमानयति । स्यान्मतम्–'तत् कथं मयाभ्युपगतम् ? इति तत्प्रदर्शनार्थमाह-यस्य भावेनेत्यादि, योऽसौ त्वया 'किं भावेन सह विशेषस्य एकत्वम्, अन्यत्वम्?' इत्यादिविचारेऽभ्युपगतो यस्माच्च विशेषाद् भाव 15 एकत्वान्यत्वादिभिरवक्तव्य इत्युच्यते ऐष विशेषोऽपि एकैक: । कस्मात् ? अव्यतिरेको ह्येकलक्षणम्, यद्धि न कुतश्चिद् व्यतिरिच्यते तद् 'एकम्' इत्युच्यते, यथा पुरुष एवेदं सर्वम् [शुक्ल यजु. सं. ३१।२] इत्यादि । स च विशेषभावो वस्तु, अवक्तव्यस्य विशेषाव्यतिरिक्तत्वात् उक्तविधिना सिद्धो हेतु:, तत्स्वात्मवदिति विशेषाव्यतिरिक्तं विशेषस्य विशेष एव विशेष इति यथा तथा [[ ] वक्तव्याख्यमिति सम्बन्धः । मा भूत् प्रागुक्तसामान्यपर्यायभावशब्दबुद्धिरित्यसंमोहार्थं 'भावो वस्तु' इति वस्तुपर्यायत्वं दर्शयन्नाह - भवतीति भाव इति सत्तार्थत्वात् तस्य ततश्च विशेषमात्रमेव इति सामान्यशङ्कानिरासो वस्तुपर्यायश्चेत्युपनयार्थः । मात्रग्रहणात् सिद्धे स्फुटीकरणार्थमिष्टतोऽवधारणार्थं च एवकारग्रहणम् । स्थितमिदमेक एव विशेषस्तदवक्तव्य सामान्यमिति, तस्मिंश्च स्थिते तदेकत्वात् कुतो [5]५००-२ वचनीयता? द्वितीयाभावात् केन सहैकत्वान्यत्वाद्यवक्तव्यता तस्य विशेषमात्रस्य भावस्य ? इति । तद्भावना—न हि विशेष इत्यादि, नावचनीयो विशेषः, विशेषाव्यतिरिक्तत्वात्, तत्स्वा - त्मवदित्युक्तार्थोपसंहारार्थं साधनं गतार्थम् । एवं निर्धारितो विशेषः, निर्धारितत्वाद् वाच्य एव स्यात्, अनिर्धारित ह्यवाच्यः स्यात् । 20 25 १ क्व कथं भा० ।। २ एषो विशेषेपि एवैकः य० । एषो विशेषे एवैकः भा० ।। ३ (विशेषो भावो ? ) । ४ त्वात्स्वात्मव य० ॥ Page #85 -------------------------------------------------------------------------- ________________ अवक्तव्यकान्तनिरासः] द्वादशारं नयचक्रम् ७७४ वचनाद् यादृच्छिकव्यवहारप्रसङ्गः। तस्मादवक्तव्यसामान्यार्थो 'विशेष एवं' इति वक्तव्यः, विशेषाव्यतिरिक्तत्वात्, तत्स्वात्मवत् । अथ तथाप्यवचनीयमेवावचनीयसामान्यमिच्छसि एवं तहि विशेषो विशेष इत्यवचनीयः, विशेषाव्यतिरिक्तत्वात्, अवक्तव्यसामान्यवत् । तस्याप्यवाच्यत्वे वस्तुनश्चावाच्यत्वे तयोः परस्परमवचनीयत्वादुभयतोऽप्यवचनीयं सामान्यं वचनीयं प्रसक्तम्, तथा विशेषोऽपि । 5 अथ विशेषव्यतिरिक्तं वस्तु, अवक्तव्यत्वात् । नन्वेवं तस्य भावत्वे वक्तव्यतैव अभावत्वेऽपि वक्तव्यतैव । तथा त्वदुक्तवदप्यवस्तुता अभूतावक्तव्यत्वात्, यथा च वस्तु विशेषाद् व्यतिरिक्तं तथा विशेषोऽपि वस्तुनो व्यतिरिक्तः । एवं च तदेवासत्त्वमनयोः । तथा चेत्यादि । एवं निर्धारितमपि विशेषं स्वपक्षरागादवाच्यमेव मन्यि]से तथाच निर्धारितेत्यादि यावत् प्रसङ्गः, अयमबुद्धिपूर्वको यदृच्छया क्रियते व्यवहारस्त्वया निर्धारितार्थावक्तव्य- 10 वचनात्, उष्णत्वेन निर्धारितस्याग्ने: 'शीतोऽग्निः' इति वचनव्यवहारवत्। तस्माद् 'विशेष एव' इति निर्धारितो[s]वक्तव्यसामान्यार्थो 'विशेष एवं' इति वक्तव्यः, नावक्तव्यः, विशेषाव्यतिरिक्तत्वात् तत्स्वात्मवत् । अथ तथेत्यादि । स्वपक्षरागेणैव विशेषाव्यतिरिक्तत्वेऽप्यवचनीयमेवावंचनीयसामान्यमिच्छसि एवं तहि विशेषो 'विशेषः' इत्यवचनीयः, विशेषाव्यतिरिक्तत्वात्, अवक्तव्यसामान्यवत् । स्यान्मतम्- 15 सिद्धमेव विशेषावाच्यत्वमिति । एतच्च न, त्वया विशेषस्य एकत्वादिवाच्यत्वेनाभ्युपगम्य प्रतिषेधेनावक्तव्यत्वप्रतिपादनस्य कृतत्वात् । तस्यापि विशेषस्यावाच्यत्वे वस्तुनश्चावक्तव्यसामान्यस्यावाच्यत्वेऽवक्तव्यसामान्येन विशेषो न वाच्यो विशेषेण सामान्यमवाच्यम्, तयोश्चावचनीययोः परस्परमवचनीयत्वम् । ततः किम्? ततश्चोभयतोऽप्यवचनीयमवचनीयं सदवचनीयं सामान्यमिति द्वि:प्रतिषेधस्य प्रकृत्यापत्तेर्वचनीयं 20 प्रसक्तम, तथा विशेषोऽपीति वचनीयत्वमेव स्याद् द्वयोरपीति । एवं तावद् विशेषाव्यतिरिक्तत्वा- ५०१-१ दवक्तव्यं 'वक्तव्यमेव' इत्युक्तम् । अथ विशेष व्यतिरिक्तमित्यादि । अथा मा भूवन्नमी दोषा इति वस्तुनो विशेषाद् व्यतिरिक्तत्वमिष्यतेति। अत्रापि पूर्व प्रश्नोत्थाने चोद्योपक्रमे विशेषव्यतिरिक्तकारणमाह-[अ]वक्तव्यत्वादिति, यस्मात् सामान्यविशेषकत्वादिविशेषैर्वक्तव्यैरवक्तव्योऽर्थो भिन्नलक्षणस्तस्मादवक्तव्यत्वादेव 25 स्वलक्षणाद् भिन्ना[द्] व्यतिरिक्तं विशेषाद् वस्त्वित्युपपत्तिः । इयमेव भावकत्वोभयान्यत्वयोः पूर्ववद् व्यतिरिक्तत्वे योज्योपपत्तिरस्मिन्नपि पक्षे । १ उष्णत्वेनानिर्धा प्र०॥ २ अ तथेत्यादि य० ॥ ३ यमेववावचनीय य० ॥ ४ °व्यमेवमित्युक्तम् य० ॥ ५ त्वमिष्यतेति य० ॥ ६ भावयिकत्वों य० ॥ Page #86 -------------------------------------------------------------------------- ________________ ७७५ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [दशमे विध्यरे वस्तु असत्, अविशेषत्वात्, खपुष्पवत् । विशेषोऽप्यसन, वस्तुव्यतिरिक्तत्वात्, खपुष्पवत् । तथा च सामान्यविशेषैकत्वान्यत्वादिविकल्पप्रपञ्चनमाकाशरोमन्थवत् परिक्लेशमात्रफलमयथार्थत्वात् । अथावक्तव्यविशेषव्यतिरेकाव्यतिरेकम्, तथापि द्विविशेषांशवृत्तेविशेषप्रधानावक्त5 व्योपसर्जनपक्षता । तस्या अपि च रूपं निरूप्यम्-किमेकत्वनिषेधेऽन्यत्वम्, अन्यत्वनिषेधे ..., नन्वेवं तस्य विशेषव्यतिरिक्तत्वाद् द्वयी गतिः-अत्यन्तभावो वा[sमावो वा], नान्यास्ति । भावत्वे वक्तव्यतैव, अभावत्वेऽपि 'असत्' इति वक्तव्यतैवेत्यवक्तव्यत्वनिवृत्तिरेवमस्मन्न्यायेन दोषः । . किञ्चान्यत्, तथा त्वदुक्तवदप्यवस्तुता, तेन प्रकारेण तथा विशेष्य (ष)व्यतिरिक्तत्वन्या10 येन त्वदुक्तेनैव तदवक्तव्याख्यं वस्तु अवस्तु स्यात्, कस्मात्? अभूतावक्तव्यत्वात्, भावकत्वाविशेष द्वारेण ह्यवक्तव्यत्वमुक्तम्, तद्व्यतिरिक्तत्वे तस्याभूतावक्तव्यत्वम्, अभूतावक्तव्यत्वाच्च खपुष्पवद[व]स्त्विति । भावपक्षेऽपि भवत्येव भवतीति भावस्य वक्तव्यत्वादभूतावक्तव्य[त्व]म्, तस्मात् त्वन्मतेनैव भावपक्षेऽपि अभूतावक्तव्यत्वात् प्रधानादिवत् तदवस्त्विति ।। किञ्चान्यत्, यथा चेत्यादि। यथा च तदवक्तव्याख्यं वस्तु विशेषा[] व्यतिरिक्तमिष्यते तथा ___ 15 विशेषोऽप्यवक्तव्याख्याद् वस्तुनोव्यतिरिक्तः, व्यतिरेकस्य द्विष्ठत्वात् । एवं चसति तदेवासत्त्वमनयोर्वस्तु. ५०१-२ विशेषयोः प्राप्तम् । त्वदिष्टं वस्तु असत्, अविशेषत्वाद् विशेष व्यतिरिक्तत्वात्, खपुष्पवत् । विशेषोऽ प्यसन्, वस्तुव्यतिरिक्तत्वात्, खपुष्पवत् । नो चेत्, खपुष्पं स्यात्, विशेषव्यतिरिक्तत्वात्, वस्तुवत्; खपुष्पं सत्, वस्तुव्यतिरिक्तत्वाद्वा, विशेषवत् । __ तथा चेत्यादि । एवं तस्य वस्तुनोऽसत्त्व 'सामान्य-विशेषयोः किमेकत्वमन्यत्वं[म] वक्तव्यम्' 20 इत्यादि विकल्पप्रपञ्चनमाकाशरोमन्थवत् परिक्लेशमात्रफलमयथार्थत्वादिति आकाशकुसुमसौरभादिविचारायथार्थत्वादिवदयथार्थत्वमस्य विचारस्योक्तविधिना सिद्धमिति । एवं व्यतिरेकपक्षेऽप्यवक्तव्यत्वाभावः । __ अथावक्तव्यविशेषव्यतिरेकाव्यतिरेकम् । स्यान्मतम्-सामान्यविशेषकत्वान्यत्वाद्यवक्तव्यत्ववद् व्यतिरेकायंतिरेकत्वाभ्यामवक्तव्यं वस्त्वभ्युपगच्छामि, अतोऽनर्थको विचारक्लेशो विशेषेण 25 सहाव्य(ऽप्य)स्य व्यतिरे काव्यतिरे]कत्वाभ्यामप्यवक्तव्यत्वादवक्तव्यो विशर्ष व्यतिरेकाव्यतिरेको यस्मिस्तद् वस्तु अवक्तव्यविशेषव्यतिरेकाव्यतिरेकमित्येष मे पक्ष इति। १ 'अत्यन्तभावो[ ऽभावो] वा' इत्यपि पाठः स्यादव ॥ २ °स्तु स्या भा० । 'स्तु स्य य० ॥ ३ क्तव्यं वस्तु भा० ॥ ४ त्वमवक्तव्य त्वम्' इत्यपि पाठश्चिन्त्यः ।। ५ °स्य विचारस्य विचार प्र० ।। ६ * * एतच्चिह्नाहितः व्यतिरेकत्वा इत्यत आरभ्य विशेष इत्यन्तः पाठो य० प्रती नास्ति ।। ७ 'सहा वक्त व्यस्या इत्यपि पाठोऽत्र भवेत् । Page #87 -------------------------------------------------------------------------- ________________ अवक्तव्यैकान्तनिरासः ] द्वादशारं नयचक्रम् एकत्वम्, तयोर्निषेधेऽनुभयत्वम्, अनुभयत्वनिषेधे चोभयत्वम् ? प्रतिषेध्यविपक्षरूपमाश्रयितव्यम्, अथ नाश्रीयते किम् ? यद्याश्रीयते निषिध्यमानप्रतिपक्षरूपता ततः साङ्ख्यादिवाद - गतानन्यत्वादिदोषोपादानम् । अथ नाश्रीयते ततः प्रतिपक्षरूपानाश्रयणे सर्वविकल्पानामेक अत्रोच्यते--तथापि द्विविशेषांशवृत्ते विशेषप्रधानावक्तव्योपसर्जनपक्षता । विशेषस्य भावविशेषैकत्वादेर्भाव-विशेषैकत्वान्यत्वाद्य वक्तव्यधर्मांशवृत्तिलाभवद् व्यतिरिक्ताव्यतिरिक्तत्वविशेषा- 5 वक्तव्यत्वधर्मांशवृत्तिलाभाद् विशेष एवावक्तव्यत्वेन विशेष्यत्वाद् गौर - दन्तुरत्वद्वयविशेषणविशेष्यदेवदत्तवत् प्रधानोऽवक्तव्यस्य चोपसर्जनता च स्यात् । ततश्च विशेषप्रधानावक्तव्योपसर्जनपक्षतेयमप्रतर्कितोपस्थिता, अनिष्टा च सेति । ७७६ 10 किञ्चान्यत्, तस्या अपि च रूपं निरूप्यम्, कथं निरूप्यमिति चेत्, उच्यते - किमेकत्वेत्यादि, ५०२-१ द्वाभ्यां न्यायाभ्यामन्यतरेणावश्यंभाव्यत्वाद् निरूप्यम्, तद्यथा - एैकत्वे निषेध्येऽन्यत्वमापतति, अन्यत्वे निषेध्ये चैकत्वम्, तयोर्निषेधेऽनुभयत्वम्, अनुभयत्वनिषेधे चोभयत्वम् । तस्मात् प्रतिषेध्यविपक्षरूपमाश्रयितव्यम्, तच्च तस्य विशेषप्रधान वक्तव्योपसर्जनस्य द्विविशेषांशवृत्ते राश्रीयते त्वया । अथ नाश्रीयते किम् ? इति पृच्छामो गतिद्वयानतिवृत्तेरिति किमिति तत्त्वयैव निरूपयितुम् । द्विधापि च दोषः । तन तावद् द्याश्रीयते निषिध्यमानप्रतिपक्षरूपता ततः पर्यायेण साख्यादिवादगता - 15 नन्यत्वादिदोषोपादानम्, यदा विशेषान्यत्वं निषिध्यते तदा साङ्ख्यमतमेकत्वमुपात्तं स्यात् । य[द्य ] वयवैकत्वं निषिध्यते तदा । वैशेषिकाभिमतान्यत्वोपादानम्, आदिग्रहणात् पुरुषकालादिकारणवादोपादानं कार्यमात्र समुदायवादोपादानं च तत्र ये दोषास्त्वयैवा वक्तव्यवादिनाभिहितास्त एवाशेषास्तवापतन्ति । अथ मा भूवनमी दोषा इति नाश्रीयते प्रतिषेध्यप्रतिपक्षरूपं ततः प्रतिपक्ष रूपानाश्रयणे सर्व - 20 विकल्पानामित्यादि यावत् कुत आयाता अवक्तव्यतां ? प्रतिषेध्यप्रतिपक्षरूपमनाश्रित्य प्रतिषिद्धेऽन्यतमविकल्पे निवत्यै तावति कृतार्थः सन् विकल्पान्तरमपि निवर्तयेत्, अनेनैव क्रमेण एकैकं निवर्त्य सर्वविकल्पेषु विशेषैकत्वादिषु निवर्तितेषु अत्यन्तमसत् स्यात् न सद्वस्तु, ततश्च कुत इयमवक्तव्यता आयाता ? विकल्पान्तरप्रतिषेधेन हि विकल्पान्तराभ्युपगमे तदेकान्तनिराकरणद्वारेणावक्तव्यत्वस्यागमनं स्यात्, न हि सर्वविकल्पातीतस्य खपुष्पादेरवक्तव्यता स्यात् । १ शावृत्ति प्र० ।। २ भ्यामनन्य प्र० ।। ३ एकत्वेनिषेधे प्र० । ( एकत्वनिषेधे ? ) ॥ ४ किमिति वत्त्वयैव य० । किमि त्वयैव भा० । ( किमिदं त्वयैव ) ? ।। ५ यथाश्रीयते य० ।। ६ स्याद्यवयवैकत्वं भा० । स्यानेकत्वं य० ।। ७ तदास्त प्र० । अत्र भूयान् पाठव्यत्यासः प्रतिषु दृश्यते । एतच्चिह्नान्तर्गत: ७७६७७९ पृष्ठस्थः पाठः पृ० ७८१ पं० ११ इत्यत्र 5 एतच्चिह्नाङ्कितपाठात् परतो विद्यते सर्वत्र । तथापि पूर्वापरसम्बन्धं पर्यालोच्य तत उद्धृत्यात निवेश्यतेऽस्माभिः ।। ८ रूपाराश्रयणे भा० । रूपाश्रयणे य० । ९ ता प्रतिपक्षप भा० ।। १० सन्निकल्पा प्र० । ११ स्यान्न द्वस्तु भा० । ( स्यात्तद्वस्तु ? ) | 52 Page #88 -------------------------------------------------------------------------- ________________ ৩৩৬ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् . विशमे विध्यरे त्वादीनां निवृत्तावत्यन्तमसत् स्याद् वस्तु, कुत आयाता अवक्तव्यता? अनवधारणपरिग्रहात्तु स्याद्वादं वादपरमेश्वरं शरणं प्रपन्नोऽसि । तथापि तेऽभ्युपगमविरोधः।। - अर्थकान्ताभ्युपगमे दोषात् स्याद्वादाभ्युपगमेऽभ्युपगमविरोधादसदेव तद्वस्त्विति चेत्, एतदप्यशोभनं विशेषद्वारनिषेधानुपपत्तेस्ततोऽप्यमुक(ऽप्ययुक्त?)भावविशेषकान्यत्वाद्यवक्त5 व्यत्वात् । अथ प्रतिपादनमात्रम्, ननूभयलक्षणोपपत्तेरवक्तव्यतैव । एवं तहि ननु 'प्रतिपादनम्' इत्यप्यवचनीयम्, अत्यन्तासत्त्वात्, खपुष्पवत्, विशेषवचनस्य विशेषाविशेषाद्येकत्वाद्यवक्तव्यत्वात् प्रतिपाद्यप्रतिपादकयोरप्येकत्वान्यत्वोभयत्वानुभयत्वाद्यवक्तव्यत्वात् । स्यान्मतम्--अनवधारितैकत्वादिविशेषं सर्वाकारम् ‘एकमपि अन्यदपि अवक्तव्यमपि' इत्यादि 10 परिगृह्यते तद् वस्तु इति चेत्, एवं तर्हि ? अनवधारणपरिग्रहात्त्वित्यादि। सर्वेषां विकल्पानामे कत्वादीनामवधारणमन्तरेणानुमत्या परिग्रहाद् ‘एकं द्रव्यमनन्तपर्यायम्' इति वस्त्वभ्युपगम्यम्-स्यादेकं ५०४-१ स्यानाना स्यादुभयं स्यादनुभयं स्यादवक्तव्यमिति। तदपि स्याद्वादं वादपरमेश्वरं शरणं प्रपन्नोऽसीति न किञ्चिद् वक्तव्यः संवृत्तः, तथापि वादपरमेश्वरशरणगमनं तेऽभ्युपगमविरोधाद् मनस्विनो विजिगीषुतां निरुणद्धि, तेनापि सह विरुद्धत्वात् पूर्वमिति । 15 अथैकान्तेत्यादि। अथ मतम्-निषेध्यप्रतिपक्षकान्ताभ्युपगमे त एव मदुक्ता दोषाः, स्याद्वादाभ्युपगमेऽभ्युपगमविरोधः, तद्धावादेकान्तवादगतदोषविदूरीकरणार्थ पर्यायेण प्रतिषिद्धप्रतिपक्षसद्भावमनभ्युपगम्य [असदेव तद् वस्त्विति चेदेतदुच्येत त्वया। एतदप्यशोभनम्, विशेषद्वारनिषेधानपपत्तेस्ततोऽप्यमुके(प्ययुक्ते? )त्यादि, यद्यत्यन्तासदेव तद्वस्तु तस्य खपुष्पवदत्यन्तासत्त्वाद् ‘भावविशेषकत्वान्यत्वमवक्तव्यम्' इत्ययुक्तम्, विशेषधर्मासत्त्वे विशेष्यत्वाभावात्, खपुष्पवत् । एवं 20 प्रत्येकमेकत्वान्यत्वाभ्यां भाव-विशेषयोरवक्तव्यत्वमयुक्तमसत्त्वे । उभयत्वेनाप्ययुक्तम्, सदाश्रयत्वा च्चोभयलक्षणत्वस्य एकत्वान्यत्वयोः सत्त्वात्, तद्वारेण चानुभयत्वस्यात्यन्तासत्त्वस्याप्यवक्तव्यता सिध्यतीत्यभिप्रायस्य त्वयैव कृतत्वात् । अथोच्यत-प्रतिपादनमात्रम्, उपायः शिक्ष्यमाणानां बालानामुपलोपनाः । अतत्वे वर्त्मनि स्थित्वा ततस्तत्त्वं समीयते ॥ [वाक्यप. २१२४० ] १हत्वित्यादि य० ॥ २ सद् य० ॥ ३ वेदेतदुच्येता प्र० ॥ ४ विशे (शि) ष्टत्वा भा० ।। ५ व्यमयु य० ॥ ६ णस्य य० ।। ७ क्तता य० ॥ ८ "उपायाः शिक्षमाणानां बालानामपलापनाः। असत्ये वर्त्मनि स्थित्वा ततस्तत्त्वं समीहते [वाक्य प० २।२४० ] तस्मादुपायाः शास्त्राणि जिज्ञासूनामबुधानामपलापनाः प्रतरणा एव बोद्धव्याः। यस्मात् तत्रासत्यरूपे शास्त्रप्रक्रियामात्रेऽर्थे स्थित्वा अविद्यामुत्सृज्य सत्यं विद्यास्वरूपं ब्रह्म समीहते प्राप्नोतीति यावत् ।" इति वाक्यपदीयटोकायां पुण्यराजकृतायाम् ॥ ९ लापना य० ॥ Page #89 -------------------------------------------------------------------------- ________________ अवक्तव्यकान्तनिरासः] द्वादशारं नयचक्रम् ७७८ अथोच्येत--सर्वस्यास्यावक्तव्यार्थप्रतिपादनवचनाददोषः। ननु यद्यवचनीयं [कथं प्रतिपादनम्? अथ प्रतिपादनं कथमवचनीयम्?] अथोच्येत--अवचनीयमित्येतदप्यवचनीयमेव, वस्तुत्वात्, तदर्थवत् । तत् किं कथञ्चिदवचनीयं सर्वथा वा? सर्वथा वा (चा)वक्तव्यत्वे प्रत्यक्षादिविरोधाः । इति विशेषकत्वान्यत्वादि असदेव प्रतिपादनार्थं कल्प्यते, गतिरियं प्रतिपादनस्य ग्रामादिपथोपदेशे 5 दिगादिप्रदर्शनवत् चित्रभक्तिबिन्दुविन्यसनवदिति । 'रत्र ( ननू ) भयलक्षणोपपत्तेः, प्रतिषेध्यप्रतिपक्षासत्त्वे टेकत्वान्यत्वयोः सत्त्वमितरेतरनिषेधार्थापत्तिविहितमुभयलक्षणत्वमापद्येत, अनिष्टं चैतत् । तस्मात् तत्रावाच्यवस्तुनि तयोश्चैकत्वान्यत्वयोः स्वरूपेणावक्तव्यतैवेति । ५०४-२ ___ अत्र ब्रूमः--एवं तहि ननु 'प्रतिपादनम्' इत्यप्यवचनीयमेव, यत् तदेकत्वादिप्रतिपादनमसत् कल्पितमुपायत्वाभिमतं तत् 'प्रतिपादनम्' इत्यवचनीयम्, अत्यन्तासत्त्वात्, खपुष्पवत् । 'प्रतिपाद- 10 नम्' इति चोच्यते त्वया, प्रतिपादनं हि लोके विशेषवचनं दृष्टं 'यो गौरः स देवदत्तः' इति तद्वैधhण। तच्चासत्त्वाद्विशेषवचनं प्रतिपादनं [न] युक्तम् ।। किञ्चान्यत्, विशेषवचनस्य विशेषाविशेषाद्येकत्वाद्यवक्तव्यत्वात्, वचनमपि 'किं विशेषोऽविशेष एकोऽन्य उभयमनुभयमवक्तव्यम्?' इत्येवमादिविकल्पेषु अवक्तव्यम् । अतो विशेषवचनस्याप्यवचनीयत्वात् प्रतिपादनं 'प्रतिपादनम्' इत्यवचनीयम् । किञ्चान्यत्, प्रतिपाद्यो यः शब्दो यश्च प्रतिपादकस्तयोरप्येकत्वान्यत्वोभयत्वानुभयत्वादि अवक्तव्यम्, तस्मादपि 'प्रतिपादनम्' इत्यवचनोयम् । तदवचनीयत्वे च तत्सत्त्वमवश्यंभावि वक्तव्यवदिति । अथोच्यतेत्यादि । न प्रतिपाद्यप्रतिपादकभेदोऽस्त्यवक्तव्यस्य, नापि केचिद् विशेषाः प्रतिपादकाः प्रतिपाद्यात् सामान्याद् भिद्यन्ते, किन्तु सर्वस्य सविशेषणसविशेष्यस्यास्य वाक्यसङ्घातस्यैकस्यैवो- 20 क्तप्रकारेणावक्तव्यार्थप्रतिपादनवचना[द]दोष इति । अत्र ब्रूमः- ननु यद्यवचनीयमित्यादि गतप्रत्यागतेन विरोधापादनं गतार्थम् । अथोच्येत त्वया-'अवचनीयम्' इत्येतदपि वचनमवचनीयमेव, अहो पुनरहमवचनीयवादी ५०५-१ यत् किञ्चिदवचनीयमपि प्रतिपद्ये, यत् किन्तु सहार्थेन प्रतिपाद्य-प्रतिपादकभेदरहितं समस्तवृत्तिवचनमेतदपि नोच्यत एव वस्तुत्वात्, तदर्थवदिति । 25 अत्रेदानीं 'चिन्त्यतां परमनिश्चये त्वंदीये-तत् तावत् प्रत्यक्षमुच्यमानं ' श्रूयमाणं वचनीयं तस्यावचनीयत्वे द्वयी गतिः--तत् किं कथञ्चिदवचनीयं सर्वथा वा? इति पर्यनुयुज्य दूषणम्-सर्वथा १ पदेशि भा०॥२ रत्रत्रय य० ॥ ३°लक्षणस्तत्व य०॥ ४ मतं प्रतिपा भा० ।। ५ अथोच्यतेत्यादि य० ।। ६ केनचिद् प्र०॥ ७ सर्वस्य विशेषण य० ॥ ८ रित्यतां भा० । रित्यांतां य० ॥ ९ तदीये य० ।। १० श्रयमाणं प्र०॥ 15 Page #90 -------------------------------------------------------------------------- ________________ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [ दशमे विध्यरे इत्येवंविधमवस्तु सर्वथाप्यरूपत्वात् सर्वेण वा[ने]न विरोधात् खपुष्पवत्, इतरः प्रत्यक्षरूपादिवत् । तस्मान्नावक्तव्यं वस्तु । नापि निर्विचारवक्तव्यम्, एकान्तवादप्रसङ्गात् तत्र चोक्त दोषत्वात् । न विशेषः, समुदायत्वात्, रथादिवत् । न भावः त्वयैव प्रतिषिद्धत्वात् । कुत एतदेकत्वाद्यवक्तव्यता ? ७७९ 5 वे(चे? )त्यादि, उभयथा च सर्वथा, यदि केनचित् प्रकारेण यदि सर्वथेत्यर्थः । तत्र यदि केनचित् प्रकारेणावचनीयं यथा सामान्यविशेषेकत्वान्यत्वादिविकल्पानामन्यतमेन त्वयैव उक्त्वोक्त्वा तस्यावक्तव्यत्वप्रतिपादनस्य कृतत्वादेकत्वेनान्यत्वेनोभर्यत्वेनानुभयत्वेनान्यतरोपसर्जनप्रधानतया च तथा तथा वचनीयत्वात् प्रत्यक्षं श्रूयमाणत्वात् प्रत्यक्षविरोधः । स्वयमुक्तेः स्ववचनविरोधः । स्वयमभ्युपगमादभ्युपगमविरोधः। भिन्नव्यबस्थानलक्षणत्वादिनानुमानेन तथा तथा चोक्तप्रकारेणानुमानादनुमानविरोधः । 10 लोके शास्त्रेषु च वाच्य वाचकभेदप्रसिद्धेर्लोकागमविरोधौं । एवं तावत् केनचित् प्रकारेणावक्तव्यत्वे स्वैवचनादिविरोधाः । सर्वथाऽप्यवक्तव्यत्वे तथैव प्रत्यक्षादिविरोधी स्त एव सर्वथाप्यवचनीयमिति वचनात् तद्द्वारेण शेषदोषप्रसञ्जनात् । इत्येवंविधमवस्तु । इतिशब्दो हेतूपसंहारार्थः, एतस्मात् कारणादवक्तव्याख्यं यदेवंविधं विकल्पितं त्वया वस्त्विति तदवस्तु । कस्मात् ? सर्वथाप्यरूपत्वात्, सर्वैः प्रकारैः सर्वथा, यदि 15 सामान्यविशेषैकत्वान्यत्वादिविकल्पैर्वाच्यमवाच्यमथ तैरव्यतिरेक-व्यतिरेकादिविकल्पैर्वाच्यमवाच्यमत्यन्तासदेव वा सामान्य विशेषशब्दप्रतिपाद्यप्रतिपादकादिविकल्पैर्वा वक्तव्यमवक्तव्यं चेत्याद्युक्तविधिना सर्वथा विचार्यमाणस्य रूपं नावतिष्ठते तस्मात् सर्वथाप्यरूपत्वात् खपुष्पवदवस्तु तत् । ५०२-२ किञ्चान्यत्, सर्वेण वा [ने]न विरोधात् ' अवस्तु' इति वर्तते, उक्तविधिनैव सर्वेण स्ववचनादिना प्रमाणेनानेन विरुध्यत एव, अतोऽप्यवस्तु । खपुष्पवदेव इति साधर्म्यदृष्टान्तः । इतरः प्रत्यक्ष20 रूपादिवदिति वैधर्म्यदृष्टान्त इत्यर्थः यस्य रूपमस्ति तत् सर्वेण न केनचिद् विरुध्यते, यथा प्रत्यक्षं स्वसंवेद्यं सर्ववादिनं प्रति ज्ञानसुखादि 'रूपादिवत्' इति विज्ञानमात्र शून्यवादिनो मुक्त्वाऽन्यान् प्रति तस्मान्नावक्तव्यं वस्तु इत्युपसंहारः । नापि निर्विचार वक्तव्यम्, एकान्तवादप्रसङ्गात् तत्र चोक्तदोषत्वात्, 'न द्रव्यं न कारणं न सामान्यम्' इति पूर्वोद्ग्राहितविकल्पप्रतिषेधेन नैकत्वं तेषामेव यथा त्वयैवावक्तव्यवादिना 25 निषिद्धम् । स्यान्मतम्-विशेषस्तर्हि घटादिरस्तु वस्तु । " तदपि रथादिवदिति न भवति वस्तु, सत्यपि १ यत्वेनान्यतरो य० । २ लोकः य० ।। ३ स्ववचादि य० ॥ ४ दृश्यतां पृ० ७७६ टि० ७ ।। ५ पुष्प भा० । पत्वकपुष्प य० ॥ ६ तस्मांतावक्तव्यं प्र० ।। ७ हारस्तापि य० ।। ८ दृश्यतां पृ० ७६० पं० ५, पृ७५३ पं० १ ।। ९ प्रतिषेधोनानकत्वं प्र० । प्रतिषेधेनानेकत्वम्' इति 'प्रतिषेधे नानैकत्वम्' इति वा पाठोऽप्यत्र भवेत् ॥ १० तदापि य० ॥ . Page #91 -------------------------------------------------------------------------- ________________ सामान्य-विशेषतिरासः] द्वादशारं नयचक्रम् ७८० किं तहि वस्तु? रूपादय एव समुदायिनः, त एव हि भवन्ति, यत् तत् तैर्भूयते स भावः । न सामान्याख्यः, अरूपादित्वात्, खपुष्पवत् । को हि स पृथिव्याविनाभावः? पृथिवी काऽश्मादिना विना? ........... केऽणवो रूपादिभ्यो विना? अभिवचनमात्रमेवैते । आत्मा च न नामान्यः कश्चिदस्ति, अरूपादित्वात्, खपुष्पवत् । यथा चषाक्षोद्धयाद्यङ्गसमूहे रथसंज्ञा, हस्त्याद्यङ्गसमूहे सेना-5 संज्ञा, समुदायो विभज्यमानोऽङ्गेषु तिष्ठति परतो वा परतो रूपादिष्वेव तिष्ठति, रूपादय विशेषत्वे समुदायत्वाद् रथादिवत् । न भावः सामान्याख्यो विशेषप्रतिपक्षोऽपि तत्प्रतिषेधार्थापत्त्या प्रसक्तोऽपि, त्वयैव प्रतिषिद्धत्वात् । कुत एतदेकत्वाद्यवक्तव्यता? भाव-विशेषयोरेवासिद्धौ कुतः पुनस्तद्गतैकत्वान्यत्वादिधर्मद्वारानुगम्यमवक्तव्यत्वमिति। किं तहि वस्तु ? इति चेत्, उच्यते-रूपादय एव समुदायिनः। समुदायोऽसन्नपि परमार्थतो 10 येषां संवृतिसन्नस्तीति समुदायिनः । त एव हि भवन्ति, न समुदायो नाम कश्चिदित्यवधारयति । यत्ततर्भूयते स भावः भवनं भूतिर्भावसाधनो भावशब्दः, ते हि तस्या भवनक्रियायाः कर्तारः शब्दार्थसंव्यवहारेण, योऽन्यः परिकल्प्यते समुदायः कारणं द्रव्यमित्यादिः स न भावः सामान्याख्यः कश्चिदस्ति । कस्मात् ? अरूपादित्वात्, समस्ता रूपादयो हेतुत्वेनोच्यन्ते, रूपाद्यन्यतमानात्म- ५०३-१ कत्वादित्यर्थः। किमिव ? खपुष्पवत् । 15 ____ एवं साधनेन भावस्य सामान्यस्याभावं प्रदर्श्य वस्तुतो दर्शयति-को हि स "पृथिव्याविनेत्यादि। पृथिव्युदकाग्निपवनाकाशात्मकालदिगादिसमुदायमात्ररूपादिपृथग्भूतः कोऽसौ भाव: ? तद्व्यतिरेकेण नास्तीत्यर्थः। एवं पृथिवी काऽश्मादिना विनेत्यादि यावत् केऽणवो रूपादिभ्यो विनेति गतार्थः। अभिवचनमात्रमेवैते, आभिमुख्यार्थवचनम्, रूपाद्यधिगमार्थमित्यर्थः । रूप-रस-गन्ध-स्पर्शशब्दा रूपादयः रूप-वेदना-विज्ञान-संस्कारा वा, तद्व्यतिरिक्तमन्यत् पृथिव्यादि तदभिवचनमात्रम्, अत 20 आह-आत्मा च न नामान्यः कश्चिदस्ति, अरूपादित्वात्, खपुष्पवत्। रूपादिसमुदायमात्रप्रतिपादनाय दृष्टान्तमाह-यथा चक्रषाक्षेत्यादि । चक्राद्यङ्गसमूहे रथसंज्ञा, हस्त्याद्यङ्गसमूहे सेनासंज्ञा । यथा समुदायो विभज्यमानोऽङ्गेषु तिष्ठति, तान्यप्यङ्गानि विभज्यमानानि आत्मांशेषु, परतो वा परत इति यावत् परमाणुशो विभज्य रूपादिष्वेव तिष्ठति, प्रत्येकमेकैकमङ्गं परमाणुपर्यन्तं विभज्य सुष्ठु निभाल्यमानोऽपि रथो न दृश्यते तथा सेना वनं पुरुषोऽन्यो वार्थो न 25 दृश्यतेऽङ्गव्यतिरिक्तः, किन्तु तत्समुदाय आभासते, रूपादय एव प्रत्यवभासन्ते समदितास्तथेति। १ तिपक्षोपि. तत्प्रतिपक्षोपि तत्प्र प्र० ।। २ म्यवक्त य० ॥ ३ दाय कारणं प्र० ॥ ४ स्य भावं प्र० ।। ५ पथिव्यापथिव्यादेविना भा० । पथिव्यापृथिव्यादेविना य० ॥ ६ पथिव्याकाशादिना य० ।। ७ चक्रेखात्वेषाक्षे य० । चकेषात्कषाक्षे भा० ।। ८. वाथौ भा० । वाप्तौ य० ॥ . Page #92 -------------------------------------------------------------------------- ________________ ७८१ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [दशमे विध्यरे एव प्रत्यवभासन्ते समुदितास्तथा। यदि सोऽङ्गेषु सात्मा स्यात् तत उपलब्धिधर्मा सन्नग्रहणनिमित्तानामभावे रूपादिवदुपलभ्येत वस्तुत्वात् । __रूपादिव्यतिरिक्तोऽस्ति चेत् समुदायः खपुष्पाद् भवेदरूपत्वात् रूपादिभ्य इव। अथानन्तरताया रूपाद्यसम्भविभारवहनादिकार्य रथादौ दृष्टं तत् कथम्? तत् तेष्वेव 5 रूपादिषु दृष्टम् । नवविवादसिद्धमावयोः-शिबिकावाहकेभ्यो व्यतिरिक्तात् सहायादृतेऽपि ___ यदि सोऽङ्गेष्वित्यादि । सात्मा सात्मक आत्मावात्सा (आत्मवान् स्या) द् यदि रथोऽन्यो वा ५०३-२ रूपाद्यात्मव्यतिरिक्तेनात्मना ततः स उपलब्धिधर्मा सन्नग्रहणनिमित्तानामतिदूर-सन्निकर्षा-भिभवाद्यु पलब्धिप्रतिबन्धिनामभावे रूपादिवदुपलभ्यते वस्तुत्वात्, ने [पुन]रुपलभ्यते। तस्मादसैन् रथादिः समुदायः। 10 ततोऽन्यत्वे त्वनिष्टापादनम्--रूपादिव्यतिरिक्तोऽस्ति चेत् समुदायोऽतदात्मकोऽनुपलभ्य मानोऽपि खपुष्पाद् भवेदरूपत्वादरूपाद्यात्मकत्वाद् रूपादिभ्य इव, न ह्यतदात्मकस्य समुदायस्योत्पत्तौ रूपादयो हेतुभावं प्रतिपद्यन्ते व्योमकुसुमस्य, तत्र घटादिसमुदायस्य रूपादयो हेतवो भवन्ति खपुष्पादिसमुदायो नेति रूपादय एव वा घटादिसमुदायस्य हेतवो न व्योमकुसुमादीत्यत्र को विशेषहेतुः? 15 अथानान्तरतायामित्यादि यावत् कथम्? स्यान्मतम् यद्यनर्थान्तरं रूपादिभ्यो रथादिसमुदायः, ५०५-२ रूपादिष्वदृष्टं भारवहनादि कार्य तत्रासम्भवि रथादौ दृष्टं लोके, तत् कथम्? प्रतिनियतकारणसाध्य त्वात् कार्याणाम्, तन्तु-पटादिवत् । अत्र प्रयोगः-स्वतो व्यतिरिक्तसहकारिसम्बन्धिनो रूपादयः, स्वासम्भविकार्यदर्शनात्, चक्षुरादिवत्, यथा कृष्णसारादि चक्षुर्व्यतिरिक्तमिन्द्रियमुपलब्धिकारणं सहकारिचक्षुषा सम्बद्धमनुमीयते चक्षुष्यसम्भवेद् रूपज्ञानं कार्यं दृष्ट्वा तथा रूपाद्य सम्भविभारवहना20 दिकार्यदर्शनाद् रथादिसमुदायान्यत्वमनुमेयमिति ।। __ अत्रोच्यते-क्व तहि तद् दृष्टम्? तद् भारवाहनादि कार्य तेष्वेव रूपादिषु दृष्टम्, अतः स्वासम्भवित्वविशेषणासिद्धिः। सिद्धत्वमभ्युपेत्याऽपि अनैकान्तिकं कार्यदर्शनम्, तद्दर्शयति-नन्वविवादेत्यादि, आवयोरविवादेन शिबिकावाहकेभ्यश्चतुर्यो व्यतिरिक्तात् सहायान्तेऽपि शिबिकावहनं दृष्टं कार्यम्, अतोऽनैकान्तिकं तत् । 25 तथा प्रत्येकवस्त्वित्यादि यावदलातचक्रवदिति भारवहनादिक्रियायाः समुदायिष्वेव सम्भवं समुदाये चासम्भवं दर्शयितुं समुदायप्रतिषेधार्थ न्यायमाह। तेन प्रकारेण तथा ' रूपादिनो वस्तुनः प्रत्येक वृत्तिस्तामनतिक्रामन्त एव स्वां वृत्तिमवतिष्ठन्ते रूपादयः, स्ववृत्त्यत्यागव्यवस्थयैव क्रियां भारवहनादिकामारभन्ते तेषामेव वस्तुत्वात्, अन्यथा वस्तुनो विपर्यये निर्विवरं देशभेदेन स्थितानां रूपादीनामेव १ (न तूपलभ्यते ? ) ।। २ सन्वथादिः प्र० ॥ ३ (°समुदाये ? ) ।। ४ °म्भवति रथादौ य० ।। ५ वाद् य० ॥ ६ दायो य० ॥ ७ साहाया प्र० ॥ ८ भारवहनक्रियायाः य० ॥ ९ न्याह्यमाह प्र०॥ १० रूपादिवस्तुनः य०॥ Page #93 -------------------------------------------------------------------------- ________________ द्वादशारं नयचक्रम् समुदायनिरासः ] शिबिकावहनं दृष्टं कार्यम् । तथा प्रत्येकवस्तुवृत्तिमनतिक्रामन्त एवं स्वां वृत्तिमवतिष्ठन्ते रूपादयः तेषामेव वस्तुत्वात्, अन्यथा समुदायाख्यस्यार्थस्य परिकल्पनामात्रत्वादनवस्थितैकस्वतत्त्वादलातचक्रवत् । ननु घटादाववस्थितैकरूपत्वेऽपि सत्त्वम्, न, समुदायत्वात् साध्यत्वात् । रूपरूपादिस्थितैकरूपत्वेऽपि सत्त्वमिति चेत्, न, रूपसामान्यसमुदायसाध्यत्वात् । ७८२ 5 प्रत्येकं वृत्ता रूपादिव्यक्तिर्भेदरूपैव अवस्थितैकरूपा । एतन्मात्रसत्यमेव वस्तु । तस्य त्वभिवचनमात्रं समुदायवचनम् । रथः शब्दविकल्पतो वस्तुविपरीतः संवृतिसन् शब्दार्थमात्रमेव संसारानुबन्धवत् । परमार्थतस्तु पश्चात् पूर्वं चाभावादङ्गेषु नास्ति रथः । वस्तुत्वात् ततोऽन्यथा समुदायाख्यस्यार्थस्य परिकल्पनामात्रत्वादनवस्थितैकस्वतत्त्वत्त्वात् अलातचक्रवत्; ५०६-१ यथा अलातस्य भ्राम्यतश्चक्रवदाभानं भ्रान्तपरिकल्पनामात्रं निर्विवरत्वात् तथा रूपादीनां निर्विवराणां 10 परमाण्वादिवदाभानं भ्रान्तपरिकल्पनामात्रम्, किमङ्ग पुनः सविवर-सविवरतर सविवरतमघटपटादिनगरादि-पृथिव्यांस ( व्यंश ) समुदायानाम् ? न ह्येषां समुदायानामेकं स्वं तत्त्वमवस्थितं रूपादिवत् परस्परविविक्तमस्ति, अतोऽलातचक्रवदसन्तो रूपादिपरतत्त्वव्यपदेशभाक्त्वात् । तस्मादसतः समुदायस्य [] [ह] नादि [का] का क्रिया ? इति । आह- ननु घटादाविति यावत् स्वत्व ( सत्त्व) मिति अनैकान्तिकत्वोद्भावनम्, अवस्थितैक- 15 स्वरूपं घटादि सद्भावादिति । अत्रोच्यते- -न, समुदायत्वात्, साध्यत्वाद् घटसत्त्वस्यानैकान्तिकाभासतेत्यर्थः । रूपरूपादिस्थितैकरूपत्वेऽपि सत्त्वमिति चेत्, शुक्ल नोलादिरूपेषु रूपसामान्यं सच्चानवस्थितैकरूपं च दृष्टम्, तस्मादनैकान्तिकत्वमिति चेत्, न, रूपसामान्यसमुदायसाध्यत्वात्, शुक्ला - 20 दिविविक्तरूपव्यतिरिक्तसामान्यरूपस्य समुदायाख्यस्य सत्त्वासिद्धेरवस्तुत्वाद् विपक्षासिद्धेर्नानैकान्ति नानैकान्तिकत्वमस्य हेतोः, समुदायत्वाद् घटस्य शकटादिवदेव कता । अधुना वस्तुतत्त्वं निरूपयति-- प्रत्येकं वृत्ता रूपादिव्यक्तिर्भेदरूपैव न सामान्यम्, स च अवस्थितैकरूपा परस्परविविक्तेकरूपेत्येतन्मात्रसत्यमेव वस्तु । तस्य तु वस्तुनोऽभिवचनमात्रम्, आभिमुख्येन प्रतिपत्तिनिमित्तं समुदायवचनं 'घट:' इति 'पटो रथः' इत्यादि वा । उच्यमान एव स 25 रथः शब्दविकल्पितो वस्तुविपरीतः संवृतिसन् शब्दार्थमात्रमेव परिकल्प [ ना]मात्रार्थत्वाच्छब्दस्य । ५०६-२ किमिव ? संसारानुबन्धवत्, यथा संसारस्यानुबैन्धहेतुः ' माता मे, पिता मे, भ्राता, भार्या, पुत्र: ' १ स्वतंत्रत्वात् प्र० ।। २ मेकस्वंतत्व भा० । 'मेकः स्वतत्व य० ।। ३ सत्वानवस्थि' य० । ( सच्चावस्थितैकरूपं च ? ) ।। ४ स च प्र० ।। ५ बन्ध हेतुधर्माता प्र० ।। Page #94 -------------------------------------------------------------------------- ________________ ७८३ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [दशमे विध्यरे यथोच्योत] सत् कार्यम्, तद्यथा रूपादिभिः. यदेतत् सन्नाम ततोऽन्यदेव तु कार्यम्, तदतुल्यविकल्पत्वात्, रूपादिखपुष्पवत् । इह शब्दादीनां कारणानामाकाशादीनां च कार्याणामुभयेषामपि सत्त्वं कार्याकाशसत्त्वमेव वा इत्येतद् विकल्पद्वयं स्यात्, इतरयोरभ्युपगतप्रतिपक्षत्वाद् वादाभावात् । तद्यदि तावदु 5 इत्यादिरनुपकारिष्वप्युपकारिबुद्धया व्यवहारोऽतत्त्वः प्रेमवासनावशाद् भवति तथा समुदायोऽतत्त्वव्यवहारवासनया स्व[र]सात् क्रियते, नात्र कश्चित् परमार्थः । ____ कस्तहि परमार्थः ? परमार्थतस्तु पश्चात् पूर्व चाभावादङ्गेषु प्राक् चक्राक्षादिसंयोगाद् यथा रथस्यात्मा नास्ति चक्रादिविसंयोगीकृतेषु च पश्चान्नास्ति तथा संयुक्तावस्थायामप्यङ्गेषु स्वात्मरहित त्वान्नास्ति रथ इति। 10 यथोच्यो तेत्यादि । अनेनैव न्यायेन किञ्चित् कार्य घटपटादि बुद्धिपूर्वकं पुरुषेण क्रियते स्वत एव च कारणात् कार्यमुत्पद्यत इत्येतद् मृषेत्येतदुक्तं भवति। तत् पुनः कार्यमुत्पद्यते कारणादिति यथान्ये मन्यन्ते यथा तु युज्यत इति प्रदर्शनार्थमाह तैर्यथोच्यते सत्कार्यम्-तद्यथा रूपादिभिरित्यादि, शब्दादितन्मात्राण्यत्र रूपादिग्रहणेन गृहीतानि वाचोयुक्तिमात्रेण प्रक्रियावशाद् भिन्नत्वात् । इयमाकाशादीनां भूतानां शब्दाद्यकोत्तरोत्कर्षेण सन्निवेशात् कार्यत्वे प्रक्रिया "गरान्तरे व्याख्यातत्वान्न 15 पुनख्यिायते। साधनम्--यदेतत् सन्नाम ततोऽन्यदेव तु कार्य सद्वयतिरिक्तस्वभावम्, सत्स्वभावं न ५०७-१ भवतीत्यर्थः । कस्मात् ? तदतुल्यविकल्पत्वात्, यस्य येनातुल्यो विकल्पस्तत् ततोऽन्यदेव, अन्य स्वभावम्, तदात्म न भवतीत्यर्थः । किमिव ? रूपादिखपुष्पवत, यथा रूपादयः सन्तः खपुष्पमसत्, तत् तैस्तुल्यविकल्पं न भवति तथा कारणैः सद्धी रूपादिभिः कार्यमाकाशादि तुल्यविकल्पं न भवति, 20 तस्मात् खपुष्पवत् सतस्ततोऽन्यस्वभावमिति । एतस्य साधनस्यासिद्धपक्षधर्मशङ्कानिराकरणार्थं व्याख्यानमारब्धुकामः स्वयमेव पृच्छति परोक्त्या व्याख्यापयितुम् कथमतुल्यविकल्पः? इति । चतुर्षु भङ्गेषु द्वौ भङ्गावुपयोज्याविति तावेवोपन्यस्यतिइह शब्दादीनामित्यादि । शब्दादयः कारणानि, वियदा[द]यः कार्याणि, तेषामुभयेषामपि सत्त्वमित्येको विकल्पः । द्वितीयः- कार्याण्याकाशादोन्येव सन्तीति । न कारणसत्त्व-कार्यासत्त्वविकल्पो 25 नोभयासत्त्वविकल्पो वा । कस्मात्? उक्ताभ्यामित"योस्तयोरभ्युपगतस्य सत्कार्यवादस्य प्रतिपक्षत्वाद् मत्पक्षत्वमेवातो वादाभावादेतौ द्वावेवोपयोज्यौ । १ पूर्व च भावा य० ॥ २ 'सत एवं' इत्यपि पाठोऽत्र भवेत् । तुलना पृ० १६८ पं० ८॥ ३ 'त्पद्येत य० ॥ ४ ततःपुनः य० ।। ५ पृ० २६५-२६६ ॥ ६ दृश्यतां पृ०४३० पं०१।। ७++ एतदन्तर्गतः पाठो य० प्रतौ नास्ति ।। ८ ततैस्तुल्य य० ॥ ९°माप्तुकामः य०॥ १० विकल्पो प्र०॥ ११ रयोरभ्युप य० ॥ १२ गतस्यासत्का प्र० ।। ति। Page #95 -------------------------------------------------------------------------- ________________ सत्कार्यवादनिरासः ] द्वादशारं नयचक्रम् भयसत्त्वं ततः सत्त्वाविशेषात् कारणानां शब्दादीनां कार्याणां चाकाशादीनामविशेषे सति यथा स्वरूपतत्त्वा एव शब्दादय उत्पद्यन्ते तथाकाशादयोऽपि तत्स्वतत्त्वा एवोत्पद्येरन् सत्त्वाविशेषाद् रूपादिवत् । तस्मात् तदतुल्यविकल्पत्वात् सतोऽन्यस्वभावं कार्यम् । अथ न रूपादिप्रादुर्भाववद् भूम्यादिप्रादुर्भावः तच्च कार्यं सदेवेति निश्चितं ततः कार्यमेव सद् न रूपादि । रूपादि असत्, सद्विलक्षणत्वात्, खपुष्पवत्, स्वरूपतत्त्वेन भूतत्वात् सतः कार्याद् 5 तत्रापि - - तद् यदि तावदुभयसत्त्वं प्रथमविकल्प इष्टः सत्त्वाविशेषात् कारणानां शब्दादीनां कार्याणां चाकाशादीनामविशेषः, सति चाविशेषे यथा स्वरूपतत्त्वा एव शब्द- स्पर्श-रूप-रसगन्धतत्त्वा एव शब्दादय उत्पद्यन्तेऽभिव्यज्यन्ते वा तथाकाशादयोऽपि तत्स्वतत्त्वा एवोत्पद्येरेन् नोनाधिकस्वभावाः । कस्मात् ? सत्त्वाविशेषात् रूपादिवत् । शब्द-स्पर्शाद्येकोत्त रपरतत्त्वोत्पत्तिर्मा ५०७-२ भूत्, इष्यते च सा । तस्मात् तदतुल्यविकल्पता सिद्धा, ततस्ततोऽन्यस्वभावं कार्यम् आकाशाद्यस - 10 दित्यर्थः । ७८४ एतत्प्रसङ्गभयादथ न भूम्याद्येकोत्तररूपादिपररूपोत्कर्षापकर्षवैषम्य रहितविविक्तस्वरूपरूपादिप्रादुर्भाववद् भूम्यादिप्रादुर्भावो वैलक्षण्यादतुल्यविकल्पतेतीष्यते तच्च कार्य 'सदेव' इति निश्चितं ततः कार्यमेव सदस्तु न रूपादि, स्वपररूपा (प) प्रादुर्भाववैलक्षण्यादनयो रसतः सद्विलक्षणत्वात् रूपाद्यसत् स्थात्, सद्विलक्षणत्वात् खपुष्पवत् । सद्विलक्षणत्वं हेतोर्दर्शयति-स्वरूप- 15 तत्त्वेन भूतत्वाद् रूपादेः पररूपतत्त्वाविर्भाविनः सतः कार्याद् विलक्षणत्वादिति । अँथैवमपीत्यादि । रूपादिस्वतत्त्वप्रादुर्भाववैलक्षण्येऽपि रूपादि सत् स्वतत्त्वप्रादुभार्वात्मकं चेष्यते ततस्तद्वैलक्षण्या [ त्] कार्यमसत् प्राप्नोति अस्वतत्त्वाविर्भावात्मकत्वात्, एकोत्तररूपादिपररूपतत्त्वोत्पत्तिरस्वतत्त्वाविर्भावः । तच्च सद्वैलक्षण्यं कस्येव ? इत्यत आह--अलातचक्रवदिति, यथा उल्मुकं भ्राम्यमाणं कणमात्रस्वतत्त्वत्यागेन चक्राभासमुत्पद्यमान [म] सदेवं कार्यमपीति | 20 अथ मा भूद्दोष इति सदेव कार्यमिष्यते ततः सत्त्वे स्वत एव प्रादुर्भवे | त्] कार्यम्, यथा रूपं सद् रसरूपमनादाय प्रादुर्भवति रसोऽपि रूपरूपं तथा स्पर्श- शब्द - गन्धाः परस्पररूपम्, किन्तु स्वेनैव रूपेणाविर्भवन्ति तथाकाशादिकार्यमपि स्वरूपेणेवाविर्भवेत्, 'पररूपेण तु एकाद्युत्कर्षेणाविर्भवति' इतीष्ट[मतोऽनिष्ट]स्तुल्याविर्भावस्ते प्राप्तः सत्वात्, रूपादिवत् । इत्येवं प्रादुर्भाववैलक्षण्यादतुल्यविकल्पत्वमापादितं सद्भयो रूपादिभ्यः कार्यस्य । तदनिच्छतः प्रादुर्भावाविशेषप्रसङ्गपर्यवसानकं चक्रकं 25 तत्रैव प्रसङ्गे स्थितं 'सत्त्वाद् रूपादिवत्' इत्युत्थाप्य 'सत्त्वाद् रूपादिवत्' इत्येव । ५०८-१ १ स्वास्वरूप भा० ॥ २ रं तोनाधिक प्र० ।। ३ इष्यंते चासा प्र० ।। ४ ततस्ततो प्र० ।। ५ कार्य संवेदेति प्र० ।। ६ स्वपररूपा य० । पररूपा भा ।। ७ अर्थदम य० ।। ८ अश्वतत्व भा० । अधतत्व य० ।। ९ भ्रस्य प्र० ।। १० प्रादुर्भवे कार्य प्र० ।। ११ कार्याणा प्र० । १२ पर्यवसानं य० ।। १३ चक्रकनिरूपणं प्रकारान्तरेण पृ० १७० इत्यादौ द्रष्टव्यम् । Page #96 -------------------------------------------------------------------------- ________________ ७८५ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [दशमे नियमविध्यरे विलक्षणत्वात् । अथैवमपि रूपादि सत् स्वतत्त्वप्रादुर्भावात्मकं चेष्यते ततस्तद्वैलक्षण्यात् कार्यमसत्, अस्वतत्त्वाविर्भावात्मकत्वात्, अलातचक्रवत् । अथ सदेव कार्यमिष्यते ततः सत्त्वे स्वत एवाविर्भवेत्, सत्त्वात्, रूपादिवत् । सत्त्वाद् रूपादिवत् ............... सत्त्वाद् रूपादिवत्। भूम्यादिकार्यासत्त्वं सद्वैलक्षण्यादस्वरूपोत्पत्तेः................. भूम्यादिवत् । 5 तस्मादतुल्यविकल्पत्वात् सतोऽन्यस्वभावमेव कार्यम् । एवं तु अनाविर्भाव्यत्वाद् न प्रत्यक्षव्यक्तयः पृथिव्यादयः प्रतिनियतचक्षुराद्यविषयत्वात् खपुष्पवत् । रूपाद्येव तु यत् किञ्चित् प्रत्यक्षम्, स्वत एवाविर्भवितृत्वात्, इतरवत् । प्रत्यक्षत्वाद्यविरोधात् तदेव भवति । अथैवमुभयसत्त्वं त्यक्त्वान्यतरसत्त्वं कार्यासत्त्वाभ्युपगमपरिहारेण कार्यमेव सदिति। 10 तत्र कार्यसमीप एवकार इत्यन्यत्र सच्छब्दार्थे तत्प्रतियोगिनि नियमः सत्त्वं कार्य एव नियतं पुनरिदानी भूम्यादिप्रादुर्भावतुल्यं रूपादिप्रादुर्भावं कार्यासत्त्वभयादिच्छतस्तथैव भूम्यादिकार्यासत्त्वं सद्वैलक्षण्यादस्वरूपोत्पत्तेरुत्थाप्य तत्पर्यवसानमेव चक्रकं तद्विपर्ययेण यावद् भूम्यादिवदिति गमनीयम् । तस्मादतुल्यविकल्पत्वात् सतोऽन्यस्वभावमेव कार्यमित्युपसंहारार्थः । किञ्चान्यत्, एवं त्वित्यादि । रूपादिषु विषयेषु चक्षुरादीनां प्रतिनियतं ग्रहणं 'चक्षुषा रूपमेव, 15 जिह्वया रस मे (ए)व' इत्यादि ग्रहणं व्यक्तिराविर्भावः स न स्यात्, चक्षुराद्यविषयत्वात्, रूपादय एव हि प्रतिस्वं नियताश्चक्षुरादीनां विषयाः, पृथिव्यादयस्तु न प्रतिविविक्तरूपादिस्वतत्त्वा इत्यनाविर्भाव्याः, तस्मादनाविर्भाव्यत्वाद् न प्रत्यक्षव्यक्तयः पृथिव्यादयः प्रतिनियतचक्षुराद्यविषयत्वात् खपुष्पवत् । आदिग्रहणादनुमानाद्यविषयतापीति रूपादिसमुदायस्यावस्तुतेत्थमुक्ता । रूपाद्येव त्वित्यादि । 'यत् किञ्चित्' इति सामान्यवचनाद् विशेष्य पक्षीक्रियते-रूपमेव 20 प्रत्यक्षम्, स्वत एवाविर्भवितृत्वात्, इतरवदिति सामान्यवचनाद् रसवदिति विशेष्य दृष्टान्तः । एवं शेषाणामपि रसादीनां विशेष्य प्रत्यक्षत्वमितरदृष्टान्तसाध्यत्वादविरुद्धम्। प्रत्यक्षपूर्वकत्वादनु मानत्वाद्यविरोधः । तस्मात् प्रत्यक्षत्वाद्यविरोधात् तदेव भवति रूपाद्येव वस्त्विति सिद्धम् । ५०८-२ __ अथैवं दोषवदित्युभयसत्त्वपक्षमुक्तदोषभयात् त्यक्त्वा 'अन्यतरं सत् कारणं रूपादि कार्य वाकाशादि' इतीष्यमाणे कार्यसद्वादिनो मे प्रातिपक्ष्येण कार्यासत्त्वाभ्युपगमे वादावसानं मा भूदिति 25 कार्यासत्त्वाभ्युपगमपरिहारेण कारणसत्त्वपक्षं त्यक्त्वा कार्यसत्त्वपक्षमेकमेवाश्रयेस्त्वं तत: 'कार्यमेव सत्' इत्यवधार्यमाणः पक्षः स्यात् । तन्मतं कैं: पुनर्वादी 'कार्यमेव सत्, न कारणम्' इति प्रतिपद्यते १ सत्वभयादिस्थितस्तथैव भा० । सत्वंयावच्छितस्तथैव य० ॥ २ 'रसमेव गृह्णाति' इति विवक्षायां यथाश्रुतमपि साधु ॥ ३ तुलना पृ० ४३२ पं० १, पृ० १६४ पं० २॥ ४ कार्यास य०॥ ५ त्यक्षा भा०। त्वक्षा य०॥ ६ श्रयत्वं य० ॥ ७ व. य०॥ Page #97 -------------------------------------------------------------------------- ________________ सत्कार्यवादनिरासः] द्वादशारं नयचक्रम् ७८६ नान्यत् सदिति । ततश्च रूपादि न सत् । रूपादेरसत्त्वे कार्यस्य सत्त्वे विपरीता संज्ञा क्रियते सतोऽसदिति असतश्च सदिति । कार्यसत्त्वं खरविषाणादीनां सदिति नामवद् नाममात्रमेव । कार्यासत्वनिवृत्त्येकान्तत्यागाच्चाभ्युपगमविरोधवत् स्ववचनादिविरोधाःयदि कार्य कथं सत्? अथ सत् कथं कार्यम्? कारणे कार्यसत्त्वन्यायात्तु स एवोभयसत्त्ववादः, तत्र चोक्ता दोषाः । सदेवकारे तु सदनवधृतेः पूर्वदोष एव।। 5 यस्य सिद्धान्ते रूपादयो न स्युराकाशादय एव स्युः? इति, अत्रोच्यते--तस्यैव उभयसद्वादिनः साङ्ख्यस्य कारणे कार्यसत्त्वसिद्धान्ताद् भवेदयं पक्षः, कारणाविनाभावित्वात् कार्यस्य कार्याभ्युपगमेऽभ्युपगतमेव कारणम्, किन्तु न नियम्यते 'कारणमसदेव संदेव वा' इति, यदि स्यादस्तु को वारयति? कार्यं तु सत्त्वेन नियम्यते । तत्रापि च द्वयी गति:--कार्यमेव सत् सदेव कार्यमिति वा, तत्र 'कार्यमेव सत्' इति कार्यसमीपे एवकारः क्रियते 'यत एवकारस्ततोऽन्यत्रावधारणम्' 10 [ ] इति 'कार्य सदेव' इत्यवधार्यमाणे कार्यस्य सत्त्वेन नियमात् सत्त्वस्य कार्येणानियमात् कारणेऽपि सत्त्वमिति पूर्वविचारितोभयसत्त्वपक्ष एव आपततीत्यवधारणवैफल्यं स्यात्, तच्चानिष्टम्, तस्मादेवकारप्रयत्नसाफल्यात् कार्यशब्दार्थादन्यत्र सच्छब्दार्थे तत्प्रतियोगिनि नियमः- कार्यमेव सदिति । तद्दर्शयति-सत्त्वं कार्य एव नियतं नान्यत् सदिति । ततः किम्? ५०९-१ ततश्च रूपादि न सदिति ते प्रसक्तम् । तस्य रूपादेः प्रत्यक्षमुपलभ्यमानस्यासत्त्वे कार्यस्यासतः 15 प्रत्यक्षाद्यनुपलभ्यस्य सत्त्वे विपरीता स्वमनोषिक या संज्ञा क्रियते सतोऽसदिति असतश्च सदिति सङ्गीत्याग्निमङ्गलनामवत् पश्चिमापश्चिमत्ववत् । यदपि च कार्यसत्त्वं खरविषाणादीनां 'सत्' इति नामेति नामवद् नाममात्रमेव नार्थ इति । किञ्च, कार्यासत्त्वनिर्वृत्त्येकान्तत्यागाच्च अभ्युपगतस्य 'एकान्तेन सत् कार्यम्' इत्यस्य च त्यागः, न हि कार्यमसदपि केनचित् प्रकारेणेष्यते त्वयेति अभ्युपगमविरोधवत्]ि स्ववचनादि-20 विरोधाः। यदि कार्य कथं सत् ? क्रियत इति हि कार्यम् । अथ सत् कथं कार्यमिति स्ववचनविरोधः। लोके कार्यासत्त्वं मत्वा तत्सिद्धयर्थप्रयत्नदर्शनाद् रूढे.कविरोधः। कुम्भकारादिवेतनदानादनुमानविरोधः। तथा दर्शनात् प्रत्यक्षविरोध इति । किञ्चान्यत्, कारणे कार्यसत्त्वन्यायात्त स एवोभयसत्त्ववादः, कारणाविनाभावित्वात कार्यस्य कार्यसत्त्वात् कारणसत्त्वमपीति प्रागुक्तादेव न्यायादुभयसत्त्ववादोऽवश्यम्भावी, तत्र चोक्ता 25 १ सदेव य० प्रतौ नास्ति ।। २ दृश्यतां पृ० १६४ पं० ३ ॥ ३ न तत्प्रतियोगिनि नियमः कार्यसदेवदिति प्र०॥ तुलना पृ० १६४ पं० ३ ।। ४ किंमततश्च भा० । किमत्ततश्च य० ॥ ५ 'सदिति नामवद्' इत्यपि पाठोऽत्र भवेत् ॥ ६ वृत्त्य प्र०॥ ७°द्धयप्रय य० ॥ ८ चेतन प्र०॥ ९ कारणं प्र० ॥ १० न्यायास्तु भा०। न्यायोस्तु य० ॥ ११ पृ० ७८३ पं० २॥ Page #98 -------------------------------------------------------------------------- ________________ ७८७ दशमे नियमविध्यरे न्यायागमानुसारिणीवृत्त्यलङ्कृतम् यथा च पृथिव्यायेवमात्मापि राशिवत् सार्थवत् ............ ..। ................ ननु शुद्धशब्दप्रयोगादेव स सन्। न, शब्दान्तरवाच्यत्वादेवानन्यत्वात्, तद्यथा नृरथाश्वदिपवती ................। नरादिपृथक्प्रवृत्तेस्तत्र स्यादसत्त्वम्, न त्वात्मनि । एतदपि न, अनन्यत्र प्रवृत्तेरपि समुदायिभ्यः समुदायस्यानर्थान्तरत्वात्, तद्यथा-यथा च शिखरादिभ्यः.......... दोषाः 'अतुल्यविकल्पत्वात् सतोऽन्यदेव तु कार्यम्' इत्यादि उपक्रम्य चक्रकद्वये, तयेव चावस्थिता 10 इति । एवं तावत् ‘कार्यमेव सत्' इत्यवधारणे दोषाः। ___ अथ मा भूवन्नमी दोषा इति 'सदेव कार्यम्' इत्यवधार्यते यत एवकारस्ततोऽन्यत्रावधारणम् इति सत्त्वेन कार्य नियतं सत्त्वं त्वनियतं कारणस्यापि सत्त्वाभ्युपगमात् सदनवधृतेः पूर्वदोष एव ५०९.. उभयसत्त्ववाददोष एवेति । __ यथा च पृथिव्यादि एवमात्माऽपि, यथा पृथिवी-घटादीनि रूपादिभ्योऽन्यानि न सन्ति 15 तथा रूप-वेदना-विज्ञान-संज्ञा-संस्कारेभ्यः स्कन्धेभ्योऽन्य आत्मा नास्ति, किं तहि? संवृत्या तत्पमुदाये प्रज्ञाप्यते तत्सन्ताने वा, यथा राशिवत सार्थवदित्यादि दृष्टान्ता: समुदायासत्त्वप्रतिपादनार्था रूपादिमात्रवस्तुत्वप्रतिपादनाः । दृष्टान्तबाहुल्यं चेतसि भावनोत्पादनार्थं दृढीकरणार्थं च तदर्थस्य । अत्राह-- ननु शुद्धशब्दप्रयोगादेव से सन् 'आत्मा' इति शुद्धपदेन शब्दान्तरेणोच्यमानत्वाद् रूपादिवदेव तेभ्योऽन्य इति । एतच्च न, शब्दान्तरवाच्यत्वादेवानन्यत्वात्, तद्यथा-न-रथा-श्व20 द्विपवतीत्यादि। शब्दान्तरवाच्यत्वानेकान्तिकोद्भावनार्थं तद्वैधापादनार्थमाह पुनरपि-नरादिपृथग (क) प्रवृत्तेस्तत्र स्यादसत्त्वं तत्रा (न त्वा)त्मनि, नराऽश्वादीनां पृथग् (क्) समूहात् प्रवृत्तिदर्शनात् तत्समूहादन्यत्रादर्शनात् सेनायाः स्यादसत्त्वम्, आत्मनस्तु मा भून्नामरूपापृथग्भावात् तदात्मत्वाच्च । तत्रोच्यते-- एतदपि नोत्तरम्, अनन्यत्र प्रवृत्तेरपि समुदायिभ्यः समुदायस्यानन्तरत्वात् । तद्यथा25 यथा च शिखरादिभ्य इत्यादि । १ वध्यते प्र० । पृ० ४३२ पं० ६, पृ० १६५ पं० ३ ।। २ °विज्ञानज्ञासंस्का भा० । विज्ञानसंज्ञानसंस्काय० ॥ ३ अयं श्लोक इति द्वादशेऽरे [प० ५३०-२1 वक्ष्यते॥ ४ म सन प्र० ॥ ५ एतरच्च य० ।।६ न्यरथा यः। ऽन्यरथा भा० । द्वादशेऽरे [पृ०५३१-१] श्लोकोऽयं निर्दिष्टः॥ ७ ना य० ॥ ८ चवृत्त प्र०॥ Page #99 -------------------------------------------------------------------------- ________________ ७८८ स्कन्धव्यतिरिक्तस्यात्मनो निराकरणम्) द्वादशारं नयचक्रम् तत्रापि शिखरादिविभागादेव न स्यादिति चेत्, न, बुद्धिविभागेऽप्यनन्यत्वात् पानकवत्, तद्यथा-मरिचक्षोद... .. [ युक्तितो मिश्रितेषु ] पानकम्.............. सुखितो दुःखितः...................। माधुर्य................."तथैव पुरुष...................... औदासीन्याच्च तत्त्वेषु अहंमानाकुशलसंस्कारानुशयाद् 'आत्मास्ति' इत्यहंकार: प्रवर्तते। ततो न पञ्चस्कन्धव्यतिरिक्तः पुरुषः। तत्रापि शिखरादिविभागादेव न स्यादिति चेत्, स्यान्मतम्-बुद्धया विभज्यमानाः शिखरादयः पृथगुपलभ्यन्ते पृथक्छिखरी, ने तद्वद् रूपादिभ्य आत्मेति । तदपि न, बुद्धिविभागेऽप्यनन्यत्वात् पानकवत् । तद्यथा-मरिचक्षोदेत्यादि यावत् पानकमिति दृष्टान्तवर्णनम्। दार्टान्तिकवर्णनं तु स सम्प्रयुक्तविज्ञानादिधर्मव्यतिरिक्तात्माभावसाधर्म्यात् तद्यथा-सुखितो दुःखित ५१०-१ इत्यादि । माधुर्येत्यादि पानकाङ्गद्रव्यगुणविचारोऽर्थान्तरसाधनाय नालमिति दृष्टान्तः, दान्तिकः 10. तथैव पुरुषेत्यादि । तृष्णाच्छेदादिप्रयोजनसिद्धिर्यथा तदतिरिक्तार्थाभावेऽपि तथा कर्मफलसम्बन्धादिसंव्यवहारप्रयोजनसिद्धिः पञ्चसु रूपादिषु स्कन्धेष्वेव, अतस्तदतिरिक्तात्मपरिकल्पनावैयर्थ्यमिति । कुतः पुनरात्मग्राह : प्रवर्तते? इत्यत्रोच्यते- औदासीन्याच्चातत्त्वेष्वी (वि)त्यादि । तत्त्वविचारं प्रत्यौदासीन्यात् पञ्चस्कन्धतत्त्वविपरीतात्मपरिकल्पनया विपर्ययज्ञानीभूतत्वाच्चित्तस्य माना-ऽतिमानादिसप्तमानान्तर्गताहंमानाकुशलसंस्कारानुशयात् अहंमानाख्याकुशलधर्मनिक्षिप्त- 15 वासनापरिपाकात् 'आत्माऽस्ति' इत्यहङ्कारःप्रवर्तते, तंतो न पञ्चस्कन्धव्यतिरिक्तः पुरुष इति। १ पृथगुच्छिखरी प्र०॥ २ र तद्वद्रूषा भा० । रतद्रूपा य० ॥ ३ तुलना द्वादशेऽरे पृ० ५३१-१ इत्यत्र द्रष्टव्या ।। ४ क्षोद्रे भा० । क्षौद्रं मधु चेद् विवक्षितं तदा क्षौद्रे इति समीचीनः पाठः ।। ५ (तथा?)। तुलना द्वादशेऽरे पृ० ५३१-२॥ ६ तुलना द्वादशेऽरे पृ० ५३०-१॥ ७ तुलना द्वादशेऽरे पृ० ५३१-२॥ ८ तत्त्वेषीत्यादि भा। (तत्त्वेऽपीत्यादि ?)॥ ९ "मानसंयोजनं कतमत्। सप्त माना :-मानोऽतिमानो मानातिमानोऽस्मिमानोऽभिमान ऊनमानो मिथ्यामानश्च। मानः कतमः? हीनात् श्रेयानस्मि, सदशेन सदृशोऽस्मीति वा या चित्तस्योन्नतिः । अतिमानः कतमः? सदशात् श्रेयानस्मि श्रेयसा सदशोऽस्मीति वा या चित्तस्योन्नतिः। मानातिमानः कतम: ? श्रेयसः श्रेयानस्मीति या चित्तस्योन्नतिः । अस्मिमानः कतमः ? पञ्चसुपादानस्कन्धेषु आत्मात्मीयाभिनिवेशाद या चित्तस्योन्नतिः। अभिमानः कतमः? अप्राप्ते उत्तरे विशेषाधिगमे प्राप्तो मयेति या चित्तस्योन्नतिः। ऊनमान: कतमः? बह्वन्तरविशिष्टादल्पान्तरहीनोऽस्मीति या चित्तस्योन्नतिः। मिथ्यामान: कतमः? अगुणवतो गुणवानस्मीति या चित्तस्योन्नतिः। मानसंयोजनेन संप्रयुक्त आत्मात्मीयौ न संजानाति । असंज्ञानात् आत्मात्मीयग्रहः अकुशलसमुदाचारः कुशलासमुदाचारश्च । तेनायत्यां दु:खाभिनिवृत्तौ दुःखेन संयुज्यते।" इति अभिधर्मसमुच्चये असङ्गविरचिते नवसु संयोजनेषु मानसंयोजननिरूपणे पृ० ४५ [ Visva Bharati Studies 12|| "मानो हि नाम सर्व एव सत्कायष्टिसमाश्रयेण प्रवर्तते। स पुनश्चित्तस्योन्नतिलक्षणः। तथाहि-आत्मात्मीयभावं स्कन्धेषु अध्यारोप्य 'अयमहमिदं मम' इत्यात्मानं तेन तेन विशेषेणोन्नमयति, अन्येभ्योऽधिकं मन्यते । स च अगौरवदुःखोत्पत्तिसंनिश्रयदानकर्मकः । अगौरवं गुरुषु गुणवत्सु च पुद्गलेषु स्तब्धता कायवाचोरप्रसृतता, दुःखोत्पत्तिः पुनरत्र पुनर्भवोत्पत्तिः । स च पुनश्चित्तोन्नतिस्वरूपाभेदेऽपि चित्तोन्नतिनिमित्तभेदात् सप्तधा भिद्यते-मानोऽतिमान इत्येवमादि।..................." इति स्थिरमतिविरचिते त्रिशिकाविज्ञप्तिभाष्ये प० २८ ।। १० ततो पञ्च य०॥ Page #100 -------------------------------------------------------------------------- ________________ ७८९ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [ दशमे नियमविध्यरे एष च 'रूपादितत्त्वस्य वस्तुव्यवस्थागतिविनिर्मुक्तघटादिसमुदायवस्त्वन्तरसंक्रान्तिः स्यात्, सा चोभयावस्तुत्वापादनाय' इति प्रतिपत्तेः समभिरूढः यस्य शतसंख्यस्यापीदमेव लक्षणम्। वत्थूणं संकमणं होति अवत्थू गये समभिरूढे । [ आव. नि. ७५७] 5 इति । तत्रायं तस्य गुणसमभिरूढो नाम प्रभेद एव । अयं च नियमविधिः । अस्य चोत्पत्ति[वि]गति-स्थितिभिरपि नैव सम्बध्यते [वस्तु] उत्पातादित्रयसङक्रान्तेरप्यभावात् तदुभय एवं वस्तुतोऽस्य नयस्य दर्शनं प्रदर्शितम् । अधुना कतमनयविकल्पोऽयम्? इत्येतन्निश्चयार्थमाहएष च रूपादितत्त्वस्येत्यादि । एष नयो 'रूपादिमात्रमेव वस्तु, तच्च वस्त्वन्तरं समुदायाख्यं न सङ्का मति' इतीच्छति, अतो घटादिसमुदायवस्त्वन्तरसङ्क्रान्तेरयथार्थत्वदोषाद् वस्तुव्यवस्थाया या गतिस्तां 10 विमुञ्चेत्, अतो वस्तुव्यवस्थागतिविनिर्मुक्तेर्घटादिसमुदायवस्त्वन्तरसङक्रान्तिः स्यात्, सा ५१०-२ चोभयावस्तुत्वापादनाय, रूंपादयस्तत्समुदायश्चावस्तुनी स्याताम्, रूपादयः समुदायरूपापत्तेः स्वरूपेऽनवस्थितत्वादवस्तु, समुदायो रूपादिरूपवत् स्वरूपेण तस्याव्यवस्थितत्वादवस्त्विति उभयावस्तुत्वमापादयेत् सा वस्त्वन्तरसङक्रान्तिरितीत्थं प्रतिपत्तेः समभिरूढ एवं मत्वा एकीभावेना भिमुख्येन ‘एक एव रूपादिरर्थ एव' इति या या संज्ञा तां तां समभिरूढः यस्य शतसङ्ख्यस्यापीदमेव 15 लक्षणम् एक्केक्को य सतविधो [आव० नि० ७५९] त्ति शतसङ्खयं सप्रभेदमेवम्भूतं व्याप्नोत्येतद् लक्षणम् । तत्साक्षी (क्षि) भूतं तत्संवादि नियुक्तिलक्षणमाह वत्थूणं संकमणं होति अवत्थू णये समभिरूढे [आव० नि० ७५७] इति। तत्रायमित्यादि। तत्रंतल्लक्षणं (णे) वत्यूतो संकमणं होति अवत्थू णये समभिरूढे [आव०नि० ७५७] त्ति तस्य शतभेदस्य सप्तनयशतारनयचक्रे समभिरूढे शतधा भिन्ने 'कतमः समभि20 रूढोऽयम् ?' इति मृग्यमाणे गुणसमभिरूढो नामायं पर्यायसमभिरूढादन्यस्तत्प्रभेद एव प्रवक्ष्यमाणः । अयं च नियमविधिः, अस्यैव गुणसमभिरूढस्य पुनरिमे भेदाः- विधिः १ विधिविधिः २ १ एव च य० । एवं च भा० । २ इति अतो य० ॥ ३ सचों प्र० ॥ ४ रूपादयपश्चादिवस्तुनी भा० । स्तत्समुदायपश्चादवस्तुनी य० ।। ५ समुदयो भा० ॥ ६ स्वरूपेन तस्य व्यवस्थि भा० । स्वरूपेण तस्यावस्थि" य० ॥ ७भावना भा० ॥ ८ दृश्यतां पृ० ५५० टि० १॥ ९ "सम्प्रति समभिरूढमाह-वत्थुओ संकमणं होइ अवत्यु नये समभिरूढे । वस्तुनो घटाख्यादिकस्य संक्रमणम्-अन्यत्र कुटाख्यादौ गमनम्, किम् ? भवति अवस्तु, असदित्यर्थः, नये पर्यालोच्यमाने, कस्मिन्नये इत्याह-समभिरूढे, सम् एकीभावेन अभिरोहति व्युत्पत्तिनिमित्तमास्कन्दति शब्दप्रवृत्तौ यः स समभिरूढः । एष हि पर्यायशब्दानामपि प्रविभक्तमेवार्थमभिमन्यते यथा घटनाद् घटः...कुटनात् कुट:...। न शब्दान्तराभिधेयं वस्तु द्रव्यं पर्यायो वा तदन्यशब्दवाच्यवस्तुशब्दरूपतां संक्रामति, न खलु पटशब्दवाच्योऽर्थो जातुचिदपि घटशब्दवाच्यवस्तुरूपतामास्कन्दति, तथानुपलम्भात् आस्कन्दने वा वस्तुसांकर्यापत्तिः। तथा च सति सकललोकप्रसिद्धप्रतिनियतविषयप्रवृत्तिनिवृत्त्यादिव्यवहारोच्छेदप्रसङ्गः।” इति मलयगिरिसूरि विरचितायाम् आवश्यकनियुक्तिवृत्तौ पृ० ३७६-३७७ ॥ १० स्तत्प्रदेश य० ॥ ११ दृश्यतां ५११-२॥ Page #101 -------------------------------------------------------------------------- ________________ ७९० नियमविधिस्वरूपम् द्वादशारं नयचक्रम् मभूतं रूपादि च भूतम्, तयोर्वस्त्वन्तरसंक्रान्तेर्ननूभयं व्याहन्यते । स्थितिरपि च भावनात्मिका भवन्त्येव भवतीत्यतो भवनव्याप्तेर्भवनं सर्वत्र संक्रामति वस्त्वन्तरमिति न वस्तुतैव स्थितेरपि। अथ तथा तथा भाव एव भवतीति तस्यैवैकस्याभिव्याप्तिः, तन्न, प्रतिवस्तु तथा भवनस्य भूतत्वाद् नन्वभवनेनापि व्याप्तिरस्त्येवैवमिति भावाभावयोः संक्रान्तेरवस्तुता 15 तस्मात् स्थित्युत्पत्तिविगतिनिरपेक्षरूपादिमात्ररूपतायां सर्वसिद्धिः। मूढसमभिरूढस्य दर्शनेन तूत्पादव्यययोग एव रूपादीनाम् । विध्युभयम् ३ विधिनियमः ४ उभयम् ५ उभयविधिः ६ उभयोभयम् ७ उभयनियमः ८ नियमः ९ नियमविधिः १० नियमोभयम् ११ नियमनियमः १२ इति द्वादशधा भिन्नस्य शतभेदसमभिरूढकदेशस्यायं नियमविधिर्नाम भेद इति । 10 किञ्चान्यत्, यथा चायं घटादिवस्त्वन्तरसंङक्रान्ति नेच्छति रूपादीनां तथास्य चोत्पत्ति[वि]गति-स्थितिभिरपि नैव सम्बध्यते नयस्य, उत्पातादित्रयसङक्रान्तेरप्यभावात् । ५११.१ यद्युत्पत्त्यादिवस्त्वन्तरसङक्रान्तिः स्यात् कुतोऽस्य समभिरूढता स्यात् ? इति । कथम् ? इति दर्शयतिउत्पत्ति-विगत्योस्तावत् प्रागभाव-प्रध्वंसाभावात्मकत्वात्, उत्पत्तिः प्रागभावः, विनाशः प्रध्वंसाभावः, तदुभयमभूतम्, रूपादि च भूतम्, तयोर्भूताभूतयोर्वस्त्वन्तरसङक्रान्तेर्ननूभयं व्याहन्यते, 15 भूतं चेत् कथमभूतम् ? अथाभूतं कथं भूतं रूपादि वस्तु ? इति। ___ उत्पत्ति-विनाशानाश्रिता स्थिति तत्वाद् न व्याहन्यते रूंपादिनेति चेत्, उच्यते-सत्यं भूता, स्थितिरपि च भवनात्मिका भवन्त्येव भवतीत्यतो भवनव्याप्तेः सर्वप्रकारैः सर्वं भवति 'घटोऽपि रूपमपि रसोऽपि' इत्यादि भवनं सर्वत्र सङक्रामति वस्त्वन्तरमिति न वस्तुतैव स्थितेरपीति। अथ तथा तथेत्यादि । अथ मन्यसे तेन तेन प्रकारेण घटरूप-रसादिना भाव एव भवतीति 20 तस्यैवैकस्याभिव्याप्तिन वस्त्वन्तरसङक्रान्तिरिति। तन्न, कस्मात् ? प्रतिवस्तु तथा भवनस्य भूतत्वात्, रूपस्य रसाद्यात्मना रसस्य रूपाद्यात्मना गन्धस्यापि शेषात्मना परस्परव्यावृत्तात्मना सर्वस्य वस्त्यु (वस्तुनः) प्रत्यु[प]हतत्वात् नन्वभवनेनापि व्याप्तिरस्त्येवैवमिति भावमभावः सङक्रामति अभावं वा भाव इति महती सङक्रान्तिः, तस्या एव हेतोरवस्तुता। १ संक्रान्ती भा०। संक्रान्ती य०। (°संक्रान्तीनेच्छति ? ) ॥ २ उत्पूर्वस्य पतते: प्रयोग एकादशेऽरेऽपि प्रारम्भे दृष्टः ॥ ३ तुलना-तत्त्वार्थसिद्धसेनीयवृत्तौ पृ० ३८९५० ६, सू० ५।२९॥ ४ रूपादिने चेत् य० ॥ ५ भवत्येव प्र० । अस्य तुलना एकादशे द्वादशे चारे द्रष्टव्या ।। ६ भवनव्युत्पत्तेः य० ॥ ७ तत्र य० ॥ ८ तस्त्यु य० । (तस्य ? )।। ९ प्रत्यह भा० । (प्रत्याहतत्वात् ? ) ॥ १० भावनभावः प्र०॥ ११ अभावं भावाभाव इति य०। अभावं भा-भाव इति भा०। (अभावं भाव इति?)॥ १२ महती प्र०। (महतां?)॥ १३ हेतुतों य०। हेततो भा०॥ Page #102 -------------------------------------------------------------------------- ________________ ७९१ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् | दशमे नियमविध्यरे " एवं हि नियमो भवति । यदि वस्तु, तथाऽविद्यमानत्वात् सामान्यादयः समुदयश्च त्याज्याः, विशेषा एव परिग्राह्याः, ततोऽधिकतरमसत्, तस्य विक्षेपेण विधिरुच्यते । इत्येष नियमस्य विधिरनन्तरातीतनयप्रतिक्षेपेण तया वा विचारप्रसिद्धोत्सर्गविधिवृत्तात्मात्मीयापवादनियमक्रियया। 5. शब्दार्थस्तु पर्यवोऽनेकता गुणः, पर्यायः पर्यवो वा, स एवास्तीत्यस्य मतिः पर्यवास्तिकः। पृथक् पदानि वाक्यार्थः। ५११-२ तस्मात् स्थित्युत्पत्तिविगतिनिरपेक्षा रूपादयः, तन्मात्ररूपं तन्मात्रतत्त्वं चेदम्, तद्भाव स्तन्मात्ररूपता, तस्यां च स्थित्युत्पत्ति-विगतिनिरपेक्षरूपादिमात्ररूपतायां सर्वसिद्धिः, सर्व सिध्यति नात्र कश्चिद् दोषः। .10 अन्यस्य शतभेदसमभिरूढमध्यपतितस्य मूढसमभिरूढस्य दर्शनेन तूत्पाद-व्यययोग एव रूपादीनामिति, सोऽप्यस्ति कश्चिदामूढः किं तेन ? इत्ययं तन्नेच्छति आमूढत्वात् तस्य । एवं चायं गुणसमभिरूढनियमविधिरुक्तः, अत्राप्यवक्तव्यलक्षणस्याप्यनन्तरस्य नियमस्य विधेस्तद्भावनार्थमाह-एवं हि नियमो भवतीत्यादि। कथम् ? यदि वस्तु, तेन प्रकारेणाविद्यमान त्वात् सामान्यादयः समुदयाश्च त्याज्याः, किन्तु विशेषा एव रूपादयो देशभिन्नाः प्रत्यक्षादिप्रमाण15 गोचरत्वात् परिग्राह्या इत्युक्तं ततोऽधिकतरमसत्, तस्यासतो 'विक्षेपेण विधिरुच्यते, यदि वस्तु ततोऽस्यैवं नियमो युज्यत इत्येष नियमस्य विधिरनन्तरातीतनयप्रतिक्षेपेण पूर्वतरातीतविचारप्रसिद्धपुरुषादिवादोत्सर्गविधिवृत्तानां तदनन्तरातीतानां च विध्युभयादिवृत्तानामात्मात्मीयानामपवादेन नियमः क्रियते विधीयते इत्थं तया वा विचारप्रसिद्धोत्सर्गविधिवृत्तात्मात्मीयापवादनियमक्रिययेति व्याख्यातो नयः। 20 शब्दार्थस्तु पर्यव इति परिगमनम्, तच्चानेकता गुणः गण गुण सङ्ख्याने [ ], रूपादयः परस्परविशिष्टा गुणाः सम्यक् ख्यानात्, स च गुणः पर्यायः परितो गमनात् पर्यवो वा पूर्ववत् । स एवास्तीत्यादिव्याख्या गतार्था । ५१२-१ "पथक् पदानि वाक्यार्थः, स्वेन स्वेनार्थेन युक्तानि 'देवदत्त गामभ्याज शुक्लाम्' इत्यत्र देवदत्तादिपदान्येव वाक्यम्, तेषामेवार्थो व्याख्यातार्थः, उक्तरूपात् समुदायासत्त्वात् । १ (ऽधिक्षेपेण ? ) ॥ २ विधिव्यते भा०॥ ३ तीताविचार प्र० ॥ ४°मात्मीया य० ॥ ५ मक्रियेति य० ।। ६ पाणिनीयधातुपाठे '३२१ गण संख्याने, ३५९, संकेत, ३६० ग्राम, ३६१ कुण ३६२ गुण चामन्त्रणे' इति चुरादौ दृश्यते ॥ ७ दृश्यतां पृ० ४४८ टि० २॥ ८ व्याख्यार्थः य०। (वाक्यार्थः ? ) । Page #103 -------------------------------------------------------------------------- ________________ शब्दार्थादिवर्णनम् द्वादशारं नयचक्रम् ७९२ ____ अस्योपनिबन्धनं यतो निर्गमस्तद्यथा- कतिविहे गं भंते भावपरमाणू पण्णते? गोयमा! चतुम्विहे, तं जहा-वण्णवंते रसवंते गंधवंते फासवंते [भग. २०।५।६७०] इति। वर्णवन्त इत्यादिनिर्देशे त एव वर्णादयः परस्परवन्तः । मतुपिह संसङ्गे। इति दशमो भङ्गो नियमविधिनयः । अस्य नयस्योपनिबन्धनमार्षमुच्यते यतो निर्गमस्तद्यथा-कतिविहे गं भंते भावपरमाणू 5 . पण्णत्ते इति प्रश्ने व्याकरणं गोयमा! चतुविहे, तंजहा-वण्णवंते रसवंते गंधवंते फासवंते इति। वर्णवन्त इत्यादि, भावे वर्णादावेव पृष्टे तद्वन्तोऽन्ये केऽर्था व्याकृताः? इति चेत्, उच्यते, न केचित्, किन्तु त एव वर्णादयः परस्परवन्तः, रस-गन्ध-स्पर्शा वर्णवन्तः, वर्णस्तद्वान्, रसवर्जा रसवन्तः, गन्धवर्जा गन्धवन्तः, स्पर्शवर्जाः स्पर्शवन्त इति मंतुपा निर्दिष्टाः, यस्माद् मतुपिह संसङ्गे परस्परसंसक्ता एव वर्णादय इति । "भूमि (म)-निन्दा-प्रशंसासु नित्ययोगेऽतिशायने । संसङ्गेऽस्ति विवक्षायां भवन्ति मतुपादयः ॥ [पा० म० भा० ५।२।९४] १ तुलना पू० ५१८-२ ।। २ कई य० ॥ ३ पन्नत्ते य० ॥ ४ चउविहे य०॥ ५ "कइविहे भंते ! परमाणु पन्नत्ते? गोयमा ! चउब्विहे परमाणू प० तंजहा-दव्वपरमाणू खेत्तपरमाणू कालपरमाणू भावपरमाणू । दव्वपरमाणू णं भंते कइविहे प० ? गोयमा चउविहे प० तं० अच्छेज्जे अभेज्जे अडझे अगेज्झे। खेत्तपरमाणू णं भंते कइविहे प०? गोयमा चउब्विहे प० तं० अणद्धे अमज्झे अपदेसे अविभाइमे। कालपरमाणू पुच्छा, गोयमा चउविहे प० तं० अवन्ने अगंधे अरसे अफासे। भावपरमाणू णं भंते कइविहे प० ? गोयमा चउबिहे प० तं०-वन्नमंते गंधमंते रसमंते फासमंते। सेवं भंते २ त्ति जाव विहरति । [भगवतीसु० २०१५।६७०] परमाण्वाद्यधिकारादेवेदमाहकईत्यादि । तत्र द्रव्यरूपः परमाणुर्द्रव्यपरमाणुः एकोऽणुः, वर्णादिभावानामविवक्षणाद् द्रव्यत्वस्यैव विवक्षणादिति । एवं क्षेत्रपरमाणु: आकाशप्रदेशः । कालपरमाणुः समयः । भावपरमाणुः परमाणुरेव वर्गादिभावानां प्राधान्यविवक्षणात् सर्वजघन्यकालत्वादि । चउविहेत्ति एकोऽपि द्रव्यपरमाणुर्विवक्षया चतुःस्वभावः । अच्छेज्जत्ति छेद्यः शस्त्रादिना लतादिवत्, तन्निषेधादच्छेद्यः। अभेज्जत्ति भेद्यः सच्यादिना चर्मवत्, तनिषेधादभेद्यः । अडज्झेत्ति अदाह्योऽग्निना सूक्ष्मत्वात् । अत एवाग्राह्यो हस्तादिना। अणद्धेत्ति समसंख्यावयवाभावात् । अमज्झत्ति विषमसंख्यावयवाभावात् । अपएसेत्ति निरंशोऽवयवाभावात् । अविभाइमेत्ति अविभागेन निर्वत्तोऽविभागिम एकरूप इत्यर्थः विभाजयितुमशक्यो वेत्यर्थः। " इति भगवतीसूत्रस्य अभयदेवसूरिरचितायां वृत्तौ ॥ ६ इत्यादि वे प्र० ॥ ७ कोर्था प्र० ॥ ८ तद्वान् रस-गन्ध-स्पर्शवानित्यर्थः॥ ९ मतुवा प्र० ।। १० तदस्यास्त्यस्मिन्निति मतुम् । ५।२।९४. . . . . . * मतुष्प्रभृतयः सन्मात्र इति चेदतिप्रसंग: * मतुष्प्रभृतयः सन्मात्र इति चेदतिप्रसंगो भवति इहापि प्राप्नोति-व्रीहिरस्य यवोऽस्येति । तस्माद् भूमादिग्रहणं कर्तव्यम् । के पुनर्भूमादयः ? भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । सम्बन्धेऽस्ति विवक्षायां भवन्ति मतुपादयः॥ भुम्नि गोमान् यवमान् । निन्दायां ककुदावर्ती संखादकी। [अश्वस्य दशनः संखादक उच्यते ]। प्रशंसायां रूपवान् वर्णवान् । नित्ययोगे क्षीरिणो वृक्षाः कण्टकिनो वृक्षाः । अतिशायने उदरिणी कन्या । संसर्गे दण्डी छत्री। तत् तहि भूमादिग्रहणं कर्तव्यम् । न कर्तव्यम् कस्मान्न भवति-व्रीहिरस्य यवोऽस्येति । * उक्तं वा * किमुक्तम् ? अनभिधानादिति । इतिकरण: खल्वपि क्रियते ततश्चेद् विवक्षा। भूमादियुक्तस्यैव च विवक्षा । गोमान् यवमान, भूमादियुक्तस्यैव सत्ता कथ्यते, न हि कस्यचिद् यवो Page #104 -------------------------------------------------------------------------- ________________ ७९३ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् तद्यथा-भूमनि गोमान् यवमान् । निन्दायां ककुदावर्ती व्यादाय हासी। प्रशंसायां रूपवान् शीलवान् । नित्ययोगे क्षीरिणो वृक्षाः कण्टकिनो वृक्षाः। अतिशायने क्रोधी मानी। संसङ्गे दण्डी छत्री । अस्तित्वमात्रे यवमतीभिः प्रोक्षतीति। तत्रायम् 'वर्णवन्तः' इत्यादिनिर्देशे मतुप्प्रत्ययः संसङ्गे - स्मिन्नयदर्शने । स्याद्वाददर्शने तु द्रव्यपरमाण्वपेक्षो वा, यथा5 दव्वं पज्जववियुतं दध्वविजुत्ता य पज्जवा पत्थि । उप्पाद-ट्ठिति-भंगा हंदि दवियलक्खणं एयं ॥ [सम्मति० १११२] ५१२-२ इति परमार्थो जिनमते । किन्तु प्रत्येकनयव्याख्यानाद् भावमात्रं त्वनेन गृहीतम्। :: : EE इति दशमो भङ्गो नियमविधिनयः समाप्तः। नास्ति । संखादकी ककुदावर्ती, निन्दायुक्तस्यैव सत्ता कथ्यते, न हि कश्चिन्न संखादकी। रूपवान् वर्णवान् प्रशंसायुक्तस्यैव सत्ता कथ्यते, न हि कस्यचिद् रूपं नास्ति । क्षीरिणो वृक्षाः, कण्टकिनो वृक्षा इति नित्ययुक्तस्यैव सत्ता कथ्यते, न हि कस्यचित क्षीरं नास्ति । उदरिणी कन्येति अतिशायनयक्तस्यैव सत्ता कथ्यते, न हि कस्यचिदुदरं नास्ति । दण्डी, छत्री, संसर्गयुक्तस्यैव सत्ता कथ्यते, न हि कस्यचिद् दण्डो नास्ति । यावतीभिः खल्वपि गोभिर्वाहदोहप्रसवाः कल्पन्ते तावतीषु सत्ता कथ्यते, कस्यचिच्चतसृभिः कल्पन्ते कस्यचिच्छतेनापि न प्रकल्पन्ते । सन्मात्रे चर्षिदर्शनात्, सन्मात्रे च पुनः ऋषिदर्शयति मतुपम्--यवमतीभिरद्भिर्युपं प्रोक्षतीति ।"-इति पातञ्जलमहाभाष्ये ॥ १ भूमिति गोमान् यवमान् भा० । भूमान् गोमान् य० ।। २ अतिशायिनो य० ॥३प्रेक्षप्र०॥ ४ मत्प्रत्ययः य० । मत्तप्रत्ययः भा० ॥ ५ विउतं दध्वविउत्ता य पज्जवा पत्थि उप्पाय य० । “परस्परनिरपेक्ष चोभयनयप्रदर्शितं वस्तु प्रमाणाभावतो न संभवतीत्याह-दव्वं पज्जवविउयं दव्वविउत्ता य पज्जवा पत्थि। उप्पायलिइभंगा हंदि दवियलक्खणं एयं ॥ १।१२॥ द्रव्यं पर्यायवियुक्तं नास्ति मृत्पिण्ड-स्थास-कोश-कुसूलाद्यनुगतमृत्सामान्यप्रतीतेः । द्रव्यविरहिताश्च पर्याया न सन्ति अनुगतैकाकारमृत्सामान्यानुविद्धतया मृत्पिण्ड-स्थास-कोशकुशूलादीनां विशेषाणां प्रतिपत्तेः । अतो द्रव्यार्थिकाभिमतं वस्तु पर्यायाक्रान्तमेव, न तद्विविक्तम्, पर्यायाभिमतमपि द्रव्यार्थानुषक्तं न तद्विकलम् परस्परविविक्तयोः कदाचिदप्यप्रतिभासनात् । किंभूतं पुनर्द्रव्यमस्तीत्याह-उत्पादस्थितिभङ्गा यथाव्यावर्णितस्वरूपाः परस्पराविनिर्भागवर्तिनः, 'हंदि' इत्युपप्रदर्शने, द्रव्यलक्षणं द्रव्यास्तित्वव्यवस्थापको धर्मः, एतद् दृश्यताम्, यतः पूर्वोत्तरपर्यायपरित्यागोपादानात्मकैकान्वयप्रतिपत्तिस्तथाभूतद्रव्यसत्त्वं प्रतिपादयतीत्युत्पाद-व्ययध्रौव्यलक्षणं वस्त्वभ्युपगन्तव्यम् । एतच्च त्रितयं परस्परानुविद्धम्, अन्यतमाभावे तदितरयोरप्यभावात ।" इति अभयदेवसूरिरचितायां सन्मतिवृत्तौ पृ० ४१०॥ ___ Page #105 -------------------------------------------------------------------------- ________________ सद्गुरुभ्यो नमः अथैकादशो नियमोभयारः। इदमशक्यं श्रोतुमपि यद् यत्तद् रूपादिभवनमेव भाव इति व्यवस्थाप्य वस्तुसंक्रान्तिप्रतिषेधि नोत्पयत्त्भाव इति वचनम् । अवश्यं हि तैः केनापि प्रकारेण भवितव्यं भावरूपेणा-5 भावरूपेण वा । तत्र चात्यन्तभवनेन यद् भवनं तद् व्यावर्तितम्, अत उत्पादविनाशेनैवैषां भवनमव्यावर्तितम्, तद्वयावर्तनेऽभावता तेषाम् । ननु तैर्यत् तद् भूयते स एव भाव इति भवतैवोक्तम् । ननु तैर्भूयतेऽनुत्पादित्वेनैव । न हि तैर्भूयतेऽनुत्पादविनाशित्वात् खपुष्पवत् वैधाण पृथिवी-शिवक-स्तूपकादिवत्, अकालत्वेऽकालत्वात्। उत्पादाद्यनभ्युपगमादकालत्वम् । 10 नयचक्रसम्यग्दर्शनाधिकारे प्रत्येकनयस्वरूपपरिज्ञानपूर्वकत्वान्नयचक्रज्ञानस्य अनन्तरनयदर्शने चापरितोषादुत्तरोत्थानमिति स एव सम्बन्धः, पूर्वस्य दूषणं स्वमतप्रक्रिया च सहोच्यते नियमोभयनयेऽस्मिन्नित्यत आह-इदमशक्य[म्] इत्यादि। इदं श्रोतुमप्यशक्यं कुतो वक्तुं स्ववचनादिविरोधात् ? कतमदशक्यम् ? यद् यत्तदित्यादि, यद् यस्मादित्यर्थः, यत्तदिति वचनमभिसम्बध्यते रूपादिभवनमेव भाव इति स्वमतं व्यवस्थाप्य वस्तुसङक्रान्तिप्रतिषेधि नोत्पत्त्यभाव इति । 15 ___ कथं पुनरेतदशक्यम् ? इत्यत आह-अवश्य होत्यादि । तैरवश्यं हि रूपादिभिः केनापि प्रकारेण भवितव्यं भावरूपेणाभावरूपेण वा अत एव त्वद्वचनात् हिशब्दस्य वचन हेत्वर्थत्वात् । तदवधारयितुमाह-तत्र चेत्यादि, तयोश्च भावाभावयोरत्यन्तभवनेन यद् भवनं तद् व्यावर्तितं द्रव्यार्थिकमतमेषु पर्यवास्तिकनयेषु, अतो भवनव्यावर्तनाद् भावरूपेण भवनाभावात् परिशेषादुत्पादविनाशेनैवैषां रूपादीनां भवनमव्यावतं (तितम्) । किं कारणम् ? यस्मात् तद्वयावर्तनेऽभावता तेषां रूपादीना- 20 मुत्पाद-विनाशरूपेणापि भवने व्यावर्तिते खपुष्पवदभावता स्यात], तद्धि केनचिद्रूपेणाभवनादत्यन्तासत्, तथा मा भूदित्युत्पाद-विनाशरूपं भव॑नमिष्टं त्वयापीति तद्दीते-ननु तैर्यत्तद् भूयते स एव भाव ५१३-१ इति भवतैवोक्तं जन्मभङ्गभवनाभ्युपगमात् ।। इतर आह-ननु तेर्भूयतेऽनुत्पादित्वेनैवेति मयोक्तत्वादयुक्तमिति। अत्रोच्यते-न तहि तैर्भूयते, अनुत्पादविनाशित्वात्, खपुष्पवत्, वैधर्येण पृथिवी-शिवक-स्तूपकादिवदुत्पाद- 25 १ भयेऽस्मि० य० ॥ २ पृ० ६६ पं० ९॥ ३ विनाशने चैषां भा० । विनाशने वैषां य० ॥ ४ भवनत्वया य० ॥ ५ तैर्यनुभूयते प्र० ॥ ३ -+-६ एतदन्तर्गतः पाठो य० प्रतौ नास्ति ।। Page #106 -------------------------------------------------------------------------- ________________ ७९५ न्यायागमानुसारिणीवृत्त्यलकृतम् [एकादशे नियमोभयारे उत्पादविनाशावेव हि वस्तूनां भवनस्य बीजम्, रूपादय इव तन्त्वादिभवनबीजम्, तदभावे तदभावात् तद्भावे तद्भावात् । इतरथा हि अनुत्पादविनाशत्वादपर्यायत्वाद् निर्मूलत्वान्न स्याद् वस्तु वन्ध्यापुत्रवत् । अपि च प्रतिपक्षविनिर्मुक्तमेवानित्यत्वं वस्तुनः । तानि क्षणिकानीत्यवधार्यताम् । 5 यो हि भाव उत्पन्नः स नंष्टा चेद् नाशविघ्नः [कः] ? यदि हि उत्पन्नः सन् भावो विनाशरूपभवनात्मकत्वात् । इतश्च न भूयते+-अकालत्वेऽकालत्वात, तावेव साधर्म्य-वैधर्म्यदृष्टान्तौ, नास्य कालोऽस्तीत्यकालः, अकालत्वे सति अकालत्वात्, कालस्याकालत्वात् कालवत् सत्त्वाशङ्का स्यात्, मा भूदिति 'अकालत्वे सति अकालत्वात्' इति विशेष्यते। त्वदुक्तिवैदुत्पादाद्यनभ्युपगमादकालत्वम्, आदिग्रहणाद् विनाशानभ्युपगमात् । 10 कस्मात् ? उत्पादेत्यादि । यस्मादुत्पाद-विनाशावेव वस्तूनां रूपादीनां भवनस्य बीजम् । हिशब्दो हेत्वर्थे, उत्पाद-विनाशधर्मवस्तुभवनम्, तद्बोजत्वात् । किमिव ? रूपादय इव तन्त्वादिभवनबीजं तदभावे तदभावात् तद्भावे तैद्भावात्, रूपादिसमुदायो हि तन्तु-पटादयस्तदभावे न सन्ति तद्बीजत्वात् तद्भाव एव च भवन्ति एवं वस्त्वपि उत्पाद-विनाशबीजत्वात् तदात्मभवन कमिति। 15 एवमनभ्युपगमे दोषः- इतरथा होत्यादि यावद् वन्ध्यापुत्रवदिति । अनुत्पादविनाशत्वादपर्यायम्, अपर्यायत्वान्निर्मूलम्, निर्मलत्वान्न स्यादिति क्रमेण हेतुहेतुमद्भावेन गताम्] । प्रत्येक वैते हेतवः । तस्मादुत्पाद-विनाशात्मना वस्तुना भवितव्यमनित्येनेति । अपि चेत्यादि । नानित्यसामान्यमात्रेण सन्तुष्यामः कालान्तरावस्थायिनां पृथिव्युदकरूपादीना५१३-२ मुत्पाद-विनाशदर्शनानुमितेनानित्यवस्तुप्रतिपक्षनित्यसंस्पर्शसम्बन्धिना, कालान्तरावस्थानस्यापि अनित्य__20 प्रतिपक्षत्वात्, किं तर्हि ? प्रतिपक्षविनिर्मुक्तमेवानित्यत्वं वस्तुनः । तानि रूपादीनि क्षणिकानीत्यव धार्यताम, क्षणोऽस्यास्तीति क्षणिकः, परमनिरुद्धः कालः [क्षणः], स एवास्यास्ति न द्वितीयादिसमयान्तरावस्थायीनीति निश्चीयताम् । न्यायोऽप्यत्र-"यो हि भाव उत्पन्नः स "नंष्टा चेन्नाशविघ्नः [कः] ?। तद्वयाख्या-यदि होत्यादि । उत्पत्ति-विनाशावनन्तरसाधितौ, स उत्पन्नः सन भावो विनाशस्वभावश्चेत् तस्य विनाश१ भावेच य० ॥ २ तदुत्पा भा० । त्वदुत्पा य० ॥ ३ भवन इत्यत आरभ्य एव च इत्यन्त ** एतदन्तर्गत: पाठो भा० प्रतौ नास्ति ॥ ४ ४ तद्धावे य० ॥ ५ तद्भाववत् य० ।। ६ नाशा प्र०॥ ७ उत्पाद य० ॥ ८ मित्येनेति य० ॥ ९ सम्बन्धिन । भा० ॥ ५१० तुलना-पृ० ५२९-१। ११ कालः स एवस्या स्ति भा० । कालाक्षः स एवस्यास्ति य० ॥ १२ स्थायिनीति प्र० ॥ १३ तुलना-पृ०५२९-१॥ १४ तुलना-पृ० ५२८-२। "नंष्टा चेन्नाशविघ्नः को न चेन्नैव विनंक्ष्यति।" इति तत्त्वार्थसूत्रस्य सिद्धसेनीयवृत्तावपि उद्धृतोऽशः पृ० ३२९ ।। १५ सावितौ प्र०। (भावितौ ?) ॥ १६ मद्भावो प्र० ॥ Page #107 -------------------------------------------------------------------------- ________________ विनाशस्य निर्हेतुकत्वम्] द्वादशारं नयचक्रम् ७९६ विनाशस्वभावः तस्य को विनाशप्रतिबन्धी विघ्नो येनावतिष्ठत हसिष्ठमपि कालं सः? न चेन्नैव विनंक्ष्यति । अथ पुनरेवं नेष्यते कदाचिदपि स नैव विनंक्ष्यति पूर्ववत् । अस्ति विघ्नः-विनाशहेत्वसान्निध्यम्। कः कस्य विनाशहेतुः? यथा घटस्याश्माद्यभिघातो विनाशहेतुः, अग्निसंयोगः पार्थिवरूपादीनामपां च विनाशहेतुः। साध्यं विनाशहेतुत्वं त्वया, मया स्वयमेवेति। तत्र विशेषहेतुर्वाच्यः । तस्मिन् सति पश्चादग्रहणाद् घटादिविनाशे स स हेतुः। तुल्यं स्वयं विनाशेऽपि तथानुत्पत्तितोऽग्रहः। यथासंख्यनिर्देशा हि स्वयमेव पार्थिवघटरूपादयो घटाकारेणोत्पद्यमाना घट इत्याख्यां लभन्ते, ते पुनः विनष्टा उत्पत्तेरेव 10 धर्मण: सतः को विनाशप्रतिबन्धी विघ्नः येनावतिष्ठेत 'हसिष्ठमपि कालं सः, उत्पन्नमात्र एव विनाशं नानुभवेत्, अनन्तरासत्त्वे सति तत्स्व पावत्वाद् विनाशक्षणवत् ? न चेन्नैव विनक्ष्यति, अस्य भाष्यं यावत् पूर्ववदित्यनिष्टापादनसाधनमेवमनिच्छत इति गतार्थम् । ___कालान्तरावस्थाय्यनित्यवादी आह-अस्ति विनाशे विघ्नः। कोऽसौ ? विनाशहेत्वसान्निध्यम् । तेनैव व्याख्यापयितुकामः पृच्छति- कः कस्य विनाशहेतुर्यत्सन्निधाना-ऽसन्निधानाभ्यां विनाशा-ऽविनाशौ ? इति । स ब्रूयात्--यथा घटस्येत्यादि, अश्म-मुसलाद्यभिघातो घटविनाशहेतुः, 15 अग्निसंयोगः पार्थिवानां रूपादीनामपां च विनाशहेतुः, तत्सान्निध्ये विनाशोऽसान्निध्येऽवस्थानमिति । अत्रोच्यते--साध्यं विनाशहेतुत्वम् । कथं साध्यम् ? इति, त्वया साध्यं तेनाऽश्माद्यभिघातेन घटस्य विनाशोऽग्निसंयोगा[त्] पार्थिवरूपादीनामपां चेति, मया स्वयमेवेति, तत्रावयोः कतरस्य ५१४-१ वचस्तथ्यम् ? तस्मादन्यतरासिद्धत्वादहेतुः कथं निर्धार्यते 'हेतुरेव' इति "विशेषहेतुर्वाच्यः। इतर आह-अस्ति विशेषहेतुः, तस्मिन् सति पश्चादग्रहणात् तदसान्निध्ये ग्रहणात् 20 तत्सन्निधावग्रहणाद् घटादिविनाशे स स हेतुरिति निश्चीयते।। ___ अत्रोच्यते--इदमज्ञापकम्. यस्मात् स्वयं विनाशेऽपि अस्मत्पक्षे तुल्यमेवासति ग्रहणं तेषाम् । कस्मात् ? यस्मात् तथानुत्पत्तितोऽग्रहः, अभिघातादिसान्निध्यात् प्राक् तथोत्पत्तेर्ग्रहणम्, पश्चादग्रहणं तत्सान्निध्ये तथानुत्पत्तेः। कथं कृत्वा का भावना ? अत आह--यथासङख्यनिर्देशा हिपार्थिवघटरूपादयः, पृथिव्यां 25 १ सिष्ट भा० । द्विशिष्ट य० ।। २ तुलना पृ० ५२९-१॥ ३ तुलना पृ० ५२९-१॥ ४ अस्ममु प्र० ।। ५ घातो विनाश य० ।। ६ अस्ति संयोगः प्र० ।। ७ तुलना पृ० ५२९-१।। ८ 'स्माद्यभि भा० । स्मद्यभि' य० ॥ ९ स्वयमेवेतीति य० ॥ १० विनाशहेतु य० ॥ ११ पृ० ५२९-१॥ १२ तथा तथा भा० ॥ १३ यथासंख्या प्र० । तुलना-पृ० ५३०-१॥ Page #108 -------------------------------------------------------------------------- ________________ ७९७ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [एकादशे नियमोभयारे विनाशकारणत्वात् । तत्राश्माद्यभिघातेनान्येषां रूपादीनामुत्पादो निरुध्यते । अन्ये रूपादयो न पुनस्तथोत्पन्नाः। तस्मात् तदानीं घटत्वेनाग्रहणम् । तेनाभिघातेन स न विनाशितः। तथा पार्थिवा अपि रूपादयोऽग्निसम्बन्धसामर्थ्यात् तथा नोत्पद्यन्ते । तथाऽपामपि 5 अग्निसम्बन्धस्तत्सन्ततौ भूयस्तथोत्पत्तिनिरोधे हेतुः । उत्पन्नानां विनाशः स्वयमेव । स्वयं विनाशि घटादि, जातत्वात्, प्रदीपशिखावत्। तद्यथाजातिरेव हि भावानां विनाशे हेतुरिष्यते। यो जातश्च न च ध्वस्तो नश्येत् पश्चात् स केन च। [ ] पञ्चवर्ण-षड्रस-द्विगन्धाः, अष्ट स्पर्शाः, शेषेषूदक-तेजो-वायुषु हीनतरा इति या या सङ्ख्या 10 यथासङख्यं यथासम्भवमित्यर्थः । रूपादय एव घटाकारेणोत्पद्यमाना घट इत्याख्यां लभन्ते समुदायविशेषात्, ते पुनः स्वयमेव विनष्टा उत्पत्तेरेव विनाशकारणत्वात्, तंत्राश्माद्यभिघातेन सन्ततिपतितानामन्येषां रूपादीनामुत्पादो निरुध्यते, तस्मादभिघातप्रत्ययवशादन्ये रूपादयो न पुनस्तथोत्पन्नास्तस्मात् सन्ततिनिरोधात् तदानीमभिघातकाले घटत्वेन रूपाद्यग्रहणम्, तेनाभिघातेन स घटो न विनाशितः। ५१४-२ तथा पार्थिवा अपीत्यादि तेष्वपि रूपादिषु सैव भावना, अत्राग्निसम्बन्धसामर्थ्य मन्येषां तत्सन्ततौ 15 रूपादीनामुत्पित्सूनां निरोधकं न पूर्वेषां विनाशकम् । तँ थापामपि अग्निसम्बन्धस्तत्सतन्तौ भूयस्तथोत्पत्तिनिरो[धे] हेतुः, उत्पन्नानां विनाशः स्वयमेव भवति । अन्त्यानां त्वंपामतिमंत (सन्तत)त्वात् सन्तत्युत्पादनासामर्थ्यात् सर्वविनाश एवान्यासामपामनुत्पन्नत्वात् । एवं स्वयमेव विनाशो जातानां नान्येन केनचिद् विनाशितत्वादिति। अत्राह-कथमिदमवगन्तव्यम्-दृश्यमानऽभिघातादौ विनाशहेतौ स्वयमेव विनष्टा घटादयो न 20 तु तेन हेतुना विनाशिता इति? "कोशपानेन प्रत्याय्यः स्वयं विनाश इति । एतदधुनानुमानेन प्रत्याय्यसे--स्वयं विनाशि घटादि, जातत्वात्, प्रदीपशिखावत्, एतदनुमानम् । साक्षी (क्षि) भूतोऽयमागमो[ऽपि] तदर्थसंवादी, तद्यथा-जातिरेव हि इत्यादि । तथा १ तत्रास्माद्यभि प्र० । २ मुत्पादे निरुध्यते प्र० ॥ ३ तेन घटो य० ॥ ४ पार्थिवत्वा अपी' य० ॥ ५ मत्पत्तिस्ततां य०॥ ६ तथाणुमपि य० । तथापि भा०॥ ७ न्ततो भूयस्ततोत्पत्तिनिरोहेतुः प्र०।। ८ भवति अन्त्यानां त्वपामतिमतत्वात् य० । भवति मंतत्वात् भा०। ९एवमन्यासा य०॥ १० दृश्यतां टिपृ० ६२ पं० १२॥ ११ “जातिरेव हि भावानां विनाशे हेतुरिष्यते । यो जातश्च न च ध्वस्तो नश्यत् पश्चात् स केन च ॥” इति शोलाकाचार्यरचितायां सूत्रकृताङ्गवृत्तौ पृ० २४ ॥ Page #109 -------------------------------------------------------------------------- ________________ क्षणिकत्वसाधनम् द्वादशारं नयचक्रम् ७९८ ततस्तत्रैवं प्रतिक्षणनश्वरतायां रूपादीनामभूतार्थतथात्वादसत्त्वं समुदायवत् । यथा हि समुदायस्य तथाभूतदेशाभेदभवनाभावादसत्त्वं तथा रूपादेरप्यसत्त्वं तथाभूतकालाभेदभवनाभावाद् रूपादिरूपकाला (ल) भेदादित्यर्थः। यदि तद् यथा रूपरूपं रूपं तथा रूपं तद्रूपं स्याद् द्वितीयक्षणादिषु कदाचित् ततस्तदिति कृत्वा रूपमुच्येत । इदं तु तदभावपरम्परापतितमसदेव समुदायवत् । यथा समुदायः स्वरूपेणासन्नेव 5 रूपादीनामेवं रूपमपि पृथक्तत्त्वानवस्थितार्थत्वात् । जहुक्खित्तंमि 'लेटुंमि उप्पादे (डे)अत्थि कारणं । पडणे कारणं गैत्थि अण्णत्थुक्खेवकारणात् [ इति। तस्मात् प्रतिक्षणमुत्पत्तेरेव विनाशित्वं सिद्धं रूपादीनाम् । ततः किम् ? ततस्तत्रैवं प्रतिक्षणनश्वरतायां सत्यां रूपादीनामभूततथार्थत्वम्, अभूतार्थ- 10 तथात्वात् समुदायवदेवासत्त्वमर्थस्य रूपादेस्तेन प्रकारेण देशाभेदभवनात्मनाऽभावस्तदभूतमर्थत[था]त्वं प्रतिक्षणनश्वरताया उक्तत्वात् । ततश्चाऽभूतार्थतथात्वादसत्त्वम्, किमिव ? समुदायवत् । तद्वयाख्या-यथा हि समुदायस्येत्यादि । रूपादित्वेन सन्तो रूपादयो 'देशाभेदेन घटादि-५१५-१ समुदायात्मना न सन्ति, तथाभूतदेशाभेदभवनाभावात् समुदायस्य संवृतिसतः परमार्थतोऽसत्त्वात् । तथा रूपादेरपि रूपादिपरमार्थतया भवतोऽपि एकस्मिन् क्षणे रूपादिपरमार्थोऽस्त्येव, स तु क्षणान्तरं 15 न प्रतीक्षते कालतो भेदात् पूर्वक्षणरूपादुत्तरक्षणरूपमन्यदेव, एवं रसादयोऽपि, अतः कालाभेदभवनाभावाद् देशाभेदभवनाभावसमुदायवन्न सन्ति । तस्य स्फुटीकरणार्थमाह-रूपादिरूपकाला(ल)भेदादित्यर्थ इति । तस्योत्तरकालाप्रतीक्षित्वात् 'तदेवेदम्' इत्यशक्यं वक्तुं रूपम्, ततोऽत्यन्तमन्यत्वात्, रसादिवत् । तस्यान्यत्वावीतेन समर्थयितुमाह कृत्वा कल्पनया इत्थं स्याद् यदि स्यादिति, तद्यथायदि तद् यथा रूपरूपं रूपं रसादिव्यतिरिक्तं रूपात्मकमेव रूपं तत्त्वे तेनैवात्मना रूपेण तथा 20 रूपं तद्रूपं यदि स्याद् द्वितीयक्षणादिषु कदाचित्, न कदाचिदपि भवतीत्यर्थः, यदि स्यात् ततस्तदिति कृत्वा रूपमुच्येत, न तु भवति प्रतिक्षणनश्वरत्वात्, कि तहि ? इदं तु तदभाव १ लेडमि य० । तुलना पृ० ५२९-२। “यतोप्युक्तम्---'यथ उक्खित्ते लोढम्मि उक्खेवे अत्थि कारणं । पड़ने कारणं णत्थि अण्णं उक्खेवकारणात् ॥' इति । यथाप्यनक्षेपः (प्युत्क्षेपः?) पतनकारणं नान्यत् एवमिहापि जातिमेव कारणत्वेन विनाशस्य वर्णयामो नान्यदिति नास्त्यहेतुकता विनाशस्य जातिहेतुकत्वाच्चास्योद्गमनमेव [विनाशस्य ] हेतुरिति कृत्वा एषापि गाथा सुनीता भवति-एविमे संखता धम्माः संभवन्ति सकारणाः । स भाव एव धम्माणां यं विभोंति समुद्गताः ॥"-इति चन्द्रकीतिरचितायां मध्यमकवृत्तौ पृ० २२२-२२३ ॥ २ पठणे प्र०॥ ३ नत्थि अण्णक्खुक्खेका० य० ॥ ४ देशभेदेन प्र० ॥ ५ प्रतीक्षितत्वात् य० ॥ ६ माधीतेन प्र० । दृश्यतां पृ० ३१४ टि०२॥ ७ प्रतिपक्षनश्व प्र०॥ ८ तुलना ५१६-२॥ Page #110 -------------------------------------------------------------------------- ________________ ७९९ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [एकादशे नियमोभयारे एवं नियमो नियमितोऽसत्त्वेन विशेषः, तत् किमभाव एव, न, अभावार्थस्तु। यत् तत् प्रतिक्षणमभवनं तस्य तत्तु भवनमपि अत्यन्ताभावविपरीतवृत्ति कथमनर्थतायां स्यात् । न तत् क्षणे क्षणे न भवेत्, अत्यन्ताभावत्वात्, खपुष्पवत् । ननु स नित्यवादवत् भवनव्यपदेशः सत्त्वे घटते । अन्यथा हि कुतोऽस्य 5 भवनलक्षणालक्ष्यस्योपाख्या ? अभावो वार्थोऽस्येति 'अस्य'शब्दनिर्देश्योऽन्योऽर्थः सन् सम्बध्यते अभावस्याश्रयभूतत्वात्, इतरथा निराश्रयो प्रागभावप्रध्वंसाभावौ न स्याताम् । न हि भावमनाश्रित्य परम्परापतितम्, 'यद् रूपं भवति तत् तस्मिन्नेव क्षणे न भवति, पुनरपि क्षणान्तरे भवदेव न भवति, पुनरपि न भवति' इत्येवमभावपरम्परयाऽऽघ्रातत्वादसदेव समुदायवत्। 10 उक्तस्फुटीक्रियार्थमुपसंहृत्य साधनमाह-यथा समुदायः स्वरूपेणासन्नेव रूपादीनामिति ५१५-२ दृष्टान्तः, एवं रूपमपीति साध्यनिर्देशः 'असन्नेव' इति वर्तनात् । पृथक्तत्त्वानवस्थितार्थत्वादिति हेतुः प्रतिक्षणवृत्तित्वात् पृथक्तत्त्वानवस्थितार्थत्वम् । अतो रूपं स्वरूपासत् । एवं नियमो नियमितोऽसत्त्वेन विशेषो रूपादिः । अथ कि विशेषस्यासत्त्वेन नियम एव तत् किमभाव एव ? नेत्युच्यते, अभावार्थस्तु, अभावश्चासावर्थश्च भावश्चेत्यर्थः। कथम् ? यत् तत 15 प्रतिक्षणमभवनं तस्य रूपादिवस्तुनस्तत्तु भवनमपि क्षणे क्षणे वृत्तं खपुष्पाभावाद्यत्यन्ताभावविपरीतवृत्ति सत् कथमनर्थतायाम् अवस्तुतायां स्यात् ? किं पुनः स्यात् ? इत्थं स्यात्-नास्ति, न तत् क्षणे क्षणे न भवेत्, अत्यन्ताभावत्वात्, खपुष्पवत्, अनिष्टं चैतत् 'प्रतिक्षणं न भवति न भवति, इति विशेषाभ्युपगमादित्यतः सोऽभावः सन्नर्थो वस्तु चेत्यर्थः खं पुष्पाद्यत्यन्ताभावविपरीतवृत्तित्वात् । नन स "इत्यादि तस्य भवनाघ्रातत्वं दर्शयति प्रतिक्षणमत्यन्तवि[ल]क्षणवादे + नित्यवाद 20 इवेति नित्यवादवत्, यथा साङ्ख्यादिनित्यवादे । रूपं रूपमेव रूपमेवैकं भवति तथेहापि 'तद्रूपमेव रूपमेव' इत्यादि 'भवति' इति भवनव्यपदेशः सत्त्वे घटते, अन्यथा हि कुतोऽस्य तस्यात्यन्तभेदस्यात्य॑न्तान्व[य]रहितस्य भवति'इति भवनेन लक्षणेनालक्ष्यस्य उपाख्या? दूरत एव न युक्ता भाव इत्युपाख्या। अभावो वार्थोऽस्येति बहुव्रीहिसमासो वा, 'अभावोऽर्थोऽस्य'इति 'अस्य'शब्दनिर्देश्योऽ25 न्योऽर्थः सन्नसतः सम्बध्यते बहिरर्थत्वाद् बहुव्रीहेः। कस्मात् ? अभावस्याश्रयभूतत्वात् भाव एव १ रूपरूपस्वरूपासत् य० । रूपरूपासत् भा० । (रूपं रूपस्वरूपासत् ? रूपरूपं स्वरूपासत् ? ) ॥ २ एतत् य० ॥ ३ त्तत्तु भा० । तत्तु य० ॥ ४ खपुष्पदात्यन्ता य० ।। ५.. एतदन्तर्गतः पाठो भा० प्रती नास्ति ।। ६ विक्षणादे य०॥ ७+ + एतदन्तर्गत: पाठो य० प्रती नास्ति ॥ ८ त्यन्तात्वरहितस्य भा०। (त्यन्तसत्त्वरहितस्य? )॥ ९ लक्षस्य भा०॥ Page #111 -------------------------------------------------------------------------- ________________ क्षणिकत्वसाधनम् ] द्वादशारं नयचक्रम् ८०० प्रागभावप्रध्वंसाभावौ भवितुमत्सहेते। तदुपपदन वा तदर्थ इति न भावमन्तरेणोत्सहते। ननु रूपादिभावोऽर्थः क्षणिकतायां सत्यामपि नाभावमन्तरेण नोत्सहते भवितुम् । न चाभावो भवितुमुत्सहते, ननुपपदत्वात्, अब्राह्मणवत् ।। नन्वेवं कथमुत्पन्ने पुत्र-घटादावर्थे आश्वासः, विनष्टे चानाश्वासः? नन्वविषय एवायं व्यवहारः, वस्तुनि क्षणिकेऽस्यासम्भवात्, उक्तवत् । एवमेव च वैराग्यभावना 5 घटते, तदर्थश्चायमारम्भः । संवृत्या व्यवहारस्तु सन्तानविषयत्वात् । सूक्ष्मोऽनुमेयो महतो[त्पादेनोत्पादो विनाशेन विनाशः । महोत्पादः सूक्ष्मोत्पादः इति, भङ्गोऽप्येवम् । महता (त्ता) सन्तान उत्पादविनाशयोः, सूक्ष्मता तत्प्रवृत्तेः । महत्युत्पाद आश्वासो विनाशेऽनाश्वासः । इतरयोरनुमेयता । ह्याश्रयो भवितुमर्हति एकक्षणविज्ञानवद् रूपादिसच (द) सद्विचारस्य । इतरथा निराश्रयौ प्रागभाव- 10 प्रध्वंसाभावौ न स्याताम्, इष्टौ च तौ न हि भावमनाश्रित्य प्रागभाव-प्रध्वंसाभावौ ५१६-१ भवितुमुत्सहेते, असद्विशेषत्वादत्यन्ताभाववैलक्षण्यात् । स चाश्रयोऽर्थ एव तयोः, पूर्वमसद्रूपमुत्पत्त्यवस्थायां सत् पैश्चात्तु असदित्युच्यमानत्वात् । तदुपपदना वा तदर्थ इति न भावमन्तरेणोत्सहते 'अभावः, इति भावोपपदनप्रयोगः प्रतिषेधवाचित्वात् सिद्धार्थ एव नासिद्धार्थविषयः । ननु रूपादिभावोऽर्थः क्षणिकतायां सत्यामपि 15 रूपादिरों भावो नाभावमन्तरेण नोत्सहते उत्सहत एव भवितुम् । न चाभावो भवितुमुत्सहते, नापपदत्वात्, अब्राह्मणवत्, यथा ब्राह्मणादन्यस्य 'अब्राह्मणः' इति निर्देशस्तथा रूपादेर्भावादन्यस्य 'अभावः' इति निर्देशो युक्तः सत्यामेव क्षणिकतायाम् 'न भवति' इत्यभावानुविद्धो भाव एव भवतीति भावाद्रूपादेरित्यसत एवार्थत्वम् । ___ आह-नन्वेवमित्यादि । क्षणिकत्वादसत्त्वे कथमुत्पन्ने पुत्रादौ घटादौ चार्थे 'भूतम्' इत्याश्वासोऽ- 20 नेन मया कार्य कार्य, दग्ध-मृत-प्रध्वस्तेषु चानाश्वासः ‘गतं कार्यम्' इति ? एष व्यवहारो ५नोपपद्येत, अविषयत्वात् । सविषयत्वे वास्य व्यवहारस्य पुत्रादेरक्षणिकत्वे युक्त आश्वासः कालान्तरविनष्टत्वेऽनाश्वासश्चेति। अत्रोच्यते-नन्वविषय एवायं व्यवहारः, वस्तुनि क्षणिकेऽस्यासम्भवात्, उक्तवत्, 'यथा तथाभूतदेशाभेदभवनाभावाद् रूपादिसमुदयोऽभावस्तथा तथाभूतकालाभेदभवनाभावात् तदभाव-तदभावपरम्परापतितमेव रूपाद्यपि' इत्युक्तन्यायेन रूपाद्यसत्त्वे कुतोऽवतार 25 आश्वासा-ऽनाश्वासव्यवहारस्य ? एवमेव च वैराग्यभावना शरीर-स्वजन-द्रव्यादिनैर्मम्यात् ५१६-२ क्वचिदप्यनाश्वासात् संसारहेतुरागादिप्रातिकूल्येन घटते, तदर्थश्चायमारम्भ इति गुणोपचयः क्षणिकभावे। १ एवत्तयोः भा०। एतयोः य० ।। २ पश्चाच्च सदि य० ॥ ३ रथो प्र०॥ ४ नुचित्वो भा० । 'नुचितो य०॥ ५ नापद्यत प्र०॥ ६ दृश्यतां पृ० ७९८ पं०३ ॥ ७ आश्वासनाश्वास प्र०॥ Page #112 -------------------------------------------------------------------------- ________________ ८०१ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [एकादशे नियमोभयारे न तहि सूक्ष्मौ स्त एव अकारणत्वात् खपुष्पवदुत्पादविनाशौ । सूक्ष्मोत्पादभङ्गयोरकारणत्वमसिद्धं परस्परकारणत्वात् । जातिविनाशस्य कारणं जातेविनाशः, तयोर्युगपद्भावात्, यतः नाशोत्पादौ समं यद्वन्नामोन्नामौ तुलान्तयोः ॥ [ ] एवमेव च सन्तानसिद्धिः। अन्यथा न कारणं न क्रिया । क्षणिकाः सर्वसंस्कारा अस्थितानां कुतः क्रिया। भूतिर्येषां (पैषा? ) क्रिया सैव कारकं सैव चोच्यते ॥[ ] यच्च व्यवहाराविषयत्वमुक्तं तन्न भवति, यस्मात् स युज्यते संवृत्या व्यवहारस्तु सन्तानविषयत्वात्। तद्विषयनिर्धारणार्थमुत्पाद-विनाशौ विकल्पयति-सूक्ष्मोऽनुमेयो महतोत्पादेनो10 त्पादो विनाशेन विनाश इति, द्वयोः प्रत्येकं द्वैविध्याच्चातुर्विध्यम्, तद्दर्शयति-महोत्पादः सूक्ष्मोत्पाद इति, भङ्गोऽप्येवमित्यतिदेशेन च तद्विवेकप्रदर्शनम् महता (त्ता) सन्तान उत्पाद-विनाशयोः सक्ष्मता तत्प्रवृत्तः, तयोर्महोत्पाद-भङ्गयोः प्रवृत्तिदर्शनाद् बुभुक्षा-तृप्त्योरिव । तत्र सन्तानस्य पुत्रघटादेर्महत्युत्पादे भवत्याश्वासो विनाशेऽनाश्वासः, इतरयोः सूक्ष्मोत्पाद-भङ्गयोरुच्छ्वास'निःश्वासानुमितभ्रान्ति-विश्रान्त्योरिवानुमेयता। 15 इतर आह-न तहि सूक्ष्मौ स्त एव अकारणत्वात् खपुष्पवदुत्पादविनाशाविति । सन्तानगतावेव यौ तौ नाशोत्पादौ स्तः, सकारणत्वात्, चक्रस्थघटस्येवोत्पाद आहतघटस्येव विनाश इति । ____ अत्रोच्यते-सूक्ष्मोत्पाद-भङ्गयोरकारणत्वमसिद्धं परस्परकारणत्वात् । तद्विवृणोति जातिविनाशस्य कारणं जातेविनाशः, तयोर्युगपद्भावात् । किमिव ? इत्यत आह-यतो ५१७-१ नाशोत्पादौ समं यद्वन्नामोन्नामौ तुलान्तयोः, यथा तुलाया एकोऽन्तो नमति उन्नमति अपर 20 एकस्मिन्नेव क्षणे तद्वद् रूपोत्पत्ति-रूपान्तरविनाशाविति। एवमेव च सन्तानसिद्धिः युगपदुत्पाद*विनाशे रूपनैरन्तर्यात् सन्ततम् अनवरतं भवनात्, अन्यथा उक्तन्यायादन्यथा न कारणं सर्वथा विनाशोत्पादयोर[न]वस्थाने न क्रिया कर्तुर्भवितुरभावात् । एतदर्थसंवादि ज्ञापकमाह-क्षणिकाः सर्वसंस्कारा इति श्लोकः, उत्पत्तेः सकारणत्वात् प्रत्ययजन्मानः संस्काराः । क्षणमात्रावस्थायिनां द्वितीयं क्षणमस्थितानां कुतः क्रिया तेषाम् ? का तहि 25 क्रिया लोके परिगृहीता 'क्रियते घट:' इति ? किं कारकं करोति कटं कुम्भकारः' इत्यादि ? अत्रोच्यते-भूतिर्येषां जन्मैव क्रिया, सैव च कारकम् आत्मनैवात्मानं "निवर्तयतीति जन्मैव विनाशकारणमित्युक्तम् । १ महतोत्पादो विनाश इति प्र० ॥ २ निश्वास प्र०॥ ३ मृणोति भा० । सृणोति य० ॥ ४ विनाश य० ।। ५ भवान्यथा य०॥ ६ ज्ञापनमाह य०॥ ७ द्वितीयक्षण य०॥ ८ मवस्थितानां प्र०॥ ९ कि वारकम प्र० । 'किं वा कारकम्' इत्यपि पाठोत्र भवेत् ॥ १० निर्वतयतीति जन्मवं भा०॥ Page #113 -------------------------------------------------------------------------- ________________ क्षणिकत्वसाधनम्] द्वादशारं नयचक्रम् . ८०२ अन्यदन्यदेव हि रूपाद्युत्पद्यमानं दृश्यते प्रत्यक्षत एव तद्यथा वहतोवोदके। अथ सन्तानवत् सूक्ष्मोत्पादविनाशयोरप्यन्तरे वस्तु रूपादि दृश्येत । सन्तानो वावस्थितो न दृश्येत स्वोत्पादविनाशयोरन्तरे, सूक्ष्मोत्पादविनाशवत् । न हि दृष्टेऽनुपपन्नं नाम । तथाहियद्येकस्मिन् क्षणे जातम् ........। अन्ते क्षयदर्शनादादौ क्षयोऽनुमीयते प्रदीपशिखावत् । , अथवा नायमों युक्तिसाध्यः प्रत्यक्षत्वात्, अन्यदन्यदेव हि रूपादि उत्पद्यमानं दृश्यते प्रत्यक्षत एव, तद्यथा-वहतीवोदके, यथा 'स्रोतसि नद्यादीनां वैहदुदकमन्यदन्यदेवाऽऽगच्छति गतं तु गतमेव, अथ च मन्दबुद्धेन्तिस्य सन्तानेऽनवरते' स्रोतसि तदेव' इति मिथ्याप्रत्यय उपजायते 10 तथा सर्वरूपादिषु। अत्राह-अथ सन्तानवदित्यादि। यथा सन्तानोऽवस्थितो दृश्यते स्वोत्पाद-विनाशयोरन्तरे तथा सूक्ष्मोत्पाद-विनाशयोरप्यन्तरे वस्तु रूपादि दृश्येत । सूक्ष्मोत्पाद-विनाशौ स्वान्तरेऽप्युपलभ्यमानस्वव्यपदेशहेतुको स्यातामुत्पादविनाशत्वात् सन्तानोत्पादविनाशवत् । सन्तानगतौ वोत्पाद-विनाशौ ५१७- २ स्वान्तरानुपलभ्यस्वव्यपदेशहेतुको स्यातामुत्पाद-विनाशत्वात् सूक्ष्मोत्पाद-विनाशवत्। 15 ___ अनोच्यते-न हि दृष्टेऽनुपपन्नं नाम। उक्तं हि बुद्धिमान्द्यादुदकस्रोतोवदवस्थानदर्शनमसतः सन्तानस्य । प्रत्यक्षं दृश्यमानत्वादेव वा न चोद्यम्, न हि प्रमाणज्येष्ठं प्रत्यक्षमतिक्रम्योपपन्नमिति प्रत्यक्षविरुद्ध प्रतिपत्तुं योग्यम्, प्रत्यक्षस्य प्रमाणान्तरेणाबाध्यत्वात् । तथाहीत्येतस्यार्थस्य संवाद्युपपत्त्यन्तरवाचि ज्ञापकमाह, योकस्मिन् क्षणे जातमिति श्लोकः, यद्युत्पत्तिरेव विनाशकारणं न स्यात् द्वितीयक्षणाद्यवस्थानवत् सदावस्थानमेव स्यात् विनाशहेत्वभावादित्युक्तम्, न चैतदेवं भवति । 20 तस्माज्जन्मैव विनाशहेतुरात्मनः, तद्विनाश एव चोत्तरोत्पत्तिकारणमिति स्थितमेतत् क्षणिकं रूपादि बाह्यं वस्त्विति। एताभ्यामेव महोत्पाद-भङ्गाभ्यां सन्तानजाभ्यां प्रतिक्षणं सूक्ष्मोत्पाद-भङ्गावनुमेयौ, तद्यथाअन्ते क्षयदर्शनादादौ क्षयोऽनुमीयते प्रदीपशिखावत्, यथा प्रदीपशिखा उत्पत्तिकालादारभ्य क्षीयमाणाऽन्ते निवातेऽपि सर्वथा क्षीयते, सा च क्षणान्तरावस्थाने सति न क्षीयते कदाचिदित्युक्तम्, 25 क्षीयते तु सर्वा । तस्मादादित आरभ्य "उपरतेत्यनुमीयते प्रत्यक्षैव वा। तथा घटादिरपि जन्मनः १ श्रोतसि य० ॥ २ बदबुहक' य० । बददुक भा० ॥ ३ श्रोतसि य० ॥ ४ 'लभ्यव्यप य० । 'लम्वव्यप भा० ॥ ५ दृष्टेमुपपन्नं भा० । दृष्टेउपपन्नं य० ॥ ६ पृ० ८०२ पं० १०॥ ७ श्रोतों प्र०॥ ८ संवादाचुप प्र०॥ ९ तस्माचन्मयव य० ॥ १० क्षणिकं य० ॥ ११ उपरतोत्य' य० । उपरतोन्य भा०॥ Page #114 -------------------------------------------------------------------------- ________________ ८०३ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [एकादशे नियमोभयारे अयं च नयः 'प्रतिक्षणमन्यो भवन्नेव भवति, इत्यभ्युपगच्छति, अतो नियमोभयं वाञ्छति । निक्षेपचतुष्टये च भावनिक्षेपविकल्पमनागमतो भावमुपयोगं प्रतिपद्यते, उपयोगैवम्भूतस्य नयस्यैकदेशत्वात् । पर्यायमूलनयभेदश्चैषः। समन्तादयते पर्ययत इति पर्यायः । स एवास्त्यर्थोऽस्येति पर्यायास्तिकः । इन्द्रानुभवनकाले तदुपयोगकाल एव वेन्द्रः, 5 अन्यदाऽनिन्द्रः, तद्भावस्यैव तद्भूतत्वात् । अत्र च प्रतिक्षणातिकामित्वाद् वस्तुनो बुद्धिस्थो योऽर्थः स शब्दार्थः। ५१८-१ प्रभृति क्षीयते, अन्ते क्षयदर्शनादिति । तथा बुद्धिरपि क्षणिकेति उक्तं वस्तु । ___नयमतेनाऽधुना योज्यते-अयं चेत्यादि । अयं च नयः 'प्रतिक्षणमन्यो भवन्नेव भवति' इत्यभ्युपगच्छति अतो नियतं विदधाति नियमयति चेति नियमोभयं वाञ्छति । निक्षेपचतुष्टये च भावनिक्षेप10 विकल्पमनागमतो भावमुपयोगं क्षायोपशमिकं भावमौदयिक पारिणामिकं वा भावमुपयोगसाद्भुतं विज्ञानलक्षितं बाह्यं रूपादि प्रतिपद्यते । उपयोगैवम्भूतस्य नयस्यैकदेशत्वात्, आगमानुपयोगैवम्भूतादेविशिष्यते। वंजणमत्थम (त) दुभयमेवंभूतो विसेसे [ति] । [आव० नि० ७५८] त्ति सामान्यलक्षणात् । पर्यायमूलनयभेदश्चैषः समन्तादयते पर्ययत इति पर्यायाक्षरार्थत्वात् । स 15 एवास्त्युपयोगसीद्भूतोऽर्थोऽस्येति पर्यायास्तिकः । १ अयं नयः य० २ गसाबूतं भा० । गमद्भुतं य० ॥ ३ आगमोऽनुपयोगै य० । आगपयोगै भा० । तुलनापृ० २४ पं०६, ५१८-२॥ ४ "इदानीमेवंभूतमाह-वंजणअत्थतदुभए एवंभूओ विसेसेइ ॥ ७५८।। व्यज्यतेऽनेन व्यनक्तीति व्यञ्जनं शब्दः, अर्थस्तु तद्गोचरः, तच्च तदुभयं च तदुभयं शब्दार्थलक्षणमेवंभूतो नयो विशेषयति । इदमत्र हृदयम-शब्दमर्थन विशेषयति अर्थ च शब्देन । तथा चाह भाष्यकृत-वंजणमत्थेणऽत्थं च वंजणेणोभयं विसेसेइ । जह घडसइं चेटावया तहा तं पि तेणेव [विशेषा० २२५२], अस्या गाथाया लेशतो व्याख्या-व्यञ्जनं शब्दमर्थन विशेषयति अर्थवशाद् नैयत्ये व्यवस्थापयतीत्यर्थः, यथा स एव तत्त्वतो घटशब्दो यश्चेष्टावन्तमर्थं प्रतिनियतं व्यवस्थापयतीति भावः । यथा वा घटशब्दवाच्यत्वेन प्रसिद्धा चेष्टा सा घटनाद् घट इति व्युत्पत्त्यर्थपरिभावनांबलाद् योषिदादिमस्तकारूढस्य घटस्य जलाहरणादिक्रियारूपा द्रष्टव्या, न तु स्थानभरणक्रियारूपा। एवमुभयम्-शब्देनार्थमर्थेन शब्दं विशेषयति, अत्रैव चोदाहरणमाह-जह घडसद्दमित्यादि, यथा घटशब्दं चेष्टावतार्थेन नियमयति स एव तत्त्वतो घटशब्दो यश्चेष्टावन्तमर्थं प्रतिपादयति, तथा तमप्यर्थं तेनैव शब्देन नियमयति यथा घटशब्दवाच्या चेष्टा घटनाद् घट इति व्युत्पत्तिबलेन योषिदादिमस्तकारूढस्य घटस्य जलाहरणक्रियारूपा द्रष्टव्येति ।......एवंभूतशब्दव्युत्पत्तिश्चैवम्एवंशब्दः प्रकारवचनः, एवं यथा व्युत्पादितस्तं प्रकारं भूतः प्राप्त एवंभूतः शब्दः, तत्समर्थनप्रधानो नयोऽप्येवंभूत उपचारात्, एवंभूतशब्दसमर्थना चास्य प्रागेवोपदर्शिता यथा यस्मिन्नर्थे शब्दो व्युत्पाद्यते स व्युत्पत्तिनिमित्तमर्थो यदैव स्वरूपतो वर्तते तदैव तं शब्दं प्रवर्तमानमभिप्रैति, न शेषकालम् यथोदकाद्याहरणवेलायां योषिदादिमस्तकारूढो विशिष्टचेष्टावान् घटो घटशब्दवाच्यः, न शेषः, घटशब्दप्रवृत्तिनिमित्तशून्यत्वात् पटादिवत्, तथा घटशब्दोऽपि तत्त्वतः स एव द्रष्टव्यो यश्चेष्टावन्तमर्थं प्रतिपादयति, न शेषः, शेषस्य स्वाभिधेयार्थशन्यत्वादिति ।" इति मलयगिरिरचितायाम् आवश्यकनियुक्तिवृत्तौ पृ० ३७७-३७८ ॥ ६ विशेषावश्यकभाष्ये २१८५ तमेयं गाथा । ७ पर्ययमूल भा०। ८ रार्थात् भा० ॥ ९ सद्भू य० ॥ Page #115 -------------------------------------------------------------------------- ________________ शब्दार्थादिवर्णनम् ] द्वादशारं नयचक्रम् । ८.४ ८०४ यो वार्थो बुद्धिविषयो बाहयवस्तुनिबन्धनः ।' स बाहयं वस्त्विति ज्ञातः शब्दार्थः कैश्चिदिष्यते ॥ [वाक्यप. २११३३] सन्तानवृत्तश्च क्रमो वाक्यार्थः । तदुदाहरणम्---इन्द्रेत्यादि । इन्द्रोऽनिन्द्रश्चन्द्रः, इदि परमैश्वर्ये [पा० धा० ६३], पारमैश्वर्यानुभवनकाल एवेन्द्रोऽन्यदाऽनिन्द्रः । इन्द्रोपयोगकाल एव वोपयोगेन्द्रः, तत्क्षणानन्तरमनिन्द्रस्तदुपरमात् । । पुरन्दरादित्वस्य त्वनवकाश एव क्षणिकत्वादुपयोगस्य च तदर्थस्य च । तथा पूरणकाले तदुपयोगे वा पुरन्दरोऽपुरन्दरोऽन्यदा । कस्मात् ? तद्भावस्यैव तद्भूतत्वात्, स एव भाव उपयोगीभूतः पुरन्दराद्यन्यतमपर्यायस्तत्क्षण एव च नान्यदेति भावितार्थम् । ___ शब्दार्थः कोऽत्र ? इत्यत्रोच्यते--अत्र च प्रतिक्षणातिक(का)मित्वाद् वस्तुनो बुद्धिस्थो ५१८-२ योऽर्थः स शब्दार्थः, क्षणे क्षणेऽन्यदेव वस्तूत्पद्योत्पद्याऽतिकामदपि बुद्धौ तिष्ठति, यस्तु क्षणो बुद्धिस्थ : 10 सोऽर्थः शब्दस्य 'रूपं रसो गन्धः' इत्यादि। एतत्संवाद्यागमान्तरं ज्ञापकमाह नयवादानां जैनागमप्रभवत्वात-- यो वाऽर्थो बद्धिविषय इत्यादि व्याख्यातार्थानुसारित्वान्न व्याख्यायते। कैश्चिदिष्यते इति अस्याऽनागमोपयोगैवम्भूतस्य मतमित्यर्थः । वाक्यार्थस्तहि कः? उच्यते-सन्तानवृत्तश्च क्रमो वाक्यार्थः, विज्ञानसन्ताने रूपादिबाह्यार्थसन्ताने च य उत्पत्ति-विनाशक्रमः स वाक्यार्थः वाक्यवर्णपदादिशब्दानामानुपर्योच्चारणं प्रतिस्वं 15 जन्म-निरोधानुग्रहक्रमः । १ इति पर प्र०॥ २ "अथवा बुद्धयुपारूढ एव शब्दस्यार्थो न बाह्य इति दशमं पक्षं दर्शयितुमाह-यो वार्थो बुद्धिविषयो बाह्यवस्तुनिबन्धनः। स बाह्यं वस्त्विति ज्ञातः शब्दार्थः कैश्चिविष्यते ॥ २११३३ । शब्दस्य बुद्धयुपारूढस्य वैकल्पिकस्य यो बुद्धयुपारूढो बाह्यवस्तुनिबन्धनः बाह्यं वस्तु विकल्पजननद्वारेण निबन्धनं यस्य स तथाभूतः स च वैकल्पिकोऽर्यो भ्रमवशाद् दृश्य विकल्पै (ल्प्य ? )काकारेण अबहीरूपोऽपि बहीरूपतयाध्यस्तोऽध्यस्तमेव वस्त्ववगच्छामि शब्दादिति शब्दनिमित्तमिति शब्दार्थ इष्यते।" इति वाक्यपदीय स्य पुण्यराजरचितायां टीकायाम् । “बुद्धिविषयः इति बुद्धौ विपरिवर्तमानः, बुद्धिस्थ इति यावत् । बाह्यवस्तुनिबन्धन इति सदसद् बाह्यं वस्तु निबन्धनमक्षरचिह्नस्थानीयं स्वरूपमुपदर्शयितुं प्रक्रम्यते यस्य स बाह्यवस्तुनिबन्धन: । बाह्यं वस्त्विति ज्ञातः इति बुद्धिरूपत्वेनाविर्भावितो बाह्यतयाध्यवसित इत्यर्थः । तथाहि-यावद् बुद्धिरूपमर्थेष्वप्रत्यस्तं बुद्धिरूपमेवेति तत्त्वभावनया गृह्यते तावत् तस्य शब्दार्थत्वं नावसीयते तत्र क्रियाविशेषसम्बन्धाभावात्, न हि गामानय दधि खादेत्यादिका: क्रियास्तादृशि बुद्धिरूपे सम्भवन्ति । क्रियायोगसम्भवी चार्थः शब्दरभिधीयते । अतो बुद्धिरूपतया गृहीतोऽसौ न शब्दार्थः । यदा तु बाह्यवस्तुनि प्रत्यस्तो भवति तदा तस्मिन् प्रतिपत्ता बाह्यतया विपर्यस्तः क्रियासाधनसामर्थ्य तस्य मन्यत इति भवति शब्दार्थः ।" इति तत्त्वसंग्रहपञ्जिका[पृ० २८५ ]नुसारेण अस्याः कारिकाया भावार्थः ॥ ३ (°नुक्रमः ?) ॥ Page #116 -------------------------------------------------------------------------- ________________ 5 न्यायागमानुसारिणीवृत्त्यलङ्कृतम् उपनिबन्धनं यतोऽस्य निर्गमस्तद्यथा-इमा णं भंते! रयणप्पभा पुढवी कि सासता असासता ? गोयमा ! दव्वट्ट्याए सासता वण्णपज्जवेहिं गंधपज्जवेहिं रसपज्जवेहि फासपज्जवेहि संठाणपज्जवेहि असासता [ जीवाजीवाभि. ३।१।७८ ] । इत्येकादशो नियमोभयभङ्गः । ८०५ मा संस्था :- स्वमनीषिकयैवोच्यत इति । जैनागमोऽप्येवमित्यत आह-- उपनिबन्धनं यतोऽस्य 'निर्गमस्तद्यथा--ईमा णं भंते इत्यादिग्रन्थो गतार्थः, अंशाश्वतत्वेन पर्यायाणां निर्देशात् । इति नयचऋटीकायामेकादशोऽरो नियमोभयभङ्गः समाप्तः ॥ १ निगमः प्र० ।। २ दृश्यतां पृ० ४५० - ४५१ ।। ३ अशाश्वतेन य० । ४ सम्पूर्णः य० ॥ Page #117 -------------------------------------------------------------------------- ________________ ॐ अर्ह सद्गुरुभ्यो नमः अथ द्वादशो नियमानयमारः। अन्ते क्षयाद् यद्येवं ततो वस्तुवत् प्रसिद्धयभ्युपगमः कृतो भवति । वस्तुव्यवस्थासिखघुपहितनियमानतिक्रमाद् निष्ठितं तहि तत्, अन्तवत्वात्, घटादिवस्तुवत् । निष्ठितत्वात् कृतकत्वादारब्धमपि । एवं ते पूर्वनिर्वृत्तवस्तुनिबन्धनाः, क्रियात्वात्, अन्तवत् । पूर्वनयमतापरितोषकारणमुत्तरनयोत्थानम्, उत्तरोत्तरसूक्ष्मेक्षिकया च पूर्वस्य दोषदर्शनात् 5 स्वमतौंस्थित्याभिमानाच्चारम्भ इत्यत आह-अन्ते क्षयाद् यद्येवम् यदि त्वयान्ते क्षयदर्शनात् स्वैरसेनैव वस्तुनः क्षय एवादावप्यनुमीयते, ततः किम् ? ततो वस्तुवत् प्रसिद्धचभ्युपगमः कृतो भवति, वस्तुनीव वस्तुवत्, यथा वस्तुनः प्रसिद्धस्य लोके स्थितस्य घटादेः क्षयो भवतीति प्रसिद्धिस्तथा त्वयाभ्युपगतमिति प्राप्तम्, विनाशस्योत्पादस्य च प्रसिद्धवस्तुविषयत्वात् । इतरथा खरविषाण-५१९. स्येव स्थित्यभावे विनाशोत्पादयोरप्यभावः प्रतिसन्धानाभावात्, स्थितस्य भवत एव हि भवनमितीत्थ-10 मभ्युपगमस्ते। ___ तस्माद् वस्तुव्यवस्थासिद्धघुपहिनियमानतिक्रमात् इत्यस्माद्धेतोर्भवत एवोत्पाद-विनाशप्रतिसन्धानाद् व्यवस्थितं वस्तु सिद्धं नियतमुत्पाद-विनाशव्यपदेशभाग् भवतीत्येतं नियम नातिकामति खपुष्पादिवलक्षण्येनोपहितम्, अतो वस्तुव्यवस्थासिद्धयुपहितनियमानतिक्रमाद् निश्चयेन स्थितं निष्ठितं व्यवस्थितमिति गृहाण त्वद्वचनादेवेत्यतश्चाह-निष्ठितं तर्हि तत्, अन्तवत्त्वात्, घटादि-15 वस्तुवदिति दृष्टान्तः, यथा मृत्पिण्डाद्यवस्थानामन्ते घटोऽस्त्येव अवस्थित एवान्तव[त्त्वा]त् तथा मृल्लोष्टाद्यवस्थास्वपि। निष्ठितत्वात्, कृतं तद् वस्तु घटादिवस्तुवदेव । ततश्च कृतकत्वादारब्धमपि घटादिवस्तुवदेवेति हेतुहेतुमद्भावेनाऽरम्भ-क्रिया-निष्ठाः साधिताः उपसंहृत्यैकत्वेनाह-एवं त इत्यादि । आरम्भ-क्रिया-निष्ठाः पूर्वनिर्वृत्तवस्तुनिबन्धनाः, "क्रियात्वात्, अन्तवत्, अन्ते इवान्तवत्, यथा अन्ते निवृत्तिकाले क्रिया भवनं जन्म आत्मलाभः सा पूर्वनिर्वृत्तवस्तुनिबन्धना तथा प्रारम्भादि-20 क्रियाः। १'त्याहिमाना प्र० ।। २ स्वरसोनव प्र० ॥ ३ प्रसिद्धधुपगमः य० ॥ ४ भवतीत्येतन्नियम नाति भा० । भवतीत्येतनियमनाति य०॥ ५ साविताः प्र०॥ ६ उपसंपत्यकत्येनाह भा०॥ उपसंहात्यकन्येनाह य० ॥ (उपसंहृत्यकध्येनाह?) ॥ ७ कियादत्वात् प्र० । (क्रियावत्त्वात् ? ) ॥ ८ पूर्वनिवृत्त भा०॥ Page #118 -------------------------------------------------------------------------- ________________ ८०७ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् कुतः क्रिया, क्षणिकत्वात् ? उक्तं हि - क्षणिकाः सर्व संस्कारा अस्थितानां कुतः क्रिया । भूतियेषां क्रिया सैव कारकं सैव चोच्यते । [ ] तिष्ठतु तावत् क्रियाभ्युपगमादि । क्षणिकशब्दार्थतत्त्वान्वीक्षणादेव क्षणभङ्गवादस्य 5 भङ्गः शक्यते कर्तुम् । न हि क्षणिकशब्दार्थः क्षणेन स्वेन तद्वता चार्थेन स्वामिना विना घटते इति तस्य क्षणस्य स्वामी तत्समवस्थायी द्रव्यार्थोऽर्थो भवितुमर्हति । [ द्वादशे नियमनियमारे न पर्यायविषय एव तत्स्वामित्वोपपत्तेः । द्विविधो हि क्षणः उत्पत्तिक्षणो विनाशक्षणश्च तदनन्तरम् । अनन्तरवचनमन्तरालावस्थानव्युदासार्थम् । योऽयमुत्पत्ति इतर आह- कुतः क्रिया, क्षणिकत्वात् ? अन्तेऽपि च क्रियात्वं नाभ्युपगम्यते मया क्षणि10 कत्वादभावत्वात् प्रागुक्तविधिना, किमङ्ग पुनरारम्भकरणाद्यवस्थासु अवस्थित वस्त्वनभ्युपगमात् ? ५१९-२ उक्तं हीत्यादि ज्ञापकम् । क्षणिकाः सर्वसंस्कारा इत्यादिश्लोकः प्रत्या ( प्राग्व्या ? ) ख्यातार्थ इति न पुनर्व्याख्यायते । अत्नोच्यते - तिष्ठतु तावदित्यादि । यदन्यद्रव्यार्थ नयदर्शनस्योक्तक्षयोत्पादादिक्रियाभ्युपगमादि वस्तुव्यवस्थासिद्धिकारणं वा क्षणभङ्गाभावप्रतिपादनसमर्थं तत् तावदास्ताम्, किं तर्हि ? क्षणिक15 शब्दार्थतत्त्वान्वीक्षणादेव क्षणभङ्गवादस्य भङ्गः शक्यते कर्तुम्, कस्मात् ? क्षणिकशब्दस्य स्व-स्वामिलक्षणास्त्यस्तिमत्सम्बन्धवाचिठन्प्रत्ययान्तस्य स्थितार्थाभावेऽभिधेयाभावप्रसङ्गात् । तद्दर्शयति- न हि क्षणिकशब्देत्यादि, क्षणोऽस्यास्तीति क्षणिको यथा दण्डोऽस्यास्तीति दण्डिकः, यथा चैत्रेण दण्डसम्बन्धिना स्वामिना दण्डेन स्वेन च [विना ] 'दण्डिकः' इति शब्दो नार्थवान् भवत्येवं क्षणिकशब्दोऽपि क्षणेन स्वेन तद्वता चार्थेन स्वामिना विना नार्थवान् । भा भूत् सोऽनर्थक इति तस्य क्षणस्य स्वस्य 20 दण्डस्येव चैत्रष्ठन्प्रत्ययान्तः स्वामी तेन सह समवस्थातुं शीलं यस्य स द्रव्यार्थ लक्षणोऽर्थो जैनेन्द्रव्युत्पादितोत्पाद - विनाशर्यायार्थसहचारिस्थितद्रव्यार्थवद् भवितुमर्हति इतरथा 'क्षणोऽस्यास्तीति क्षणिक:' इति न शब्दो (ब्दा) र्थो घटते सोऽवैस्थातृद्रव्याभिधायित्वे तु घटते । अताह-न पर्यायविषय एव तत्स्वामित्वोंपपत्तेः, पर्यायान्तरस्य स्वपर्यायान्तरं स्वामीत्यैस्त्यस्तिमत्सम्बन्ध उपपद्यते, तदर्थवाची च तत्प्रत्ययः । तद् व्याचष्टे - द्विविधो हि क्षण इत्यादि, द्वैवि25 ध्यम् उत्पत्तिक्षणो विनाशक्षणश्च तदनन्तरमिति । तस्य स्फुटीकरणम् - अनन्तरवचनमन्तरा १ अस्थित भा० ।। २ दर्शनं स्योक्त' भा० ॥। ३ वाचिउत्प्रत्य प्र० । “ अत इनिठनी " - पा० ५।२।११५ ।। ४ तुलना - "यश्चायं मत्वर्थीयः क्षणिका इति स कथम् ? यदि निरुक्तन्यायेन क्षयः क्षण इति क्षणोऽस्यास्तीति क्षणिक इति तन्न युक्तं कालभेदात् । यदा क्षयो न तदा क्षयीति भिन्नकालयोर्न मत्वर्थीयो दृष्टः । अथ पुनर्भाव एवानन्तरेण विनाशेन विशिष्यमाणः क्षणिक इत्युच्यते तथापि तेनैव तदेव तद्वन्न भवतीति न युक्तो मत्वर्थीयः ॥ न्यायवा० ३।२।१४ ।। ५ वस्थास्तु त्यस्यास्तिमत्स प्र० ॥ ," प्र० ।। ६ °धायित्वे घटते य० । ७ Page #119 -------------------------------------------------------------------------- ________________ क्षणिककान्तनिरासः] द्वादशारं नयचक्रम् ८०८ क्षणानन्तरो विनाशक्षणः स एव तस्यास्ति पर्यायस्य पर्यायः । एवमपि न युक्तोऽपदेश इतराभाव इतरस्यापि तथाऽभावात् । यदा दण्डो विद्यते चैत्रोऽपि विद्यते तदास्य तेन तद्वत्ता न्याय्या स्यात् । इह तु यदोत्पत्तिक्षणो न तदा विनाशक्षणः यदा च विनाशक्षणो न तदोत्पत्तिक्षण इति उत्तरेण प्राच्यापदेशो न युक्तः। यदपि च निदर्शनमुक्तं तदपि युगपत् सतोस्तुलान्तयोयुज्येत, न तु विद्यमानाविद्यमानयोः । क्षणयोयागपद्यं घटखपुष्पयोरिव । नत्युन्नत्योश्च सत्त्वाद् योगपद्यं स्यात् । अतोऽसमञ्जसता दृष्टान्तदाष्र्टान्तिकयोः । नश्यतः सत्त्वे सहावस्थानमुत्पद्यमानेन, असत्त्वे तदवस्थमसमञ्जसत्वम् । लावस्थानव्युदासार्थम्, 'नान्तराले किञ्चिदस्ति' इत्यस्यार्थस्य दर्शनार्थम्, तस्य ज्ञापकं प्रागुक्तम्-- नाशोत्पादौ समं यद्वन्नामोन्नामो तुलान्तयोः' [ ] इति। 10 एवं निरन्तरयोः क्षणयोर्योऽयमुत्पत्तिक्षणानन्तरो विनाशक्षणः स चापकर्षकालपर्यन्तकालच्छेदेन बुद्धया विभज्यमानो यो विभागं न प्रयच्छति स एव तस्यास्ति पर्यायस्य पर्यायः, तस्मात् क्षणिकशब्दः क्षणस्य क्षणान्तरापेक्षत्वादर्थवान्, अतो न दोषो द्रव्यार्थपरिग्रहोऽवस्थितार्थोऽन्वेष्य इति । ___ अत्रोच्यते-एवमपि न युक्तोऽपदेशः 'क्षणोऽस्यास्तीति क्षणिकः' इति पर्यायान्तरापेक्षयापि। कस्मात् ? इतराभाव इतरस्यापि तथा[s]भावात, यथा दण्डाभावे दण्डिकत्वेन 15 चैत्रस्याप्यभावाच्चैत्रो दण्डिक इति नोच्यते एवमुत्पत्तिक्षणस्य विनाशक्षणस्य वा परस्परमितरकाल इतरस्यात्यन्तमसत्त्वाद् विनाशक्षण उत्पत्तिक्षणवान भवति उत्पत्तिक्षणोऽपि विनाशक्षणवान्न भवति खरविषाणवत्त्वेन चैत्राभाववत् । यदा दण्डो विद्यते चैत्रोऽपि विद्यते तदास्य चैत्रस्य तेन दण्डेन तद्वत्ता दण्डवत्ता दण्डिकता न्यायादनपेता स्यादिति वैधhण निदर्शनम् । इह तु यदोत्पत्तिक्षण इत्यादिना उत्पत्ति-विनाशक्षणयोरसाधर्म्य दर्शयति यावत् प्राच्यापदेशो न युक्त इति गतार्थम् । 20 यदपि च 'नाशोत्पादौ समं यद्वन्नामोन्नामौ तुलान्तयोः' [ ] इति हेतुहेतुमत्त्वनिदर्शनमुक्तं तदपि अर्थान्तरभूतयोयुगपत्सतोस्तुलान्तयोयुज्येत, न तु विद्य-५२०-२ मानाविद्यमानयोः क्षणयोर्योगपद्यं घट-खपुष्पयोरिव, तथा नेत्युन्नत्योश्च सत्त्वाद् यौगपद्यं स्यात्, अतोऽसमञ्जसता दृष्टान्त-दार्टान्तिकयोः। स्यान्मतम्-नाशोत्पत्त्योयॊगपद्ये सति सामञ्जस्याददोष 52 इति । इत्येतच्चायुक्तम्, नश्यतः सत्त्वे सहावस्थानमुत्पद्यमानेन, असत्त्वे तदवस्थमसमञ्जसत्वम् । तस्मादयुक्त उत्तरेण प्राच्यस्यापदेशः क्षणोऽस्यास्तीति क्षणिक इति । १ दृश्यतां पृ० ८०१ पं० ४॥ २ द्यापादपेता प्र०॥ ३ दृश्यतां पृ० ८१३ पं० ४ ॥ ४ पृ० ८०१ पं०४ ॥५ नेत्युन्नत्योश्च य० । नेत्युत्पन्नत्योस्य भा०। ६ दयुक्तं भा०॥ Page #120 -------------------------------------------------------------------------- ________________ ८०९ [द्वादशे नियमनियमारे न्यायागमानुसारिणीवृत्त्यलङ्कृतम् स्यादियमाशङ्का तयोरन्यतरस्तिष्ठत्यतो व्यपदेशसिद्धिरिति । अथ स्थाता कश्चिद् द्वयोरपि ततो योकस्मिन् क्षणे जातम्............... एवं द्वयोः क्षणयोरसम्बन्धात् क्षणिकशब्दार्थो नास्ति यद्यन्तरालावस्थानव्युदासार्थत्वेऽनन्तर5 शब्दस्य। अथात्मलाभ एवानन्तरविनाशी । अनन्तरश्च विनाशश्चानन्तरविनाशः, सोऽस्यास्तीति क्षणिकशब्दोऽर्थवान् । न हि रूपादिविनाशव्यतिरिक्त उत्पादः, य उत्पादः स एव विनाशः, सोऽस्यास्तीति ] क्षणिकः। यथोत्पादवानङकुर इत्युच्यते । स चोत्पादादनान्तरमजकुरः, उत्पादातिरिक्ताङकुरासम्भवात् । 10 एवं ते य उत्पादः स एव विनाशः, न विनाशातिरिक्त उत्पादक्षणः, स्यादियमाशङ्का-तयोः पूर्वोत्तरक्षण]योरन्यतरस्तिष्ठत्यतो व्यपदेशसिद्धिरिति, तत्प्रत्युच्चारणम्-अथ स्थाता कश्चिद् द्वयोरपि क्षणयोरिति, यद्युत्तरो यदि पूर्वो यथेच्छसि तथास्तु, तिष्ठतु नाम, तथाभ्युपगतेऽपि दोषः-ततो 'योकस्मिन्' इत्यादिश्लोकः त्वयोक्तो विनाशकारणा भावादनन्तकालावस्थानमिति दोष एव । एवं तावद् द्वयोः क्षणयोः सम्बन्धाभावात् क्षणिकशब्दार्थोऽसन् 15 यद्यन्तरालावस्थानव्युदासार्थत्वेऽनन्तरशब्दस्य 'व्यपदेशसिद्धिः' इति वर्तते। अथात्मलाभ इत्यादि । अथ मा भूदेष दोष इति 'उत्पत्त्यनन्तरविनाशक्षणः' इति अनन्तरशब्द उत्पत्तिक्षणमेवाह, स एवोत्पत्तिक्षणोऽनन्तरविनाशी समानाधिकरणसमासत्वात् । तदर्शयति अनन्तरश्च विनाशश्चेत्यादिना । तस्यैवात्मलाभस्य विनाशधर्मः सम्बन्धिनः सम्बन्ध्यस्तीति क्षणिक५२१-१ शब्दोऽर्थवान् । तद्वयाख्या- न हि रूपादिविनाशेत्यादि यावत् क्षणिकः। क्वास्य सम्बन्धिवाचि20 प्रत्ययता दृष्टेति चेत्, दर्श्यते- यथोत्पादवानङकर इत्युच्यते नात्राङ्कुरव्यतिरिक्त उत्पादों न चोत्पादव्यतिरिक्तो मतुपर्थो य उत्पादवानङ्कुर इत्युच्यते, दृष्टश्चायं व्यपदेशस्तेनैव तस्य । तद्दर्शयन्नाह-स चोत्पादादनान्तरमङकुरः, कस्मात् ? उत्पादीतिरिक्ताङकुरासम्भवादिति । अन ब्रूमः- एवं ते य उत्पाद इत्यादि तन्मतप्रत्युच्चारणं यावदुत्पादातिरिक्तासम्भवादिति, तच्चानिष्टं तवैव, क्षणिकशब्दार्थसमीकरणव्याख्याप्रवृत्तेन त्वया तस्यैव विनाशितत्वात् । कथम् ? १त्तरपक्षयोर भा० ।। २ प्रत्युच्चारणम् य० ॥ ३ दृश्यतां पृ० ८०२ पं० ५ ।। ४ तुलना तत्त्वसं० पृ० १४२ पं०२०॥ ५ दृश्यतां पृ० ८१० पं० १२, २१, पृ० ८११५० २४॥ ६ पृ०८०८ पं० ११॥ ७क्यस्य प्र०॥ ८ मनुपर्वो प्र०॥ ९ दर्शयन्नाह य० ॥ १० 'दारनर्थातुर प्र०॥ Page #121 -------------------------------------------------------------------------- ________________ क्षणिकव्यपदेशनिरासः] द्वादशारं नयचक्रम् ८१० उत्पादातिरिक्तासम्भवात् । न च स यस्य क्षणः, न च योऽसौ क्षणः, । अतः सा क्षणिकता नास्त्येव । तस्मात् प्रस्तुतविरोधित्वादयुक्तेयं व्याख्या। अपि चेहापि इनिप्रत्ययान्तविनाशशब्दनिर्देशोऽयुक्तः, तदर्थासम्भवात् । तस्मादिन उपादानादयुक्ता कल्पना, बहुव्रीहेर्वा, मेदव्यवहारमभ्युपगम्य शब्दार्थविचाराङ्गीकरणात् । अनन्तरविनाशक्षणे क्षणद्वैविध्यादसम्बन्धः। उत्पादार्थेन विरोधिनो विनाश-5 स्यानवकाशात् तदा क्षणिकार्थासत्त्वमेव । इतराभावे इतरस्यापि तथाऽभावाद् व्यपदेशाभावः । उत्पादविनाशयोश्चैकार्थनिपातिनोः परस्परनिराकृतार्थत्वादसत्यार्थत्वम्, कुमार इति तद्दर्शयति- न च स यस्य क्षण इति, न च सोऽर्थो यस्तेन क्षणेन तद्वत्क्षणिक उच्यते स्वामी दण्डेनेव दण्डिकश्चैत्रः, त्वयैव 'उत्पादक्षणातिरिक्तार्थासम्भवात्' इत्युक्तत्वात् । न च योऽसौ क्षण इति, सोऽपि क्षणो नास्ति यश्चैत्रदण्डित्वव्यपदेशकारणदण्डस्थानीयस्वत्वभौक् येन सम्बन्धात् क्षणोऽ-10 स्यास्तीति क्षणिक उच्यते ततोऽन्यः। अतः सा क्षणिकतात्व (ऽत्र) नास्त्येव शब्दार्थ इत्यर्थः । तस्मात् प्रस्तुतविरोधित्वात्]ि शब्दार्थविरोधित्वादयुक्तेयम् 'आत्म[लाम] एवानन्तरविनाशी' इति व्याख्या। किञ्चान्यत्- अपि चेहापीत्यादि। क्षणिकशब्दार्थसमीक्रियार्थम् 'अनन्तरविनाशी' इत्यत्र इनिप्रत्ययान्तविनाशशब्दनिर्देशोऽप्ययुक्तस्तस्याप्यर्थासम्भवात्, न केवलं क्षणिकशब्द एव उक्तन्यायेन । 15 तस्मादिन उपादानादयुक्ता कल्पना। इतश्चायुक्ता बहुव्रीहेर्वा, 'अनन्तरं विनाशोऽस्येत्यनन्तर-५२१-२ विनाशः' इत्येवोच्यमानेऽपि अयुक्तमेवाभिहितन्यायाद् बहुव्रीहेरपि चित्रगुवद् भिन्नार्थविषयत्वात् तदर्थासम्भवाच्चेति । स्यान्मतम्- 'आत्मवान् देवदत्तः, उत्पादवानङ्कुरः' इत्यभिन्नार्थे मतुपादिप्रत्ययदर्शनात् 'पदमेकाक्ष[र]म्' इत्याद्यभिन्नार्थबहुव्रीहिदर्शि]नाच्चादोष इति। एतच्चायुक्तम्, भेदव्यवहारमभ्युपग[म्य]शब्दार्थविचाराङ्गीकरणाद् वस्तुनस्तथात्वे तद्विरोधाच्च।। किञ्चान्यत्, अनन्तरविनाशक्षणे क्षणद्वैविध्यादसम्बन्धः, 'आत्मलाभ एवानन्तरविनाशी' इति ब्रुवतः स एवोत्पादो विनाशश्चेत्येकार्थद्विधावृत्तिप्रसङ्गो[5]सम्बन्धश्च सः, तयोश्चोत्पाद-विनाशयोः परस्परविरोधात् पूर्वदोषानतिवृत्तेश्च । उत्पादार्थनेत्यादि, आत्मलाभस्य उत्पादपर्यायत्वात् विरोधिनो विनाशस्यानवकाशात् तदा क्षणिकार्थासत्त्वमेव । अनन्तरवंचनेऽपान्तरालव्युदासार्थव्याख्यापत्तेः प्रागुक्तदोषसम्बन्धादयुक्तम्, तद्दर्शयति-"इतराभाव इत्यादि गतार्थ साधनं यावद् व्यपदेशा- 25 भाव इति । १ ( तद्वान् क्षणिक: ? ) ॥ २ भाका प्र० ॥ ३ इत आरभ्य एतच्चिह्नान्तर्गतो दृष्टान्तो वा इत्यन्तः [पृ० ८१२ पं० २७] पाठो य० प्रतौ नास्ति ॥ ४ दृश्यतां पृ० ८०९, पृ० ८११ ॥ ५ समीपक्रियार्थसमनन्तर भा० । पृ० ८०९ पं० २४ ।। ६ मनुषादि भा० ॥ ७ पृ० ८०९५० ६ ।। ८°मृत्ति भा. ॥ ९ उत्पादविपर्या भा० ॥ १० वचनोपान्त° भा० ॥ ११ व्यास्या भा० ॥ १२ तुलना पृ०८०८ पं०२॥ 20 Page #122 -------------------------------------------------------------------------- ________________ ८११ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वादशे नियमनियमारे ब्रह्मचारित्वपितृत्ववत् । ततस्तस्यामसत्यतायां द्रव्यार्थसत्यत्वापत्तिरेव। उत्पादानान्तरत्वाच्च सर्वस्य मतुपर्थाभाव एव सर्वत्र रूपादावपि । न चातदात्वेऽप्यस्य प्रयोगो दृष्टः, अतीतानागतकालापेक्षदण्डदण्डिसहभावपरिग्रहादेव 'आसीद् भविता च दण्डी' इति प्रयोगात् । 5. अतो यदुच्यते 'आत्मलाभ एव विनाशः' इति, एषाऽयुक्ता कल्पना । किञ्चान्यत्, उत्पाद-विनाशयोश्चेत्यादि साधनं यावत् पितृवत् स्ववचनविरोधदोषोद्भावनम्, तद्यथा-उत्पादविनाशावेकार्थनिपातिना[व]सदरों, परस्परनिराकृतार्थत्वात्, कुमारब्रह्मचारित्व५२२-१ पितृत्ववत्, यथा कश्चिद् ब्रूयात् 'पिता मे कुमारब्रह्मचारी' इति, तत्र कुमारब्रह्मचारित्वं पितृत्वेन निराकृतं पितृत्वं कुमारब्रह्मचारित्वेन, अतस्तौ जन्म-क्षयधर्मावपि तथा विरुद्धौ क्षण एकस्मिन् 10 वृत्तावित्यसैत्यार्थी। ततः किम् ? ततः सत्यां तस्यामसत्यतायां द्रव्यार्थसत्यत्वापत्तिरेव, यदि वस्तुन उत्पादविनाशौ न स्तः सच्च तद्वस्त्विष्यते ततोऽवस्थितं तदिति प्राप्तमर्थादेव । तच्चानिष्टं ते । किञ्चान्यत्- उत्पादानर्थान्तरत्वाच्च सर्वस्य मतुपर्थाभाव एव सर्वत्र रूपादावपीति प्राप्त इति वाक्यशेषः। यथा त्वयोक्तम्-'आत्मलाभ एव विनाशः, मतुपर्थोऽपि स एव, उत्पाद15 वदङकुरत्ववदुत्पादातिरिक्तार्थासम्भवात् सर्वमत्पादमात्रम्' इति, तथा च कतमोऽन्योऽर्थ उत्पादाद् यतस्तेनोत्पादेन तद्वानङ्कुरादिरुत्पादवानिति व्यपदिश्येत तद्वयतिरिक्तासम्भवात् ? एवं रूपादेरप्युत्पादमात्रत्वात् 'उत्पादवद् रूपं, रसो गन्धः शब्दः स्पर्शी वा उत्पादवान्' इति नैव कश्चिदर्थः स्यात्, तदभावात् 'उत्पादवत्' इति व्यर्थको निर्देशो मतुपर्थप्रत्ययान्तः स्यात् । स्यान्मतम्-असहमाने (भावे)ऽपि अतदात्वे मंतुपर्थप्रत्ययदर्शनाद् व्यभिचारिणो दूषणहेतव20 स्त्वदीयाः, तद्यथा-'दण्डी आसीत्, दण्डी भविता' इत्यादि । अत्रोच्यते-न चातदात्वेऽप्यस्येत्यादि । न चैवं मन्तव्यम्-असहभूतयोस्तत्तद्वतोरतदात्वे मतुपर्थप्रत्ययान्तनिर्देश इति, किं तर्हि ? अतीताऽनागतकालापेक्षदण्ड-दण्डिसहभावपरिग्रहादेव 'आसीद् भविता च दण्डी' इति प्रयुज्यते धातुसम्बन्धे प्रत्ययाः [पा० ३।४।१] इति लक्षणात् प्रयोगसाधुता च । अतस्तदवस्थत्वादनुत्तरम् । ५२२-२ अत उपसंहरति-अतो यदुच्यते इत्यादिर्गतार्थ उपसंहारः । एवमुक्तदोषत्वात् आत्मलाभ एव 25 विनाश इत्ययुक्ता कल्पना । १ (पातेनासद ? ) ॥ २ सद्यार्था भा०। (सद ? )॥३मनुपथाभाव भा०॥ ४ मतपर्वेपि भा० ॥ ५ मतपर्वप्रत्य भा० ॥ ६ “धातुसम्बन्धे प्रत्ययाः ।३।४।१। “धात्वर्थानां सम्बन्धे काले प्रत्यया उक्तास्ततोऽन्यत्रापि स्युः । तिङन्तवाच्यक्रियायाः प्राधान्यात् तदनुरोधेन गुणभूतक्रियावाचिभ्यः प्रत्ययाः । वसन् ददर्श । भूते लट् । अतीतवासकर्तृकं दर्शनमर्थः। सोमयाज्यस्य पुत्रो भविता सोमेन यक्ष्यमाणो यः पुत्रस्तत्कर्तृक भवनम् ।" इति पा० सिद्धान्तकौमुद्याम् ।। “धात्वोः सम्बन्धो धातुसम्बन्धः। धात्वर्थश्चात्रोपचाराद्धातुशब्देनोच्यते। ....तत्र धातुसम्बन्धे कालान्तरविहितानां प्रत्ययानामन्यस्मिन् काले साधुत्वाभ्यनुज्ञानार्थमिदं सूत्रम्।" -इति कयटविरचिते प्रदीपे।। ७ इत्यादिनिर्गतार्थ भा०॥ ८ दृश्यतां पृ०८०९ पं०६, पृ०८१० पं० १२, पृ०८११ पं०१४ ।। Page #123 -------------------------------------------------------------------------- ________________ क्षणिक व्यपदेशनिरासः ] ८१२ अथापि एतान् दोषानुपेक्ष्य यद्युत्पादादनर्थान्तरमुत्पद्यमानमङ्कुरादि ततो घटाद्युत्पद्यतेऽकुरोऽपि । अत उत्पादमात्रत्वाद् घटाद्यङकुरादीनां घटादयोऽङकुर एव अङकुरस्वरूपानर्थान्तरत्वात् अङकुरस्वात्मवत् । यथा च स एवं घटाद्यपि । ततश्च स[र्वसा]र्वात्म्यम् उत्पादानर्थान्तरत्वात् । ततश्च सर्वजगद्रव्यार्थापत्तिरपि । ततो मूलद्रव्यार्थः कारणद्रव्यार्थोऽप्यापद्यते । यदेव कारणं कार्यमपि तदेव तदासादितरूप-5 वत्त्वात्, उत्पादासादिताङ कुरोत्पादानर्थान्तरत्ववत् । 1 ननु कार्येणैव कारणरूपमासाद्यते, न तुल्यपरिप्रश्नार्थत्वात् । द्वादशारं नयचक्रम् अथापीत्यादि एतानुक्तान् दोषानुपेक्ष्या [s] वैमत्य दोषाः प्रत्यक्षविरोधादय उच्यन्ते । तद्यथायद्युत्पादादनर्थान्तरमुत्पद्यमानमङ्कुरादीति तदुक्तमेव स्मारयति दूषयितुम्, ततः किम् ? ततो घटादि उत्पद्यतेऽङ्कुरोऽपि, अत उत्पादमात्नत्वाद् घटाद्यङ्कुरादीनामभे [द], घटादयोऽङ्कुर एव ते 10 प्राप्ताः, कस्मात् ? अङ्कुरस्वरूपानर्थान्तरत्वात्, अङ्कुरस्वात्मवत् । प्रत्यक्षतश्च घटादयोऽङ्कुराद् भिन्ना इति प्रत्यक्षविरोधः । लोके तथा प्रसिद्धत्वाल्लोकविरोधः । कार्य-कारणादिभेदादनुमानविरोधः । तथा शब्दार्थव्यवहाराभ्युपगमादभ्युपगमविरोधः । यथा च स एवं घटाद्यपि, यथाङ्कुर एव घटादयोऽपि अङ्कुरस्वरूपोत्पादानर्थान्तरत्वादङ्कुङ्करस्वात्मवत् एवं घटादिरेवाङ्कुरोऽपि घटादिस्वरूपोत्पादानर्थान्तरत्वात् तत्स्वात्मवत् । ततश्चेति सर्वसा]र्वात्म्यमिति सर्वं सर्वात्मकं घटोऽपि 15 पटोsपि अङ्कुरोऽपि अङ्कुरो घटो रथः पुरुषो महिषोऽपि महिषः पुरुषः महिषो मेषोऽश्वो हस्त्यपीत्यादि सर्वसर्वात्मकत्वमुत्पादानर्थान्तरत्वात् पुरुषाद्येककारणानर्थान्तरचेतन पुरुषत्वादिवत् । ततश्च सर्वजगद्रव्यार्थापत्तिरपि, सर्वमेव न विशेषो नाम कश्चिदिति प्राप्तम् । अनिष्टं चैतत् 'क्षणिकम्' इत्यत्यन्तविशेषमात्र वस्तुवादिनस्ते । किञ्चान्यत्, न केवलं सर्वजगद्रव्यार्थापत्तिरेव ततो मूलद्रव्यार्थः कारणद्रव्यार्थोऽप्यापद्यते । 20 तत् कथम् ? इति भावयति - यदेव कारणं कार्यमपि तदेवेति पक्षोऽनिष्टापादनार्थः । तदासादित- ५२३-१ रूपवत्त्वादिति हेतु:, तेन कारणेन आसादितं रूपमस्य कार्यस्य यथा तन्तुरूपमासादितः पटः कारणरूपासादितकार्यरूपत्वात् कारणमेव कार्यम्, किमिव ? त्वदभिमतोत्पादासादिताङ्कुरोल्पादानर्थान्तरत्ववत् यथा उत्पादनाऽऽत्मरूपमासादितोऽङ्कुरः तदनर्थान्तरत्वादुत्पाद एव तथा तन्त्वादिकारणरूपासादितं पटादि कार्य कारणमेवेति । 25 आह-- ननु कार्येणैव कारणरूपमासाद्यते, पटेनैव तन्तवः पटरूपमासाद्यन्ते तस्मादन्यतरासिद्धो हेतुर्विपर्ययाभ्युपगमाद् दृष्टान्तो वा साधनधर्मविकल इति । एतच्च न, तुल्यपरि १ वमत्या भा० ।। २त्पादनार्थी भा० ।। ३ सार्वात्म्य इत्यपि पाठोऽत्र स्यात् ।। ४ सर्वात्मं घटोपि य० ॥ ५ पक्षोपनिष्टा भा० ।। ६ 'त्पादनार्था भा० ।। ७ दृश्यतां पृ० ८१० टि० ३ ॥ Page #124 -------------------------------------------------------------------------- ________________ ८१३ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वादशे नियमनियमारे ननूक्तवस्तुवादवद् भवदेव भवति, तस्मात् तेनैव भवता द्रव्येण कारणेन कार्यरूपमासाद्येत । अन्यथा खपुष्परूपमप्यासाद्यतैव, निर्बोजमप्युत्पादादेव भवेत्, तस्योत्पादादर्थान्तरत्वेनाभूतत्वात्, अङकुरवत्। यत्तूत्तरेण प्राच्यस्य न युक्तो व्यपदेश इत्यस्योत्तरमुच्यते 'न, भाविधर्मव्यपदेशात् 5 इति । भाविनं क्षणं सन्धायोच्यते क्षणोऽस्यास्तीति क्षणिक इति, मरणमिवत् । तस्यैव चासौ भावस्य व्ययः प्राच्यस्येति न्याय्य एव व्यपदेशः भाविक्षणसन्धानं च प्रथममेवोपात्तं मया 'आत्मलाभानन्तरम्' इत्युक्तत्वात् । अतोऽनन्तरशब्दलोपं कृत्वा ठन्प्रत्यय उत्पाद्यते प्रश्नार्थत्वात्, वयं ब्रूमः कारणेन कार्यमात्मसात् कृतं तन्त्वादिना पटादीति, त्वं ब्रूयाः कार्येण पटादिना आत्मसात् कृतास्तन्त्वादय इति, कतरस्य वचसा विशेषनिर्णयोऽस्त्वावयोः ? 10. विशेषमपि चात्र ब्रूमः- ननक्तवस्तुवादवदित्यादि यावदासाद्येत इति। ननु पूर्वमुत्पततेव मयोक्तम् 'आईतवादवदुत्पाद-विनाशवता वस्तुना स्थितिमतापि भवितव्यं भूतत्वात्' इत्यादि, तच्च भवदेव भवति नाभवत्, भवच्च कारणं द्रव्यमेव उत्पादं विनाशं कार्यं वात्मसात् करोति आसादयति । ५२३-२ तस्मात् तेनैव भवता द्रव्येण कारणेन आसाद्येते कार्योत्पादाविति । नाभवत् कार्यमासादयितुमर्हति कञ्चिदर्थम्, असत्त्वात्, खपुष्पवत् । यद्येवं नेष्यते, अंतस्त्वन्यथा खपुष्परूपमप्यासाद्येतैव, निर्बीजमपि 15 उत्पादादेव भवेत्, उत्पादो हि भवता निर्बीजोऽभ्युपगतः, स चोत्पादो निर्बीजः कारणानि आत्मसात् करोतीतीष्टः, तस्मात् तेनोत्पादेन आत्मसाक्रियेत खपुष्प-वन्ध्यासुताद्यपि। किं कारणम् ? तस्य खपुष्पादेरुत्पादादर्थान्तरत्वेनाऽभूतत्वात्, यद् यदुत्पादादर्थान्तरत्वेनाभूतं तत् तेनाऽऽसाद्यमानमात्मसाक्रियमाणं दृष्टम्, यथा अङ्कुर उत्पादेनेत्यापन्नम्, अनिष्टं चैतत्। अङ्कुरं वोत्पादो नासादयेत्, अर्थान्तरत्वेनाभूतत्वात्, खपुष्प-वन्ध्यासुतादिवत् ।। 20 यत्तूत्तरेणेत्यादि । यदस्माभिर्दूषण[मुक्त]म्-'उत्तरेण विनाशेन प्राच्यस्यासतस्तत्काले तेन वा विनाशेन सम्प्रति असता न युक्तो व्यपदेशः' इति, अस्योत्तरं परिहारान्तरं यदुच्यते त्वयान भाविधर्मव्यपदेशादिति । तद्व्याख्या- भाविनं क्षणं सन्धाय उच्यते 'क्षणोऽस्यास्तीति क्षणिकः' इति असहभाविनापि भाविना तद्वत्ता भवति। किमिव ? मरणमिवत्, यथा भाविना मरणधर्मेण तद्वान् मनुष्यादिः प्राणी व्यपदिश्यते तथा प्रथमक्षणो द्वितीयक्षणेनाऽसहभाविनापि भाविना 25 क्षणिक इत्यपदोषो व्यपदेशः। तस्यैव चासौ भावस्य व्ययः प्राच्यस्यति न्याय्य एव व्यपदेशः, यदि तावत् कालान्तर५२४-१ भाविना मरणधर्मेणापि व्ययात्मकेन 'तस्यैव धर्मः' इति व्यपदिश्यते भावः किमिति पुनरात्म लाभानन्तरभाविना विनाशेनाऽऽत्मीयेन प्रथमक्षण एव क्षणिक इति नोच्यते ? भाविक्षणसन्धानं १ कारणेन भा०॥ २ मुतातवैव य० ॥ ३ असतस्त्व भा०॥ ४ पृ० ८०८ पं० २॥ ५ विनाशे सम्प्रति य० ॥ ६ दृश्यतां पृ० ८१५ पं० २१, पृ० ८१७ पं० २३ ।। ७ यदि भावकाला प्र०॥ Page #125 -------------------------------------------------------------------------- ________________ क्षणिकव्यपदेशनिरासः] द्वावशारं नयचक्रम् ८१४ क्षणिक इति तस्योत्पन्नस्य व्यापारस्थितिरिक्तताज्ञापनार्थ यद्वत् क्षणिक आस्ते क्षणिकं निकेतनमिति। ___एतदपि परिकृशमेव । युक्तं यद् मरणमिणि स्थित एवार्थे आत्माख्येऽभावविलक्षणे भावान्तरविलक्षणे च मरणमिव्यपदेशः। कृतकत्वानित्यत्वधर्मसम्बन्धिस्थितघटाद्यनित्यत्वस्य कृतकत्वेन व्यपदेशवदवस्थितपुरुषमरणव्यपदेशः । घटाद्यनित्यमिव्यपदेशवद् 5 मरणमिव्यपदेशः। चेत्यादि, मैवं मंस्था:- प्रतिबध्यमानेन इदानीं हेत्वन्तरमुपात्तमिति, किं तहि ? भाविक्षणसन्धानं च प्रथममेवोपात्तं मया 'आत्मलाभानन्तरम्' इति विशेष्योक्तत्वात्।। अतोऽनन्तरशब्दलोपं कृत्वा 'अनन्तरक्षणोऽस्यास्ति' इति विगृह्य अनन्तरशब्दलोपं कृत्वा ठेन्प्रत्यय उत्पाद्यते क्षणिक इति, यथा देवदत्तो [देविकः] देविल इति वा ठोजादावूवं द्वितीयावचः 10 [पा० ५।३१८३] इति। किमर्थं पुनरेवमुच्यते ? ब्रूमः- तस्योत्पन्नस्य व्यापारस्थितिरिक्तताज्ञापनार्थम, उत्पन्नं क्रियाविरहितं स्थितिविरहितं चेति ज्ञापयितुम् । तदुदाहरणे यथासंख्यम्- यद्वत् क्षणिक आस्ते निःकर्मेत्यर्थः, क्षणिकं निकेतनं स्थितपुरुषादिरहितं गृहमित्यर्थः । अत्रोच्यते-एतदपि परिकृशमेव, युक्तं यद मरणमिणीत्यादि । व्यार्थने (र्थेन) स्थितस्य जनन-मरणे युज्यते बालाद्यवस्थानियमपरम्पराक्रियानुभाविनः सव्यापारस्य स्थितस्यैवार्थस्य (स्या)-15 क्षणिकस्यात्माख्यस्याभावविलक्षणस्य भावान्तरविलक्षणस्येति दृष्टान्तस्य वैधर्म्य दर्शयति, विपर्ययसाधनाद् विरुद्धो हेतुरिति। एवं स्थितमेव जायते जातं च म्रियते स्थित्यविनाभाविनी जन्म-मरणे मरणाविनाभावि च जन्मेति एवं लोके दृष्टत्वात् । उपदृष्टान्तश्च- कृतकत्वानित्यत्वेत्यादि, ५२४-२ कृतकत्वधर्मा अनित्यत्वधर्मा चा[व]स्थित एव घटादि: शब्दानित्यत्वप्रतिज्ञायां दृष्टान्त उच्यते 'यत् कृतकं तदनित्यं दृष्टं यथा घटादि:' इति नास्थितो नात्यन्ताभावो नापि ततोऽर्थान्तरभूतो वा तद्धर्मा- 20 सम्बन्धी आकाशादिरिति तद्वदवस्थितघटाद्यनित्यत्वस्य कृतकत्वेन व्यपदेशवदवस्थितपुरुषमरणव्यपदेशो जन्मना तदविनाभावादिति दृष्टान्तस्य स्वपक्षसाधनतामापाद्य दार्टान्तिकत्वोपसंहारं करोतिघटाद्यनित्यमिव्यपदेशंवद् मरणमिव्यपदेशः। १ ठप्रत्यय भा०। प्रत्यय य० ॥ २ "ठाजावं द्वितीयादचः। ५-३-८३। अस्मिन् प्रकरणे यष्ठोऽजादि-प्रत्ययश्च तस्मिन् प्रत्यये परे प्रकृतेद्वितीया च ऊर्ध्व सर्व लुप्यते। अनुकम्पितो देवदत्तो देविकः, देवियः देविल:, देवदत्तकः । अनुकम्पितो वायुदत्तो वायुदत्तकः । ठग्रहणमुको द्वितीयत्वे कविधानार्थम्, वायुकः। पितृकः । चतुर्थादच ऊर्ध्वस्य लोपो वाच्यः, अनुकम्पितो बृहस्पतिदत्तो बृहस्पतिकः । अनजादौ च विभाषा लोपो वक्तव्यः, देवदत्तकः, देवकः। लोप: पूर्वपदस्य च, दत्तिकः, दत्तियः, दत्तिलः, दत्तकः। विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वाच्यः, देवदत्तः, दत्तः, देवः । सत्यभामा, भामा, सत्या । उवर्णाल्ल इलस्य च, भानुदत्त:, भानुल:, ऋवर्णादपि सवित्रियः, सवितुलः। 'चतुर्थादनजादी च लोपः पूर्वपदस्य च। अप्रत्यये तथैवेष्ट उवर्णाल्ल इलस्य च ॥१॥"-इति पाणिनीयसिद्धान्तकौमुद्याम् ।। ३ कृतमेवायुक्तं य०॥ ४ 'द्रव्यार्थतः' इत्यपि पाठोऽत्र भवेत् ॥ ५ * * एतच्चिह्नान्तर्गतः 'न स्थितस्य इत्यत आरभ्य स्थितस्यैवार्थ इत्यन्तः पाठो य० प्रतौ नास्ति।। ६ वा स्थितः' इति 'च स्थितः' इति वा पाठोऽप्यत्र भवेत् ।। ७ वर्मा प्र०॥ ८ साधकता य०॥ ९ 'शिवद् प्र०॥ Page #126 -------------------------------------------------------------------------- ________________ ८१५ [द्वादशे नियमनियमारे न्यायागमानुसारिणीवृत्त्यलङ्कृतम् आयुष्कजननमरणपरिणतो विद्यमान एवात्मा जायते म्रियते च, असति च, क्रियानुपपत्तेः, तथा चाभियुक्ताः पठन्ति-मृङ प्राणत्यागे [पा. धा. १४०४] इति, व्यवस्थितो जीवः प्राणांस्त्यजत्युपादत्ते च, तत्र तद्भूतत्वात् कि सन्धानेन? यदप्युक्तं तस्यैव चासौ भावस्य व्यय इति न्याय्य एव व्यपदेश इति तदपि न किञ्चित्, 5 आयुष्कजननेत्यादि । आयुःकर्मणा व्यवस्थितेन जीवस्य जनन-मरणे नासता खपुष्पादिना नार्थान्तरेणात्मापरिगृहीतपरमाण्वाकाशादिना वा । यथोक्तम् आयुगवसेन जीवो जायति जीवति य आउगस्सुदए। अण्णायुगोदए वा मरति तु सव्वायुणासे वा ॥ [ ] 'तस्मात् तयोर्जन्म-मरणयोर्द्वयोरपि तत्रायुःकर्मणि स्थिते विद्यमानत्वा[द्] विद्यमान एवात्मा स्वयम10 दीर्णायुःकर्मपरिणतो जायते स एव म्रियते भुक्तायुःकर्मत्वात् । असति च क्रियानुपपत्तेः, नात्यन्ता सति [ख]पुष्पे जन्म-मरणादिक्रियोपपद्यते नाप्यर्थान्तरे तत्परिणामशून्ये गगनादौ । तथा चाभियुक्ताः पठन्तीति ज्ञापकमाह । के पुनरभियुक्ताः ? अर्थप्रवृत्तितत्त्वनिबन्धनशब्दस्वरूपपरिज्ञानलक्षणे व्याकरणेऽभियुक्ताः वैयाकरणाः । यथाह अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम् । 15 तत्त्वावबोधः शब्दानां नास्ति व्याकरणादृते ॥ [वाक्यप. १/१३] ५२५-१ तस्मादर्थतत्त्वस्य व्यवस्थापनार्थायाः प्रवृत्तेरर्थतत्त्वं व्यवस्थापयितुं प्रवृत्तत्वाद् वैयाकरणाः पठन्ति-मङ प्राणत्यागे [पा. धा. १४.४] इति, व्यवस्थितो जीवो म्रियते प्राणानुपात्तानिन्द्रियाऽऽयुर्बलोच्छ्वासलक्षणांस्त्यजति उपादत्ते च तानेव जायत इति । तत्र तद्भूतत्वात् तत्रैवम्प्रकारेऽ वस्थितप्राणोपादानत्यागलक्षणजन्म-मरणात्मकायुष्कर्मसाद्भूतात्मस्वरूपत्वात् किं सन्धानेन? कि 20 प्रयोजनं कल्पितेन सैन्धानेन ? नास्तीत्यर्थः । किञ्चान्यत्--यदप्यक्तमित्यादि । तस्यैव भावस्य व्ययत्वाद् विनाशेनोत्पादस्य 'क्षणोऽस्यास्तीति क्षणिकः' इति व्यपदेशो न्यायादनपेत इति त्वया यदुक्तं तदपि न किञ्चित्, नार्थोऽनेनायुक्तत्वात् । तद्दर्शयति-उत्पद्यमान-विनश्यतोरपि तावदित्यादि, यावेतावुत्पत्तृ-विनंष्टारौ भावौ १ आयुष्कवशेन जीवो जायते जीवति चायुष्कस्योदये। अन्यायुष्कोदये वा म्रियते तु सर्वायुर्नाशे वा ॥ २ जायते य० ।। ३ ( विद्यमाने एव विद्यमान एवात्मा? ) ।। ४ पपत्तो भा०। (पपत्तिः? ) ॥ ५ णादिक्रिययोपप्र०॥ ६ दृश्यतां पृ० ५७९ टि० २॥ ७ नार्थयोः य० ।। ८ पञ्चेन्द्रियाणि आयुः मनोवाक्कायबलानि उच्छ्वासश्चेति दशविधाः प्राणाः, तेषामपादानं जन्म, उपात्तानां तेषां त्यागो मरणमिति भावः ।। ९ कारे अनवस्थित प्र०॥ १० त्यायलक्षणाज भा० । त्यात्मलक्षणाज य०॥ ११ संबंधानेन प्र०॥ १२ साधनेन भा० । पृ० ८१३ पं० २२, २८॥ १३ पृ० ८१७ पं० २३, पृ० ८१३ पं० २६ ॥ १४ नार्थोनना प्र०॥ Page #127 -------------------------------------------------------------------------- ________________ क्षणिकव्यपदेशनिरासः] द्वादशारं मयचक्रम् ८१६ उत्पद्यमानविनश्यतोरपि तावदभूतत्वात् खपुष्पयोरिव सम्बन्धाभावः, किमङ्ग पुनरुत्पादविनाशयोरसत्त्वभूतत्वादवस्तुत्वाच्चासम्भाव्यप्रवृत्त्योरेव? अपि चात्रापि षष्ठ्यर्थानुपपत्तिः असम्बन्धादसहभावात् । नन्वसहभवनेऽपि षष्ठी विकारविषया, तद्यथा-धानानां सक्तवः, तन्दुलानामोदनः । एतदपि न, द्रव्यपर्यायसहवृत्तः, घटस्य विनाश इति यथा मृद्रव्यस्यैव । अतः सहभाविनोरेव सम्बन्धादुपपद्यतेऽत्रापि षष्ठी भावस्य व्यय इति । अन्यथा हि 5 अद्रव्ययोस्तूत्पादविनाशयोनिर्बीजयोर्वस्त्ववक्तव्यम् । तावेतावपि त्वन्मते न स्तः, 'उत्पाद एवाङकुरः' इति वचनात् । तयोश्चाभूतत्वादभावत्वं खपुष्पयोरिव सम्बन्धाभावः। तस्मात् 'उत्पत्तैव 'विनंष्टा' इत्ययुक्तं वक्तुम्, किमङ्ग पुनरित्यादि दूरत एव उत्पद्यमान-विनश्यदर्थाभावे तत्प्रभावलभ्ययोरुत्पाद-विनाशयोः सम्बन्धकथा, कुतः ? तयोरसत्त्वभूतत्वात् ? असत्त्वभूतत्वमवस्तुत्वाच्च, न वस्तुनी स्तो ययोस्तावुत्पाद-विनाशाववस्तु, तद्भावाद-10 वस्तुत्वात्, तौ चासम्भाव्यप्रवृत्ती खपुष्पवदसम्भाव्यप्रवृत्त्योरेव 'सम्बन्धाभावः' इति वर्तते । किञ्चान्यत्-अपि चात्रापीत्यादि। यथैव अस्त्यस्तिमत्सम्बन्धाभावादसहभाविनोरुत्पाद-५२५-२ विनाशयोः 'क्षणिकः' इति ठन्प्रत्ययाभावः तथा 'तस्यैव भावस्य व्ययः' इति षष्ठयर्थानुपपत्तिरपि असम्बन्धात्, सम्बन्धलक्षणा हि विभक्तयः, कारकाविवक्षायां शेषे सम्बन्धे प्रातिपदिकार्थव्यतिरेके षष्ठीविधानात्, सम्बन्धाभावश्चासहभावादिति । 15 आह-नन्वसहभवनेऽपि षष्ठी विकारविषया विकारलक्षणा। प्रकृत्युपमर्दश्च विकारः, तद्यथा-धानानां सक्तवः तन्दुलानामोदन इति, न ह्यत्र प्रकृतिविकृत्यवस्थायामस्ति, अथ च प्रकृतौ षष्ठी श्रूयते 'धानानां तन्दुलानाम्' इति । अत्र ब्रूमः-एतदपि न, कस्मात् ? द्रव्य-पर्यायसहवृत्तः, द्रव्यं प्रकृतिर्धानातन्दुलादिः पर्यायेण विशेषेण विकारेण सह वर्तते, धानातन्दुलादिप्रकृतेरेव सक्त्वोदनत्वादिविकारपरिणामात् तथा तथा 20 व्यवस्थानात् । किमिव ? घटस्य विनाश इति यथा मृद्रव्यस्यैव पिण्ड-शिवकादिक्रमभाविधर्मणो रूपादिसहभाविधर्मणश्च घटस्यैव कपालत्वेन मृदात्मन: परमाण्वादिसङघातपरिणाम्यवयवसंस्थानान्तरेण वर्तनं विनाशो घटस्ये (स्यै)व इत्युच्यते । तस्मात् स्वजात्यपरित्यागवृत्तेराविर्भाव-तिरोभावौ सर्वभावानाम् । अतः सहभाविनोरेव सम्बन्धादुपपद्यतेऽत्रापि षष्ठी 'भावस्य व्ययः' इति भावो वीयते, भवन्नेव वर्तते व्येति उदेति वेत्युक्तं भवति द्रव्यार्थापरित्यागेनैवोत्पाद-व्ययवृत्तेः। अतोऽन्यथा 25 ह्यद्रव्ययोस्तूत्पाद-विनाशयोनिर्बोजयोर्वक्र (स्त्व)वक्तव्यमिति वक्तुमेवाशक्यमेतत्, भाव ५२६-१ एवासौ वस्तुत्वाभिमतो नास्ति, कुतोऽस्योत्पादो विनाशो वा धर्मो द्रव्यार्थस्य (स्या) भावे खपुष्पस्येव ? १ विनष्टा प्र० ।। २ र्थोनु' प्र० ।। ३ पर्ययेण प्र०॥ Page #128 -------------------------------------------------------------------------- ________________ ८१७ न्यायागमानुसारिणीवृत्यलङ्कृतम् द्विादशे नियमनियमारे ___ भवन्ती हि मृद् द्रव्यार्थेन भवति, तद्यथा शिवकस्य स्तूपकीभाव उत्पादात् स्तूपकः, संव च स्तूपकत्वेनोत्पद्यमाना व्येति । भवनाद्धि भावः। एवं तु भाव एव न सः, पूर्वमभावात् पश्चादभावात् पूर्व पश्चाच्चाभावात्, बन्ध्यापुत्रवत् । यथा तु त्वदुद्ग्राह एवं प्राक् पश्चाद् मध्ये चाभावात्। तद्यथा-त्वया ह्युच्यते तस्यैव 5 चासौ भावस्य व्यय इति । 'भावस्य' इति कर्तृलक्षणा षष्ठी स्यात् कर्मलक्षणा वा ? यदि कर्तृलक्षणा स एव भावो व्येति, न भवत्युत्पाद एव । यदि कर्मलक्षणा ततो विनाशकर्तृकः केनोत्पादो निव]त? तस्मात् स एव न भवत्युत्पाद इति मध्येऽप्यभावः। तद्वैधhण द्रव्यार्थवादिन एवोत्पाद-विनाशोपपत्तिप्रदर्शनार्थमाह-भवन्ती हि मद द्रव्यार्थेन भवन्त्येव भवन्ती स्वरूपमत्यजन्ती भवति उत्पद्यते, तद्यथा-शिवकस्य स्तूपकोभाव उत्पादात् 10 स्तूपक इति निदर्शनम् । सैव च मृद् भवन्ती व्यति, तन्निदर्शनम्-स्तूपकत्वेनोत्पद्यमाना शिवकत्वाद् व्यतीति । भवनाद्धि भावः, 'भावस्य व्ययः' इत्यत्र योऽयं भावशब्दः सोऽप्येवमस्मदुक्तद्रव्यार्थविषय एव घटते यदर्थस्य व्यय उच्यते, नान्यथा, यत्त्वभवत् खपुष्पादि अद्रव्यं तन्नोत्पद्यते न व्येति वा। एवं त्वित्यादि। इत्थमुक्तन्यायेन त्वयोक्तो भावः स भाव एव न भवति । कस्मात् ? 15 पूर्वमभावात्, भवनाभावादित्यर्थः । [तथा पश्चादभावादिति] 'भाव एव सन' इति वर्तते । एवमेतो प्रत्येकं हेतू, समुदितावपि, तद्यथा-पूर्व पश्चाच्चाभावादिति । त्रयाणामपि हेतूनां 'वन्ध्यापुत्रवत् इत्येक एव दृष्टान्तः । त्वन्मतेनैव चैते हेतवः सिद्धाः, उत्पादक्षणस्यैव सत्त्वाभ्युपगमात् । अतो भाव एव न स इति साधूक्तम् ।। __ स्यात् प्रत्याशा-वर्तमानक्षणे भावो भवितुमर्हतीति । सापि न कार्या प्रत्याशा, कस्यामप्य20 वस्थायामसत्त्वात्, तत आह-यथा तु त्वदुद्ग्राह एवं प्राक् पश्चाद् मध्ये चाभावात् 'भाव एव न ५२६-२ स:' इति वर्तते। प्राक् पश्चाच्चाभावत्वमद्रव्यत्वादस्मन्मतेनोक्तम् । अधुना त्वन्मते वर्तमानक्षणेऽ प्यसत्त्वे साधिते प्राक् पश्चाच्चाभावत्वं सिद्धमेव भवतीति तत् साधयितुमाह त्वद्वचनादेव, तद्यथात्वया हयुच्यते 'तस्यैव चासौ भावस्य व्ययः' इति व्यपदेशप्रसिद्धिसाधनार्थेन वचनेन । तस्य चायमों 'भावस्य' इति कर्तृलक्षणा षष्ठी स्यात् कर्मलक्षणा वा ? यदि कर्तृलक्षणा स एव भाव उत्पादो व्येति विनश्यति न भवति, तेनैव वीयते न भूयते विनश्यतीत्युक्तं भवति, कोऽसौ न भवति? उत्पाद एव । यदि कर्मलक्षणा ततो विनाशकर्तृकः केनोत्पादो निव]त ? इत्ययुक्त एव भावः । १ 'उत्पद्यते' इत्यपि पाठोऽत्र सम्भाव्यते ॥ २ ( यद्यर्थस्य? )॥ ३ 'पूर्वमभावात् पश्चादभावात् भवना. भावादित्यर्थः' 'भाव एव न सः' इत्यपि पाठोऽत्र भवेत् ।। ४ कस्माम प्र०॥ ५ साध्येते प्र०॥ ६५०८१३ पं०५, २६ ।। ७ तेचैव धीयते भा० । तेचैव विधीयते य० ॥ ८'विनाशकर्ता कः? केनोत्पादो निव]त?' इत्यपि पाठोत्र स्यात् ।। Page #129 -------------------------------------------------------------------------- ________________ क्षणिककान्तवादनिरासः] द्वादशारं नयचक्रम् ८१८ अपि च तन्दुलानामोदन इत्यत्र स्वकालसमवस्थायिद्रव्यवृत्तविकारान्तरं गच्छेयुस्तन्दुलाः। त्वन्मते तु तस्या अपि स्वकालसमवस्थायिद्रव्यवृत्तविकारान्तरगतेरसम्भवात् तदासावसन्निहित एव भावः कथं 'व्येति' इत्युच्यते? यदि यदा सन्निहितस्तदैव व्येति नैव तर्युत्पद्यते, न सन्निहितः, न भवति । अथोत्पद्यते भवति सन्निहितः, न तर्हि व्येति उत्पादव्यययोविप्रतिषेधात्, कुत एव तत्त्वद्वचनं तस्यैव भावस्य व्यय इति । एवं चोत्तरोऽप्यस्य विनाशक्षणो नैव भवति यतस्तदपेक्षः क्षणिक इत्युच्येत, अनुत्पनत्वात्, खपुष्पवत् आकाशवद्वा । द्वयाभावे तु यदि सदेव चेद् वस्त्विष्यते तत आर्हताभिमतद्रव्यार्थसद्भावे क्षणे क्षणे तस्मात् स एव न भवत्युत्पाद इति मध्येऽप्यभावः । तस्मात् प्राक् पश्चाद् मध्ये चाभावाद् 'भावस्य व्ययः' इति वचनात् क्षणिकशब्दो नार्थवान् स्यात् । 10 अपि च 'तन्दुलानामोदनः' इत्यत्र ओदनस्य विकारस्यात्मलाभकाले द्रव्यार्थतस्तन्दुलानां समवस्थायित्वादोदनेन सह स्थास्नुत्वाद् विकारान्तरमोदनत्वं तत्र द्रव्ये वृत्तं गच्छेयुः आपद्येरंस्तन्दुलाः, सम्भवेदियं गतिरिदृशी । त्वन्मते तु तस्या अपि स्वकालसमवस्थायिद्रव्यवृत्तविकारान्तरगतेरसम्भवात् तद्वैधात् तदासावसन्निहित एव भाव उत्पादस्त्वदिष्टोऽसन्नेव कथं 'व्येति' इत्युच्यते? खपुष्पवदसन्निहितः केन न्यायेन 'व्येति' इति शक्यते वक्तुम् ? 15 स्यान्मतम्-यदा सन्निहितस्तदा 'व्येति' इत्युच्यते इति ननूक्तम् । अत्रोच्यते, सम्प्रधारः स एव ५२७-१ वर्तते-तदेवायुक्तमिति, यदि यदा सन्निहितस्तदैव व्यति नैव तर्हि उत्पद्यते, न सन्निहितः, न भवति, नास्तीत्यर्थः । अथोत्पद्यते भवति सन्निहितः, न तहि व्येति । कस्मात् ? उत्पादव्यययोविप्रतिषेधात, विरुद्धः प्रतिषेधो विप्रतिषेधः, उत्पादो व्ययेन विरुध्यते व्ययश्चोत्पादेन, अतो विरुद्धत्वात् परस्परनिवारितत्वाद् विप्रतिषेधात् कुत एव तत्त (त्त्व) द्वचनं तस्यैव भावस्य व्ययः' 20 इति ? दूरत एव न घटते भावाभावादिति । एवं तावदुत्पादक्षण एव विनाशक्षण इति वक्तुमयुक्तम्, विप्रतिषेधात् न केवलमयमेव न घटते, किं तर्हि ? एवं चोत्तरोऽप्यस्य विनाशक्षणो नैव भवति यतस्तदपेक्षः क्षणोऽस्यास्तीति क्षणिक इत्युच्येत, तस्याभावादेव न घटत इत्यर्थः। कस्मात् ? अनुत्पन्नत्वात् खपुष्पवदिति गतार्थम्, सौत्रान्तिकं प्रति आकाशवदिति वा । एवं तावदुत्पाद-विनाशौ न युक्तावेकक्षणे क्षणान्तरे 25 वा क्षणिकशब्दाभिधेयो यतः स्यात् । तथा च द्वयाभावे तु उत्पाद-विनाशक्षणाभावेऽपि यदि सदेव चेद् वस्त्विष्यते तत इदमापन्नम्१ व्यापि भा० ॥ २ पृ० ८२० पं० ११॥ ३ एव त्तद्वचनं भा ० ॥ ४ उच्यते य ० ॥ ५ एव ताव प्र० ।। Page #130 -------------------------------------------------------------------------- ________________ ८१९ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वादशे नियमनियमारे पर्यायनयसद्भावाच्चोत्पादविनाशाभ्युपगमात् क्षणिकाः सर्वभावा इति क्षणिकशब्दार्थवत्तोपपद्यते। एवमेव च 'जातिरेव हि' [ ] इति श्लोक इत्थं पठितव्यः-- जातिरेव हि भावानामनाशे हेतुरिष्यते । यो जातश्च न च ध्वस्तो नश्येत् पश्चात् स केन च ॥ स्थितश्च जायते च न च ध्वंसते घटद्रव्यार्थात्मा। न तावदस्थितः, अनुत्पादविनाशात्मकत्वात्, असंस्कृतत्रयवत्। उत्पादविनाशमात्रात्मकतायां तु निर्बीजायां तयोरभावः प्राप्तः, भावितवत् स्थितमेवोत्पद्यते विनश्यति च.........। 10 आर्हताभिमतस्थितद्रव्यार्थसद्भावे क्षणे क्षणे पर्यायनयसद्भावाच्चोत्पाद-विनाशाभ्युपगमात् क्षणिकाः सर्वभावा इति क्षणिकशब्दार्थवत्तोपपद्यते, नान्यथेति । ५२७-२ एवमेव च यथा व्याख्यातं तथा जोतिरेव हि [ ] इति श्लोक इत्थं पठितव्यः, तद्यथा--जातिरेव हि भावानामनाशे हेतुरिष्यते, पश्चाद्धं तदेव। त्वया तु 'भावानामनाशे' इत्यत्र संहितापाठजो मकारो विकारसहितपाठाद् विनाशितः केनचिदजानता दुलिखितत्वाद्वाऽन्येन 15 दुरुपदेशाद्वा, यस्मादुक्तविधिना स्थित एवार्थ उत्पद्यते नास्थित इति प्रतिपादितं तस्मादुत्पत्तिरेवावस्थाने कारणम्, अवस्थितस्यैवोत्पत्तेजतिं च स्थितं चेत्यतो न ध्वस्तं तस्योत्पत्तिकाल एवाविनष्टस्य सततावस्थानात्मकस्य पश्चात् को विनाशहेतुः ? इति न कदाचिदपि विनाशः। ___ मा मंस्थाः-साहसमिदं स्थितं जायते जातं च न ध्वंसत इति, तदर्थं प्रतिज्ञायते--स्थितश्च जायते च न च ध्वंसते घटद्रव्यार्थात्मेति । तस्य युगपत् प्रतिपादयितुमशक्यत्वात् क्रमेण प्रति20 पाद्यते, स्थितत्वं तावत् न तावदस्थित इति प्रतिज्ञायते, अस्थितत्वप्रतिषेधे स्थितत्वं सिध्यतीति । कस्मात् ? अनुत्पादविनाशात्मकत्वात्, यदुत्पादात्मकं विनाशात्मकं च न भवति तन्नास्थितम्, स्थितमेव । असंस्कृतत्रयवत् यथा 'प्रतिसङ्ख्यानिरोधः, अप्रतिसङ्खयानिरोधः, आकाशम्' इत्येतत् त्रयं बुद्धिय बोध्यत्वाद् रूपादिवत् सत् प्रत्ययेनाजनितत्वादसंस्कृतं 'वयम्' इति सङ्ख्याशब्दवाच्यत्वाच्च सच्च नास्थितं च तथा घंटोऽपीति । 25 त्वन्मतेन चोत्पाद-विनाशमात्रात्मकतायां तु निर्बीजायां स्थितार्थशून्यायां तयोरुत्पादविनाशयोरभावः प्राप्तः। यदप्युक्तं 'तस्यैव चासौ भावस्य व्ययः' इति एतदपि न किञ्चित्' १ दृश्यतां पृ० ८२४ पं० १५ ।। २ पृ० ७९७ पं० ७ ।। ३ दृश्यतां पृ० ८२० पं० २५ ।। ४ दृश्यतां पृ० १०४ पं०५-७ टि० १, टिपृ० ४९ पं० २६॥ ५ दृश्यतां पृ० १०४ पं० ५। ६ घटापीति प्र०। (घटाद्यपीति ? )॥ ७ पृ० ८१५ पं० ११; पृ० ८१८ पं० ४।। Page #131 -------------------------------------------------------------------------- ________________ क्षणिककान्तवादनिरास:] द्वादशारं नयचक्रम् इति 'क्षणिकाः सर्वसंस्काराः' [ ] इति श्लोकोऽप्येवं पठितव्यः-- सर्वेऽप्यक्षणिका भावाः क्षणिकानां कुतः क्रिया। भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते ॥ भावा वस्तूनि। ते सर्वेऽप्यक्षणिकाः स्थितिक्रियाभ्याम् । एवं ते स्थितिक्रियाभ्यामक्षणिकाः । यदि क्षणिकाः स्युस्तत एषामुत्पादविनाशौ नैव स्याताम्, व्यापारस्थितिरिक्त-5 त्वात्, खपुष्पवत्। यद्यक्षणिका भावास्तत उत्पादविनाशव्यतिरिक्तव्यापारासम्भवात् तदतिरिक्तत्वाद् नन्वस्थिता एव खपुष्पवत् । पुनापाररिक्ता क्षणिकतैवैषा संवृत्ता। एतदपि नैव, 'भूतिर्येषां क्रिया सैव भवति' इत्यभ्युपगमात्, व्यापारारिक्तता हि द्रव्यार्थवस्तुनो भूतेरेव। इत्युपक्रम्य शब्दतोऽर्थतश्च यावद् विप्रतिषेधात् इति भावितेन तुल्यं भावितवदित्यतिदिशति स्थित-५२८-१ मेवोत्पद्यते विनश्यति चेत्यादि। योऽपि श्लोक: क्षणिकाः सर्वसंस्काराः [ ] इत्यादि सोऽप्येवं पठितव्यः एतस्मात् कारणात् 'इति'शब्दस्य हेत्वर्थत्वात् । तद्यथा--सर्वेऽप्यक्षणिका भावाः क्षणिकानां कुतः क्रिया? पश्चार्द्ध त्वत्पाठवत् । उत्पन्नस्याविनाशप्रतिपादनार्थः श्लोकः। तद्व्याख्या-भावा वस्तूनीति पर्यायः, 15 ते सर्वेऽप्यक्षणिकाः स्थित्या क्रियया च उत्पत्ति-विनाशात्मिकया सततभवनक्रियात्मका इत्युक्ताः एव ते स्थिति-क्रियाभ्यामक्षणिका इत्युपसंहृतार्थव्याख्यैव । त्वन्मतवद् यदि क्षणिकाः स्युः तत एषामुत्पाद-विनाशौ नैव स्याताम्, व्यापार-स्थितिरिक्तत्वात्, खपुष्पवदित्यनिष्टापादनसाधनमिदं गतार्थम् । तस्मात् स्थितस्यैवोत्पाद-विनाशसिद्धे रक्षणिका भावाः ।। अत्राह-यद्यक्षणिका इत्यादि। यदि स्थिता (तोऽ)क्षणिकश्च भावस्तस्योत्पाद-विनाशौ न स्तः, 20 उत्पाद-विनाशव्यतिरिक्तश्च नान्यः कश्चिद् व्यापारः सम्भवति, तदसम्भवात् तदतिरिक्तत्वम्उत्पाद-विनाशातिरिक्तत्वम्, उत्पाद-विनाशातिरिक्तत्वादनुत्पन्न-विनष्टत्वादपि नन्वस्थिता एव युष्मदुक्तविधिना खपुष्पवत् 'अस्थितानां कुतः क्रिया?' इत्युक्तम् । पुनापाररिक्ता निर्व्यापारक्षणिकतैव संवृत्तषेति। अत्रोच्यते-एतदपि नैव, भूतिर्येषां क्रिया सैव भवति इत्यभ्युपगतमस्माभिः प्रागेव स्थितश्च 25 जायते च न ध्वंसते च' इति व्यापारारिक्तता व्यापारयुक्ततैव हि द्रव्यार्थवस्तुनः । कस्मात् ? ५२८-२ भूतेरेव, एवं हि भवद् वस्तु भवेत् यदि भवत्येव भवति तत् पुनर्भवनं त्वदिष्टं निर्बीजमन[व]स्थितं १ पृ० ८०१ पं० ६ ॥ २ इत्युक्ता एवांत प्र० ॥ ३ नन्नस्थिता प्र० ॥ ४ पृ० ८०१ पं०६॥ ५ संवृत्त्यवेति य० । संवत्त्यवति भा०॥६१० ८१९ पं०६।। Page #132 -------------------------------------------------------------------------- ________________ ८२१ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वादशे नियमनियमारे ___ अभ्युपगतमपि चैतद् भूतिर्येषां भावानां स एव व्यापार इति, नाभूतिः उत्पन्नस्यात्यन्तविनाशो वा । उत्पादविनाशावाविर्भावतिरोभावाबस्थितस्यैव । तस्माद् निर्व्यापारक्षणिका न भवन्ति भावा नाप्यस्थितक्षणिकाः । सैव च भूतिः कारकम्, भव्यभवनद्रव्या र्थत्वात्। 5 एवं च तदप्यकस्मात् खिन्नं नंष्टा चेत् [ ] इत्यादि। स्थितस्यैवार्थस्योत्पदानमुत्पादो विशेषेणादर्शनं विनाशः। तत्र को नंष्टा? को नाशो यस्य विघ्नश्चिन्त्यते? को विनंक्ष्यति? विनाश एव नास्ति कुतोऽस्य हेतुर्यत उच्यते-'साध्यं विनाशहेतुत्वम्' [ ] इति। अपि च वयमित्थं पठाम : भवितुर्भावविघ्नः को न चेन्नैव तथा भवेत् । 10 विघ्नः स्वयं विनाशो वा कः कस्य विनाशहेतुः।। प्रतिपक्षसंस्पर्शविनिर्मुक्तो भाव एव भाव इति निर्धार्य ः। यथा हि भाव उत्पन्नः न भवति जन्मेति, तद् दर्शयति-अभ्युपगतमपि चैतदित्यादि । मयाभ्युपगतमेव प्रागुक्ता भूतिर्येषां भावानां स एव व्यापार इति नाभूतिरभावः प्रागसदुत्पादो नाप्युत्पन्नस्यात्यन्तविनाशः प्रध्वंसा भावः, कौ तहि तावुत्पादविनाशौ ? आविर्भाव-तिरोभावाववस्थितस्यैवेति विस्तरशश्चरितार्थम् । 15 तस्मादेवंविधक्रियायुक्तत्वाद् निर्व्यापारक्षणिका न भवन्ति भावा नाप्यस्थितक्षणिकाः। ... अत एव कारकं सैव च भूतिः कारकमाविर्भाव-तिरोभावात्मिका स्थितस्यैव, कस्मात् ? भव्यभवनद्रव्यार्थत्वात्, 'भवति' इति भव्यं कर्तरि, भूयते यत् तेन तद् भवनं भावे, कर्तृ-भावसाधनलभ्यात्मनोऽगुलिवक्रर्जुत्ववदात्मनैवात्मनः साध्यसाधनत्वात् । __एवं च तदपि अकस्मात् खिन्नम् । एवं स्थितार्थाविर्भावतिरोभावमात्रोत्पादविनाशत्वे यत् 20 पठ्यते नंष्टा चेत् । [ ] इत्यादिः श्लोकः सोऽप्यकस्मात् खेदः । स्थितस्यैवार्थस्योत्पादनमुत्पादः, विशेषेणादर्शनं विनाशोऽन्यथा दर्शनं प्राग्वददर्शनम् । तत्र को नंष्टाऽत्यन्तादृश्यात्मना त्वन्मतः ? को नाशः प्रध्वंसाभावात्मको यस्यैवलक्षणस्य विघ्नश्चिन्त्यते ? को विनक्ष्यति ? न ५२९-१ कश्चिदपि भावो विनथ्यतीत्यर्थः। कस्मात् ? विनाशाभावादेवैतत् सर्वमन्मत्तकप्रलपितस्थानीयम विचारक्षमम्, अत आह-विनाश एव नास्ति कुतोऽस्य हेतुर्यत उच्यते-साध्यं विनाशहेतुत्वमिति । 25 अपि च वयमित्थं पठामः, भ्रष्टाम्नायस्तु त्वदीयः पाठः, मदीयस्त्वभ्रष्टः, श्रूयताम्, तद्यथा-भवितुरित्यादि श्लोकः। अस्य व्याख्या-प्रतिपक्षसंस्पर्शविनिर्मुक्त इत्यादि। द्रव्यार्थनित्यत्वाद् भाव एव भाव इति निर्धार्यो न प्रतिपक्षः क्षणिकः, तं प्रागभावप्रध्वंसाभावात्मकम १ तस्येवेति य० ॥ २ स्मात्त्विन्वं भा० । 'स्माद्वित्वं य० ॥ ३ पृ० ७९५ पं० ५॥ ४ म्यदन प्र० ।। ५ नम् को नंष्टा य० ॥ ६ पृ० ७९६ पं० ५। ७ तुलना-पृ० ७९५ पं० २० ॥ ८ 'त्मकसंस्पृश्य य० ॥ Page #133 -------------------------------------------------------------------------- ________________ क्षणिककान्तवादनिरासः] द्वादशारं नयचक्रम् ८२२ स भविता चेत् पुनरस्य तथा, भवने को विघ्नः ? यदि हि भावो भूतः कोऽस्योत्तरकालमपि भवतो भवने विघ्नः? सदा हि तेन भवता भावेन भवितव्यम्। ___न चेन्नैव तथा भवेत् । अथ पुनरेवं नेष्यते ततोऽभवनधर्मत्वादधुनापि नैव भवेत्, नैव कदाचिदपि भवेत् तथा। अस्ति भवने विघ्नः-स्वयंविनाशो विनाशहेतुसान्निध्यं वा । कः कस्य विनाशहेतुर्वा? 5 यथा घटादीनामश्माद्यभिघातोऽग्निसम्बन्धः पार्थिवरूपादीनामपां च विनाशहेतुः । जन्मैव विनाश इति वा। साध्ये विनाशतत्त्वे ते, स्वयमेव प्रतिलयः। ततः कथमिदं निर्धार्यते ? संस्पृश्य प्रतिपक्षं भवत्येव भवति इति निर्धार्यः। कथं 'निर्धार्यः ? उच्यते-यथा हि भाव उत्पन्नः स 10 भविता भूतोऽस्ति चेत् पुनरस्य तथा भवने को विघ्नः ? नास्त्येवेत्यभिप्रायः। तद्विवृणोतियदि हि भावो भूतः कोऽस्य उत्तरकालमपि भवतो भवने विघ्नः ? सदा हि पूर्वं पश्चात् तदानीं च त्रिष्वपि कालेषु तेन भवता भावेन भवितव्यम्, न न भवितव्यं कदाचित् । 'न चेन्नैव तथा भवेत् । तद्व्याख्या-अथ पुनरित्यादि, अथैवं नेष्यते-अधुना भवितृत्वात् त्रिष्वपि कालेषु भवत्येवेति, अतोऽसावभवनधर्मा, ततश्च अभवनधर्मत्वादधुनापि नैव भवेत्, इदानीं 15 भवितृष्वेव न दृष्टः सन् नैव कदाचिदपि भवेत् तथाऽधनात्वेन खपुष्पवदित्यापन्नम् । अनिष्टं चैतत् । इतरावाहतुः 'अस्ति भवने विघ्नः' बौद्ध-वैशेषिको यथासङ्घयम्-स्वयंविनाशो विनाशहेतुसान्निध्यमिति च, वाशब्दात् । वयमत्र पृच्छामः यथा-कैः कस्य विनाशहेतुर्वा ? इति निदाविति, अशक्यमित्यभिप्रायः। वैशेषिको ब्रूयात्-यथा घटादीनामश्माद्यभिघात इत्यादि ५२९-२ पूर्वनयवद् निदर्शना[नि] गतार्थानि । बौद्धोऽपि जंहुक्खित्तंमि लेटुंमि [ ] इत्यादि जन्मैव 20 विनाश इति ब्रूयात् । तयोर्युगपदुत्तरम्-साध्यौ (ध्ये) विनाशतत्त्वे त्त (ते) इत्यादि । क्षणिकवादि[न्] ब्रूयास्त्वम्-जातस्य स्वयं विनाशः "प्रागभावप्रध्वंसाभावलक्षण इति, वयं तु ब्रमः-प्रतिलय इति उक्तन्यायेन। वैशेषिक त्वं ब्रूया:-तेनाश्माभिघाताग्निसंयोगादिना घटपार्थिवरूपोदकानां विनाश इति, वयं ब्रूमः-स्वयमेव प्रतिलय इति । ततः कथमिदन्यतरासिद्धान्निर्धार्यते ? १ निर्धार्यते यथा हि य ० ॥ २ तुलना-पृ० ७९६ पं० २॥ ३ त्यादिपन्नम् य० ॥ ४ मवपृच्छामः य० ॥ ५ तुलना पृ० ७९६ पं० ३ ॥ ६ गतार्थोनि य० ॥ ७१० ७९८५०७ ।। ८ जन्मतिव भा० । जन्मेतिव य० । (जन्मेति च? ) ॥ ९ साध्यौ विनाशतत्वेत्त य०। साध्य । विनाशतत्वेत्त? भा०। (साध्यौ विनाशतत्त्वेन?) (साध्यं विनाशतत्त्वं ते? ) ॥ १० प्राग्भाव य॥ ११ सभावश्चक्षण भा०॥ Page #134 -------------------------------------------------------------------------- ________________ ८२३ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वादशे नियमनियमारे तस्मिन् सति पश्चादग्रहणात्। इदमसंज्ञापकम्, स्वयं विनाशेऽपि हि भावेऽकृतके क्रमनियमप्राप्तवृत्तौ प्राग् दृष्टस्तथा न गृह्यतेऽन्यथा गृह्यते । ततस्तेषां तथाऽनुपलब्धिविनाशः। कथं कृत्वा? यथासंख्यनिर्देशा हि मद्रूपादयः शिवकाख्यां लभन्ते स्वेन रूपेण 5 चाविनष्टाः तत्तत्स्वभावभूतेरेव लीनाः पिण्डत्वेन उत्पन्नाः स्तूपकत्वेन स्तूपक इत्युच्यन्ते अभिघातप्रत्ययवशाद्वा कपालानि। अतस्तदानीं शिवकादेरग्रहणं न स्वयमभावाद् विनाशनाद्वा। अन्यतरासिद्धिव्युदासार्थमाहतुः-तस्मिन् सति पश्चादग्रहणादिति पूर्वनयव्याख्यावदनुगन्तव्यम् । तत्रोत्तरं द्वयोरपि-इंदमसंज्ञापकम्, यस्मात् स्वयंविनाशेऽपि भावे स्वयंविनाशो हि 10 भावस्याविर्भाव-तिरोभावात्मकः प्रतिलयो भाव उक्तः, स च उक्तवद् भावत्वादेवाकृतकः, तस्मिश्चा५३०-१ कृतके भावे क्रमनियमप्राप्तवृत्तौ, क्रमेण नियमः क्रमनियमः, क्रमनियमेन प्राप्ता वृत्तिर्यस्य स क्रमनियमप्राप्तवृत्तिर्भावोऽकृतकः, मृत्पिण्ड-शिवक-स्थासकादिक्रमेण नियतैव वृत्तिः प्राप्यते, पिण्डाच्छिवकः शिवकात् स्तूपक इत्यादि स्वयमेव, कादिकारकान्तराण्यपि नियतमृत्पिण्ड-चक्र-सूत्रोदक कुलालादिरूपाणि क्रमेण भवन्त्येव भवन्ति । तस्मिश्च क्रमनियमप्राप्तवृत्तौ भावे प्राग् दृष्टो घटत्वा15 भावकपालत्वेनाऽऽविर्भवंस्तिरोभवंश्च घटत्वेनाश्माभिघातादिनिमित्तभवनप्रकारेण न गृह्यते घटत्वेन, कपालत्वेन गृह्यते, ततस्तेषां सिध्यत्येवास्मन्मतेन तिरोभूतावग्रहणं घटपार्थिवरूपाद्युदकानां तेन रूपेणानुपलब्धिविनाशो विशेषेणादर्शनमन्यथोपलब्धिरेवानुपलब्धिरिति ।। तस्य भावनाप्रश्नः-कथं कृत्वा ? इति । व्याकरणम्-यथासङ्ख्यनिर्देशा होत्यादि, 'मत्' इति द्रव्यार्थभवनैक्यादेकसङ्ख्ययोच्यते, 'रूपादयः' इत्याविर्भाव-तिरोभावपर्यायार्थभवन20 भेदाद् बहुत्वसङ्ख्ययोच्यन्ते, उभयेऽपि शिवकाख्यां लभन्ते स्वेन रूपेण चाविनष्टाः । कस्मादविनष्टा आत्मना ? इति चेत्, तत्तत्स्वभावभूतेरेव तेन पिण्डाश्माभिघातादिस्वपरापेक्षेण स्वभावेन भवनाद् लीनाः-तिरोभूताः पिण्डत्वेन कर्तृप्रत्ययवशाच्च उत्पन्नाः स्तूपकत्वेन स्तूपक इत्युच्यन्ते मृद्रूपादयः, अभिघातप्रत्ययवशाद्वा कपालानीति । सर्वज्ञो हि जं जं जे जे भावे परिणमति पयोग-वीससादव्वं । 25 तं तह जाणाति जिणो अपज्जवे जाणणा णस्थि ॥ [आव० नि० ७९४] इति वचनात् तथा तथा पश्यति । तदुपसंहरति-अतस्तदानीं शिवकादेरग्रहणं न स्वयमभावाद् विनाशनाद्वेत्युभयोरपि उत्तरोक्तिः। १ पृ०७९६ पं०६॥ *इदमदसं° प्र०॥२ शिवकाद्रूपक प्र०॥ ३ गतेतस्तेषां य० ॥ * भूतोचन य० । भूतेचन भा०॥ ४ न्यत्वा य० ।। ५ संख्यानिर्देशा हीत्यादि भा० । संख्यनिर्देशनीत्यादि य० । तुलना-पृ० ७९६ पं०७॥ ६ पर्यार्थभव य० ॥ ७ पिश्माभिधाता प्र०॥ ८ भवन्नाल्लीनाः भा०। भवन्नालीनाः य० ॥ ९ दृश्यतां पृ० ४७८ टि० १। पृ० १८२ पं० १३, पृ० २१२ पं० १९॥ Page #135 -------------------------------------------------------------------------- ________________ ८२४ क्षणिककान्तवादनिरासः] द्वादशारं नयचक्रम् पार्थिवा अपि रूपादयोऽग्निसम्बन्धसामर्थ्यात् पूर्वरूपतिरोभावे पुनरन्यथोत्पन्नाः। एवमपामग्निनाऽल्पतराविर्भूतः अन्त्यानामपामतिसूक्ष्मत्वादभिव्यक्तावसामर्थ्यमिति अग्रहणम्, न तेन विनाशनात् । मा चाधुति कार्षीः । सर्वेऽन्येऽपि वस्तुवाद्युद्ग्राहाः त्वदुद्ग्राहवदार्हततामेवानुपतन्ति । येऽप्याहुःराशिवत् सार्थवत् .. . . .............॥ एष स्याद्वाद एव, अनेकान्तार्थत्वात्। शक्त्यन्तरत्वतादात्म्यान्यानन्यत्वप्रकल्पनात्। शक्त्यन्तरं नरादिषु प्रत्येकमसत् सेनायां दृष्टं प्रबलरिपुविजयनम् । तदात्मना तु पाथिवा अपीत्यादि तद्ग्रन्थवदेवात्रापि ग्रन्थः, विशेषस्तु पूर्वरूपतिरोभावे पुनरन्यथो- 10 त्पन्ना इति व्याख्यातार्थानुसारेण विशेषश्चाग्निसम्बन्धा (न्ध) सामर्थ्यम्। एवमपामित्यादि, विशेषस्तु ५३०-२ अग्निनाऽपामल्पतराविर्भूतेरर्थान्तरापेक्षानपेक्षस्थितार्थभवनव्याप्तेरेवाऽपामल्पतराविर्भूतिरग्निसम्बन्धसामर्थ्यात्, अतोऽन्त्यानामपामतिसूक्ष्मत्वादभिव्यक्तावसामर्थ्य[म], न स्फुटं ग्रहीतुं शक्यते प्रत्यक्षतः, अनुमीयन्ते तु तिरोभूता इति अनेन प्रकारेणाऽग्रहणं न तेनाग्निसंयोगेन विनाशनादिति । तस्मात् साधु अँवोचाम-आर्हतं द्रव्यार्थवादमेव पर्यायार्थाकाक्षं क्षणिकवस्तुवादः समर्थयतीति। 15 मा चौधति कार्षीरित्यादि। 'ममैव क्षणिकवादिन आईतत्वमापतितमनिच्छतोऽपि' इत्यनुतापं मा कार्षीः, किं तर्हि ? विध्यादिभङ्गान्तपातिनः सर्वेऽन्येऽपि वस्तुवाद्युद्ग्राहास्त्व,ग्राहेण तुल्या आर्हततामेवानुपतन्ति वस्तूद्ग्राहस्याऽनेकान्तत्वापत्तेः, स च तेषां पूर्वाभ्युपगमैविरोधो व्यसनम्, परव्यसनमाश्वासकरमिति तद्व्यसनदर्शनादात्माश्वासनं कुरु धृति भावय । अनन्तरातीतनयदर्शनं तावद् भावयामः-तद्यथा-येऽप्याहू राशिवदित्यादि एष श्लोकः 20 स्याद्वाद एव अनेकान्तार्थत्वात् । तद्वयाख्याश्लोकमाह-शक्त्यन्तरत्वतादात्म्येत्यादि, सेनायां भांविते सर्वदृष्टान्तेष राशि-सार्थादिष्वपि भावितमेव भविष्यतीति लाघवार्थम् । शक्त्यन्तरं नरादिषु प्रत्येकमसत् सेनायां समुदितनरादिचतुरङ्गायां दृष्टं प्रबलरिपुविजयनम्, तदात्मना सेनात्मना तु प्रत्येक १ तुलना-पृ० ७९७ पं० ४॥ २ तानुसा' य० ॥ ३ विशेश्चा य० ॥ ४ अविनामल्पतरा प्र०॥ ५ अनुमीयते य० ॥ ६ प्रकारेण य० ।। ७ अवोचामाहतद्र य० । अवोचमाहतद्र भा० ॥ ८१०८१९५० १०॥ ९ चावृत्ति प्र०॥ १० दुद्ग्रहेण प्र०॥ ११ मेविरोधा य० ॥ १२ प्याहुः य० । पृ० ७८७ पं० २॥ १३ पृ० ८२५ पं० २४ ॥ १४ भावितेषु प्र० ।। १५ सेना तु य० । तदात्मता सेनात्मता तु' इत्यपि भवेदन पाठः॥ Page #136 -------------------------------------------------------------------------- ________________ ८२५ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वादशे नियमनियमारे प्रत्येकं तान्येव हि नराद्यङ्गानि सेनेति तेनैव तयोरेकत्वनानात्वाङ्गीकरणाद् द्रव्यार्थपर्यायार्थानुपातः कृतो भवति । नरादिसामान्यतादात्म्येऽपि च रूपान्तरनिरूपितरूपत्वात् सेनाऽन्यापि तेभ्यः रूपरसार्थान्तरत्ववत्। नरथाश्वद्विपवती....................: ... । तथा शिखरादिभ्योऽन्योऽनन्यश्च शिखरी। तथा मरिचक्षोदादिभ्योऽन्यदनन्यच्च पानकम् । तथात्मापि सुखादिभ्योऽन्योऽनन्यश्च । तथा माधुर्याम्लादिरपि। तद्वत्सिद्धेषु कटुत्वादिषु संहतेषु पानकद्रव्यं स्वतत्वमपि तद्वत्सिद्धत्वात् मधुररसवत् । न हि तद्वत् . . . . . . . . । ५३१-१ तान्येव हि नराद्यङ्गानि सेनेति तेनैव तयोः नरादिसेनाख्यवस्तुनोः समुदायि-समुदाययोरङ्गा-ऽङ्गिनो10 रेकत्व-नानात्वे वादिना उद्ग्राहयताऽङ्गीकृते, तदङ्गीकरणाद् द्रव्यार्थ-पर्यायार्थानुपात उभयनयात्मकस्याद्वानुपातः कृतो भवति । ___ उभयनयात्मकत्वे साधनमाह-नरादिसामान्यतादात्म्येऽपि चेत्यादि यावद् रूप-रसार्थान्तरत्ववदिति । यथा हि भवनसामान्येन भवदपि रूपं रसादर्थान्तरम्, रसोऽपि रूपाद् रूपान्तरेण निरूपितरूपत्वात्, तथा गन्धादे[:], गन्धादिरपि ताभ्याम्, तच्च रूपं शक्त्यन्तरं तयोः, तत्र वृतौ 15 रूप-रसौ ततोऽन्यौं परस्परतः, एवं 'नरादय एव सेने'ति तत्सामान्यतादात्म्ये सत्यपि सेनाऽन्यापि तेभ्यः, अपिशब्दादनन्यापि तत्समुदायमात्रत्वात् तदात्मत्वात् । तस्मादेष प्रागेव न्यायः, तद्यथान-रथा-ऽश्वेत्यादि श्लोकः, शक्त्यन्त रादन्या तादात्म्यादनन्येति । तथा शिखरादिभ्य इति । शिखरसान्वादिषु प्रत्येकमसत्त्वादन्यः समुदितेषु तेष्वेव सत्त्वादनन्यः शिखरी तेभ्यः । तथा मरिचेत्यादि । 'युक्तितो मिश्रितेषु' इति वचनात् पानकस्य मरिचादिभ्योऽन्यता षड्रसत्वाच्च पृथगत20 दात्मत्वादनन्यता वातादिरोगकोपोपशमादिशक्त्यन्तरसत्त्वाऽसत्त्वाभ्यां पृथक् समुदाये चेति । तथा आत्मापि सुख-दुःखेच्छा-द्वेषादिसहक्रमभाविपर्यायात्मकत्वादनन्यः तेषां सुखादीनामात्मपरिणाम मात्रत्वात् तदभेदाच्च, अन्यस्तु, प्रत्येकं तेषां विरोध्यविरोधिभेदात् तावत्परिसमाप्तेश्च शक्त्यन्तर५३१-२ तदात्मत्वाभ्यामन्या-ऽनन्यत्वप्रकल्पनात्। तथा माधुर्याम्लादिरपि, ते मधुरादयो धर्मा येषां सन्ति ते 25 तद्वन्तः, तेभ्यस्तद्वद्भयः सिद्धानि कटुत्वादीनि, तेषु संहतेषु पानकद्रव्यमा (म्,अ)त्र प्रतिज्ञा स्वतत्त्वमपीति, अपिशब्दात् परतत्त्वमपि, तद्वत्सिद्धत्वात्, मधुररसवत्, यथा रसः पृथिव्याद्यनभ्युपगमेऽपि १ रूपा प्र०॥२ रम् सोऽपि भा०॥ ३ परस्परः य० ।। ४ सतान्यापि य० ।। ५ देव य० ॥ ६ पृ० ७८७ पं०५ ॥ ७ १०७८७५०८॥ ८५०७८८५०२॥ ९न्यत्वा प्र०। (न्यत्वात् ?) ॥ १० षडुसत्वाच्च भा०। षमुसत्वाच्च य० ॥ ११ नन्य वातादि भा० ॥ Page #137 -------------------------------------------------------------------------- ________________ स्याद्वादापादनम् ] द्वादशारं नयचक्रम् ८२६ तथैव पुरुषद्रव्यं स्कन्धा अपि । अरूपमपि स्याद् रूपम् · विज्ञानात्मत्वात् । एवं पञ्चापि । आत्मापि त एवेत्यात्मानात्मा च । तस्मात् त एवाप्राज्ञा य आत्मानं 'स्कन्धा एव' इत्याहुः । भेदवादे'. “। औदासीन्याच्च तत्त्वेषु मिथ्याभिनिवेशात् ज्ञानसुखाद्यन्यानन्यात्मकस्याद्वादनिरूपितमात्मानं न पश्यसि । तस्मात् सामान्य विशेषात्मक रूपादिसहभाविधर्मान्तरसङ्गतिमन्तरेणानुपलब्धेः स्वतत्त्वः परतत्त्वश्च तथा पानकमपि । न हि तद्व- 5 दित्यादि दृष्टान्तव्याख्या गतार्था । तथैव पुरुषद्रव्यमित्यादि, स्कन्धमात्रे नात्मप्रकारः समानीयते । कथं न समाप्यते ? यस्मात् 'स्कन्धा अपि ' इत्युद्देशः । निर्देशो [[ ]रूपमपि स्याद् रूपमित्यादि, रूपादिचक्षुरादिविषयेन्द्रियाविज्ञप्त्याख्यं रूपं विज्ञानात्मसात्कृतं रूप्यते तस्मात् तदरूपमपि विज्ञानात्मत्वात् । एवं पञ्चापीत्यतिदिशति, वेदनादीनामपि रूपादिस्वाभाव्यौदारिकानौदारिकादिभेदलक्षणसम्बन्धाविनाभावात् 10 परस्पराविनिर्भागवृत्त्यभ्युपगमात् । यथोक्तम् यथाseeकलापौ द्वौ तिष्ठतोऽन्योन्यसंश्रितौ । एवं नाम च रूपं च तिष्ठतोऽन्योन्यसंश्रिते ॥ [ 1 इति । आत्मापीति सोऽपि विज्ञानात्मकस्त एव रूपादयः स्कन्धा इत्यात्मानात्मा च शक्त्यन्तरतदात्मत्वाभ्यामेव । तस्मात् सैद्धार्थीय स्थित्यनतिक्रमादुद्ग्राहित वस्तूनामयुक्तं तैरपि पठितमेकान्तेन - 15 राशि [ ] इत्यादि । तस्मात्त एवाप्राज्ञा ये स्कन्धव्यतिरिक्ताव्यतिरिक्तात्मानमात्मानं 'स्कन्धा एव' इत्याहुरित्युद्घटना । इतश्चाप्राज्ञता तेषामेव भेदवाद इत्यादि, यथातीतनये 'रूपादिसमुदायमात्रं तत्त्वम्' ५३२-१ इति समुदायो रूपादीनां विशेषाणां सामान्यमभ्युपगतं ततो न विशेषवाद्यसाविति निराकृतस्तथेहापि पञ्चानां स्कन्धानां समुदायः सामान्यमेवेति निराकार्यो जायसे सैद्धार्थीयैस्तदुभयमिच्छद्भिः, अतो मा 20 ग्रहस्त्विति । किञ्चान्यत् - औदासीन्याच्चेत्यादि । तत्त्वपरिज्ञाना[ना] दराद् मिथ्याभिनिवेशात् ‘अहमस्मि तत्त्वदर्शी' इत्यात्माभिमानाच्च भवतस्त्वदुद्ग्राहप्रापितं ज्ञान - सुख्या (खा) द्यन्यानन्यात्मकस्याद्वादनिरूपितम् 'अहं सुखी दुःखी रक्तो द्विष्टो वास्मि' इत्यात्मानं [न] पश्यसि । तस्मात् तादात्म्य ७. १ प्रकारैः य० ।। २ " रूपं पञ्चेन्द्रियाण्यर्थाः पञ्चाविज्ञप्तिरेव च ।" इति अभिधर्मकोशे १।९। पञ्च चक्षुरादीनीन्द्रियाणि पञ्च रूपादयो विषयाः अविज्ञप्तिश्चेति त्रिविधो रूपस्कन्धः ॥ ३ तदरूपरूपमपि भा० ।। ४ पृ० ७८७ पं० २ पृ० ८२४ पं० २४ ।। ५ प्राज्ञाता प्र० ।। ६ इत्यादिति प्र० ।। ७ ग्रहोर्थस्त्विति प्र० ।। ८ ' तत्त्वपरिज्ञायामनादरात्' इति विवक्षायां ' तत्त्वपरिज्ञानादरात् ' इत्यपि पाठः साधुः ।। ९ ज्ञानमुख्याद्यन्यानत्यात्म. भा० । ज्ञानमुख्याद्यन्यात्म य० 'न सुखाद्यन्या-ननन्यात्मकस्याद्वादनिरूपितम् ' अहं सुखी दुःखी रक्तो द्विष्टो वास्मि ' इत्यात्मानं पश्यसि ' इत्यपि पाठः स्यात् ।। Page #138 -------------------------------------------------------------------------- ________________ [द्वादशे नियमनियमारे ८२७ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् त्वानतिक्रमाद् रूपादिसमुदायमात्रवादिनोऽपि सैद्धार्थीयत्वापत्तिर्वस्तुवादित्वात् । एवं शेषवादेष्वपि । इत्यलं प्रसंगिन्या संकथया। विरम वस्तुवादात्। एवं तु गह्यताम्-निःस्वभावमिदं सर्व सुप्तोन्मत्तादिवत् । तदतदाकारप्रकल्पनानपातिविज्ञानत्वात् परमार्थतस्तत्तदाकारशून्यमिदं शून्यमेवेति कल्पयितुं न्याय्यं शून्यगृहवत् 5 प्रवेष्ट्रस्थातृनिर्गन्तृकल्पोत्पादादिरहितम्। स च स्वभावो न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः । अथ कथं स्वपरोभया शक्त्यन्तरोद्ग्राहपुरस्कृतसामान्यवि[शेषात्मकत्वानतिक्रमाद् रूपादिसमुदायमात्रवादिनोऽपि सैद्धार्थीयत्वापत्तिर्वस्तुवादित्वादिति साधूक्तम् । एवं शेषवादेष्वपीति अतिदेशः। एवं शेषेषु पुरुषादिवादेष्वपि स्याद्वाद एवा[प]द्यते बलात्, 10 तत्र तत्र तथैव योजितम् । इत्यलं प्रसङ्गिन्या सङ्कथया, कियदुच्यते ? विरम वस्तुवादात्, एकान्तनिश्चयपुरस्क्रिया-वस्तुवादाभ्युपगमयोः सम्बन्धाभावात् । ___ किं तर्हि ? एवं तु गृह्यताम्-निःस्वभावमिदं सर्वं सुप्तोन्मत्तादिवत् । यथा सुप्तस्य संवृते ऽप्यवकाशे हस्तियूथादिदर्शनं निःस्वभावविषयं तदतत्स्वभावशून्यं तथा जाग्रतोऽपि, यथा वा मत्तस्य ५३२-२ मंद्याद्याकुलस्य । सुप्त-मत्तस्थानीया एव हि रक्त-द्विष्ट-मूढाः पाखण्डिनः । तदतदाकारप्रकल्पनानुपाति 15 विज्ञानत्वात् तदतत्स्वाभाव्येन विज्ञानकल्पिताकारं सुप्त-मत्तादिविज्ञानविषयवत् 'किमपि किमपि' १०इत्याभावा (सा)त् परमार्थतो नास्ति कश्चिदाकारः, शून्यं तैस्तैराकारैरिदं गृह्यमाणमपि बुद्धया ग्राहकाकारपरिप्लवाद् ग्राह्याकारभ्रौन्तेश्च, तस्मान्न ग्राहकम्, शून्यमेवेति कल्पयितुं न्याय्यम्, किमिव ? शून्यगृहवत् प्रवेष्ट-स्थातृ-निर्गन्तृकल्पोत्पादादिरहितम्, यथा शून्यगृहे न प्रवेष्टा न' स्थाता न निर्गन्ता उत्पत्ति-स्थिति-विनाशसम्बन्धी तथोत्पाद-स्थिति-भङ्गरहितमिदं ज्ञानविज्ञेयाभिमतमित्युद्देशः । 20 स च स्वभावश्चिन्त्यमानो हेतुतोऽहेतुतो] वा स्यात् । यदि हेतुतः स्वतः परतः उभयतो वा स्यात् । स च स्वभावो ''न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः, अत्रोपपत्तिप्रश्नः-अथ कथं १ पृ० ८२४ पं० ८॥ २ एवएवान्यते य० ॥ ३ तेमित्यलं य० ॥ ४ संकषाया प्र०॥ ५ विरम स्तुवादात् य० ॥ ६ पुरस्कृया य० ।। ७ वका हस्ति य० ॥ ८ मयाद्या य० ॥ ९ कारे सुमत्तादि य० । तुलना -पृ० ५५३-१ ।। १० (इत्यभावात् ? ) ॥ ११ भ्रान्ते तस्मा य० ।। १२ तुलना-पृ० ५५३-१ ।। १३ स्थाता निर्गन्ता य० ॥ १४ सम्बन्धा य० ॥ १५ सटीके विशेषावश्यकभाष्य उपन्यस्तोऽयं शून्यवादपूर्वपक्षः शून्यवादविचारणायामत्र यथायोगं तेषु तेषु स्थलेष्वनुसन्धेय :- "युक्ति चात्र व्यक्तचेतोगतां भगवान् व्यक्तीकुर्वन्नाह-- जह किर न सओ परओ नोभयओ नावि अन्नओ सिद्धी। भावाणमवेकखाओ वियत्त? जह दीह-हस्साणं ।। १६९२ ॥ व्यक्त ! भवतोऽयमभिप्राय:-यथा किल न स्वतः, न परतः, न चोभयतः, नाप्यन्यतो भावानां सिद्धिः संभाव्यते । कुतः? इत्याह-अपेक्षात:-कार्यकारणादिभावस्यापेक्षिकत्वादित्यर्थः, ह्रस्व-दीर्घव्यपदेशात् । तथाहि-यत् किमपि भावजातमस्ति तेन सर्वेणापि कार्येण वा भवितव्यम्, कारणेन वा । तत्र कार्य कारणेन क्रियत इति कारणायत्त एव Page #139 -------------------------------------------------------------------------- ________________ सर्वस्य निःस्वभावत्वसाधनम्] द्वादशारं नयचक्रम् ८२८ भावः ? असिद्धययुक्त्यनुत्पादसामग्रीदर्शनादर्शनेभ्यः । स्वपरोभयाभावः ? ब्रूमः-एभ्यो हेतुभ्यः असिद्धययुक्त्यनुत्पादसामग्रीदर्शनादर्शनेभ्यः । असिद्धावयुक्तौ च कः स्वभावः ? उत्पादे सति स्वः परो वा भावः स्यात्, अनुत्पादे कुतः सः ? तस्य कार्यत्वव्यपदेशः, न तु कार्यस्य कार्यत्वं स्वतः सिद्धं किमप्यस्ति । एवं कारणमपि कार्य करोतीति कार्यायत्त एव तस्य कारणत्वव्यपदेशः, न तु तस्य कारणत्वं स्वत: सिद्ध किञ्चिदस्ति । तदेवं कार्यादिभावः स्वतो न सिध्यति । यच्च स्वतो न सिद्धं तस्य परतोऽपि सिद्धिर्नास्ति, यथा खरविषाणस्य । ततश्च न स्वतः कार्यादिभावः,नापि परतः। स्व-परोभयतस्तहि तस्य सिद्धिरिति चेत् । तदयुक्तम्, व्यस्तादुभयतस्तत्सिद्धेरभावात् तत्समुदायेऽपि तदयोगात् । न हि सिकताकणेषु प्रत्येकमसत् तैलं तत्समुदाये प्रादुर्भवति । ___ अपिच, उभयतःसिद्धिपक्ष इतरेतराश्रयदोषः प्राप्नोति । यावद्धि कार्यं न सिध्यति न तावत्कारणसिद्धिरस्ति, यावच्च कारणं नसिध्यति न तावत् कार्य सिद्धिमासादयति । अत इतरेतराश्रयदोषः। तस्माद् नोभयतोऽपि कार्यादिभावसिद्धिः । नाप्यन्यतः अनुभयत इत्यर्थः, स्वपरोभयव्यतिरेकेणान्यस्य वस्तुनोऽसत्त्वेन निर्हेतुकत्वप्रसङ्गात् । एवं ह्रस्व-दीर्घलक्षणे दृष्टान्तेऽपि 'अपेक्षातः' इत्यस्य ह्रस्व-दीर्घत्वासिद्धिलक्षणेन साध्येनान्वयो भावनीयः । तथाहि-प्रदेशिन्या अङ्गुष्ठमपेक्ष्य दीर्घत्वं प्रतीयते, मध्यमां त्वपेक्ष्य ह्रस्वत्वम्, परमार्थेन त्वियं स्वतो न ह्रस्वा, नापि दीर्घा । तदेवं न स्वतो ह्रस्व-दीर्घत्वयोः सिद्धिः। ततः परत: उभयतः अनुभयतश्च तत्सिद्धयभावो यथोक्तवद् भावनीयः, तदुक्तम् "न दीर्धेऽस्तीह दीर्घत्वं न ह्रस्वे नापि च द्वये । तस्मादसिद्धं शून्यत्वात् सदित्याख्यायते क्व हि? ॥१॥ हस्वं प्रतीत्य सिद्धं दीर्घ, दीर्घ प्रतीत्य ह्रस्वमपि । न किंचिदस्ति सिद्धं व्यवहारवशाद् वदन्त्येवम् ॥ २॥" इतश्च सर्वजगच्छून्यता । कुत : ? इत्याह अत्थित्त-घडेगाणेगया व सव्वेगयाइदोसाओ। __ सव्वेऽणभिलप्पा वा सुण्णा वा सव्वहा भावा ॥ १६९३ ॥ नन्वस्तित्व-घटयोरेकत्वम्, अनेकत्वं वा? यद्येकत्वम् तहि सर्वकता प्राप्नोति-योयोऽस्ति स स घट इत्यस्तित्वे घटस्य प्रवेशात् सर्वस्य घटत्वप्रसङ्गः स्यात्, न पटादि पदार्थान्तरम् । घटोवा सर्वसत्त्वाव्यतिरेकात् सर्वात्मक: स्यात् । अथवा, यो घट: स एवास्तीति घटमात्रेऽस्तित्वं प्रविष्टम्, ततोऽन्यत्र सत्त्वाभावादघटस्य सर्वस्याप्यभावप्रसङ्गतो घट एवैक: स्यात् । सोऽपि वा न भवेत्, अघटव्यावृत्तो हि घटो भवति, यदा च तत्प्रतिपक्षभूतोऽ घट एव नास्ति, तदा किमपेक्षोऽसौ घट: स्यात् ? इति सर्वशन्यत्वमिति । अथ घट- सत्त्वयोरन्यत्वमिति द्वितीयो विकल्पः तहि सत्त्वरहितत्वादसन घटः, खरविषाणवदिति । अपिच, सतो भावः सत्त्वमच्यते, तस्य च स्वाधारभतेभ्यो घटादिभ्यः सदभयोऽन्यत्वेऽसत्त्वमेव स्यात, आधारादन्यत्वे आधेयस्याप्यनुपपत्तेः। तदेवमस्तित्वेन सह घटादीनामेकत्वा-ऽन्यत्वविकल्पाभ्यामुक्तन्यायेन सर्वेकतादिदोषप्रसङ्गात् सर्वेऽपि भावा अनभिलप्या वा भवेयुः, सर्वथा शून्या वा स्युः सर्वथैव तेषामभावो वा भवेदित्यर्थः । अपिच, यद् नोत्पद्यते तत्तावद् निर्विवादं खरविषाणवदसदेव, इति निवृत्ता तत्कथा। यदप्युत्पत्तिमल्लोकेऽभ्युपगम्यते तस्यापि जाता-जातादिविकल्पयुक्तिभिरुत्पादोन घटते इति शून्यतैव युक्तेति ।। १६९३ ।। एतदेवाह जाया-जायो-भयो न जायमाणं च जायए जम्हा । अणवत्था-ऽभावो - भयदोसाओ सुण्णया तम्हा ॥ ॥१६९४ ।। इह तावद् न जातं जायते, जातत्वादेव, निष्पन्नघटवत् । अथ जातमपि जायते, तहयनवस्था, जातत्वाविशेषेण पुनः पुनर्जन्मप्रसङ्गात् । अथाजातं जायते, तत्रोत्तरमाह-'अभाव' ति सूचकत्वात् सूत्रस्य, तहर्यभावोऽपि खरविषाणलक्षणो जायताम् अजातत्वाविशेषात् । अथ जाताजातरूपं जायते, तदप्ययुक्तम्, कुतः? इत्याह-उभयदोषात् प्रत्येकोभयपक्षोक्तदोषापत्तेरित्यर्थः। किञ्च, एतज्जाताजातलक्षणमभयमस्ति वा न वा? । यद्यस्ति, तहि जातमेव तत्, न पुनरुभयम, Page #140 -------------------------------------------------------------------------- ________________ ८२९ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [ द्वादशे नियमनियमारे तत्र चोक्तो दोषः । अथ नास्ति, तथापि नोभयं तत्, किन्त्वजातमेव, तत्रापि चाभिहितमेव दूषणम् । नापि जायमानं जायते, पूर्वोक्तविकल्पद्वयानतिवृत्तेः, तथाहि - तदपि जायमानमस्ति, न वा? यद्यस्ति, तहिं जातमेव तत् । नास्ति चेत्, तर्यजातमेव । पक्षद्वयेऽपि चास्मिन्नभिहित एव दोषः । उक्तं च “गतं न गम्यते तावदगतं नैव गम्यते । गतागतविनिर्मक्तं गम्यमानं न गम्यते ॥ १॥ इत्यादि । यस्मादेवम्, तस्मादनवस्थादिदोषप्रसङ्गेन, वस्तूनामुत्पादायोगाज्जगतः शून्यतैव युक्तेति ।। १६९४ ।। प्रकारान्तरेणापि वस्तूत्पत्त्ययोगतः शून्यतासाधनार्थमाह हेऊपच्चयसामग्गिवीसुभावेसू नो व जं कज्ज । दीसइ सामग्गिमयं सव्वाभावे न सामग्गी ।। १६९५ ।। हेतवः- उपादानकारणानि, प्रत्ययास्तु निमित्तकारणानि, तेषां हेतु-प्रत्ययानां या सामग्री तस्या विष्वग् भावेषु पृथगवस्थासु यत् कार्यं न दृश्यते, दृश्यते च सामग्रीमयम् संपूर्णसामग्र्यवस्थायां पुनर्दृश्यत इत्यर्थः। एवं च सति कार्यस्य सर्वाभाव एव युक्त इति शेषः। सर्वाभावे च न सामग्री - नैव सामग्रीसद्भावः प्राप्नोतीत्यर्थः । ततः सर्वशून्यतैवेति भावः । इदमत्र हृदयम्-हेतवश्च प्रत्ययाश्च स्वजन्यमर्थ किमेकैकशः कुर्वन्ति, संभूय वा? न तावदेकैकशः, तथाऽनपलब्धेः । तत एकैकस्मात् कार्यस्याभावात् सामग्र्यामपि तदभाव एव स्यात्, सिकताकणतैलवदिति । इत्थं च सर्वस्यापि कार्यस्योत्पत्त्यभावे सामग्रीसद्भावोन प्राप्नोति, अनुत्पन्नाया : सामण्या अप्ययोगात् । ततश्च सर्वशून्यतैव जगतः । उक्तं च " हेतु-प्रत्ययसामग्रीपृथग्भावेष्वदर्शनात् । तेन ते नाभिलाप्या हि भावाः सर्वेस्वभावतः ॥१॥ लोके यावत् संज्ञा सामयामेव दृश्यते यस्मात् । तस्माद् न सन्ति भावा भावे सति नास्ति सामग्री ॥२॥" इत्यादि । अस्य च व्याख्या -पृथग्भावेष्वदर्शनात् 'कार्यस्य' इति शेषः । तेन ते घटादयो भावाः सर्वेऽपि स्वभावतः स्वरूपतो नाभिलाप्याः, पृथगेकैकावस्थायां कार्यस्यानुत्पादात्, उत्पत्तिमन्तरेण च घटादिसंज्ञाप्रवृत्तेः, संज्ञाऽभावे चाभिलप्तुमशक्यत्वादिति । कुतः पुनः पृथगवस्थायां संज्ञाप्रवृत्तिः? इत्याह-लोके यावदित्यादि, लोके यावत् संज्ञा 'घटोऽयम्' इत्यादिसंज्ञाप्रवृत्तिः, तावत् संपूर्ण कार्य संपूर्णसामग्र्यामेव यस्माद् दृश्यते, पृथग्भावे च सामग्र्यामप्यभावात् सिकतातैलवद् न सन्त्येव भावाः, भावासत्त्वे च कुतः सामग्रीसद्भावः? इति ।। १६९५ ।। प्रकारान्तरेणापि शून्यतासिद्धयर्थमाह परभागादरिसणओ सव्वाराभागसुहुमयाओ य। उभयाणुवलंभाओ सव्वाणुवलद्धिओ सुण्णं ॥ १६९६ ।। इह यत् तावद् दृश्यं तदसदेव, अनुपलम्भात्, खरविषाणवदिति निवृत्ता तद्वार्ता । दृश्यस्यापि च स्तम्भ-कुम्भ-कुड्यादेः पर-मध्यभागयोरसत्त्वमेव, अर्वाग्भागान्तरितत्वेन तयोरप्यदर्शनात्, आराद्भागस्यापि च सावयवत्वात् पुनरन्यः खल्वारा द्भागः, तस्याप्यन्यः पुनस्तस्याप्यन्य इत्येवं तावत् यावत् सर्वारातीयभागस्य, परमाणुप्रतरमात्रत्वेनातिसौक्ष्म्यता, पूर्वेषां चाराभागानामन्यस्यान्येनान्तरितत्वेनानपलब्धेः। ततश्चोक्तन्यायेन परभागसरातीयभागलक्षणोभयभागानपलम्भात् सर्वस्यापि वस्तुजातस्यानुपलब्धेः शून्यं जगदिति । उक्तं च यावदृश्यं परस्तावद् भागः स च न दृश्यते । तेन ते नाभिलाप्या हि भावाः सर्वे स्वभावतः ॥ १॥" तदेवमुक्तयुक्त्या सर्वस्यापि भूतादेरभावः प्राप्नोति, श्रूयते च श्रुतौ भूतादिसद्भावोऽपीति संशयः । इति पूर्वपक्षः।।१६९६।। -इति मलधारिहेमचन्द्रसूरिविरचितायां विशेषावश्यकभाष्यटोकायाम् पृ० ७२२-७२५ ।। १६ तुलना-पृ० ५५३-१।। Page #141 -------------------------------------------------------------------------- ________________ सर्वस्य नि:स्वभावत्वसाधनम् ] द्वादशारं नयचक्रम् ८३० असिद्धे (द्धि) स्तावद् न दीर्घे दीर्घत्वं परायत्तत्वाद् दीर्घत्वस्य । यदि हि स्वविषयमेवैतत् स्यात् अनामिकाह्रस्वत्वं न स्यात्, अपरापेक्षत्वात् । तस्याश्चाहस्वत्वे मध्यमादीर्घत्वाभावः । तस्माच्चानामिकाह्रस्वत्वाभावः, तयोः परस्परायत्तत्वात् । कदा मध्यमा दीर्घा सेत्स्यति यदानामिका ह्रस्वा भवेत् अनामिका च कदा ह्रस्वा भवति यदा मध्यमा दीर्घा सेत्स्यतीतीतरेतराश्रयत्वादसिद्धिः । 5 न ह्रस्वेऽपि दीर्घत्वं तत्प्रतिद्वन्द्वित्वात् । तस्य वा दीर्घत्वे दीर्घत्वाभावाद् दीर्घत्वं सामग्र्यां दर्शनेऽपि न स्वो भावः । अदर्शने पुननैव स्वभाव इत्युपसंहारो भविष्यति । क्रमेणैते हेतवः प्रतिपाद्या इत्यत आह-३ इ - अंसिद्धे (द्धि) स्ताव दित्यादि । अङ्गुलिर्मध्यमा दीर्घा, अनामिका ह्रस्वा, तयोर्दीर्घाया मध्यमाया 'दीर्घा' इति यः स्वभावो दीर्घत्वं तन्न तावद् दीर्घे स्वात्मनि अस्ति । कस्मात् ? परायत्तत्वात् तस्या मध्यमायास्तस्य दीर्घत्वस्य तद्धितस्या दीर्घत्व - 10 मनामिकाह्रस्वत्वायत्तम्, तां ह्यनामिकां ह्रस्वामपेक्ष्य मध्यमा 'दीर्घा' इत्युच्यते, यत् स्वात्मन्यसिद्धं ५३३-१ खरविषाणादिवत् तत् कथं परतः सिध्येत् । स्यान्मतम्–स्वायत्तमेवेति । तन्न, अनामिका ह्रस्वत्वाभावप्रसङ्गात्, यदि हि स्वविषयमेवैतत् स्यात् • यद्यात्मायत्तमेव मध्यमाया दीर्घत्वम् तथानामिकाह्रस्वत्वं न स्यात्, अपरापेक्षत्वात्, सापि दीर्घ स्यात्, यथा हि मध्यमाऽनामिकानिरपेक्षा दीर्घेष्यते तथानामिकाऽपि मध्यमानिरपेक्षा स्वत एव 15 दीर्घेष्यतां मध्यमावत्, न तु भवति तस्या ह्रस्वत्वेष्टेः । अथाह्रस्वैवेष्यते ततस्तस्याश्चाह्रस्वत्वे मध्यमादीर्घत्वाभावः, तस्या अनामिकायाः स्वात्मनि ह्रस्वत्वाभावे मध्यमाया दीर्घत्वं न स्यात्, तामेवापेक्ष्य ह्रस्वामनामिकां 'दीर्घा' इति व्यपदेशात् सा. वेदनामिका ह्रस्वा न भवति कामन्यामपेक्ष्य दीर्घा स्याद् मध्यमा ? इति तस्या दीर्घत्वाभावः । तस्माच्च मध्यमादीर्घत्वाभावाद् दीर्घत्वप्रतिपक्षस्यानामिकाह्रस्वत्वस्याभावः, तयोः परस्परायत्तत्वात् । 20 तद् भावयति-कदा मध्यमेत्यादि यावत् सेत्स्यतीति गतार्थमितरेतराश्रयत्वभावनम् । इतीतरेतराश्रयत्वादसिद्धिः, इत्थमुक्तेतरेतराश्रयत्वान्न सिद्धिः परस्परप्रतिबंद्धाम्बुस्थ वाताहत नौद्वयवद् विशीर्यते ह्रस्व-दीर्घत्वकल्पना । एवं तावद् दोर्घे दीर्घत्ववृत्तिमिच्छतः प्रसङ्गादुभयोरप्यभाव आपादितः । 2 स्यान्मतम् - ह्रस्वे तर्हि दीर्घता भविष्यति त्वदुक्तविधिना हस्वापेक्षत्वाद् दीर्घत्वस्यानामिकाह्रस्वत्वायत्ता भि (हि) मध्यमादीर्घता भवितुमर्हति, अतः सिध्यति दीर्घत्वं तथा ह्रस्वत्वमितरापेक्षत्वा- 25 दिति । अत्रोच्यते-नं ह्रस्वेऽपि दीर्घत्वम्, तत्प्रतिद्वन्द्वित्वात् "दीर्घस्य ह्रस्वत्वेन विरोधात् ५३३-२ १ तुलना - पृ० ५४४ - १ ।। २ पुनर्भेद स्वभाव य० ।। ३ तुलना - पृ० ५५३ - १ ।। ४ तुलना - पृ० ८३१ पं० १६, पृ० ८३३ पं० ३, ५५३ - १ ।। ५ तुलना - पृ० ८३३ पं० २२ ।। ६ यथाद्यात्मा य० ॥ ७ तुलना - पृ० ८३३ पं० २३, ५५४-२ ॥ ८ तुलना - पृ० ८३१ पं० १७, पृ० ८३४ पं० १५ ।। ९ बर्द्धास्य य० । तुलनापृ० ३४ पं० ९ ।। १० तुलना - पृ० ८३४ पं० १७ ॥। ११ दीर्घेन ह्रस्वत्वेन य० ।। Page #142 -------------------------------------------------------------------------- ________________ ८३१ न्यायागमानुसारिणीवृत्यलङ्कृतम् [द्वादशे नियमनियमारे ह्रस्वमेव संवृत्तम्, तस्य दीर्घत्वाभावात्मकत्वात् कुतो दीर्घत्वमागतमन्यत् ? ह्रस्वत्वाभावाच्च नास्ति दीर्घत्वम् । तथापि पुनर्दीर्घत्वह्रस्वत्वयोर्भावाभ्युपगमे ह्रस्वत्वप्रतियोगिनो दीर्घत्वस्याभावान्न दीर्घत्वम् । न द्वये, उक्तन्यायात स्वपरयोः प्रतिद्वन्द्वित्वाद्वा । एषोऽपीतरेतरयोगश्चिन्त्यः-कि 5 ह्रस्वे वर्तमाने दीर्घत्वे दीर्घ भवति उत दीर्घ एव वर्तमाने ? यदि ह्रस्वे वर्तमानं दीर्घत्वमुभयत्र भावं लभते ततो ह्रस्वे वर्तमानं दीर्घत्वं ह्रस्वस्य तदात्मतां तत्प्रत्ययं ह्रस्वत्व-दीर्घत्वयोः परस्परविरोधात् तमःप्रकाशवत् जीवित-मरणवच्चैकत्र कुतो भावः ? तस्य वा दीर्घत्वे दीर्घत्वाभावात् * 'ह्रस्वस्य तस्य दीर्घत्वाभ्युपगमे दीर्घादपसृत्य ह्रस्वे स्थितं दीर्घत्वं ह्रस्वमेव संवृत्तमिति प्रसक्तमतो दीर्घत्वाभावः * । कस्मात् ? तस्य ह्रस्वत्वस्य दीर्घत्वाभावात्मकत्वात् । 10 यद्धि लोके दीघं न भवति तदुच्यते ह्रस्वमिति । तस्मात्तस्य दीर्घत्वाभावात्मकत्वात् कुतो दीर्घत्व मागतमन्यत् ? ह्रस्वत्वाभावाच्च नास्ति दीर्घत्वम्, दीर्घत्वस्य ह्रस्वे वृत्तेर्दीर्घत्वावष्टब्धस्यानवकाशाद्धस्वत्वस्य ह्रस्वाभावे क्व दीर्घत्वं वर्तेत ? अतोऽपि दीर्घत्वाभावः। तथापि पुनरित्यादि । पुनरपि च दीर्घत्व-ह्रस्वत्वयोर्भावाभ्युपगमेऽपि ह्रस्वत्वप्रतियोगिनो दीर्घत्वस्याभावान्न सिध्यति दीर्घत्वम्, स्वात्मनि परत्र वा वृत्त्यसम्भवात् । 15 स्यान्मतम्-उभयत्र वर्ततेऽन्यापेक्षत्वादुभयोः ह्रस्वमपेक्ष्य [दीर्घ सिध्यति दीर्घमपेक्ष्य] ह्रस्वं सिध्य तीति । एतच्च न द्वये, कस्मात् ? उक्तन्यायात्, यथा ' दीर्घे दीर्घत्वं न परायत्तत्वात् इत्युपक्रम्य ५३४-१ यावत् इतरेतराश्रयत्वादसिद्धिः इत्युक्ता[द्] न्यायान्न सिध्यति दीर्घता, तथा ह्रस्वेऽपि न वर्तत इत्यधुनोक्ता[द्] न्यायान्न सिध्यति, द्वयोरन्यतरत्नाप्यसिद्धस्य कुत उभयत्र सिद्धिः? स्व-परयोः प्रतिद्वन्द्वित्वाद्वा, यथा दीर्घत्वं दीर्घ ह्रस्वे च वर्तते तथा ह्रस्वत्वमपि दीर्घ ह्रस्वे च वर्तते, अत 20 उभयोरुभयत्र भावो विरोधी, तयोः सहवृत्तिरयुक्ता विरोधित्वादेव परस्पर[म्] इत्युक्तम् । तस्मान्न स्वतो न परतो नोभयतश्च दीर्घत्वं सिध्यति ह्रस्वत्वं वा, एवं ह्रस्वत्वेऽपि इत्यतिदेक्ष्यमाणत्वात् । किञ्चान्यत्, उभयत्र दीर्घत्ववृत्तिरेषा, सा वितरेतरयोगः, एषोऽपि चिन्त्यः-किं ह्रस्वे स्वाश्रयाद्दीर्घादन्यत्र वर्तमाने दीर्घत्वे दीर्घ भवति? उत स्वाश्रये दीर्घ एव वर्तमाने दीर्घत्वं भवति? इति निर्धार्यम् । किञ्चातः? यदि ह्रस्वे इत्यादि, यदि ह्रस्वे वर्तमानं दीर्घत्वमुभयत्र भावमितरेतरयोगं लभत इतीष्यते प्रथमविकल्प इति, ततः किम् ? ततो ह्रस्वे वर्तमानं दीर्घत्वं ह्रस्वस्य दोघेतां 'नं १ * *एतदन्तर्गत: पाठो य० प्रतौ नास्ति ।। २ उच्यते य०॥ ३ (न्योन्यापेक्ष ?) ।। ४ एतच्च द्वये य० । १०८३४ पं० २२॥ ५ पृ०८३० पं०१-५॥ ६ पृ०८३३ पं० २॥ ७ °तिदेश्यमाण य० ॥ ८ तुलनापृ० ८३३ पं० २॥ ९ भवत्यतः स्वा य० ॥ १० दीत्वे भवति भा०॥ ११ * * एतदन्तर्गतो न इत्यत आरभ्य दीर्घताम इत्यन्त: पाठो य० प्रतौ नास्ति ।। Page #143 -------------------------------------------------------------------------- ________________ द्वादशारं नयचक्रम् सर्वस्य निःस्वभावत्वसाधनम् ८३२ चाकुर्वाणं दीर्घस्य तदात्मतां तद्बुद्धि च न कुर्यात्, ततोऽन्यत्र वृत्तत्वात्, ह्रस्वादीर्घत्वप्रत्ययवत्। ___ दीर्घ एव वर्तमाने दीर्घत्वे दीर्घ भवति ततो दीर्घ एव दीर्घतां करोति तत्प्रत्ययं चाधत्ते, किन्तु ह्रस्वेन तत्प्रत्ययेन च नार्थः । ___अथ तत्र दीर्घतां न करोति न वा तत्प्रत्ययमादधाति ततो ह्रस्वे कथं दीर्घत्वं 5 कुर्यात्, ततोऽन्यत्र वृत्तत्वात्, ह्रस्वादीर्घप्रत्ययवत् । अथोच्येत-ह्रस्वे दीर्घतां नैव करोति तत्प्रत्ययमपि नादधाति । एतदपि न, ह्रस्वदीर्घयोः परस्परापेक्षसिद्धेर्लोके दृष्टत्वात् तत्प्रत्ययस्य च । तद्यथा-सिद्धार्थक . . . . . . । करोति न च दीर्घप्रत्ययमाधत्ते, तत् स्वाधारस्य तदात्मतां तत्प्रत्ययं चाकुर्वाणं ह्रस्वस्य दीर्घस्यानाधारस्य दीर्घतां* 'दीर्घः' इति बुद्धिं च कथं कुर्यात् ? न कुर्याद् नादध्यात् तद्बुद्धि च, ततोऽन्यत्र 10 वृत्तत्वात्, यद् यतोऽन्यत्र वर्तते तत् तस्य तत्तां न करोति न च तद्बुद्धिमादधाति, हस्वादीर्घत्वप्रत्ययवत्, यथा ह्रस्वे दीर्घत्वं न करोति नादधाति तत्प्रत्ययं तथा दीर्घत्वं 'दीर्घे दीर्घप्रत्ययं च न कुर्याद् नादध्यादिति। ___ अथ मा भूदेष दोष इति दीर्घ एव दीर्घत्ववृत्तिरिष्यते, अत्र ब्रूमः-दीर्घ एव वर्तमान इत्यादि । ५३४-२ तत इदमापन्नम्-दीर्घ एव वर्तमानं दीर्घत्वं दीर्घतां करोति तत्प्रत्ययं चाधत्ते तत्रेति, इष्यत एतत्, 15 किन्तु ह्रस्वेन दीर्घतरेण इतरेतरयोगार्थं कल्पितेन नार्थः न च तत्प्रत्ययेन, स्वाधारवलादेव तत्सिद्धेः। ___इतरेतरयोगप्रस्तुतेश्चायमपि दोषः-अथ तत्रेत्यादि। ह्रस्व-हस्वप्रत्ययवैयर्थ्यदोषपरिहारार्थमितरेतरयोगे सत्यपि तत्र दीर्घे दीर्घतां न करोति न दीर्घप्रत्ययं वाऽऽदधातीति मन्यसे तत इदमन्यघोषजातं प्राप्तम्- ह्रस्वेऽपिदीर्घत्वं न करोति न च दीर्घप्रत्ययमाधास्यतीति प्राप्तम् । एतदर्थप्रदर्शनम्ह्रस्वे कथमित्यादि गतार्थं पूर्ववत् साधनं यावद्धृस्वादीर्घप्रत्ययवदिति। , 20 अथोच्यतैतद्दोषपरिहारार्थं त्वया-ह्रस्वे दीर्घतां नैव करोतीति दीर्घप्रत्ययमपि नादधातीति । एतदपि नोपपद्यते, ह्रस्व-दीर्घयोः परस्परांपेक्षसिद्धेर्लोके दृष्टत्वात् तत्प्रत्ययस्य च, तस्यैव चैकस्य वस्तुनोऽर्थान्तरापेक्षस्य ह्रस्वत्व-दीर्घत्वदर्शनात् । तद्यथा-सिद्धार्थकेत्यादि दण्डकोक्तानां सिद्धार्थकादारभ्य मेरुपर्यन्तानामितरेतरापेक्षह्रस्वादीनां दीर्घाणां च दृष्टानां ह्रस्वे वृत्तस्य दीर्घत्वस्य दीर्घाकरण-दीर्घप्रत्ययानाधानाभ्युपगमेऽत्यन्तं दीर्घाभाव 25 १ दीर्घदीर्घ प्रत्ययं प्र० ॥ २ दीर्घत्वं दीर्घतां न करोति य० । दीर्घतां न करोति भा० ॥ ३ ह्रस्वेति य० ॥ ४ मादधास्यतीति प्र० । “मादधातीति' इत्यपि पाठोऽत्र स्यात् ?।। ५ पूर्वसाधनं य० ॥ ६ पं० १, २० ॥ ७ पेक्ष्यसि भा०॥ Page #144 -------------------------------------------------------------------------- ________________ ८३३ न्यायागमानुसारिणीवृत्यलङ्कृतम् [द्वादशे नियमनियमारे नैव दीर्घम् ...... ह्रस्वत्ववत् । तत्प्रत्ययोऽपि न ..... ह्रस्वप्रत्ययवत् । एवं ह्रस्वत्वेऽपि । उभयोभयपक्षस्तु प्रत्येकाभिहितदोषैनं विमुच्यते प्रत्येकमसिद्धयोरपेक्षायामप्यसिद्धेविप्रतिषेधाच्च । यद्यहेतुतः खपुष्पमपि स्यात् । एवं घटादीनामपि स्वरूपसिद्धिरेव नास्ति । न घटे घटत्वं परायत्तत्वाद् घटत्वस्य । 5 यदि हि स्वविषयमेवैतत् स्याद् घटो नाघटोऽपि स्यात् । भवति वितरेतरः। तस्य चाघटत्वेऽन्येऽपि घटा अघटा एवेति घटाभावः। तदभावेऽघटाभावः, घटापेक्षत्वादघटत्वस्य । ५३५-१ एव प्रसक्तः। अत्रानिष्टापादनसाधनम्-नैव दीर्घमित्यादि गतार्थं यावद् ह्रस्वत्ववदिति। तथा तत्प्रत्ययोऽपि नेति गतार्थं यावद् ह्रस्वप्रत्ययवदिति । एवं ह्रस्वत्वेऽपीत्यतिदेशः । यदि ह्रस्वे ह्रस्वत्वम् इत्युपक्रम्य दीर्घशब्दस्थाने ह्रस्वशब्दं कृत्वा 10 स एव ग्रन्थो वाच्यो यावदयमवधिरिति । उभयोभयपक्षस्तु 'ह्रस्वमपि दीर्घ ह्रस्वं च, दीर्घमपि दीर्घ ह्रस्वं च' इत्ययमपि उभयोभयपक्षः प्रत्येकमभिहितैर्दोषेर्न विमुच्यते, प्रत्येकमसिद्धयोरपेक्षायामप्यसिद्धेः पृथक्सिद्धिमूलत्वादपेक्षायाः। किञ्चान्यत्, विप्रतिषेधाच्च ह्रस्वत्व-दीर्घत्वयोविरोधादप्रवृत्तिरित्युक्तत्वात् । एवं तावन्न स्वतो न परतो नोभयतश्च ह्रस्व-दीर्घ सिध्यत इति । स्यान्मतम्-अहेतुतः सिध्यत इति । अत्रोच्यते--यद्यहेतुतः खपुष्पमपि स्यात्, अहेतुतश्च न 15 सिध्यति दीर्घत्वम्, अहेतुकत्वात् खपुष्पवत्। यदि सिध्येत् खपुष्पमपि सिध्येत्, अहेतुकत्वात्, दीर्घत्ववत् । स्यान्मतम्-आपेक्षिकेषु ह्रस्व-दीर्घादिषु स्यादयं न्यायः, न तु घटादिष्वपि । नैवं मन्तव्यम्, यस्मात्, एवं घटादीनामपि स्वरूपसिद्धिरेव नास्ति । तद् व्याचष्टे-न घटे घटत्वं परायत्त त्वाद् घटत्वस्येत्यादि यो दीर्घत्वप्रतिषेधे न्यायः स एवात्रापि दीर्घस्थाने घटं कृत्वा ह्रस्वस्थाने ५३५-२ पटाद्यघटं घटान्तरं च कृत्वा। घट एवाघटो दृष्ट इतरस्य घटस्येतरघटत्वाभावात् देश-कालाकारादि20 भेदाच्च परस्परतः । तस्मात् परायत्तं घटान्तरे पटादौ चायत्तम् । यदि हि स्वविषयमेवैतत स्यात घटोनाघटोऽपि स्यात। कथं पुनरघटोऽपि भवति? इत्यत आह-भवंति त्वितरेतरः । तस्य चाघटत्वे एवं तस्य घटस्यैवाघटत्वे यथाऽसावघटस्तथान्येऽपि घटा अघटा एवेति घटाभावः। पटादयस्त्वघटा एव सिद्धाः । तस्य घटस्याभावेऽघटाभावः, कस्मात् ? घटापेक्षत्वादघटत्वस्य, सोऽप्येवमघटो न भवतीति, अघट: तस्मादन्यो घटः पटो वा, एतद्घटत्वा १ प्रसक्तमात्रा प्र०॥॥२ ह्रस्वत्वेत्यतिदेशः य० । दृश्यतां पृ० ८३१ पं० २१, पृ० ८३५ पं० १३।। ३ तुलना पृ० ८३० पं० १॥ ४ तुलना-पृ० ८३५ पं० ७॥ ५ तुलना-पृ० ८३५ पं० ८॥ ६ ष्वति भा० ।। ७ पृ० ८३० पं० १॥ ८ पृ० ८३० पं०१॥ ९ न घटों भा०॥ १० भवत्वितरें य० ॥ ११ तुलना-पृ० ८३० पं० २॥ १२ घटस्य भा०। १३ भावोऽघटाय० ॥ भावो घटा भा०॥ १४ ऽस्माद भा० ॥ Page #145 -------------------------------------------------------------------------- ________________ ८३४ द्वादशारं नयचक्रम् सर्वस्य निःस्वभावत्वसाधनम् ] कदा घटः सेत्स्यति प्रत्येक व्यक्त्यात्मा यदासौ घटोऽघटो भवति, कदाऽघटो सेत्स्यति यदासौ घटो भवतीतीतरेतराश्रयत्वादसिद्धिः । एवं तर्हि दर्शितदिगघट एव घटत्वं तथादृष्टत्वादिति चेत्, अघटेऽपि न घटत्वं प्रत्यक्षत एवाघटे घटत्वाभावात् प्रतिद्वन्द्वित्वाच्च ह्रस्वदीर्घत्ववत् । अघटस्य वा घटत्वे घट एव सोऽघटः संवृत्तः को घटो नामाघटादन्यः, घटत्वाभावात्मकत्वादघटत्वस्य 1 5 नद्वये, यथा घटे घटत्वं न वर्तते परायत्तत्वाद् घटत्वस्य तथाऽघटेऽपि न वर्तते । द्वयोरन्यतरत्राप्यसिद्धेः कुत उभयत्र वर्तते प्रतिद्वन्द्वित्वात् स्वपरयोरपि । अयमपि चेतरेतरयोग श्चिन्त्यः [ किमघटे वर्तमाने घटत्वे घटो भवति उत घट एव वर्तमाने ? यदि अघटे वर्तमानं घटत्वमुभयत्र भावं लभते ततोऽघटे घटत्वमघटस्य तदात्मतां तत्प्रत्ययं चाकुर्वाणं घटस्य तदात्मतां तत्प्रत्ययं च न कुर्यात्, ततोऽन्यत्र वृत्तत्वात्, 10 पटाघटत्वप्रत्ययवत् । घट एव वर्तमाने घटत्वे घटो भवति ततो घट एव घटतां करोति तत्प्रत्ययं चाधत्ते, किन्तु अघटेन तत्प्रत्ययेन च नार्थः । अथ तत्र घटतां न करोति यत्तत्वाद् घटत्वस्य, परस्परायत्तवृत्तित्वाद् घटत्वाघटत्वयोः । तद्दर्शयति--कदा घटः सेत्स्यति प्रत्येक व्यक्त्यात्मा घटान्तरव्यावृत्तविविक्तं व्यक्तस्वरूपः । यदासौ घट इत्यादि पूर्ववद् ग्रन्थो नेयो दीर्घ-ह्रस्वयोरिव घटाघटयोर्यावदितरेतराश्रयत्वादसिद्धिः । एवं तावद् घटे नास्ति घटत्वम् । 15 स्यान्मतम् - एवं तहि दर्शितदिगघट इत्यादि, अधुना व्याख्यातदिशा अघट एव घटत्वं वर्तते तथादृष्टत्वादिति मन्यसे चेत्, अत्रापि ब्रूमः - अघटेऽपि न घटत्वम्, प्रत्यक्षत एवाघटे पादौ घटत्वस्याभावात् प्रतिद्वन्द्वित्वाच्च विरोधिन्यघटे घटत्वं विरोधि कथं स्यात् ? विरोधिनोः सहाभावे दृष्टान्तः - ह्रस्व-दीर्घत्ववत् । अघटस्य वा घटत्वे [s]घटे चेद् वर्तते घटत्वं घट एव सोऽघटः संवृत्तः, तस्मात् को घटो नामाघटादन्यः ? इति घटाभावः कस्मात् ? घटत्वाभावा- 20 त्मकत्वादघटत्वस्येत्यादि पूर्वोक्तदीर्घ ह्रस्वैत्वव दिहापि नेयम् । ५३६:१ स्यान्मतम् - उभयत्रेति । तन्न द्वये, यथा घट इत्यादि हस्व-दीर्घयोरिव घटाघटयोः प्रत्येकमसिद्धेर्भावितमेवमिहापि स एव न्यायो यावत् परयोरपीति । अयमपि चेत्यादि, एषोऽपि स एव न्यायः, किन्तु अघटे घटत्वमिति पूर्वोपक्रमः अघटे घटाकरण-प्रत्ययानाधानप्रदर्शनस्य सुकरत्वात् शेषं पूर्ववत्, स्ववचनविरोधोद्भावनं च कथं त्वयोच्यते 25 मन्यते च घटः ? इति शेषं तथैव नेयं घटाघटार्थविशेषेण यावत् पंटप्रत्ययवदिति स एव गमः । . १ पृ० ८३० पं० ३ ।। २ 'क्तस्वरूपः य० ।। ३ पृ० ८३० पं० २४ ।। ४ पृ० ८३१ पं० ७ ।। ५ ह्रस्ववदि भा० ।। ६ पृ० ८३१ पं० ४ ।। ७ तुलना पृ० ८३१ पं० २२ ।। ८ टार्थविशेषणं य० ।। ९ पृ० ८३३ पं० १ ।। Page #146 -------------------------------------------------------------------------- ________________ १८३५ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् द्वादशे नियमनियमारे तत्प्रत्ययं च नाधत्ते ततोऽघटे कथं घटत्वं तदबुद्धि च कुर्यात्, ततोऽन्यत्र वृत्तत्वात् पटाघटप्रत्ययवत् । अथोंच्येत अघटे घटतां नैव करोति तत्प्रत्ययमपि नादधाति । एतदपि न, अघटघटयोः परस्परापेक्षसिद्धेर्लोके दृष्टत्वात् तत्प्रत्ययस्य च। तद्यथा-सिद्धार्थक...:. ....। नैव घटः ....... .अघटत्ववत् । तत्प्रत्ययोऽपि न. . . . . . ] पटप्रत्ययवत् । .5 एवमघटत्वेऽपि । नाघटऽघटत्वम् [इत्युपक्रम्य घटशब्दस्थानेऽघटशब्दं कृत्वा यावद्यमवधिः] घटत्ववदनुसतव्यम्।। उभयोभयपक्षस्तूभयदोषापर्तेविप्रतिषेधाच्च । सिध्यत्यहेतुतश्चेत् खपुष्पाद्यपि स्यात्। एवं सर्वार्थेष्वपीत्यसिद्धिरेव। अथान्तरेणापीतरेतरयोगं स्वत एव सिध्यति घट इति चेत्, यद्यस्ति घट एक(10 स्ततस्तस्य सत्त्वैकत्वघटत्वानां युक्तिस्तेषामेकत्वेऽन्यत्वे वा न सम्भवति। यद (द्य) स्त्येको घट इति त्रयाणामेकत्वं ततो यत्रैकत्वं तत्रास्तित्वस्यापि निष्कलेनैव स्वतत्त्वेन . एवमंघटत्वेऽपीत्यतिदेशोऽपि पूर्ववदेव। तस्य दिशं दर्शयति-नाघटेऽघटत्वमित्यादिना स्वयमेव ग्रन्थकारो यावत्कारेण यावद् घटत्ववदनुसर्तव्यमिति गतत्वान्न्यायस्य । - उभयोभयपक्षस्तूभयदोषापत्तेरिति समानपूर्वोत्तरपक्षव्याख्यः पूर्वातीतग्रन्थेन गतार्थः, 15'विप्रतिषेधाच्च' इत्यपि तथैव।। : स्यान्मतम्-स्व-परोभयवृत्तिहेतुमार्गेणासिद्धावपि अहेतुतः सिद्धिरिति। तच्च नाहेतुतिः] खपुष्पवदसिद्धेः, तत्रापि 'सिध्यत्यहेतुतश्चेत् खपुष्पाद्यपि स्यादिति पूर्ववदनिष्टापादनं नेयम् । ..एवं सर्वार्थेष्वपीति घटासिद्धया पट-रथ-कटादिनिरपेक्षसिद्धाभिमतसर्वार्थ (O) सिद्धिरित्यति देशः। इत्यसिद्धिरेवेति यथाप्रतिजमसिद्धिहेतुः सिद्ध इत्युपसंहारः । ५३६-२ -20 अनन्तरोक्तायुक्तिहेतुसिद्धिरधुनोच्यते, तत्सम्बन्धप्रदर्शनार्थं तावदाह-अथान्तरेणापीतरेतर 'योग विनापि वस्तूनामन्योन्यापेक्षया घटसिद्धेर्बीजमस्ति, कुतः ? स्वत एव सिध्यति स्वयमेव घट इति चेद् मन्यसे, अत्र ब्रूमः-यद्यस्ति घट इत्यादि, 'अस्ति' इत्युक्तत्वात् सन् घटः, स च एको द्रव्यमेकवचनोक्तत्वात्, ततस्तस्य घटस्य सत्त्वकत्वघटत्वानां किं युक्तिरयुक्तिः ? इति विचारे 25 तदविनाभावो युक्तिः, सा तु तेषां त्रयाणामेकत्वेऽन्यत्वे वा न सम्भवति । तत् कथम् ? इति यद (द्य) *स्त्येको घट इति त्रयाणामर्थानाम् अस्त्येक-घटशब्दवाच्यानामेकत्वं चेदिष्यते ततो यत्रैकत्वमि• १, २ पृ० ८३३ पं० २ ।। ३ (तथापि? ) ॥ ४ सिध्यत भा० । तुलना-पृ० ८३३ पं० ३ ।। ५ णापांतरे प्र० ॥ ६ (चेदस्त्येको?) ।। ७ तुलना-पृ० ५५५-१।। ८ तुलना-पृ० ८३६ पं० १५, पृ० ५५५-१॥ .. Page #147 -------------------------------------------------------------------------- ________________ सर्वस्य निःस्वभावत्वसाधनम् ] द्वादशारं नयचक्रम् भवितव्यम्, अनन्तरत्वात्। यत्र यस्यानर्थान्तरत्वं तत्र तस्य निष्कलमेव स्वतत्त्वं भवति घट इव घटस्वतत्त्वस्य। अस्तित्वस्वतत्त्वं च सर्वभावाः। तथा यत्रास्तित्वमित्यादि पूर्ववत् साधनं कृत्वा तदेकत्वेन तूपनयः-एकत्वस्वतत्त्वं च सर्वस्मिन्नेवैकैकस्मिन् । अस्तित्वकत्वाभ्यामनन्ये सर्वभावाः पटादयः। यदस्ति तद् घटाव्यतिरेकात् सर्वमेव घटः। एकश्च घटस्तदनन्यदस्तित्वम्, संश्च घटः तदनन्यदेकत्वम्, तत् सतो घटादव्यतिरिक्तमिति 5 घट एव सर्वसिद्धिः। तथा यत्र घटत्वं तत्रास्तित्वैकत्वयोरपि निष्कलेनैव स्वतत्वेन भवितव्यम्, अनर्थान्तरत्वात् । यत्र यस्यानर्थान्तरत्वं तत्र तस्य निष्कलमेव स्वतत्त्वं भवति, घट इव घटस्वतत्त्वस्य । अतो घटादनन्यत्वेऽस्तित्वैकत्वयोरेक एको घटादिरपादिः सर्वो त्यादि तद्दोषप्रदर्शनम्, यत्रैकत्वमस्ति तत्रास्तित्वमपि निष्कलं निरवशेषं स्वेनैव तत्त्वेन भवितुमर्हतीति प्रतिजानीमहे तावत्। कुतः ? अनर्थान्तरत्वात् । यत्र यस्येत्याद्यन्वयप्रदर्शनं हेतोः साध्येन । तत्र 10 तस्येत्याधुपनयः, निष्कलमेव स्वतत्त्वं भवतीति साध्यार्थः । उदाहरणम्-घट इव घटस्वतत्त्वस्येति, घटस्वतत्त्वं यथा घटे निरवशेषमस्ति तदनन्तरत्वात् तथैकत्वेऽस्तित्वस्वतत्त्वं निरवशेषमिति । ततश्चास्तित्वस्वतत्त्वं च सर्वभावा इति कृत्वा सर्वभावानां घटत्वप्रसङ्गः, यदस्ति तद् घटाव्यतिरेकात् सर्वमेव घट इत्युपसंहारो वक्ष्यते। तथा यत्रास्तित्वमित्यादि पूर्ववत् साधनं कृत्वेत्यतिदेशाद् यत्रास्तित्वं तत्रैकत्वस्यापि 15 निष्कलेनैव स्वतत्त्वेन भवितव्यम्, अनर्थान्तरत्वात्, यत्र यस्यानर्थान्तरत्वं तत्र तस्य निष्कलमेव स्वतत्त्वं भवति घट इव घटस्वतत्त्वस्येति । तदेकत्वेन तूपनय इति विशेषः, तद्यथा-एकत्वस्वतत्त्वं ५३७-१ च सर्वस्मिन्नेवैककस्मिन्, सर्वस्य प्रत्येकमेकैकस्यैकत्वादिति । साधनद्वयेऽप्यस्तित्वैकत्वाभ्यामनन्ये सर्वभावाः पँटादय इत्यनन्यत्वापादनं तुल्यम्। पूर्वत्र एकश्च घटस्तदनन्यदस्तित्वमिति, द्वितीये । संश्च घटः तदनन्यदेकत्वमिति, पूर्वस्मिन् साधने घट: सर्वत्वमाँपद्यते द्वितीये सर्व घटत्वमापद्यते । 20 अथवा तदनन्यदेकत्वमिति द्वितीयसाधनव्याख्याविकल्पः, संश्च घटस्तदनन्यदेकत्वम, तच्च कतमत् ? इति प्रश्ने व्याकरणम्-तत् सतो घटादव्यतिरिक्तमिति घट एव सर्वसिद्धिरिति । पूर्वस्मिस्तु तच्च कतमत् ? इति प्रश्ने सर्वभावा इति व्याकरणमिति विशेषोऽस्मात् तस्य घटे सर्वभावा एकत्वाव्यतिरिक्ताः सिध्यन्तीत्यर्थः। एवं तावदस्तित्वैकत्वाभ्यामनन्यत्वापादनेन घटस्य सर्वत्वं घटे ... सर्वभावसिद्धिरिति दोषाः। .... किञ्चान्यत्--तथा यत्र घटत्वमित्यादि, इदानीं घटत्वेऽस्तित्वैकत्वयोः स्वतत्त्वापादनं तदेव साधनं सभावनम्। उपसंहारः-अतो घटादनन्यत्वेऽस्तित्वैकत्वयोरेक एको घटादिः घटो घठो ___25 • १ पृ० ५५५-१॥ २५०६, २४ ।। ३ तुलना-पृ० ५५५-१॥ ४ रूपनय भा० ॥ ५ सर्वस्मिन्नव भा० । सर्वत्रै य० । तुलना-पृ० ५५५-२॥ ६ तुलना-पृ० ५५५-२, ५५७-२॥ ७ ** एतचिह्नाङ्कितः मापद्यते इत्यत आरभ्य नन्यदे इत्यन्तः पाठो य० प्रतौ नास्ति ।। ८ तुलना-पृ० ५५५-२॥ Page #148 -------------------------------------------------------------------------- ________________ ८३७ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् भेदेन घट:, तथा च प्रत्यक्षादिविरोधाः । व्यक्ताव्यक्तद्रव्यगुणकर्मोत्पादस्थितिभङ्गसाधनदूषणादिषु ते चापाद्याः । एते चेनेष्यन्ते घटो नास्तीति प्रतिपत्तव्यम् । तथा च सर्वे भावाः । यत्र घटस्या - वृत्तिस्तत्र सर्वभावानामवृत्तो (त्ति) रेव, घटानर्थान्तरत्वात् । अर्थान्तरतायां वा अस्तित्व5 सामान्यशून्यत्वाद् एकत्वविशेषशून्यत्वाच्चासत्त्वमेव घटस्य खपुष्पवत् । [ द्वादशे नियमनियमारे रथः पट इत्यादिः, अपादिरित्यपग्नि वायु-भूम्यादि सर्वं सर्वात्मकमेकैकम् । अत आह- सर्वो भेदेन घट: प्रत्येकमित्यर्थः। भवतु सर्वं सर्वात्मकम्, दोषः कः ? इति चेत्, उच्यन्ते दोषाः - तथा च प्रत्यक्षादिविरोधाः । घटादीनां प्रत्यक्षमसर्वात्मकत्वात् प्रत्यक्षविरोधः, प्रत्यक्षपूर्वकत्वादनुमानादीनामनुमानादि५३७ -२ विरोधा योज्याः । 10 व्यक्ताव्यक्तेत्यादि । ते च प्रत्यक्षादिविरोधा व्यक्तादिभावेषु । व्यक्तं शब्दादि पृथिव्यादि गवादि घटादि चैकैकर्मस्त्यैक (स्ति, एषा ) मस्त्येकशब्दानां त्रयाणामेकत्वमन्यत्वं वा स्यात् इत्यादिप्रक्रान्तन्यायेन 'अस्तित्वस्वतत्त्वमेकत्वं शब्दस्वतत्त्वं च' इत्यापाद्यं यावत् सर्वसर्वात्मकत्वम्, तदभ्युपगमे प्रत्यक्षादिविरोधाः । अव्यक्ते सत्त्व - रजस्तमसां च प्रत्येकमस्त्येकाव्यक्तानां त्रयाणामित्यादि, अस्त्येक-सत्त्वानामित्यादि, अस्त्येक [ रजसामित्यादि, अस्त्येकत ] मसामित्यादि, तथा पृथिव्यादीनामपि 15 प्रत्येकं गवादीनां च नेयम्, तथा द्रव्य-गुण-कर्मणामिति, तथोत्पाद-स्थिति-भङ्गानाम्, तथा साधनस्य तद्भेदानां प्रतिज्ञादीनाम्, दूषणस्य तद्भेदानां च स्ववचनविरोधाद्यै सिद्ध्यादि-साध्यधर्मवैकल्यादीनामपि प्रोक्तन्यायेन प्रत्यक्षादिविरोधा आपाद्या व्यापित्वादस्य न्यायस्य । एते चेन्नष्यन्ते घटो नास्तीति प्रतिपत्तव्यम्, अथैतान् प्रत्यक्षविरोधादिदोषान् नेच्छसि तदा 'घटो नास्ति' इत्येतत् प्रतिपद्यस्वेति स्वमतशून्यतापादनम् । तथा च सर्वे भावा इत्यतिदेशः । यथा घटस्यायुक्त्या नास्तित्वं प्रतिपादितमस्त्येक [घटानां ] त्रयाणामनन्यत्वे तथा पट- रथादि - सर्वभावानां प्रतिपाद्यम् । अतोऽतीतन्यायेन योजयितुमुपायं प्रदर्श५३८-१ यन्नाह-यत्र घटस्यावृत्तिस्तत्र सर्वभावानामवृत्ते (त्ति) रेव । कस्मात् ? घटानर्थान्तरत्वात्, घटाद[न]र्थान्तरत्वं सर्वभावानां भावितमेव, क्व ? अस्तित्वैकत्वयोरनर्थान्तरत्वे घटस्य पटादीनामप्यस्तित्वैकत्वानर्थान्तरत्वाद् घटानर्थान्तरत्वम्, अतश्च घटानर्थान्तरत्वात् सर्वभावानां घटावृत्ताव25 वृत्तिरेवेत्यस्त्येकघटानामनर्थान्तरत्वे दोषः । अथोच्येत - अर्थान्तरमिति । अस्त्येकत्वाभ्यां घटस्योऽर्थान्तरतायां वा, सामान्यमस्तित्वम्, विशेष एकत्वं घटस्य, ततस्तौ सामान्य विशेषौ न स्तः, निःसामान्यत्वाद् निर्विशेषत्वाच्चासत्त्वमेव घटस्य खपुष्पवत् स्यादिति । 20 १ उच्यते य० ।। २ मस्त्यैकमस्त्येकशब्दानां प्र० । अत्र म्, अस्त्येकशब्दानां इत्यपि पाठः स्यात् ।। ३ पृ० ८३५ पं० १२ ।। ४ °तत्वमेकत्वमेकत्वं भा० ॥ ५ द्यसिद्धादि प्र० ।। ६ एति य० । एवेति भा० । दृश्यतां पू० ५५६-१ ।। ७ षानेच्छसि तथा घटोस्ति प्र० ।। ८ घटस्या भा० ।। ९ तुलना - पृ० ८४०-८४१ ।। Page #149 -------------------------------------------------------------------------- ________________ सर्वस्य नि:स्वभावत्वसाधनम् ] अथ घटपटादयो भावाः परस्परविपरीतस्वभावा एव सत्यपि अस्तित्वैकत्वाभेदे, भेदार्थं प्रधानादिप्रवृत्तेः । तत एवमभ्युपगमे यथा घटः पटादस्त्यात्मकादेकात्मकात् तदनन्यात्मकाच्च विपरीतः संवृत्तस्तथा घटो घटात्मस्वरूपादपि विपरीतः प्राप्तः, अस्तित्वैकत्वविपरीतत्वात्, घटविपरीतपटात्मवत् । इति पुनरपि नास्ति घटः । एवं सर्वभावा अपि, पटानन्यत्वैकत्वास्तित्वविपरीतस्वाभाव्यात् खपुष्पवदेव । ततश्च निःस्वभावभावापत्तिरेव । परस्परविपरीतता सिध्यति असर्वगतत्वादव्याप्तेः, न अथोच्येत - पटादीनां त्वस्तित्वैकत्वयोः सर्वगतत्वाद् व्याप्तेः । एतदेवे कुत इदं यत् ते सर्वगते, न घटः । नन्वेवं सर्वेषामेकरूपेण भवितव्यम्, अनन्यत्वात्, प्रतिवस्तुतत्त्ववत् । द्वादशारं नयचक्रम् अताह- अथेत्यादि । घट- पटादयो भावाः परस्परविपरीतस्वभावा एव सत्यपि अस्तित्वैकत्वा- 10 भेदे | किमर्थं किं कारणं वा ? उच्यते- 'भेदार्थं प्रधानादिप्रवृत्तेः प्रधानं हि प्रकृति- बहुधानादिपर्यायं पुरुषोपभोगं शब्दाद्युपलब्धिरूपमाद्यं गुण- पुरुषान्तरोपलब्धिरूपं चान्त्यमुद्दिश्य पुरुषार्थं प्रवर्तमानं शब्दादि पृथिव्यादि - गवादि - घटादिभेदानन्तरेण न शक्नोति पुरुषार्थं कर्तुम्, अतो भेदार्थं प्रधानादिप्रवृत्तेर्घट-पटादयः परस्परविभिन्नस्वभावा एव । तस्मान्न सर्वात्मा (त्म ) दोष : 'अस्त्येकघटानाम्' इत्यत । ततो घटः पटादस्त्यात्मकाद् विपरीतोऽधुनाभ्युपगतः, एवमभ्युपगते पुनरेष दोष आपद्यते यथा घटः 15 पटादस्त्यात्मकादेकात्मकात् तदनन्यात्मकाच्च विपरीतः संवृत्तः, एवं हि वैपरीत्यं स्याद् नान्यथा, ततश्च तथा घटो घटात्मस्वरूपादपि विपरीतो घटास्तित्वैकत्वव ( त ) दनन्यत्वलक्षणात् प्राप्नोति, ५३८-२ अस्तित्वैकत्वाभ्यां विपरीतत्वात्, घटविपरीतपटात्मवदिति घटात्मनैवाभावात् पुनरपि नास्ति घटः । गतार्थः । ८३८ एवं सर्वभावा अपीत्यतिदेशादेकैको भावः कट- रथादिरभावः स्यात् । कस्मात् ? पटानन्यत्वे - कत्वास्तित्वविपरीतस्वाभाव्यात् खपुष्पवदेव । तदुपसंहारः- ततश्च निःस्वभावभावापत्तिरेवेति 20 अथोच्येतेत्यादि । स्यान्मतम् - पटादीनां परस्परविपरीतता सिध्यति असर्वगतत्वादव्याप्तेः, न त्वस्तित्वैकत्वयोविपरीतता, कस्मात् ? सर्वगतत्वाद् व्याप्तेरिति, अस्तित्वैकत्वाभ्यां हि व्याप्ता घटादयो यस्मात् कुतस्तयोर्वैपरीत्यं यतों व्यावृत्तेः कल्प्येत ? घटादयस्तु परस्परविपरीताः स्युर्व्यावृत्तात्मत्वात् । अतो न निःस्वभावापत्तिरस्तित्वैकत्वव्याप्तेरिति । अन ब्रूमः - एतदेकत्वे कुत इदं यत्ते इत्यादि । ताभ्यामस्तित्वैकत्वाभ्यां घटैकत्वेऽभ्युपगम्यमाने कुतोऽयं विशेष आयातः - तयोरेव अस्तित्वैकत्वयोः सर्वगतत्वं न घटस्य, घटस्यैवासर्वगतता नास्तित्व १ मेदार्थः प्र० ।। २ पुरुषार्थ प्र० भा० । पुरुषा प्र० य० । ३ ' सार्वात्म्यदोष:' इति 'सर्वात्मतादोष:' इति वा पाठोऽपि भवेदन ॥ ४ पुनरदोष य० ।। ५ * * एतच्चिह्नाङ्कितः विपरीत' इत्यत आरभ्य पटादीनां इत्यन्तः पाठो य० प्रतौ नास्ति ।। ६ प्तेरित्यत्र स्ति भा० ॥ ७ घटादय यस्मा कुत भा० ॥। ८ कल्पेते य० ।। ९ एता प्र० ।। 25 Page #150 -------------------------------------------------------------------------- ________________ ८३९ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वादशे नियमनियमारे अर्थतन्नेष्यते, अर्थान्तरत्वमेवेष्यते, ततो घटबहुत्वं तहि प्राप्तम्-अस्त्यपि घटो भेदेन, एकोऽपि घटः, घटोऽपि घट इति त्रयो घटाः स्युः। अथ घट एवैको घट इष्यते ततः सिद्धस्तहि नास्ति घट इति, अस्तित्वार्थान्तरत्वात् खपुष्पवत्, नैक इति च। एकत्वास्तित्वत्यागाच्च रूपादिषु घटैकदेशेष्वपि न घट इति प्राप्तम्, भूतित्यागान्न भूतिमात्रम्। इ ततश्चानस्तित्वो घटः। ___ अथोच्येत परिहारः-बढेवास्ति बढेव नास्ति, क्वचिदस्तित्वमेव नास्तित्वमेव वा, तस्माद् घटान्तरपटान्तराद्यस्तित्वविशेषणार्थम् 'अस्ति घटः' इत्युच्यते। तथैकमपि बह्वव, कत्वयोरिति ? अत्र साधनम्-नन्वेवमित्यादि सर्वेषामस्तित्वैकत्वघटानामपि एकरूपेण भवितव्यमिति पक्षः । अनन्यत्वादिति हेतुः । प्रतिवस्तुतत्त्ववदिति दृष्टान्तः, यथा वस्तु वस्तु प्रति यदात्म10 स्वरूपं घटादौ तत् तदनन्यत्वादेकरूपमेव दृष्टम्, रूपरूपत्वमसाधारणं न तद्रसाद्यात्मकमपीत्यविशिष्टं तथास्त्येकघटानामपीति नास्ति सर्वगतत्वासर्वगतत्वविशेष इति तदवस्था निःस्वभावता। ५३९-१ अर्थतन्नेष्यते निःस्वभावत्वमनन्यत्वं च अर्थान्तरत्वमेवास्त्येकघटानामिष्यते चेत् ततो घटबहत्वं तहि प्राप्तमिति ब्रूमः, यस्मादस्त्यपि घटो भेदेन एकोऽपि घटो 'भेदेन' इति वर्तते, तथा घटोऽपि घट इति त्रयो घटाः स्युः, अनिष्टं चैतत् । अथ मा भूदेष दोष इति घट एवैको 15 घट इष्यते, न त्वस्तित्वैकत्वे घट इति, ततः सिद्धस्तहि नास्ति घट इति । कस्मात् ? अस्तित्वार्थान्तरत्वात् खपुष्पवत् । नैक इति च 'सिद्धं तर्हि' इति वर्तते । किञ्चान्यत्, एकत्वास्तित्वत्यामाच्च रूपादिषु घटैकदेशेष्वपि न घट इति प्राप्तम्, एकत्वत्यागात्, एकैकत्वाच्च रूपादीनां रूपादिष्वभावे घटस्य 'रूपादयो (दीनां) समुदायो घट[:] संवृतिसन्' इत्येतन्निवर्तते । तथा क्षणिक इत्येकक्षणावलम्बिनोऽस्तित्वं क्षणिकवादेऽभ्युपगतं 'भूतिर्येषां क्रिया सैव' [ ] इति, 20 भूतेरस्तित्वस्य त्यागान भूतिमात्रमिति च प्राप्तम् । अनिष्टं चैतदुभयमपीति। ततः किम् ? ततश्चानस्तित्वो घट इति प्राप्तम्, नास्त्यस्तित्वं यस्य सोऽनस्तित्वः, यो घट इत्युच्यते सोऽनस्तित्वः, तच्च विज्ञानमात्रमिदं सर्वं बाह्यार्थशून्यमिति वक्ष्यमाणः पक्षोऽभ्युपगतो भंवतीति । । अथोच्यतेत्यादि । अत्र यदि परिहारः परेणोच्येत तद्यथा-बह्ववास्ति घंटपटादि प्रत्येक५३९-२ बृत्तेरस्तित्वस्य, तथा बह्वेव नास्ति घट-पटाद्येव परस्परव्यावृत्तस्वरूपा (पत्वा)त् । तच्च क्वचिदे25 कैकस्मिन्नर्थे न सर्वत्रास्तित्वमेव नास्तित्वमेव वा । तस्माद् घटस्य पटाद् विशेषणार्थम् 'अस्ति घट:' इति घटस्यैवास्तित्वमुच्यते, तथैकमपि बह्वेव घट-पटादि, तदेव द्वित्रिचतुरादिसङ्ख्यमपि, तस्मात् 'एकम्' इति द्वयाविशेष्योच्यते । तत्रैवंविधे वस्तुनि 'अस्त्येको घट:' इति अस्त्येक-घटानां त्रयाणाम १ पूर्वापरपर्यालोचनया 'सिद्धस्तहि' इति पाठः पूर्वानुसारेणात्र भवेत्, पूर्वत्र वा 'सिद्धं तहि नास्ति' इति पाठो भवेदेतदनसारेणेति ध्येयम् ॥ २ च्च रूपादिष्वभावे घटरूपादयो भा०।। ३ संवत्ति प्र० ॥ ४ पृ० ८०१ पं०७॥ ५ यस्य नोनस्तित्वोप्र०॥६(ततश्च?) ।। ७ भवति भा०।। ८घटपटादेः य० । घटपटाद भा०॥ ९षोच्यते य०॥ Page #151 -------------------------------------------------------------------------- ________________ शून्यत्वसाधनम्] द्वादशारं नयचक्रम् ८४०. तदेव द्वयादिसङ्ख्यमपि, तस्मात् ‘एकम्' इति द्वयादेविशेष्योच्यते । तत्र 'अस्त्येको घटः' इति त्रयाणामनन्यत्वे सर्वैकत्वप्रसङ्गः अन्यत्वे वा घटबहुत्वप्रसङ्गश्च कुतः ? ..... । एतन्न परिहारवचनम्, सर्वसमयाप्रसिद्धः, अस्तित्वस्य रूपान्तराभावात्। तदभेदे तु सर्वैक्यम् अन्यत्वपक्षे वा घटबहुत्वम् । तथापि च नास्तित्वमेव खपुष्पवत् । इतरेतरासत्त्वाभ्युपगमाच्च कुतोऽस्तित्वं तेषाम् । अनन्यत्वेऽप्यसत्त्वमुक्तवत् । ___अथोच्येत-भिन्नास्तित्व एव घटः, आत्मलाभे भिन्नप्रकारत्वात्, पटकटधीवत्, 'कटो हि नास्ति पटः' इति बुद्धिः पटबुद्धिभिन्न प्रकारेणात्मानं लभते पटबुद्धिश्च कटबुद्धः, ते च भिन्नास्तित्वे दृष्टे तथा घटोऽपि भिन्नास्तित्वः । नन्यत्वात् सर्वेक[त्व]प्रसङ्गः, अन्यत्वे वा 'अस्त्यपि एकोऽपि घटोऽपि घटः' इति घटबहुत्वप्रसङ्गश्च, कुत आयातावेतौ प्रसङ्गौ ? इति परिहारः । 10 __अत्र ब्रूमः-एतन्न परिहारवचनम् । कस्मात् ? सर्वसमयाप्रसिद्धः, 'अस्ति' इत्यस्य तद्भावोऽस्तितत्त्वं तन्न कस्यचित् साङ्ख्यादीनां समये सिद्धं 'बहु' इति । कस्मात् ? अस्तित्वस्य रूपान्तराभावात्, यदि स्याद् रूपान्तरं घटेऽन्यत् पटेऽन्यदस्तित्वं रथादिषु च शेषेष्वन्यदन्यच्च स्यात् ततो नानारूपमेव स्यात्-किञ्चिदस्ति किञ्चिन्नास्ति किञ्चिदस्ति च नास्ति चेति, अनिष्टं चैतत् । तस्मादयुक्ता कल्पना- घटान्तर-पटान्तराद्यस्तित्वेभ्यो विशेषणार्थम् 'अस्ति घटः' इति, तथा ‘एको घटः' 15 इत्यपि ज्ञेयम् । तस्मादभेद एवास्तित्वस्य, तस्मिश्च तदभेदे तु घटादीनामस्तित्वादनन्यत्वपक्षे सर्वेषामैक्यम्, अन्यत्वपक्षे वा घटबहुत्वमिति तदवस्थौ प्रसङ्गौ । किञ्चान्यत्-तथापि च नास्तित्वमेव, एवमप्यस्तित्वसामान्यशून्यत्वादेकत्वविशेषशून्यत्वाच्च नास्तित्वमर्थान्तरतायां खपुष्पवत् । 'इतरेतरासत्त्वाभ्युपगमाच्च' इत्यतो हेतोः कुतोऽस्ति[त्वं] तेषां घटादीनामिति ? अनन्यत्वेऽपि प्रत्यक्षादिविरोधस+क्यदोषापादनद्वारेणासत्त्वमुक्तवदिति। 20 अथोच्यत-भिन्नास्तित्व एवेत्यादि। भिन्नमेवास्तित्वं घटस्य पटाद्यस्तित्वात् प्रत्येकमसाधा- ५४०-१ रणात्मलाभादिदेश-काला-ऽऽकार-निमित्तादिभेदेन, तदिदं प्रतिज्ञायते-भिन्नभवनो भिन्नास्तित्व एवं घट इति । कुतः ? आत्मलाभे भिन्नप्रकारत्वात, आत्मलाभे जन्मनि उपलब्धौ घटस्य घटान्तरात् पटादिभ्यश्च देश-काला-ऽऽकार-निमित्तादिप्रकारो भिन्न एव व्यावृत्तात्मरूपत्वात् । किमिव ? - पट-कटधीवत्, तद्वयाख्या-कटो हि नास्ति पट इत्यादि, यथा 'कटः' इति बुद्धि: पटबुद्धेभिन्नेन 25 १ 'सर्वैक्यप्रसङ्गः' इत्यपि पाठोऽत्र भवेत् ॥ २ 'स्तितत्वं प्र०। (स्तित्वं?)॥ ३ समयसिद्धं य० ।। ४ दन्यत्व प्र० ॥ ५ दस्ति नास्ति य० ॥ ६ पृ० ८३७ पं० ५, पृ० ८४१ ।। ७ सच्चैक्य प्र० ॥ ८ पृ० ८३७, पं०१॥ ९ य० प्रतौ 'उत्पत्तौ इति लिखित्वा अनन्तरम् 'उपलब्धौ' इति पाठः कृतः ।। १० व्यावृत्त्यात्म प्र०।। पृ० ८३९ पं० २४॥ Page #152 -------------------------------------------------------------------------- ________________ ८४१ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [ द्वादशे नियमनियमारे . एतदपि न, उक्तसत्त्वतुल्यत्वात् । येन प्रकारेणैकस्यात्मलाभस्तेन प्रकारेण सर्वभावानामप्यात्मलाभः, अस्तित्वेन भवनाविशेषात्, अभिन्नास्तित्वों घटः, नसहितः स एव हेतुः, एकघटवत् । तथैकत्वमपि।। यदि तु ताभ्यामपि घटोऽन्यस्ततो घटस्य शून्यत्वम्, अस्तित्वैकत्वशून्यत्वात्, खपुष्पवत् । अनन्यत्वे तु सर्वभावा अपि ततोऽनन्ये, तदस्तित्वैकत्वाभ्याम् अनर्थान्तरत्वाद् घटवत् । अथैवं घटादिसर्वभावघटत्वं नेष्यतेजनार्थान्तरत्वं च न त्यज्यते ततो घटोऽपि घटो मा भूत्, भवनविशेषहेत्वभावात्, पटवत्।। प्रकारेणात्मानं लभते पटबुद्धिश्च कटबुद्धेः, ते च कटपटधियौ परस्परतो भिन्नास्तित्वे दृष्टे, तथा 10 घटोऽपि भिन्नप्रकारात्मलाभत्वात् पटादिभ्यो भिन्नास्तित्व इति । एतदपि न, उक्तसत्त्वतुल्यत्वात्, इदमपि अनन्तरोक्तपटादिव्यतिरिक्ताभिमतघटास्तित्वेन तुल्यं घटाभिन्नास्तित्वम, तस्मादुक्तसत्त्वतुल्यत्वादसत्त्वमेवेत्यर्थः । भिन्न प्रकारत्वादित्यस्य वा हेतोरभिन्नप्रकारत्वादिति प्रयोगेऽपि अस्तित्वव्याप्तिसाधनत्वे तुल्यत्वं वेति द्विधापि उक्तसत्त्वतुल्यत्वाद् न त्वदभिमतभिन्नास्तित्वो घट इति सम्बन्धः । तस्य व्याख्यानं समानार्थद्वयस्येत्यत आह-येन 15 प्रकारेणैकस्यात्मलाभस्तेन प्रकारेण सर्वभावानामप्यात्मलाभोऽस्तित्वेन भवनाविशेषात् । ५४०२ नानारूप्ये ऽस्तित्वं] नास्ति[त्व]मस्तित्वनास्तित्वं वा स्यादित्युक्तम् । तस्मादात्मलाभस्याभिन्नरूपत्वाद भिन्नास्तित्वो घटः। विरुद्धाव्यभिचारी वाऽयम् अभिन्नास्तित्वो नसहितः स एव हेतुरिति 'अभिन्नप्रकारात्मलाभत्वात्' इति प्रयोक्तव्य इत्यभिप्रायः । एकघटवदिति दृष्टान्तः, यथैव हि घट आत्मलाभक्षणेऽत्यन्तमभिन्नास्तित्वस्तथा घटान्तराणि पटादयश्चेति। तथैकत्वमपीति नेयम् । 20 एवमेकत्वास्तित्वाभ्यामभिन्नो घटः । यदि त्वित्यादि। यदि तु ताभ्यामपि घटोऽस्तित्वैकत्वाभ्यामन्यस्ततो घटस्य शून्यत्वमस्तित्वैकत्वशून्यत्वात् सामान्य-विशेषवत्त्वासत्त्वादसत्त्वमेव खपुष्पवदिति प्रागुक्त इत्यर्थान्तरपक्षदोषोपसंहारः। अनन्यत्वे त्वित्यादिनोऽनर्थान्तरपक्षदोषोपसंहारो गतार्थो यावद् घटवदिति । तस्मात् स्थितमेतदाद्युक्तम्-घटवत् पटाद्यपि घट इति । 25 अथैवमित्यादि। अथैवं न्यायापादितमपि घटादिसर्वभावघटत्वं नेष्यते प्रसिद्धयादिबलेन केनचिद[न]र्थान्तरत्वं च न त्यज्यते ततो घटोऽपि घटो मा "भूत, भवनविशेषहेत्वभावात्, १ पृ० ८४० पं० ६॥ २ चेति य० ॥ ३ पृ० ८४० पं०६॥ ४ पृ० ८६६ पं० ५ ॥ ५ पृ० ८४० पं० १४ ॥ ६ विरुद्धाव्यभिचारिणः स्वरूपमत्र टिपृ० ८४ पं० १४ इत्यादौ विलोकनीयम् ।। ७ नसहित एव य०प० ५५७-१-।। ८ एवघट प्र० ।। ९ 'यथै [क ए]व हि' इत्यपि भवेत् पाठः, दृश्यतां पृ० ८६६ पं० २३ ॥ १० पृ० ८३७ पं० २६, पृ०.८४० पं० १८ ।। ११°रदोषों य० ॥ १२ नानार्थान्तरं प्र०। पृ० ८६७ पं० ११॥ १३ १० ८३६ पं०९। आदावुक्तमित्यर्थः ॥ १४ भूदित् प्र०॥ Page #153 -------------------------------------------------------------------------- ________________ सर्वस्य निःस्वभावत्वसाधनम्] द्वादशारं नयचक्रम् ८४२ एवमनभ्युपगमे वा घटो घट एवेष्टोऽस्तित्वैकत्वाविशेषात् एव[म]घट एव घटः स्यात्, तस्मादेव हेतोः, घटवत् । नन्वयमेव रूपादिष्वपि तद्विषयविज्ञानाभिधानविपर्ययोऽपि योज्यः। बहुत्वप्रसङ्गो वा। तस्मान्न सन्ति घटादयः। नन्वेवमसत्त्वे प्रत्यक्षसिद्धं तृप्तिसुखादि विरुध्यते। ननु तत् सर्वसिद्धान्तेष्वपि 5 प्रत्यक्षसिद्धमतथा मत्वा मोक्षाय यत्यते। इत्ययुक्तेर्घटादीनां शून्यता। तथानुत्पादादपि शून्यत्वं वस्तुनः। 15 अस्तित्वकत्वानर्थान्तरत्वे घटभवनात् पटादिभवनानां न कश्चिद् विशेषोऽस्ति, न च तत्कारणम्, तस्माद् भवनविशेषहेत्वभावात् पट वद् घटोऽपि घटो मा भूदिति घटस्य घट[त्वा]भावः । एवमनभ्युपगमे वा तुल्ययोरस्तित्वैकत्वयोः सतो: सर्वत्र वर्तिनोघंटो घट एव नियतरूपो न त्वंघटो घट इष्टः, 10 कस्मात् ? अस्तित्वैकत्वाविशेषात् एव[म?]घट एव घट: स्यात् तस्मादेव हेतोर्घटवदघट एव ५४१-१ सन्नपीति । नन्वयमेवेत्यादि तदेवानुज्ञापयन् रूपादिष्वनिष्टमापादयति । यथास्तित्वैकत्वे सत्येव घटादीनां विपर्ययः पटादित्वेन प्रापितः तथा 'रूपं लोके रूपमेव न रसः' इति सिद्धमपि रूपं न स्यात् 'रसोऽपि रसो मा भूद् रूपं स्यात्' इति तद्विषयविज्ञानाभिधानविपर्ययोऽपि योज्य इति । बहुत्वप्रसङ्गो वा अस्तित्वैकत्व-घटत्वैकत्वपंक्षे दोषा एते मा भूवन्नित्यन्यत्वपक्षाभ्युपगमे घटबहुत्वप्रसङ्ग उक्तवत् स्यात् । तस्मान्न सन्ति घटादय इति । आह-नन्वेवमसत्त्वे प्रत्यक्षसिद्धं तप्तिसुखादि विरुध्यते, श्रम-ऽऽतङ्क-भयादिवेदनार्दितानां तत्प्रतीकारात् तदुपशमे सुखं बुभुक्षा-पिपासादितानां च तृप्तिः प्रत्यक्षतो दृश्यते तस्मात् प्रत्यक्षविरोधादयुक्ता कल्पनेति। 20 अत्रोच्यते-ननु तत् सर्वसिद्धान्तेत्यादि। अव्युत्पन्ना-ऽविशुद्धमहाजनप्रत्यक्षादिभ्रान्तिविज्ञानाप्रमाणीकरणेनैव रूपादिविषयजन्यतृप्तिसुखादिषु अनाश्वासादतथात्वाच्च मृगतृष्णिकातोयाद्यनाश्वासवद् मोक्षायैव यतितव्यमिति प्रवृत्तसर्वमोक्षार्थशास्त्रेषु सिद्धत्वादितीत्थमयुक्तघटादीनां शून्यता। तथानुत्पादादित्यादि । अयुक्तेः 'शून्यत्व[व]दनुत्पादादपि वस्तुनः शून्यत्वं प्राप्नोति वस्तु-25 वादिनः, उत्पत्ति-विनाशयोरसत्त्वेऽनुत्पन्नाविनष्टत्वात् खपुष्पवदित्युपंसंहरिष्यमाणशून्यत्वात् । आद्यन्तयोर्जाताजातयोरनुत्पादादसदिति । तत्र आदिरुत्पत्तिः, अन्तः क्षयः, तावाद्यन्तौ विद्य यातां न वेति द्वौ ५४१-२ १त्वपटो प्र० ।। २ एवं घट भा० ।। 'एवं पट एव घटः' इत्यपि पाठोऽत्र भवेत ।। ३ तथा य० ।। ४ पक्ष य० ॥ ५ पु० ८३९ पं० १३ ।। ६ पु० ८६७ पं०१४ ।। ७ पु. ८६७ पं० ११॥ ८°दितिथात्वा य० ।। ९ शन्यवद भा० । तुलना-पृ० ८६७ पं० २२ ॥ १० पृ० ८४६ पं० २१ ॥ Page #154 -------------------------------------------------------------------------- ________________ ८४३ [द्वादशे नि न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वादशे नियमनियमारे ... आद्यन्तौ विद्येयातां न वा? यदि न स्तस्ततोऽसत्त्वे तयोः सर्वभावानामनाद्यन्तत्वात् स्थितिरेव । सा च प्रत्यक्षादिविरुद्धा। स्थितवस्तुत्वाद् विपरीतमवस्तु खपुष्पवत् । अनुत्पादाभ्युपगमेन सर्वसिद्धान्तव्याघातश्च । अथोच्येत-साङ्खयानामेव तावत् सत्कार्यवादित्वादव्याघात इति । नाव्याघातः, 5 प्रधानादीनां नित्यनिष्ठितत्वाभ्युपगमादारम्भाभ्युपगमात् आरम्भमन्तरेण क्रियाऽभावात् क्रियामन्तरेण च निष्ठानाभावात् । अतस्तानि आरब्धान्येव, निष्ठितत्वात्, घटवत् । आरब्धत्वात् कृतकत्वात् पर्यवसानवन्त्यपि। यत्त्वेवं न भवति तदसत् प्रधानादि खपुष्पवत् । विकल्पौ च, तयोः कतरमिच्छसि ? यदि ने स्त इतीच्छसि ततोऽसत्त्वे तयोः सर्वभावानामनाद्यन्तत्वाद् घटादीनां नित्यता स्यात् स्थितिरेव, सा च प्रत्यक्षादिविरुद्धा स्थितिः, उत्पत्तिविनाशदर्शनात् । 10 प्रत्यक्षपूर्वकत्वादनुमानादीनामनुमानादिभिरपि विरुध्येत । किञ्चान्यत्, स्थितवस्तुत्वाद् विपरीतमवस्तु, उत्पन्नमवस्तु प्राप्नोति, स्थितवस्तुविपरीतत्वात्, खपुष्पवत् । किञ्चान्यत्, ‘अनुत्पन्नमेव सर्वं वस्तु' इत्यभ्युपगमे सर्वसिद्धान्तव्याघातश्च, वैशेषिकसिद्धान्ते तावदुत्पत्तिमभ्युपेत्योक्तम्-द्रव्याणि द्रव्यान्तरमारभन्ते, गुणाश्च गुणान्तरम् [वै० सू० १।१३८, ९], क्रिया-गुणव्यपदेशाभावादसत् [व० सू० ९।१] इत्यादि प्रागसत्कार्योत्पत्तिव्याख्यानात् । 15. अत्राह--त्वयोक्तं सर्वसिद्धान्तव्याघातोऽनुत्पादाभ्युपगमेन इति, तदयुक्तम्, तिष्ठन्तु तावत् पुरुषादिवादाः, साङ्ख्यानामेव तावत् सत्कार्यवादित्वादव्याघात इति । अत्र ब्रूमः, एतत् त्वन्मतं तावत् प्रत्युच्चारयामः-तद्यथा-अथोच्यत--साङ्ख्यानामेवेत्यादि। तस्योत्तरम्-नाव्याघात इत्यादि, नाव्याघातो व्याघात एव, द्विःप्रतिषेधस्य प्रकृत्यापत्तेः। कथमसत्कार्यानभ्युपगमात् ? इत्युच्यते प्रधानादीनां नित्यनिष्ठितत्वाभ्युपगमात्, 'नित्यं निष्ठितमेव प्रधान-महदहंकारादिव्यक्ताव्यक्त20 ज्ञाख्यं सर्वम्' इत्यभ्युपगमादारम्भोऽभ्युपगतो भवति, आरम्भमन्तरेण क्रियाऽभावात् क्रियामन्तरेण च ५४२-१ निष्ठानाभावात् । तदुपसंहृत्य साधनमाह-अतस्तानीत्यादि, तानि प्रधानादीनि आरब्धान्येव, निष्ठितत्वात, घटवत्, घटनिष्ठान-क्रिया-ऽरम्भाणां लोकप्रसिद्धत्वादुदाहरणसिद्धेः प्रधानादीनां तदुपनयसिद्धिः । एवमारब्धत्वात् कृतकत्वसिद्धिः, तथा कृतकत्वा[त्] पर्यवसानवन्त्यपि तस्मादाद्यन्तवन्तः प्रधानादयः । यत्त्वेवं न भवतीत्यादि वैधर्म्यदृष्टान्तः साधनान्तरं वा गतार्थमाद्यन्तवत्त्वाभावे खपुष्पवद25 सत्त्वापादनं प्रधानादीनाम्, आदिग्रहणात् पुरुषादिष्वपि प्रसङ्गः समानचर्चः ।। १ चे भा० ।। २ नाम्न इती प्र० ।। ३ स्थितिरेवं य० ॥ Page #155 -------------------------------------------------------------------------- ________________ विज्ञानमात्रत्वमाकाशादीनाम् ] द्वादशारं नयचक्रम् अथ त्वेवमपि नैवाभ्युपगम्यते आरम्भादि ततो नित्यवृत्तत्वादनारब्धत्वादकृतकत्वादनिष्ठितमसदाकाशवत् । नन्वाकाशं शुद्धपदवाच्यत्वाद् निर्वृत्तं निष्ठितं सदेव प्रमाणज्ञानवत् । कुतोऽस्य शुद्धपदता ? आङ् ईषदर्थ उपसर्गः, काशृ दीप्तौ [पा. धा. ६४७], आकाशते मृगतृष्णिकावदाभासत इत्याकाशम् । यदि च खादिशुद्धपदार्थप्रतिपत्तिस्ततो विज्ञानमात्रमेवेदं सर्व- 5 मिति नाभ्युपगच्छेम । अस्माकं हि खादिशुद्धपदार्थानामपि विज्ञानमात्रता । अनेन सर्वे शब्दा असदर्था एव । अथ मा भूद् विज्ञानमात्रताप्रसङ्ग इति प्रधानादिरादिः, तदेव कारणं तन्मात्रं चेदं ८४४. अनेनैव साधनेन गतार्थत्वेऽपि उपपत्त्यन्तरनिराकरणार्थमाकाशदृष्टान्तेनानिष्टापादनसाधनम् - अथ त्वेवमपि नैवाभ्युपगम्यते आरम्भादीत्यादि यावदाकाशवदिति । 10 आह- नन्वाकाशमित्यादि आकाशात्सत्त्वासिद्धिप्रदर्शनार्थमनुमानम् । 'शुद्धपदवाच्यत्वान्निर्वृत्तं निष्ठितं सदेव तत् प्रमाणज्ञानवदिति । अत्रोच्यते - कुतोऽस्य शुद्धपदता ? इति हेत्वसिद्धयापादनम्, तस्य समासपदतां दर्शयति- आङीषदर्थ उपसर्गः, काँस (शू) दीप्तौ धातुः, आकाशत इत्याकाशम्, कुगतिप्रादयः [पा० २।२।१८] इति समासत्वात् । कोऽस्यार्थः ? इति तत्प्रदर्शनार्थमाह- मृगतृष्णिका - वदाभासत इत्याकाशमिति, यथा मृगतृष्णिका जलार्थत्वेनासती तद्वदाभासते तथाकाशमप्यविद्यमानं 15 विद्यमानवद् विज्ञानेन गृह्यते विज्ञानस्यैव तथा तथोत्पादात् । स्यान्मतम्-ख-वियद्-व्योमादिशुद्धपदवाच्यत्वान्नीसिद्धिरिति । एतच्चायुक्तम्, यदि च खादि - ५४२-२ शुद्धपदार्थेत्यादि । यदि वयं शुद्धपदवाच्यमपि शब्दार्थं प्रतिपद्येमहि ततो 'विज्ञानमात्रमेवेदं सर्वम्' इति नाभ्युपगच्छेम न ब्रूयाम, अस्माकं हि 'वियद्-गगन-खौ -ऽम्बर- व्योम - माया-शून्य - घटपटादिशब्दानामपि विज्ञानव्यतिरिक्तो नैवार्थोऽस्ति' इति सिद्धम्, तत्प्रतिपादनार्थं च यतिष्यामहे । अनेनेत्यादि । एतेन खादिशुद्धपदार्थापलापेन 'सर्वे शब्दाः क्रिया- कारकसम्बद्धार्थवाचिन एव इति नैरुक्ताभिमतानां व्युत्पत्तिपक्षे यादृच्छिकशब्दानां वाऽव्युत्पत्तिपक्षे डित्यादीनां नादिप्रतिषेधसहितानां केवलानां वा न कश्चिद् वाच्योऽर्थोऽस्त्यन्यत्र विज्ञानाधाननिमित्तमात्रत्वादसदर्था एव सर्वशब्दा इति । अथ मा भूदित्यादि । स्यान्मतम् - निष्ठितत्वादेर्विज्ञानमात्रताप्रसङ्गः, स मा भूदित्यन्यथा - 25 दिरिष्यते, क: ? प्रधानादिरादिः प्रधान- पुरुष - काल-स्वभावादि, तदेव च कारणम्, तन्मात्रं चेदं घट १ पृ० ८४६ पं० १९ ।। २ निर्वृत्तमनिष्ठितं प्र० । ३ " कासू शब्दकुत्सायाम् - पा० धा० ६२३ ।। ४ न सिद्धि प्र० ।। ५ खापरं य० । खापर भा० ।। ६ 'संबंधार्थ य० ।। ७ निरुक्ता भा० ।। ८ कश्चिद्विस्त्यन्यत्र य० ॥ ९ दशदर्था य० । दर्था भा० ॥ 20 Page #156 -------------------------------------------------------------------------- ________________ 5 ८४५ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् कार्यम्, पूर्व प्रत्युपसंहारसमाहितत्वात् । ततो भूतानामेव सत्त्वमादिः । स सोपसंहारः किं नित्यः, अनित्यः ? यदि नित्यस्ततोऽकृतकत्वादनारब्धत्वादनिष्ठितत्वादसन् खपुष्पवत् । अथादिनित्यतायां दोषात् नित्यनिष्ठितमिष्यतेऽतः पूर्ववदेव सत्वानुपपत्तिः । अन्तनित्यतायामसत्त्वमेव । अथ नित्यत्वदोषदर्शनादादिरनित्य इष्यते स किं जातः अजातः ? यदि जातः, अनुत्पादस्तर्ह्यस्य, जातत्वात् निर्वृत्तघटवत् । अथाजातः, तथाप्यनुत्पाद: अजातत्वात् खपुष्पवत्। अनुत्पन्नत्वादसत् । जाताजातश्चेद् विरोधादसम्भव उभयदोषवत्वाच्च । [ द्वादशे नियमनियमारे पादि कार्यम्, कस्मात् ? पूर्वप्रत्युपसंहारसमाहितत्वात्, कार्यात् प्रागपि तस्मिन्नेव प्रधानाद्यन्यतमकारणमात्रत्वे समाहिता एव विकारा उत्तरकालमपि तत्रैवान्तर्लीनाः, ततो भूतानां विद्यमानानामेव 10 घटादीनां सत्त्वं नित्यत्वमादिः नाऽऽरम्भादिरिति । इत्यत्र पृच्छ्य से - स सोपसंहार इत्यादि । सँ आदि: प्रधानादिकारणाख्यः सहोपसंहारेण किं ५४३-१ नित्यः ? उताहोस्विदनित्यः ? इति निर्धार्यः । तत्र यदि नित्यस्तत आदिरेव न भवति अकृतत्वादनारब्धत्वात् । ततः किम् ? ततश्चानिष्ठितः, अनिष्ठितत्वादसँन् खपुष्पवत् । अथाऽऽदिनित्यतायामित्यादि । एतद्दोषभयाद् नित्यनिष्ठितं पूर्वोत्तरतुल्यकालवृत्तीष्यतेऽतः 15 पूर्वोक्त एव दोषः–नित्यवृत्तत्वादेनारब्धत्वाद कृतकत्वादनिष्ठितं खपुष्पवदाकाशवद्वेत्यादीति तदेवातिदिशति यावद् विज्ञानमात्त्रार्थता, पूर्ववदेव सत्त्वानुपपत्तिरिति । एवमुत्पत्तिनित्यत्वे * स्थितिनित्यत्वे वाऽसत्त्वमुक्तम् । अन्तनित्यत्वं विनाशनित्यता, तस्यां त्वन्तनित्यतायामसत्वमेव । एवं तावदानित्यत्वे दोषः । 20 अथ नित्यत्वेत्यादि । आदेर्नित्यत्वे दोषं दृष्ट्वा तत्परिहारार्थमादिरनित्य इतीष्यते तत्र ती ) गतिः - जातस्याजातस्य जाताजातस्य वा ? किं जातः ? किमजात: ?' इति विकल्पद्वयप्रश्नादेव तत्संयोगजस्य तृतीयस्य विकल्पस्य सिद्धेः । यदि जात इत्यादिना द्वयोराद्यविकल्पयोरुत्पादाभाव:, अनुत्पन्नत्वादसदिति गतार्थम् । जाताजातश्चेदिति तृतीयविकल्पस्य विरोधादसम्भवः । किञ्च, उभयदोषवत्त्वाच्च, यो जातत्वे दोषो यश्चाजातत्वे ताभ्यां युक्तो जाताजातत्वपक्षोऽतस्त्याज्यः । एवमुत्पादे दोषाः । १ म्भादिति य० ।। २ पृ० ८६९१०४ ॥ ३ एवच्चाङ्कितः 'दसन् इत्यादि नित्यत्वे इत्यन्तः पाठो भा० प्रतौ नास्ति || ४ पृ० ८७० पं० ३ ।। ५ पृ० ८४४ पं० १ ।। ६ पूर्ववदेवास य० ॥ ७ पृ० ८४७ पं० ९ ॥ ८ पृ० ८४७ १०९ ।। ९ पृ० ८४६ पं० ३ ।। १० दोषवंधाच्च भा० । दोषबंधाच्च य० ॥ ** Page #157 -------------------------------------------------------------------------- ________________ सर्वभावशून्यत्वम् ] द्वादशाएं मयचक्रम् ८४६ निष्ठायामपि त एव विकल्पाः। यदि निष्ठितो नितिष्ठति, न नितिष्ठति, निष्ठितत्वात्, निवृत्तघटवत् । अनिष्ठितोऽपि न नितिष्ठति, अनिष्ठितत्वादसत्त्वादकर्तृत्वात्, खपुष्पवत् । नोभयमुक्तवत् । __ अन्तेऽपि किं विनष्टो विनश्यति अविनष्टो विनष्टाविनष्टोवा? यदि विनष्टो विनश्यति, न विनश्यति, विनष्टत्वात्, विनष्टघटवत् । नाविनष्टोऽक्षतघटवत्, अभूतविन-5 श्यद्भावत्वात् अक्षतघटवत् आकाशवद्वा। नोभयमुक्तवत्। इत्थमनुत्पन्नास्थिताविनष्टत्वात् खपुष्पवदभाव एव स्याद् वस्तु। अथोच्येत-किं न एताभ्यामाद्यन्ताभ्यां वस्तुनोऽस्वरूपाभ्यां विचारिताभ्याम्? वस्तु विचार्यम् । एतौ हि वस्तुन आत्मलाभात् पूर्वोत्तरकालौ। तदभावेऽपि वस्तु भवितुमर्हत्येव तन्मध्ये। 10 'निष्ठायामपीत्यादि । किं निष्ठितो नितिष्ठति अनिष्ठितो निष्ठितानिष्ठितो वा ? इति त एव विकल्पाः, तेष्वपि त्रिषु दोषा उत्पादवदुक्तन्यायेन नीता एव यावद् नोभयम् उक्तवदिति । अनिष्ठितोऽसन्, असत्त्वादकर्ता, अकर्तृत्वाच्च खपुष्पवन्न नितिष्ठतीति विशेषः] शेषं गतार्थम् । __ अन्तेऽपीत्यादि । विनाशेऽपि किं विनष्टो विनश्यति अविनष्टो विनष्टाविनष्टो वा? यदि 'विनष्टो विनश्यति' इतीष्यते इत्युपक्रम्य विष्वपि विकल्पेषु यावद् नोभयमुक्तवदिति । 15 नाविनष्टोऽक्षतघटवदित्यस्य व्याख्यानम्-अभूतविनश्यद्भावत्वात्, अभूतोऽनुत्पन्नो विनश्यद्भावोऽस्येति अभूतविनश्यद्भावः, तस्मादभूतविनश्यद्भावत्वात् अक्षतघटवदिति । आकाशवदिति ५४३-२ वा 'अभूतविनश्यद्भावत्वात्' इत्यस्यैव हेतोदृष्टान्तान्तरम्, अस्यानुगमप्रदर्शनं कृत्वा प्रसङ्गः 'कार्यः शुद्धपदवाच्यत्वादित्यादिर्यावद् विज्ञानमात्रतेत्यादि। नोभयमुक्तवत् न विनष्टाविनष्टं विनश्यत्यसम्भवात्, अँसम्भवो विरोधादुभयदोषाच्चेति पूर्वोक्तन्यायानुसारेण। इत्थं नोत्पत्ति-स्थिति-भङ्गाः 20 सिध्यन्ति, तदसिद्धेरैनुत्पन्ना-ऽस्थिता- विनष्टत्वात् खपुष्पवदभाव एव स्याद्वस्त्विति । अथोच्येत-कि नः? इत्यादि। स्यान्मतम्-किमताभ्यामाद्यन्ताभ्यां वस्तुनोऽस्वरूपाभ्यां विचारिताभ्यां प्रयोजनम् ? वस्तु विचार्यम् । एतौ हि आद्यन्तौ वस्तुन आत्मलाभात् पूर्वोत्तरौ कालौ, वस्त्वात्मलाभात् पूर्वः काल आदिरुच्यते उत्तरोऽन्तः । तयोरभावेऽपि वस्तु भवितुमर्हत्येव तन्मध्ये, तस्मादस्ति वस्त्विति । १ पृ० ८६९ ।। २ विशेषं गतार्थम् भा० । विशेषं गतार्थम् य० । 'नितिष्ठतीति, शेषं गतार्थम्' इत्यपि पाठोऽन्न स्यात् ।। ३ किचिन्नष्टो य० ॥ ४ ऽकृतघटव भा०॥ ५ कोर्थःप्र०॥ ६ पृ०८४४५०३।। ७०८४५पं०७॥ ८पृ० ८४२ पं० २६ ॥ 25 Page #158 -------------------------------------------------------------------------- ________________ ८४७ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वादशे नियमनियमारे .... तन्मध्ये मध्यं वा मध्यक्षणो वोभयमपि किं जातमजातं वा स्यात् ? यदि जातमनुत्पादस्तहि अस्य, जातत्वात्, निवृत्तघटवत् इत्यादि स एव ग्रन्थस्तुल्यदोषत्वात्। पूर्वोत्तरकालावपि न स्तः, विनष्टानुत्पन्नत्वात्, तदपेक्षत्वात् तन्मध्यवस्त्वभावः, दग्धेन्धनज्वालावत् । असत्तु भवति पूर्वोत्तरकालयोरसत्त्वात् खपुष्पवत् । 5 अथोच्येत-आदौ मध्येऽन्ते च कार्य तत्त्वोपनिलयनात् प्रागसदेव, आदौ मध्ये च तदर्थं प्रवृत्तेः। तत्त्वोपनिलयनादुत्तरकालमस्ति, तदर्थमप्रवृत्तेः। एतदसत्यम्, तदसत्त्वानतिवृत्तेः । असदेव स्यात् तत्, आदिमध्यान्तेष्वप्यभूतत्वात्, खपुष्पवत् । अत्र ब्रूमः--तन्मध्ये मध्यं वेत्यादि । तयोः पूर्वोत्तरकालयोर्मध्ये यत् तद्वस्तु भवितुमर्हतीति __ मन्यसे यो वा पूर्वोत्तरकालयोर्मध्यक्षणश्चिन्त्यते तदुभयमपि कि जौतममजातं वा वस्तु स्यात् ? यदि 10 जातमनुत्पादस्तीस्य, जातत्वात्, 'निर्वृत्तघटवदित्यादि स एव त्रिषु विकल्पेषु योज्यो दोषापादनग्रन्थस्तुल्यदोषत्वात् । किञ्चान्यत्, यावपि च तौ कालौ पूर्वोत्तरौ तावपि न स्तस्त्वन्मतादपि विनष्टानुत्पन्नत्वात्, तदभावे तयोः कालयोरभावे तदपेक्षत्वात् तन्मध्यवस्त्वभावः। किमिव ? दग्धेन्धनज्वालावत् ५४४-१ यथेन्धनाश्रया ज्वाला इन्धनापेक्षा भवन्ति इति सम्भाव्या अपि निर्दग्धे तस्मिन्निन्धने न सन्ति तदपेक्ष15 त्वात् तदभावे तथा पूर्वोत्तरकालापेक्षम् 'मध्यम्' इत्यभिमतं वस्तु तदपेक्षत्वात् तदभावे नास्तीति प्रसक्तमेव । यद्वा पूर्वोत्तरयोः कालयोर्नास्ति तस्य मध्येऽस्तित्वं कया युक्त्या सम्भाव्येत ? न सम्भाव्यमित्यभिप्रायः । असत्तु भवतीत्यादि, अत्र साधनम्-असत् तत्, पूर्वोत्तरकालयोरसत्त्वात्, खपुष्पवदिति । अथोच्यतेत्यादि । आदौ आरम्भे मध्ये क्रियाकाले अन्ते चोत्पन्नमात्रे क्रियापरिसमाप्तौ 20 कार्य द्रव्यादि ,व्यत्वादितत्त्वोपनिलयनात् प्रागसदेव । कस्मात् ? आदौ मध्ये च तदर्थं प्रवृत्तः, न हि तर्थित्वं सति तस्मिन्नुपपद्यते । तत्त्वोपनिलयनादुत्तरकालमस्ति, कस्मात् ? तदर्थमप्रवृत्तेरुपरतक्रियत्वात्, न ह्यसति तस्मिस्तदर्थी न प्रवर्तते।। अत्र ब्रूमः-एतदसत्यम्, तदसत्त्वानतिवृत्तः । असदेव स्यात् पुनरपि तदादि-मध्यो-ऽन्तेष्वप्यभूतत्वात् खपुष्पवदिति । एवं तावदनुत्पादादपि शून्याः सर्वभावाः। १ योर्मध्यऽक्षण भा० ।। २ पृ० ८४५ पं० २० ॥ ३ निवृत भा० ॥ निवृत्त य० ॥ ४ त्रिषु योज्यो य० ॥ ५ असा प्र०॥ ६ कालेते चो य० । कालंते चो° भा० ॥ ७ द्रव्यादि भा० ॥ ८ त्वानिवृत्तेः य० ॥ ९ ध्यान्तेष्वव्यभू प्र०॥ Page #159 -------------------------------------------------------------------------- ________________ सर्बभावानां शून्यत्वम् द्वादशारं नयचक्रम ८४८ । सामग्रीदर्शनादपि । इह यावती संज्ञा घट इति पट इति रूपमिति वा सा सामग्रीमात्रमेव । का सामग्री ? भावानां भावान्तरं प्रति व्यापारः, यथा तन्तूनां पटं प्रति व्यापारः। तत्र च व्यापूतानामेकैको नावयवी, प्रत्येकमसत्त्वे च समुदितावप्यसत्त्वम् ।. . न तावद्धतुषु प्रत्यये च सामग्री अस्ति, नापि तत्स्वरूपपृथक्त्वेषु प्रत्यक्षतः तत्सान्निध्य एव तदर्थप्रवृत्तेः घटपटवत् । यच्च येषु नास्ति स्वरूपेण तस्य सामग्रयामपि कुतोऽ-5 स्तित्वम् ? न हि सिकताकणेष्वदृष्टं तोयं कुम्भेऽपि दृष्टम् ।। इतश्च नास्ति वस्तु, सामग्रीदर्शनादपि, सामग्र्यां भावा दृश्यन्ते घट-पटादयो न प्रत्येक स्वरूपेण, 'यच्च स्वरूपेण नास्ति तस्य सामग्र्यामपि कुतोऽस्तित्वं सिकतातोयवत् ?' इत्युपेनयार्थो भविष्यति । तद्भावना--इह लोके यावतीत्यादि । 'घटः' इति संज्ञा कपालसामग्र्याम्, 'पटः' इति तन्तुसामग्र्याम्, 'रूपम्' इति तत्सन्ताने क्षणोत्पत्तिविनंष्ट्ररूपसन्ताने, वाशब्दादन्यद्वा यत् किञ्चिद् 10 रसादि मुष्टिपङ्क्त्यादि वा देश-कालभिन्नावयवसंहारमात्रं सामग्रीमात्रमेवेति । का सामग्री ? ५४४-२ उच्यते-भावानां भावान्तरं प्रति व्यापारः। तत्प्रदर्शनम्-यथा तन्तूनां पटं प्रति व्यापारः, अवयविनोऽवयवत्वेन व्याप्रियमाणा अवयवा एव तथा तथावस्थिता: 'सामग्री' इत्युच्यन्ते, अवयववैकल्ये तदभावात् । तत्र चेत्यादि, इत्थम्भूतायां च सामग्र्यां व्यापृतानां तन्त्वाद्यवयवा[ना]मेकैकोऽवयवो नावयवी सम्भवति तच्छक्त्यभावात्, प्रत्येकमसत्त्वे च समुदितावप्यसत्त्वमित्यवयविनः 15 सर्वथाप्यभाव एव स्यात् । तद् भावयति-न तावदित्यादि । हेतुप्रत्ययसामग्रीपृथग्भावेष्वसम्भवात् नास्ति, हेतुषु तन्तुषु पटो नास्ति, प्रत्यये निमित्तकारणेषु तुरी-वेम-शलाकादिषु च नास्ति, तस्मान्नास्ति सामग्री तदवयवीत्यर्थः । नापि तत्स्वरूपपृथक्त्वेषु प्रत्यक्षत इति प्रत्यक्षेणैव हि प्रमाणेन तन्तुस्वरूपे तुर्यादिस्वरूपे वा पृथगनुपलब्धा सामग्री पटाख्या, अनुमीयतेऽपि च 'नास्ति' इति, तत्सान्निध्य एवं तदर्थप्रवृत्तः, 20 सन्निहितेष्वेव हेतु-प्रत्ययेषु तन्तु-तुर्यादिषु पटार्थी 'पटो नास्ति' इति मत्वा तदर्थ प्रयतते, ततो नास्ति, किमिव ? घट-पटवत्, यथा घटे सन्निहितेऽपि पटार्थी 'पटो नास्ति' इति मत्वा तदर्थ ) प्रवर्तते पटे वा सन्निहिते घटार्थी घटार्थम् । यच्च येष नास्तीस्त्युपनयो गतार्थो यावत् कुम्भेऽपि दृष्टं 'न हि' इति वर्तते। - १ तातोयावत् प्र० ॥ २ पृ० ८४८ पं० २३ ॥ ३ विनंसृरूपय० । विनंस्वरूप भा० ।। ४ त्रमिवेति य० ॥ ५ अवयवैकल्ये य० ॥ ६ “हेतुप्रत्ययसामरयां पथगभावेऽपि मद्वचो न यदि। ननु शन्यत्वं सिद्ध भावानामस्वभावत्वात् ॥२१॥ यदि मद्वचो हे। तुषु] नास्ति महाभूतेषु सम्प्रयुक्तेषु विप्रयुक्तेषु वा, प्रत्ययेषु नास्ति, उरःकण्ठोष्ठजिह्वादन्ततालुनासिकमूर्धप्रभृतिषु प्र[यत्नेष्वपि नास्ति, नोभयसामग्रयामस्ति हेतुप्रत्ययसामग्रीविनिर्मुक्तं पृथग् वास्ति तस्मान्निःस्वभावा (वम्), निःस्वभावत्वाच्छन्यम् । एवं ननु शून्यत्वं सिद्धं निःस्वभावत्वादस्य मदीयवचसः । यथा चैतद् मद्वचनं निःस्वभावत्वाच्छ्न्यं तथा सर्वभावा निःस्वभावत्वाच्छून्या इति ।" -इति नागार्जुनविरचितायां स्वोपज्ञवृत्तिसमेतायां विग्रहव्यावर्तन्याम्। ७ तुरि भा० ॥ ८ षु नास्ति य०॥ ९ तत्स्वरूपपृथक्तसु प्र० । तुलना-पृ० ८४९५० २५ ॥ १० एतदर्थ य० ।। ११00 एतदन्तर्गतः पाठो य० प्रतौ नास्ति ।। १२ १०८४८५०८॥ Page #160 -------------------------------------------------------------------------- ________________ न्यायागमानुसारिणीवृस्यलङ्कृतम् [ द्वादशे नियमनियमारे ननु सिकताकणेषु प्रत्येकमदृष्टः कुम्भः सामग्रयां दृष्टः । न सामग्रीतुल्यत्वात् । अस्माभिर्यदि दृष्टः स्याद् नैवमुच्येत सामग्रया अप्यभाव इति । नन्वेतदेव साध्यते - अस्ति सामग्रीति । ८४९ अवयवास्तहि सन्तीति चेत्, न आ रूपादिभ्योऽवयविनश्चासत्त्वस्योक्तत्वात् । 5 रूपादयस्तु रूपणादिनिरूपितविज्ञानसाराः, तेषां पृथक्त्वं हेतुत्वं च बुद्धौ वृत्तेः संघटते, बुद्धिव्यतिरेकेण स्वरूपाभावात् । हेत्वाद्यभावे सामग्रयभावाद् न सन्ति सर्वभावाः, इतरेतराश्रयदोषाच्च । तथाऽदर्शनात् । ५४५-१ अत्राह - ननु सिकताकणेषु प्रत्येकमदृष्टः कुम्भः सामग्र्यां दृष्ट इत्यनैकान्तिकदोषोद्भावनं 10 परः कुर्यात्, कुम्भत्वस्य सिकताकणेषु प्रत्येकमदृष्टस्य दर्शनादिति । अंत्र ब्रूमः - न, सामग्रीतुल्यत्वात्, नानैकान्तिकः 'प्रत्येकमसत्त्वात् समुदायेऽप्यसत्' इति यस्मात् सामग्री साध्यतयैव तुल्यः कुम्भोऽपि विपक्षाभिमतः साध्यत्वात् पक्ष एव तस्यापि कुम्भपैरिणामस्य समुदायत्वात् तस्माद्विपक्षासिद्धेरनैकान्तिकचोदनाभासं जात्युत्तरमिदम् । तद्व्याख्या - अस्माभिर्यदि दृष्टः स्याद् नैवमुच्येत - सामग्र्या अप्यभाव इति, तदेव स्मारयति प्रस्तुतम्, नैन्वेतदेव साध्यते - 'अस्ति, नास्ति सामग्री' 15 इति तस्यैवोपन्यासात् तद्विपक्षाभिमत्याऽनैकान्तिकत्वचोदनं पाठमात्रमेतत् - प्रत्येकमदृष्टस्य सिकतासु कुम्भस्य दर्शनमिति । एवं तावत् सामग्री नास्तीति प्रतिपादितम् । अवयवास्तहि सन्तीति चेत्, स्यान्मतम् - पटस्य तन्तवोऽवयवाः सन्तीति । तन्न, कस्मात् ? आ रूपादिभ्योऽवयविनश्चासत्त्वस्योक्तत्वात्, तद्यथा 'तन्तवोंऽशुषु, अंशवस्तुटिषु, तुटयः पक्ष्म, पक्ष्माणि स्वावयवेषु न सन्ति इत्यादि यावत् परमाणुशो विभागः तावदवयव्येव । परमाणुरवि20 भागत्वाद् निरवयवः सन्निति चेत्, सोऽपि रूप-रस- गन्ध-स्पर्शभेदेनाऽवयव्येव । एवं तर्हि रूपादयोऽवयवा एव नावयविन इति चेत्, तेऽपि न स्वतो रूपादित्वं लभन्ते, यस्माद् रूपादयस्तु रूपणादिनिरूपित५४५ - २ विज्ञानसाराः, 'रूप्यत इति रूपम्, रस्यत इति रसः' इत्यादिविज्ञानेनैव निरूप्यन्ते रूपादयः, तत्स्वरूपं विज्ञानेन सह प्रकल्पते । तत्र रूपादीनां परस्परतः पृथक्त्वं हेतुत्वं च बुद्धौ वृत्तेः सङ्घटते, न तस्यामवृत्तेः स्वात्मनैव । [न] तस्माद् बहिरस्तित्वं जनयितुमर्हतस्ते हेतु पृथक्त्वे बुद्धिव्यतिरेकेण स्वरूपाभावात् । 25 तदुपसंहृत्याह--हेत्वाद्यभावे सामग्र्यभावात् हेतु प्रत्यय-स्वरूप पृथक्त्वानामभावे रूपादीनां का सामग्री ? सामग्र्यभावे का द्रव्यता ? इति द्रव्याभाव:, द्रव्याभावे सर्वाभावप्रसिद्धिः । तस्मादयुक्तमुक्तंम् - अवयवी सामग्री विद्यते, अवयवा एव वा सन्तीति । १ अ ब्रूमः य० ।। २ °रिमाणस्य भा० ।। ३ नन्वेत साध्यते य० ।। ४ पक्ष्मादि य० ।। ५ सह य० प्रतौ नास्ति ॥ ६ प्रकल्पते भा० ।। ७ ग्यामा प्र० । ८ द्रव्याभावः य० प्रतौ नास्ति ।। ९ मुक्तवयवी य० ॥ J Page #161 -------------------------------------------------------------------------- ________________ सर्वभावानां शून्यत्वम्] द्वादशारं नयचक्रम् ८५० सर्वथाप्ययुक्तयः प्रत्यक्षत उपलभ्यन्ते तथापि न सन्ति तस्य दर्शनस्यासम्भवात् । तदपि च दर्शनं नास्त्येव । यावदृश्यं तावत् परभागः। आराद्भाग एव दृश्यते, न परमध्यभागौ। तस्माददर्शनमेव वस्तुनः, न याराद्भागमात्रमेव वस्तु। अथ मतम्-आराद्भागस्तावद् ग्रहीष्यते नियमात् प्रत्यक्षतः तथा मध्यपरभागावपि ग्रहीष्यते। न, तत्रापि त्रिभागत्वतुल्यत्वात्। 10 किञ्चान्यत्-इतरेतराश्रयदोषाच्च, अवयविसद्भावेऽवयवास्तदवयवत्वात् सिध्यन्ति हेतुत्वाच्च, तेषु चावयवेषु सत्सु तदवयवित्वात् कार्यत्वादवयवी सिध्यतीति तदिदमितरेतराश्रयम्, इतरेतराश्रयाणि च न प्रकल्पन्ते तद्यथा-नौ वि बद्धा नेतरत्राणायेति । एवं सामग्रीदर्शनादपि न सन्ति सर्वभावाः। इतश्च न सन्ति तथाऽदर्शनात्, अदर्शनादपि तेनैव प्रकारेण न सन्ति । तत्र परमताशङ्का-सर्वथाप्ययुक्तय इत्यादि । न सन्ति युक्तयो येषामर्थानामयुक्त[य]स्ते यद्यपि युक्तितो नोपलभ्यन्ते प्रत्यक्षत उपलभ्यन्ते दृश्यन्ते, दृश्यमानाश्च निराकर्तुं न शक्यन्ते, अतो दर्शनावगृहीतसद्भावाः सन्तोऽर्थाः कल्पयितव्या इति यदि कल्प्येरंस्तथापि न सन्ति, तस्य दर्शनस्यासम्भवात् । तद्व्याख्या-तदपि च दर्शनं नास्त्येव । कथं दर्शनं नास्ति ? उच्यते-यतो ५४६-१ यावदित्यादि, यावदृश्यं तावत् परभागः, दृश्याभिमतस्य हि वस्तुन आराद्भाग एव दृश्यते, न पर- 15 मध्यभागौ दृश्येते, तैश्चावश्यमारान्मध्यपरभागैर्भवितव्यं वस्तुनः, तत्र यद्याराद्भागो दृश्यत इति प्रत्यक्ष[त्व]मिष्यते पर-मध्यभागयोरदर्शनादप्रत्यक्षता तस्य किं नेष्यते ? तस्माददर्शनमेव वस्तुनः, न ह्याराभागमात्रमेव वस्त्विति । अथ मतमित्यादि । स्यादियं ते मति:-आराद्भागस्तावद् ग्रहीष्यते नियमात् प्रत्यक्षतः, तथा मध्य-परभागावप्यनुमानात् कालान्तरे प्रत्यक्षतो ग्रहीष्येते, तस्मान्नादर्शन[मे]वेति । 20 अत्र ब्रूमः-न, तत्रापि त्रिभागत्वतुल्यत्वात्, आराद्भागेऽपि दृश्याभिमते त्यो भागाः सम्भवन्त्येव आरान्मध्य-पराख्याः सावयवत्वात्, विभज्यमानं हि सावयवं त्रिधा व्यवतिष्ठते ततस्तथानापि पर-मध्यभागादर्शनं त्रिभागतुल्यत्वात् समस्तव॑स्त्वदर्शनवदिति । एवं तावत् सावयवस्य त्रिभागत्वाद् दर्शनासम्भवः । १षाश्च प्र०॥ २ वावय प्र० ।। ३ श्रयत्वम् य० ॥ ४ प्रकल्प्पन्ते प्र० । तुलना-१० ३४ पं० ९।। ५ दृश्यन्ते भा० प्रतौ नास्ति ॥ ६ कल्पेरं य०॥ ७°दर्शनतेति य० । तुलना-पं० १४॥ ८ वस्तुद भा०॥ ९ गस्यादर्श य० ॥ Page #162 -------------------------------------------------------------------------- ________________ [द्वादशे नियमनियभारे ८५१ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् . अथ मतमभागं द्रक्ष्यते परमाणवस्तहि गृहयन्ताम् । तेष्वदृश्यमानेषु भागवद् दृश्यत इति का कथा, भागवति वा परमाणुसंघातेऽगृहयमाणे तदंशो निर्भागपरमाणुर्दश्यत इति ? यदा च परमाणुः [ न गृहयते तदा कुतो भागवान् ग्रहीष्यते भागवति वाऽगृहयमाणे तदंशा निर्भागपरमाणवो] ग्रहीष्यन्ते ? 5 अयं तु व्यवहारो विज्ञानोत्थापित एव। विज्ञानमसत्यपि बायार्थे तथा तथा विपरिवर्तमानमन्तरेव बाहयार्थवदाभासते विज्ञानत्वात् स्वप्नविज्ञानवत्। तत्रापि जाग्रद्गृहीतोऽर्थः कारणमिति चेत्, तत्र च तत्र च विज्ञानमेव कारणम् । यदि वाऽविज्ञानोऽर्थः कश्चिदस्ति स दर्श्यताम् । स्वप्ने त्वनर्थकं विज्ञानमेवार्थः। अथ मतमभागं द्रक्ष्यत इति । यनिविभागमाराभागे तन्मात्रं गृह्यत इति चेन्मन्यसे ततश्च 10 तेऽनिष्टमिदम्-परमाणवस्तहि गृह्यन्ताम्, न हि परमाणवोऽतीन्द्रियाः सन्तः कस्यचित् 'दृश्याः' ५४६-२ इतीष्टाः, तेष्वदृश्यमानेषु निर्भागेषु भागवद् दृश्यत इति का कथा भागान्तरादृश्यत्वात् सिकता तैलवद्वा प्रत्येकं दर्शनाभावे तत्समुदायेऽपि दर्शनाभावात् ? भागवति वा परमाणुसङ्घाते परमध्यभागाग्रहणादगृह्यमाणे तदंशो निर्भागपरमाणुर्द्रक्ष्यत इति 'का कथा' इत्य[नु]वर्तनान्नास्ति दर्शनम् । अस्यार्थद्वयस्य व्याख्या-यदा च परमाणुरित्यादि ग्रहीष्यन्त इति गतार्थम्, 'कुतः' 15 इत्यनुवर्तनात् । दृश्य-दर्शनव्यवहारस्तहि कथमसति दृश्ये सम्भवति ? इति चेत्, उच्यते-अयं तु व्यवहारो विज्ञानोत्थापित एव । विज्ञानं चासत्यपि बाह्येऽर्थे तेन तेनाकारेण विपरिवर्तमानमन्तरेव बाह्यार्थवदाभासते वस्तुत्वाद् विज्ञानत्वात् । किमिव ? स्वप्नवत्, स्वप्ने इव स्वप्नवत्, यथा सुप्तः संवृतेऽवकाशेऽप्यसम्भविनं हस्तियूथ-पर्वताद्याकारं पश्यति असत्येव हस्तियूथादिबाह्येऽर्थे तथा तथान्तविज्ञान20 परिणामात् एवं जाग्रत्स्वस्थरूपादिविज्ञानान्यपि अन्तर्वत्तिबहिरर्थाभासानि, न कश्चित् तद्व्यतिरिक्तोऽर्थ इति । यथोक्तम् द्यौः क्षमा वायुराकाशं सागराः सरितो दिशः। अन्तःकरणतत्त्वस्य भागा बहिरवस्थिताः ॥ [वाक्यप० ३।७।४१] इति। तत्रापि जाग्रद्गृहीतोऽर्थः कारणमिति चेत्, स्वप्नेऽपि हि दृष्ट-श्रुता-अनुभूतपरिकल्पितसुख25 दुःखादि-रूप-रसाद्याकारमेव विज्ञानमुत्पद्यते नात्यन्तानुपलब्धखपुष्पाद्याकारम्, तस्माद् बाह्यार्थ एव ५४७-१ कारणमिति चेन्मन्यसे, अत्र वयं ब्रूमः-तत्र च तत्र च विज्ञानमेव कारणम्, स्वप्ने जागरणे च १ मतभागं य० ॥२ वर्तमानात् भा० ॥ ५ तथावध्यन्तविभा०। तथावप्यन्तविय०॥ विज्ञाभा० ॥ ८ जागरणकारणे च य० ॥ ३ संभवीति चेत् य० ॥ ४ च सत्य य० । व सत्य भा० ।। ६ दृश्यतां पृ० १०५५०२२, टिपृ० ५० पं०४॥ ७ तत्र च Page #163 -------------------------------------------------------------------------- ________________ ८५२ विज्ञानस्य शब्दार्थत्वम् ] द्वादशारं नयचक्रम् ___ अत्र च विज्ञानं शब्दार्थः । तच्च कल्पनामात्रमेव । बुद्धयनुसंहृतिक्यिार्थः। ___ अयं च विकल्प एवम्भतैकदेशः। परि समन्तादवगमः, नैःस्वाभाव्यात परितोऽवगमोऽवगममात्रम् । सोऽस्यास्तीति मतिः पर्यवास्तिकोऽयं नयः। भावोऽपि भाव एव। उपयोग एव । विज्ञानेनैव उत्थापितोऽर्थः 'अर्थः' इति शक्यते प्रतिपत्तुम्, नान्यथा। 'विज्ञानेनाविनाभावितस्यार्थस्य 5 जागरणेऽपि स्वरूपाभावादनु[प]लम्भे कुतः पुनः स्वप्नकारणत्वम् ? तत आह-यदि वाऽविज्ञानोऽर्थः कश्चिदस्ति स दर्श्यताम्, त्वया ज्ञानेन प्रकल्पितो न शक्यो दर्शयितुमर्थ इत्यभिप्रायः । मया पुनः शक्यतेऽर्थेन बाह्येन [विना] विज्ञानमेवार्थ इति, तद्यथा-स्वप्ने त्वनर्थकं विज्ञानमेवार्थ इति दर्श्यते । तस्मात् स्वपज्जाग्रदवस्थयोरप्यव्यभिचारि विज्ञानमेवार्थ इति न्याय्या कल्पना। अत्र नये कः शब्दार्थः ? इत्यत्र ब्रूम:-अत्र च विज्ञानं शब्दार्थः, विज्ञानमेव हि शब्दो 10 वाचकाभिमतो विज्ञानोत्थापितः, तदुपलक्ष्योऽपि रूप-रस-घट-पटौदिर्बाह्यो वाच्यो विज्ञानमेव, यथोक्तम्-'विज्ञप्तिमात्रमेवेदं भो जिनपुत्र यदिदं त्रैधातुकम् [ ] इत्यादि। यदन्तनिरूपं [तद्] बहिर्वदवभासते। सोऽर्थो विज्ञानरूपत्वात् तत्प्रत्ययतयापि च ॥ [आल० परी०।६।] इत्यादि । एवं तहि प्रमाण-प्रमाणाभासाविशेष इति चेत्, इष्यत एतत्, यस्मात् तच्च विज्ञानं कल्पना कल्पनामात्रमेव, अनियतदेश-काला-ऽऽकार-निमित्त-नैमित्तिकत्वाज्जाग्रदवस्थाभिमतविज्ञानस्यापि सुप्त-तैमिरिकादिविज्ञानवदप्रामाण्यात् । एष पदार्थः । वाक्यार्थस्तहि कः ? उच्यते-बुद्धयनुसंहतिर्वाक्यार्थः, विज्ञानस्यैव पौर्वापर्यार्थाभासवि-५४७-२ ज्ञानानुसंहारेण सम्बन्धनविज्ञानं वाक्यं वाक्यार्थश्चेति । अयं च विकल्प एवम्भूतैकदेशः। शतधा भिन्नस्य एवम्भूतस्यैकदेशोऽयं नयः। तस्य 20 चैवम्भूतस्य पर्यवास्तिकभेदत्वादक्षरार्थो गमयितव्यः 'पर्यवास्तिकः' इत्यत आह-परि समन्तादवगमः, परिरुपसर्गः समन्तादर्थः, अवतिर्धातुरवगमार्थः, यथाऽऽह-अव रक्षण-गति[-कान्ति]-प्रोति-तृप्त्य-वगमनप्रवेश-श्रवण-स्वाम्यर्थ-याचन-क्रियेच्छा-दीप्त्यवाप्त्यालिङ्गन-हिंसा-देहन-भाव-वृद्धिषु [पा० धा० ६००] इत्यित्रावगमस्य विवक्षितत्वात् नःस्वाभाव्यात् परितोऽवगमः परीक्ष्यमाणस्य बाह्यार्थस्य विज्ञान १ (विज्ञानेन विनाभावितस्या ?) ॥ २ (यदि चाविज्ञानो?) ॥ ३° टाविबा य० ॥ ४ नमेव च भा० ।। टिपु०५० पं०१२॥ "महायाने वैधातुकं विज्ञप्तिमात्र व्यवस्थाप्यते। 'चित्तमात्र भो जिनपुत्रा यदुत धातुकम्' इति सवात। चित्तं मनो विज्ञानं विज्ञप्तिश्चेति पर्यायाः। चित्तमत्र ससंप्रयोगमभिप्रेतम् । मात्रमित्यर्थप्रतिषेधार्थम् ।" इति विशतिकाविज्ञप्तिमात्रतासिद्धेः वसुबन्धुरचितायां स्ववृत्तौ॥ ६ 'विज्ञानं कल्पनामात्रमेव' इत्यपि पाठोऽत्र स्यातं ॥ ७ जानदवस्थभि य० । ज्जाग्रत्स्वस्थभि भा०। ज्जाग्रत्स्वस्थाभि इत्यपि पाठ: समीचीनो भाति, दृश्यतां पृ० ८५१ पं० २० ।। ८ पृ० ४४८ टि० २ ॥ ९ दृश्यतां पृ० ७६३ पं० १२-१४ । टिपृ० ९४ पं० १८॥ . Page #164 -------------------------------------------------------------------------- ________________ न्यायानमानुसारिणीवृत्त्यलङ्कृतम् [ द्वादशे नियम नियमारे द्रव्यशब्दश्चैव षट्स्वपि दुर्गतिः तस्या विकारो द्रव्यमिति तथा तथा प्राग् व्याख्यातो यथादर्शनं तथागतेः । उपनिबन्धनमस्य से कि तं भावक्खंधे ? भाववबंधे दुविहे पण्णत्ते, तंजहा- आगमतो अ ८५३ व्यतिरिक्तस्य सर्वयुक्तिदिक्तः स्वभावाभावादवगममात्रम् विज्ञानमात्त्रमेवेत्यर्थः । सोऽस्यास्तीति 5 मतिरस्येति स पर्यवो यस्यास्तीति मतिः स नयः, पैर्यवोऽतीतः षट्प्रकारोऽपि "अस्ति नास्ति दिष्टं " [ ० ४ |४| ६० ] इति ठक्प्रत्ययान्तरूपसिद्धेः ' पर्यव एवास्ति' इति मन्यमानः पर्यवास्तिकोऽयं नयः । स च भावोऽर्थः शब्दो[[]न्यवाच्याभिमतं विज्ञानलक्षणमेव वस्त्वित्यत आह- भावोऽपि भाव एव, 'भवतीति भावो घटपटादि द्रव्यगुण-कर्मादि वा इति मा ग्रहीदिति भाव एव उपयोगो भावो न 10 द्रव्यादीति । स च भावः क्षायिकः क्षायोपशमिक औपशमिकः पारिणामिको वा स चोपयोग एव ५४८-१ साकारोऽनाकारो वा प्रमाण- प्रमाणाभासादिविकल्पशून्यः । तस्मात् पर्यवास्तिकनयभेद एवम्भूतैक" देशोऽत्यन्तविशुद्धविज्ञानपर्ययमात्त्रग्राही नयोऽयमिति । यथा विध्यादिविकल्पेषु आद्येषु षट्सु द्रव्यास्तिकेषु पर्यवशब्दो द्रव्यप्राधान्यात् तदर्थत्वेन व्याख्यातस्तथेहाप्यारातीयेषु उभयोभयादिविकल्पेषु द्रव्यशब्दः पर्यवप्राधान्यात् तदर्थत्वेन गमयितव्य 15 इत्यत आह-द्रव्यशब्दश्चैष षट्स्वपीत्यादि । दुर्गतिरिति दुदु गतौ [पा० धा० ९४४-९४५ ], द्रुशब्दो गत्यर्थः, तस्या गर्तोविकारे यत्प्रत्यये कृते 'द्रव्यम्' इति रूपं भवति । द्रव्यमेवार्थो द्रव्यार्थः । स पुनस्तथा तथा तेन तेन प्रकारेणातीतोभयोभयादिविकल्पेषु प्राग्व्याख्यातः यद् यद् दर्शनं यथादर्शनं तेषां षण्णां स्वेन स्वेन दर्शनेन पर्यायार्थ एव स स षड्विकल्पोऽपि तथागतेः तथा तथा परितों 20 गमनींत् । किमेतत् स्वाभिप्रायविवरणमात्रम् ? आहोस्विदस्य दर्शनस्य उपनिबन्धनमार्षमप्यस्ति ? इत्यत्रोच्यते--अस्त्युपनिबन्धनमस्य, से " किं तं भावक्खंधे ? इति प्रश्नोपक्रमो ग्रन्थो यावत् से १ रिक्तः य० ।। २ 'अस्य' इति पदेन 'सोऽस्यास्ति' इत्यत्र विद्यमानः 'अस्य' इत्यंशः परामृश्यत इति भाति ॥ ३ ( पर्यवास्तिकोऽतीत: II ४ पृ० ४४६ टि० ५ ॥ ५ वाद्याभि भा० । 'शब्दान्यवाच्याभिमतम्' इति 'शब्दान्यबाह्याभिमतम्' इति वा पाठोऽप्यत्र भवेत् ॥ ६ णमेवस्त्वि ं भा० ॥ ७ प्यागतों प्र० ।। ८ टिपू० ११५ पं० ११ ।। ९ टिपृ० १६ पं० ३०, टिपृ० ५२ पं० ३२ ।। १० नाक्षिमेतत् भा० । नाक्षमेतत् य० ।। ११ " अथ भावस्कन्धनिरूपणार्थमाह-से किं तं भावखंधे ? भावबंधे दुबिहे पण्णत्ते तंजहा - आगमओ अ नोआगमओ अ । अत्रोत्तरं 'भावबंधे दुविहे' इत्यादि । भावश्चासौ स्कन्धश्च भावस्कन्धः, भावमाश्रित्य वा स्कन्धो भावस्कन्धः । स च द्विविधः प्रज्ञप्तः तद्यथा-आगमतश्च नोआगमतश्च । से कि तं आगमओ भावबंधे ? आगमओ भावबंधे जाणए उवउत्ते । से तं आगमओ भावबंधे । तत्रागमतः स्कन्धपदार्थज्ञस्तत्र चोपयुक्तः तदुपयोगानन्यत्वाद् भावस्कन्धः ।” इति मलधारिहेमचन्द्र - सूरिविरचितायाम् अनुयोगद्वारसूनवृत्तौ ॥ Page #165 -------------------------------------------------------------------------- ________________ ८५४ विज्ञप्तिमात्रत्वं सर्वभावानाम्] द्वादशारं नयचक्रम् नोआगमतो अ । से कि तं आगमतो भावक्खंधे आगमतो भावक्खंधे जाणए उवउत्ते । से तं आगमतो भावक्खंधे [अनुयोगद्वारसू० ५४-५५] इत्यादि । अयं नियमस्यापि क्षणिकवादस्य नियमः-'तदपि वस्तु विज्ञानमेव'। इति नियमनियमभङ्गो नाम द्वादशो भङ्गो द्वादशारनयचक्रस्य । तं आगमतो भावक्खंधे इति व्याकरणोपसंहारः, आगमभावस्कन्धस्योपयोगलक्षणस्य विज्ञानस्वरूप-5 मानत्वात्, आदिग्रहणाच्छु तमावश्यकं सामायिकमन्यद्वा नामादिनिक्षेपानुक्रमेणाधिगमनीयं यत् किञ्चित् तत् सर्वमागमत उपयोग एव ज्ञानमेवेत्यर्थः। ___अयं नियमस्यापि क्षणिकवादस्य 'क्षणिकमेव वस्तु' इत्यस्यापि दर्शनस्य नियमः-तदपि क्षणिकं वस्तु विज्ञानमेव, न रूपादि तद्व्यतिरिक्तं बाह्यमस्ति, किं तर्हि ? विज्ञानान्तविपरिणाम- ५४८-२ विजृम्भितमात्रमेवेति नियमनियमभङ्गो नामाऽदितो विधिभङ्गादारभ्य गम्यमाने द्वादशो भङ्गो 10 द्वादशारनयचक्रस्य श्रीमन्मल्लवादिकृतस्य टीकायां श्रीमत्सिहसूरिगणिरचितायां समाप्तः । १त्वादिग्न य० ॥ २ (गण्यमाने ? ) ॥ Page #166 -------------------------------------------------------------------------- ________________ उप्रह । सद्गुरुभ्यो नमः अथ दादशारान्तरम् । एतदपि पूर्ववदेवकान्तत्वादयुक्तम्, सम्भविविकल्पानुपपत्तेः। एवं ब्रुवत एवं विज्ञानवचसी निःस्वभावे। अथा मा भूदयं दोष इति सस्वभावे विज्ञान-वचसी अभ्युपगच्छसि, सर्व निःस्वभाव5 मित्यभ्युपगमविरोधः। बचसोऽपि सस्वभावत्वे न तर्हि सर्वं निःस्वभावमिति स्ववचनविरोधश्च दोषः। विध्यादिसर्वभङ्गात्मकैकवृत्तिसम्यग्दर्शनाधिकारे प्रत्येकवृत्तिमिथ्यादर्शनत्वापादनार्थं प्रवृत्तत्वादाह--एतदपि पूर्ववदेवैकान्तत्वादयुक्तम्, यथा क्षणिकमेव रूपादिसमुदायमेव [अ]वक्तव्यमेव सामान्य-विशेषका-ऽन्यत्वादीनी (ती? ) त्येकान्तवादानामयुक्तत्वमेकान्तत्वात्, युक्तत्वे वा जैनेन्द्रत्व10 मनेकान्तप्रतिष्ठगतित्वाद्वेत्युक्तं तथैतदपि 'सर्वं निःस्वभावम्' इति मतम् । कस्मात् ? सम्भविविकल्पानपपत्तेः, अस्मिन्नपि मते ये विकल्पाः सम्भवन्ति सङ्ग्रहेण 'विज्ञान-वचसो::स्वाभाव्यं स्वाभाव्यं वा' इत्यनयोरेव भेदा वक्ष्यमाणास्ते सर्वथा नोपपद्यन्ते, तदनुपपत्तेरस्यापि मतस्यायुक्तिः । अतो जैनकल्पितानेकान्तरूपत्वं वस्तुनः श्रेय इत्युपसंहारो भविष्यति। तद्यथा-एवं सर्वं निःस्वभावमिति ब्रुवतोऽतीतासिद्धयादियुक्तिप्रकारेण तव इति प्रत्युच्चारणं 15 प्रथमैवंशब्दात् । द्वितीयवंशब्दाद् विज्ञान-वचसोरपि त्वयोक्तयोः सर्वान्तःपातित्वादविशेष्य 'सर्व ५४९-१ निःस्वभावम्' इत्युक्तत्वाद् विज्ञानतत्त्वाच्चातिप्रसक्तं विज्ञान-वचसी निःस्वभावें' इत्येतद् वैच:, अनिष्टं च तद् विज्ञान-वचसोरप्रत्यायनप्रसङ्गात्। यदा हि विज्ञानमसत् तदा 'निःस्वभावमिदं सर्वम्' इत्यनिश्चितम् स्वयमनिश्चित्यास्मान् प्रतिपिपादयिषतस्ते पक्षादिसाधनवचनासत्त्वं च। तस्मात् परप्रत्यायनमयुक्तम् विज्ञानवचसोनिश्चितपक्षादित्वेनाभूतत्वात् उन्मत्तविज्ञान-प्रलापवदिति निः20 स्वभावविकल्पो ज्ञान-वचसोः सर्ववस्तुनःस्वाभाव्यं व्यावर्त यतीति दोषः । अथ मा भदित्यादि। एतद्दोषभयात् सस्वभावे विज्ञानवचसी त्वदीये चेदभ्युपगच्छसि 'सर्व निःस्वभावम्' इत्यस्याभ्युपगमस्य विरोधः, केन ? ज्ञान-वचन[स]स्वभावत्वाभ्युपगमेनेत्यभ्युपगमविरोधः १ दायमेव वक्तव्यमेव सामान्यविशेषकान्यत्वा भा० । दायमेव सामान्यविशेषैन्यत्वा य० । 'दाय एव वक्तव्यमेवावक्तव्यमेव' इत्यपि पाठोऽत्र सम्भाव्यते॥ २ विशेषन्यत्वा य० ॥ ३ वरोनिष्टं प्र० ।। ४ चेवभ्युप प्र० ।। Page #167 -------------------------------------------------------------------------- ________________ सर्वनैः स्वाभाव्य निरसनम् ] द्वादशारं नयचक्रम् ८५६ एवं च घटाद्यपि सत्, व्यवहारवृत्तत्वात्, तद्वाक्यवत् । तच्छून्यत्वे तु प्रत्यक्षादिविरोधाः । सर्वनैः स्वाभाव्ये तु प्रत्यक्षादिविरोधाः स्फुटा एव । सर्वशून्यवादगतपक्षधर्मा द्यभावश्च न साध्यः । अपि च विज्ञानाभ्युपगमाद् विज्ञानमात्रमेवेदं सर्वम्, सर्वस्य सतो विज्ञानलक्षणत्वात् । स च पुरुष एव ज्ञः । तन्मयं चेदम् । यथोक्तं प्राक् प्रतिज्ञादोषः । न केवलमभ्युपगमविरोध एव ज्ञानविषयः, वचसोऽपि पक्षादिलक्षणस्यान्ते सस्वभावत्वे यत् प्रागुक्तं तन्न तर्हि सर्वं निःस्वभावम्, इदानीं सस्वभावत्वाभ्युपगमात् इति स्ववचनविरोधश्च दोषः, इतिशब्दस्य हेत्वर्थत्वात् । इत्थं साधन -दूषण - प्रतिपाद्यप्रतिपादनव्यवहारमार्गानुपातिनः सतस्तेऽनुमान -[[गम-]लोकँविरोधा अपीत्यत आह एवं च घटाद्यपि सदिति प्रतिज्ञायते त्वां प्रत्यसिद्धत्वात् सर्वलोकप्रसिद्धमपि । 'अनन्तरोक्त - 10 सस्वभावत्वे विज्ञान-वचसो:' इति स्मारयति एवंशब्दः । कस्मात् सद् घटादि ? इति चेत्, उच्यतेव्यवहारवृत्तत्वात्, तद्वाक्यवत्, अंसिद्धययुक्त्यनुत्पाद-सामग्रीदर्शना-ऽदर्शनपक्ष-परायत्तोभयविरो-५४९-२ धादिविकल्पहेतुखपुष्पादिदृष्टान्तबुद्धि-वचसां सस्वभावत्ववद् घटादीनां व्यवहारवृत्तानां सस्वभावत्वं स्यादिति । तच्छून्यत्वे तु प्रत्यक्षादिविरोधाः, तस्य तस्य वचनस्य श्रोतेन्द्रियप्रत्यक्षस्य पक्षाद्यवयवविभागस्य घटादिप्रतिपाद्यार्थ सहितस्य तद्विज्ञानस्य च तव मम च स्वसंवेद्यस्य शून्यत्वे प्रत्यक्षादि - 15 विरोधाः सस्वभार्वत्वमनिच्छतः । इच्छत अभ्युपगम - स्ववचनविरोधीवृक्तावेव । आदिग्रहणादनुमानाऽऽगमविरोधौ, अर्हद्-बुद्ध-कपिल- कणाद ब्रह्मादिप्रोक्तेरागमैः सह विरोधित्वात् । लोकविरोधस्तु प्रसह्यैवोपात्तस्त्वया ‘घटादयो बाह्यार्थाः ज्ञान-वचने च सन्ति' इति प्रपन्नं सर्वलोकमवमत्य 'शून्या: सर्वभावाः' इति प्रवृत्तत्वात् । एवं ज्ञान-वचनशून्याशून्यत्वयोरभ्युपगमविरोधादिसर्वदोषाः । * सैर्वनैःस्वाभाव्ये तु सर्वेऽपि प्रत्यक्षादिविरोधाः स्फुटा एव ज्ञान-वचनयोः सर्वान्तःपातित्वाद् यथा योजितं तया 20 दिशेत्येवं तावत् पक्षदोषाः सामान्यत उक्ताः । दोषदिक्प्रदर्शनार्थं तयैव दिशाह - सर्वशून्यवादगतपक्षधर्माद्यभावश्च न साध्यः, असिद्धयादिपक्षासिद्धौ परायत्तादिहेतवो न सिध्यन्त्येवानयोक्तदिशेति स्फुटत्वान्नात्वाभिनिविशामहे । अपि च विज्ञानाभ्युपगमादित्यादि यावत् सतो विज्ञानलक्षणत्वादिति । त्वयैवाभ्युपग- ५५०-१ [त]मसिद्ध्यादिहेतुभिर्बाह्यार्थनैः स्वाभाव्यमापाद्य 'विज्ञानमात्रमेवेदं सर्वं स्वप्नसिंहादिवज्जाग्रत्सिंहदर्शन - 25 5 १ लक्षणंस्याते भा० । 'लक्षणस्याते य० । (लक्षणस्य ते ? ) ।। २ हेतत्वात् य० ।। ३ केविरोधा आपीत्यत आह भा० । “कविरोधापीत्यताह य० । ( Sनुमान -लोकविरोधावपीत्यत आह ? ) । ४ ( त्वद्वाक्यवत् ? ) ।। ५ पृ. ८२८ पं १ पृ. ८३० पं १ ।। ६ भयविरोधादिविकल्प इति अधिक: पाठोऽत्र य० प्रतौ स तूपरितनपंक्तितो लेखकानवधानादिहायातः ।। ७ तच्छून्यहेतु भा० ॥। ८ वर्मानि य० ।। ९ पृ० ८५५ पं० ५ । १० प्रयत्नं प्र० ।। ११*** एतदन्तर्गतः पाठो य० प्रतौ नास्ति । १२ यार्वे सतो य०।- र्व सतो भा० ॥ ( यावत् सर्वसतो ? ) ॥ Page #168 -------------------------------------------------------------------------- ________________ ८५७ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वादशारान्तरे पुरुष एवेदं सर्व यद् भूतं यच्च भाव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ [ऋग्वेदः १०।८।९० ] ननु विज्ञानशब्देनोत्प्रेक्षामात्रमुच्यते नार्थवत्त्वं विज्ञानस्य । यथोक्तं तदभावे तदप्यसत् ...... स्वप्नमुदाहरद्भिः । 5 एतदप्ययुक्तम्, जागरितव्यतिरिक्तस्वप्नोदाहरणादेव विज्ञानमात्रत्वव्यावर्तनात् । यदि तन्मात्रं किं स्वप्नोऽस्वप्नः ? स्वप्नस्य जागरणाद् विशेषणं न घटते, उभयोरप्यभावतुल्यत्वात्। पुत्रजन्मादि-भय-हर्ष-सुख-दुःखादिविज्ञानमपि' इत्यतः सर्वस्य विज्ञानलक्षणस्यैव सत्त्वात् तस्य च सर्वत्वात् सर्वमेतद्विज्ञानमात्रम्, स च पुरुष एव ज्ञः, तन्मयं चेदमतीतानागताभिमतमपि वर्तमानमेव 10 स्तिमितसरःसलिलतरङ्गबुबुदाद्यवस्थावत् सुषुप्त-सुप्त-जागरित-तुरीयाख्यचतुरवस्थामात्रभेदमभिन्न मस्त्येवास्तीत्यभ्युपगतं भवति । यथोक्तं विधिविधिनयारभङ्गे प्राक-पुरुष एवेदं सर्वमित्यादि । एतत् पुरुषसूक्तं व्याख्यातं तत्रैवेति न पुनर्विवियते । अत्राह-ननु विज्ञानशब्देन उत्प्रेक्षामात्रमुच्यते नार्थवत्त्वं विज्ञानस्य। 'स्वप्नसिंहदर्शनभयादिवत्' इत्युदाहृत्य कल्पनामात्रत्वस्य प्रतिपादितत्वाद् ग्राह्याभावः, ग्राह्याभावे ग्राहकत्वस्याभावः । 15 यथोक्तं तदभावे तदप्यसदिति प्रत्युच्चारणमेव तदर्थं यावत् स्वप्नमुदाहरद्भिरिति । अत्रोच्यते-एतदप्ययुक्तम्, जागरितव्यतिरिक्तस्वप्नोदाहरणादेव विज्ञानमात्रत्वव्यावर्तनात् । सप्रतिपक्षत्वाच्च भावानां प्रमाण-प्रमाणाभासत्व[व]त् साध्य-दृष्टान्तभेदाभ्युपगमोऽवश्यंभावी । यदि २ तन्मात्रं किमित्यादि, यदि विज्ञानमेव स्वप्नो[5]स्वप्नो न भवति, तस्मिन् स्वप्ने सिंहदर्शनमसदेव भयनिमित्तम्, "विबुद्धस्य भयापगमोऽसत्त्वे स्वप्नसिंहस्य, जाग्रसिहदर्शनं च साक्षान्मृत्युनिमित्तं 20 सत्यमेव, प्रीतिहेतुश्च जाग्रत्पुत्रदर्शनम्, स्वप्ने[5]तदपेक्षं विबुद्धे प्रीत्यपगमात् । 'भिन्नौ तौ' इत्यवगम्य जाग्रद्विज्ञानव्यतिरिक्तस्वप्नोदाहरणं युज्यते। तत्तु त्वत्पक्षे स्वप्नस्य जागरणाद् विशेषणं न घटते, कस्मात् ? उभयोरप्यभावतुल्यत्वात् खपुष्पस्य वन्ध्यासुतादिवेति । १ सर्व एवद्विज्ञान प्र० ॥ (सर्वं चेद्विज्ञान ?) ॥ २ सुषुप्त य० प्रतौ नास्ति ॥ ३ मस्तेवा प्र०॥ ४ पृ० १३६ पं०८, पृ० १४४ पं०११, पृ० १८९५०५, टिपृ० ५९ पं० २ ॥ ५ जागरज्ञानं प्रमाणरूपं स्वप्नज्ञानं प्रमाणाभासरूपमिति विवक्षायां सत्वात् इति साधु ॥ ६ “सर्वशून्यतायां चेष्यमाणायां स्वप्नास्वप्नादिव्यवहाराभावप्रसङ्ग एवेति दर्शयन्नाह- सव्वाभावे च कओ सुमिणो सुमिणोत्ति सच्चमलियं ति [विशेषावश्यकभा० १७०५] सर्वाभावे च सर्वशून्यतायां चाभ्युपगम्यमानायां 'स्वप्नोऽयम्, अस्वप्नोऽयम् ' इति कुतः ? किंकृतोऽयं विशेष इत्यर्थः।" इति मलधारिहेमचन्द्रसूरिविरचितायां विशेषावश्यकभाष्यटीकायाम् ॥ ७विशुद्धस्य भा० । विशुस्य य० । पृ० ८५८ पं. ५ ।। ८ विशुद्ध प्र० ॥ ९ मानौतावित्यवगम्य य० ॥ ५५०-२ Page #169 -------------------------------------------------------------------------- ________________ विज्ञानमात्रतानिरासः द्वादशारं नयचक्रम् ८५८ प्रतिपाद्यमत्यपेक्षयेति चेत्, न, उभयोरप्यभावतुल्यत्वात् । खपुष्पव्युदसनेन च स्वप्नसिंहदर्शनवदिति वचनं घटते । ननु विज्ञानविषया चास्तिता स्थितैव। निर्भेदं च नास्तित्वं नास्त्येव । सत्त्वमेव तत् तथा। अथोच्येत--विज्ञानास्तित्वमपि कः प्रतिपद्यते कल्पनामात्रत्वात् ? विज्ञानाद्धि विज्ञानं तद्विज्ञेयाभावे कुतस्तत् ? स्वप्ने तत्कारणस्य विज्ञेयस्याभावात् । विबुद्धेऽप्येवमेव ।। एवमपि विज्ञान-विज्ञेया- विज्ञाना-विज्ञेयतदतद्भेदाभ्युपगमात् सद्वाद एवाभ्युपगतोत्र त्वया। 10 प्रतिपाद्यमत्यपेक्षयेति चेत् । स्यान्मतम्-भाव्यदृष्टान्तयोर्जागर-स्वप्नविज्ञानयोरर्थाभावतुल्यत्वं तथापि त्वत्प्रसिद्धाभावार्थेन स्वप्नेनैव जागराभावार्थत्वप्रतिपादनं सुकरं त्वन्मत्यनुवृत्त्या "क्रियते । अयं हि प्रतिपाद्यस्य मतेरनुरोध उपायः प्रतिपादयितुमभावतुल्यत्वेऽपीति। एतच्च न, उभयोरप्यभावतुल्यत्वात, 'मतेरप्यमतेर्भेदेन विशेषणं प्रतिपाद्यस्य प्रतिपादकादेरप्रतिपाद्याद् विशेषणम्' इत्याद्यप्यभावतुल्यत्वान्न घटत एव। किञ्चान्यत्, स्वप्नदृष्टान्तोऽपि खपुष्पव्युदसनेन च 'स्वप्नसिंहदर्शनवत्' इति वचनं घटते खपुष्पं न भवति सिंह इति । स्वप्नदृष्टान्तव्याख्याने च वृथाभय-हर्षादि विशेषणमवृथाभय-हर्षादिना "विना न भवितुमर्हति । नन्वित्यनुज्ञापयति । किञ्चान्यत्, विज्ञानविषया चास्तिता ननु स्थितैव, विज्ञानमात्रम्' 15 इति ब्रुवता विज्ञानास्तित्वमभ्युपगतमेव त्वया, तंतश्च 'सर्वं निःस्वभावम्' इत्येतद् मिथ्या। ५५१-१ किञ्च, निर्भेदं च नास्तित्वं नास्त्येव, कुतश्चित् सतो वस्तुनो "विशेष्य सदेव शक्यं वक्तुं नास्तीति 'खपुष्पस्य पुष्पं नास्ति नाशोकस्य' इति, नाविशेष्य । तस्मान्न शून्यत्वं सर्वस्य, सर्वमिति सत्त्वमेव तत् तथा तेन प्रकारेण स्वप्नविज्ञानसिंहादेरपि नास्तित्वमन्यास्तित्वं साधयतीति । अथोच्यतेत्यादि । "विज्ञानास्तित्वमपि कः प्रतिपद्यते, कल्पनामात्रत्वात्? असिद्धयादि- 20 हेतुभ्य एव स्वप्नवन्नास्ति विज्ञानमपि, 'विजानाति' इति हि विज्ञानं स्यात्, सा च विज्ञानक्रिया कर्तृत्वं वा विज्ञानस्य नास्ति विज्ञेयकर्माभावात् स्वप्ने । तत् प्रदर्शयन्नाह-विज्ञानाद्धि विज्ञानं तद्विज्ञेयाभावे कुतस्तत ? 'विजानाति' इति विज्ञानस्य विज्ञानत्वं स्यात्, तद्विज्ञेये कर्मण्यसति कुतः ? नास्ति कुतश्चित् कारणात्, स्वप्ने तत्कारणस्य विज्ञेयस्याभावात् । विबुद्धेऽप्येवमेवेति जाग्रद्विज्ञानस्यापि स्वप्नविज्ञानवद् विज्ञेयाभावे विज्ञानत्वाभावात् का विज्ञानास्तित्वाशा? इति । 25 ___अत्रोच्यते-एवमपीत्यादि । 'विजानाति विज्ञानम्' इत्यविज्ञानात् स्वप्नाज्जाग्रद्विज्ञानं विशेष्यते त्वयैव, 'अविज्ञानम्' इति च स्वप्नो जाग्रद्विज्ञानात्, तथा 'विज्ञेयम्' इत्यविज्ञेयात् स्वप्नविषयादर्था १ तुलना पृ. ८५७ पं० १७॥ २ गरणस्वय०॥ ३ जागरणोभाय०।। ४ क्रियाव प्र० ॥ ५ घट एव भा० । घ एव य० ॥ ६ (दृष्टान्ते?) ।। ७ विना भवितु य० ॥ ८ वास्तिता भा० ॥ ९ तश्च भा० ।। १० विशेषस्य य० ॥ ११ विज्ञाननास्ति' प्र० ॥ १२ नाद्विज्ञानं य० ॥ १३ तत्कारणविज्ञे य० ॥ Page #170 -------------------------------------------------------------------------- ________________ ८५९ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वादशारान्तरे तथा विज्ञान-भावादिषु नञः का गतिः ? किं प्रागादिविशेषेण नास्ति उताविशेषेव ? यदि विशेष्य नास्ति ततः प्राक्पश्चादितरेतरासामर्थ्यासंयोगेभ्यो ननु निर्वत्ताऽध्वस्त-तत्-समर्थ-सम्बद्धघटास्तित्वमेव प्रसज्यते। अथोच्येत-नैव निर्वृत्तास्तित्वादिप्रसङ्गः, वन्ध्यापुत्रादिवदविशेष्य अत्यन्तं नास्ती5 त्युच्यते । अथ कथं पुनर्वन्ध्यापुत्रो न भवति ? यदि तद्विषयोऽत्यन्ताभावः स्यात् वन्ध्यापुत्रो न सम्भवेत् । सम्भवति तु स्वयं भवितृत्वेन । तद्यथा-भवच्च तद् द्रव्यं चेतनमचे ५५१-२ भासाज्जाग्रद्विषयो रूपादिरर्थः, जाग्रद्विषयाच्च विज्ञेयात् 'अविज्ञेयम्' इति स्वप्नविषयं वस्तु तच्चातच्च भेदेनाभ्युपगम्यते ज्ञान-वचनविषयंतया सद्वाद एवाभ्युपगतोऽत्र त्वया। नो चेद् विज्ञान-विज्ञेया विज्ञाना-विज्ञेय-ज्ञान-वचनविशेषणभेदाभावादभावाविशेषात् तूष्णींभावस्ते समाश्रयणीय: स्यात् । 10 किञ्चान्यत्, तथा विज्ञानेत्यादि । 'विज्ञानमपि विज्ञानं [न] भवति, भावो भावो न भवति' इत्यादिषु नत्रः का गतिः ? विचार्य त्वया वाच्यम्, किमत्र निश्चितं सत्त्वमसत्त्वं विज्ञानादेः ? कि प्रागादिविशेषेण नास्तीति उताविशेषेणव ? इति निर्धाय ब्रूहि । तत्र यदि 'विशेष्य नास्ति' इत्युच्यते ततः प्राक्पश्चादितरेतरीसामर्थ्यासंयोगेभ्यः यथा घटः प्राग् नास्ति मृदाद्यवस्थायां पश्चात कपालत्वे इतरेतरतया पटत्वे असामर्थ्य छिद्रबुध्नत्वे असंयोगे गेहे नास्तीति ततो यथासङ्ख्यं 15 ननु निर्वृत्तेत्यादि, प्रागभावे 'निर्वृत्तोऽस्ति' इति नञ् विशेषयति, पश्चादभावेऽपि 'अध्वस्तोऽस्ति' इति, इतरेतराभावे सोऽस्ति, [अ]सामर्थ्याभावे समर्थोऽस्ति, गेहसंयोगाभावे 'बहिःसंयोगोऽस्ति' इति । तस्मादस्तित्वमेव घटस्य नञ् विशेषयति । अथोच्यते-नैवेत्यादि। अथ मा 'भूदेवं निर्वृत्तास्तित्वादिप्रसङ्ग इत्यविशेष्य 'नास्ति, न __भवति' इत्यादिपर्यायैरसिद्धयादिहेतुभ्यो वन्ध्यापुत्रादिवदविशेषा (ष्याऽ) त्यन्तं नास्तीत्युच्यते एवं 20 चेन्मन्यसे, अत्रापि ब्रूम:--अथ कथं पुनरित्यादि, बन्ध्यापुत्रनास्तित्वमपि अत्यन्ताभावाभिमतमसिद्धम्, अंतो निर्वृत्ता-ध्वस्त-तत्-सामर्थ्य सम्बन्धप्रमाणादिविशेषप्रतिषेधवाचिनैव नत्रा सामानाधिकरण्याद् भवत्येवेति वयं सम्भावयामः । यदि तद्विषय इत्यादि। यदि वन्ध्यापुत्रोऽत्यन्ताभावः स्यात् निर्वृत्त्यादिमत्प्रागभावादिस्वभावेषु न सम्भवेत्, सम्भवति तु स्वयं भवितृत्वेन, तस्मान्नात्यन्ताभावः, किं तर्हि ? सम्भवत्येवास्य 25 निवृत्त्यादि भवितृत्वभाक्ष्वर्थेषु । तद्यथा-भवच्च तत् सम्भाव्यते द्रव्यं चेतनमचेतनं च द्विविधम् । १ यतयाः प्र० ॥ २ 'विज्ञानमविज्ञानं न भवति, भावोऽभावो न भवति' इति पाठोऽप्यत्र सम्भाव्यते ॥ ३ विशेष नास्ति प्र० ॥ ४ रास्यमयअसंजोगेभ्यः य० । तुलाना पु० ८५९ पं० २१ ।। पृ० ८७२ पं० १७ ॥ ५ भदेव य० ॥ ६ पृ०८७२ पं० १७॥ ७ तविषय य०॥ ८ वाद्विस्व भा०। 'दिष्वभावेषु इत्यपि पाठोऽत्र चिन्त्यः । पृ० ८७२ पं० १७॥ ९ °वास्य न निवृत्त्यादि प्र०॥ १० °भावार्थेषु य० ।। Page #171 -------------------------------------------------------------------------- ________________ सर्वस्वभावत्वादिवर्णनम् ] द्वादशारं नयचक्रम् ८६० तनं च । तत्र चेतनस्य अनाद्यनन्तभवभावित्वम्, कर्मपरिवर्तान्यथात्वात्, इतरद्रव्यवत् । अनन्तरभववन्ध्या .......... प्रबन्धात्मकत्वात् अवन्ध्यात्वेऽपि तद्भावानतिरिक्तत्वात् तद्वद् बालकुमारवद्वा।। अचेतनस्यापि तद्धावानतिरिक्तत्वादनाद्यनन्तविपरिवर्तान्यथात्वाद विरुद्धं वन्ध्यापुत्रत्वम् तदन्योन्यानुगतिमन्तरेण तदभावात् शरीरारम्भवत् । तत्र चेतनस्येत्यादि, इदं हि चेतनमात्मद्रव्यमनाद्यनन्तभवेषु भवितुमुत्सहते, कुतः ? कर्मपरिवर्तान्यथात्वात, अनाद्यनन्तकर्मबन्धसन्तानस्य विपरिवर्तास्तिर्यङ्-नर-नरका-ऽमरभवाः, ते चानाद्य[न]न्ता भवनशीला एव स्वजात्यपरित्यागेनाऽन्यथाऽन्यथाभवन्तः, इतरद्रव्यवत पुद्गलद्रव्यवत्, यथा पुद्गलद्रव्यं रूप-रस-गन्ध-स्पर्शलक्षणमाचैतन्यापरित्यागेन भूम्युदक-वह्नि-पवन-वनस्पति-त्रस-शरीरिशरीर-शीतोष्ण-तमश्छाया-ऽऽतपोद्योतादिपरिवर्तमन्यथा तथा चानुभवति तथा चेतनात्मकर्मपरिवर्तानु- 10 भाविमनुष्यस्त्रीवन्ध्यावा (त्वा)भ्यां प्रच्युत्य जन्मान्तरे मनुष्यत्वोत्पत्तौ स्त्रीत्वोत्पत्तौ वा पुत्रवत्त्वे ५५२-२ *द्रव्यार्थाभेदात् सैव वन्ध्या पुत्रवती जायत इत्यत्र वन्ध्यापुत्र इत्येनम) दण्डकेन दर्शयति-- अनन्तरभववन्ध्येत्यादिना यावत् प्रबन्धात्मकत्वात् अवन्ध्यात्वेऽपि, कस्मात् ? तद्भावानतिरिक्तत्वात, तस्मात् पूर्वस्माद् भावादनतिरिक्तः सकर्मा चेतनः, तद्वत् पूर्ववन्ध्यात्ववत् पुत्रवत्त्वपर्यायसम्भूतावपि बालकुमारवद्वेति दृष्टान्तान्तरं लोकसिद्धम्, यथा 'बालः कुमारो युवा' इत्यादि-15 पर्यायेष्वपि स एव भवति तथा वन्ध्या-पुत्रवत्त्वावस्थयोरेक एव जीव इति। एवं तावच्चेतनस्यानाद्यनन्तभवभावित्वात् तद्भावानतिरिक्तत्वाच्च तत्त्वे वन्ध्यापुत्रास्तित्वमुक्तम् । __ अचेतनस्यापि ब्रूमः । तद्यथा-वन्ध्याशरीरगतानां पुद्गलानामुत्सृष्टानां केश-नख-दन्त-मूत्रशकृत्-स्वेद-रस-रुधिर-मांसादीनां मृत्त्व-व्रीह्यादित्वसंम्भूतौ [?]वन्ध्यया स्त्रिया पुंसा वाऽऽहारितानां रक्त-शुक्रत्वादिभावेन चोपात्तानां पुत्रत्वेनोत्पत्तावपि वन्ध्यापुत्रास्तित्वं तद्भावानतिरिक्तत्वादनाद्यनन्त- 20 विपरिवर्तान्यथात्वात्' इत्यादिना न्यायेनाविरुद्धं वन्ध्यापुत्रत्वम् । तत् साधयति-तदन्योन्यानुगतिमन्तरेण तदभावात्, यद् यदन्योन्यानुगतिमन्तरेण न भवति तत् तत् तस्यैव तदेव वा, शरीरारम्भवत, यथा शरीरं तेषां पुद्गलाना[मनाद्यनन्तभवभाविपरिवन्यिथात्वादन्योन्यानुगतिमन्तरेणाभावाच्च तान्येव तानि जीवपुद्गलद्रव्याणि तथा वन्ध्याया एव पुद्गलाः पुत्रपुद्गला इत्यंप्यविरुद्धं बन्ध्यापुत्रत्वम् । तस्मादस्ति वन्ध्यापुत्रः । १ यंङ्नरका य० ॥ २ भवंशीला भा० । भवशीला य० ॥ ३ °न्यथाभवन्त य० ॥ ४ पुद्गलस्य द्रव्यवत् प्र० ।। ५ मूर्त्याचे य० । 'मूर्ति आचैतन्यापरित्यागेन' इति पदच्छेदः । अचेतनस्य भाव आचैतन्यम् ।। ६ वन्ध्यावाभ्यां प्रत्युव्युत्य य० । वन्ध्यावाभ्यां प्रत्युद्युत भा० । (वन्ध्याभवाभ्यां प्रच्युत्य ? ) ॥ ७ द्रव्यार्थभेदात् प्र० ॥ ८°संभूतो वध्याया स्त्रिया पुंसा वा य० । संभूतौ वन्ध्याया पुंसा वा भा० ॥ ९ इत्यस्यविरुद्धं य० ॥ 25 Page #172 -------------------------------------------------------------------------- ________________ ८६१ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [ द्वादशारान्तरे ____तस्मात् सर्वमिदं सर्वस्वभावमशून्यमिति प्रतिपत्तव्यम् अशून्यगृहवत् प्रवेष्टस्थातृनिर्गन्तुकल्पोत्पादस्थितिविनाशसहितमेव सर्वमेकमनेकात्मकं व्यवहारप्रव्यक्तापरिकल्पिततदतदाकारं स्वतः परत उभयतश्चास्त्येव। अथ कथं स्वपरोभयभावः ? संसिद्धिसंयुक्त्यनुत्पादसामग्रीदर्शनसदादर्शनेभ्यः । 5 संसिद्धिस्तावत् तदात्मभेदैकोभावेन सद्भावः। दीर्घत्वं दीर्घऽस्त्येव अपरायत्तत्वात् । यदि त्वस्वविषयमेतत् स्यात्, नानामिका मध्यमादीर्घतायामपि कनिष्ठिकातो दीर्घा स्यात्, न च मध्यमा शक्रयष्टिदीर्घतायाम् । एवं ह्रस्वत्वमपि । ५५३-१ तस्मात् सर्वमिदमित्यादि । सर्वशून्यवादे साधन-दूषणासम्भवात् प्रतिपाद्य-प्रतिपादकव्यवहारा भावात् विज्ञानमात्रपक्षस्यापि सर्वेकज्ञपुरुषमात्रत्वाभ्युपगमापत्तेः स्वप्न-वन्ध्यापुत्रादिदृष्टान्तानां च 10 सर्वसर्वात्मकत्वे सति असिद्धेः इदं 'सर्वस्वभावमशून्यम्' इति प्रतिपत्तव्यम् त्वदुक्तार्थविपर्ययेण अंशून्य गृहवत् प्रवेष्टव-स्थातृ-निर्गन्तृकल्पैरुत्पाद-स्थिति-विनाशैः सहितमेव सर्वमेकमनेकात्मकमगुलिवक्रप्रगुणत्वादिवत् विचित्र वर्णकृकलौसवद्वा व्यवहारेण "प्रव्यज्यमानैः सह-क्रमभाविभिरपरिकल्पितैरेव सत्यैर्भेदैनित्यादिभिस्तच्चातच्च वस्तु तदतदाकारविपरिणामदर्शनाद् व्यवहारप्रव्यक्तापरिकल्पित तदतदाकारं स्वतः परत उभयतश्चास्त्येव, न नास्ति इति ग्राह्यमुक्तन्यायात् । 15 अत्राह-अथ कथं स्व-परोभयभावः ? इति । अत्र ब्रूमः--संसिद्धि-संयुक्त्यनुत्पादसामग्रीदर्शन-सदादर्शनेभ्यो हेतुभ्यः । संसिद्धिस्तावत् 'सम्' इत्येकीभावे, सर्वे भावा भेदाभिमताः सामान्यान्तर्भूताः परस्परमेकीभूताः सिध्यन्तीत्यत आह--संसिद्धिस्तदात्मभेदैकीभावेन सद्भावः, संसिद्धिः सहभावः सहनिर्वृत्तियुगपवृत्तिरित्यनर्थान्तरम् । तद् भावयति-दीर्घत्वं दीर्धेऽस्त्येव, अपरायत्तत्वात् स्वायत्तत्वादेवेत्यर्थः । 20 तद्धि दीर्घत्वं स्वायत्तमेवानामिकायाः। यदि स्व (त्व)स्वविषयमेतत् कनिष्ठिकाह्रस्वत्वापेक्ष५३-२ मनामिकादीर्घत्वं त्वन्मतेन स्यात् नानामिका मध्यमादीर्घतायामपि कनिष्ठिकातो दीर्घा स्यात्, मध्यमां दीर्घा दृष्ट्वा स्वगतेन ह्रस्वत्वपरिणामेन ह्रस्वा सती दीर्घा पुनर्न स्यादेवार्थान्तरापेक्षयापि स्वात्मन्यविद्यमानदीर्घत्वात् खपुष्पवत् मध्यमायत्तह्रस्वत्वात्, भवति तु दीर्घापि स्वायत्तकनिष्ठिकापेक्षस्वगतदीर्घत्वपरिणामात् । तस्मात् स्वायत्तं दीर्घत्वमनामिकायाः। तथा न च मध्यमा शक्रयष्टि25 दीर्घतायां शक्रयष्टयपेक्षमध्यमाह्रस्वपरिणामात् स्वगताद् ह्रस्वेति न चानामिकापेक्षात् स्वदीर्घत्व १ दृश्यतां पृ० ८२७ पं० १८॥ २ लाश प्र० ॥ ३ * * एतदङ्कितः प्रव्यज्य' इत्यत आरभ्य व्यवहार इत्यन्तः पाठो य० प्रती नास्ति ।। ४ पृ०८२७ पं०६॥ ५ भावे सर्वे भावा भेदाभिमताः सामान्यान्तर्भूताः परस्परमेकीभावे सर्वे भावा भेदाभिमताः सामान्यान्तर्भूताः परस्परमेकी प्र० ।। ६ यदि ह्यस्वविषय इत्यपि पाठोऽत्र भवेत् । दृश्यतां पृ० ८६२ पं० ७-८॥ ७ णामेनाह्रस्वा प्र० ॥ Page #173 -------------------------------------------------------------------------- ________________ स्वपरोभय भावसाधनम् ] द्वादशारं नयचक्रम् ८६२ स्वगतनानारूप्यानतिक्रमात्तु एकपुरुषपितृपुत्रत्वादिवत् तथा तथा नियमवृत्ते र्हस्वत्वदीर्घत्वा व्याघातः । एवं नेतरेतराभावेतरेतराश्रयासिद्धयः । ह्रस्वेऽपि च दीर्घत्वं दीर्घFast स्वत्वम्, अप्रतिद्वन्द्वित्वात् इष्टह्रस्वदीर्घस्वात्मवत् । एवमेव चेतरेतरयोगविचा रानवतारः । परिणामात् 'दीर्घा स्यात्' इति वर्तते, भवति तु । तस्मादनामिकाया मध्यमायाश्च कनिष्ठिकापेक्षाभिमतं 5 दीर्घत्वं स्वायत्तमेव दीर्घतरापेक्षे ह्रस्वत्वे संवृत्तेऽपि स (स्व) तो ह्रस्वतरापेक्षया दीर्घत्वस्यावस्थितत्वात् । एवं ह्रस्वत्वमपीत्यनेनैव न्यायेन 'कनिष्ठिकाया ह्रस्वत्वमपि स्वायत्तमेव' इत्यतिदिशति । यदि स्वविषयमेतत् स्यात् न कनिष्ठिकाऽनामिकादीर्घतायामपि से ( प ) ववयवादिभ्यो दीर्घा स्यात्, न चानामिका मध्यमादीर्घता यामिति । कस्माद्धेतोः ? स्वगतनानारूप्यानतिक्रमात्तु यस्मादात्मगता एव तास्ताः सापेक्ष-निरपक्षाः 10 परिणामशक्तयो ह्रस्व-दीर्घ- स्थूल-कृश-लैघु-गुरु- नित्याऽनित्य-मूर्त मूर्त-चेतना [- चेतना]दयः पुद्गलाना- ५५४-१ मन्येषां चाकाशा-ऽऽत्म - कालादीनां स्वे स्वे परिणामा जैनेन्द्रदर्शनात् सर्वसर्वात्मकद्रव्यार्थनये वा “विधि[वि]ध्यादिभङ्गान्तरे । किमिव ? एकपुरुषपितृपुत्रत्वादिवत्, यैथैक एव पुरुषः स्वपुत्त्रापेक्षया “पितृत्वेन परिणतः स्वपितपेक्षया च पुत्रत्वेन तथा मातुल - भागिनेय- भ्रातृ - श्वशुर-पौत्र - दौहित्र भ्रात्रीयप्राच्योदीच्य-ह्रस्व-दीर्घ-पण्डित - मूर्ख स्वामि- दासादिशक्तिभिः परिणमति स्वगताभिरापेक्ष ( क्षि ) कैश्च 15 ज्ञान-दर्शन- सुख-दुःख-क्रोध-हर्ष-भयादिभिरुत्पाद-व्यय- ध्रौव्यलक्षणत्वाद् वस्तुत्वात् । न च ताः शक्तयस्तत्त्राविद्यमानाः सम्भाव्यन्ते खपुष्पादाविव । न च तासां शक्तीनां परस्परविरोधो नाप्यनवस्था न च सङ्करः स्वपुत्रापेक्षया पितृत्वस्य नियतत्वात् एवं शेषाणामपीत्यत आह दान्तिकम् - तथा तथा ५२७-१ नियमवृत्तेः " ह्रस्वत्व-दीर्घत्वाव्याघात इति एतद् विरोधाभावोपनयनम्, तथा सङ्करा-ऽनवस्थादोषाभावोपनयनमपि द्रष्टव्यम् । एवं नेतरेतराभावेतरेतराश्रयासिद्धय इति । अनेनैव स्वगतनानारूप्यानतिक्रमात्वेकपुरुषपितृ-पुत्रत्ववत् तथा नियमप्रवृत्तेर्हस्वत्व-दीर्घत्वाव्याघात इति दोषपरिहारन्यायेन ह्रस्वसद्भावो ५५४-२ दीर्घस्याभावो न भवतीति सहानवस्थानदोषपरिहारः कृतो भवतीति तस्मादेव हेतोरुक्तदृष्टान्तवत् । तथा " " इतरेतराश्रयत्वादसिद्धिः' इत्येषोऽपि दोषो नास्ति उक्तवत् स्वाश्रयत्वादेव । 93 अत एवाप्रतिद्वन्द्वित्वम्, विरुद्धाभिमतसर्वधर्माविरोधवृत्तत्वत् अत, इत्थं साधनम् - ह्रस्वेऽपि 25 च दीर्घत्वमिति पक्षः, द्वितीयो दीर्घत्वेऽपि ह्रस्वत्वमिति । एक एव हेतुः - अप्रतिद्वन्द्वित्वादिति । १ ह्रस्वव य० ।। २ दृश्यतां पृ० ८६६ पं० १३ ।। ३ यामति य० ।। ४ पृ० ८६२ पं० २१ ।। ५ ° लघुगुरुलघुनित्या भा० । (लघु-गुरु-गुरु लघु ? ) ।। ६ विधिद्यादिर्भ भा० । विव्यादिर्भ य० । पृ० २४२ पं० १ ।। ७ यथैव प्र० ।। ८ पुत्रत्वेन प्र० ।। ९ स्वसुर प्र० ।। १० स्वमताभि भा० । स्वमत्यभि य० ।। ११ ह्रस्वदीर्घ य० । १२ पृ० ८६२ पं० १ ।। १३ पृ० ८३० पं० ५ । १४ स्वाद इत्थं भा० । त्वात्तद इत्थं य० ।। " त्वादत इत्थं ' इति पाठ: सम्भाव्यते ।। १५ पृ० ८३० पं० ६ ॥ 20 Page #174 -------------------------------------------------------------------------- ________________ ८६३ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [ द्वादशारान्तरे संयुक्तेरपि च स्वपरोभयभावः । इह भाव एव भावो नाभावः । स च तदतदतीतानागतवर्तमानेषु अविशिष्ट एक एव [ तद्भावे भावात् ] तदभावेऽभावात् घट- पांशु- कर्पासतन्तु पटवत् । इति सर्वसर्वैक्यम् । तत्र ' अस्त्येको घट:' इति त्रयाणामेकत्वे यत्रैकत्वं तत्रास्तित्वस्यापि निष्कलेन स्वतत्त्वेन भवितव्यम्, अनर्थान्तरत्वात्, यत्र यस्यानर्थान्तरत्वं 5 तत्र तस्य निष्कलमेव स्वतत्त्वं भवति एकस्मिन्नेकत्वस्वतत्त्ववत् । अस्तित्वस्वतत्त्वं च सर्व इष्टह्रस्व-दीर्घस्वात्मवत्, इष्टस्य ' ह्रस्वस्य स्वात्मा तेन स्वात्मना । ह्रस्वत्वेनाप्रतिद्वन्द्वित्वाद् ह्रस्वे भवत्येवं ह्रस्वे दीर्घत्वं भवति दीर्घेऽपि ह्रस्वत्वं ह्रस्वात्मवदिति विरोधदोषोऽपि परिहृत इत्थम् । योऽपि तदनन्तरमितरेतरयोगदोषोद्भावनाय विचारः कृतस्तस्यानवतार एव, स्व-परोभयेभ्यो भवने सर्वभेदानां विरोधाभावप्रतिपादनादेव तद्गतदोषपरिहारस्यापि कृतत्वात् । अत आह— 10 एवमेव चेतरेतरयोगविचारानवतार इति गतार्थम् । एवं तावत् स्व-परोभयभाव: 'संसिद्धः सिद्धः । संयुक्तेरपि च स्व-परोभयभावः । तद् भावयति - इह भाव एव भावो नाभाव इति 'सर्वभेदशक्ति भवत्येव भवति वस्तु न न भवति' इत्युक्तत्वात् । स चेत्यादि, स च भावः तदतदतीतानागत- वर्तमानेषु तस्मिन्नतस्मिश्च वृत्ते वर्तमाने वैत्र्त्स्यति च देश कालविशिष्टाभिमतेषु ५५-१ अविशिष्ट एक एव । कस्मात् ? [तद्भावे भावात्] तदभावे [s]भावात् तेषु तेषु स्वभेदेषु 15 भवत्स्वेव भवति ‘अँभवत्सु [न] भवति" अतस्तद्भावे भावात् तदभावे चाभावादविशिष्ट एव तेभ्य एकः । किमिव ? घंट-पांशु- कर्पास तन्तु पटवत्, यथा घटः कपाल - शकलादिक्रमेण पांशुभूतः, पांशुर्मृत, मृदि कैंपसबीजसम्बन्धात् कर्पासीभूतायां तन्तवः, तन्तुभ्यः पट इति क्रमेण घट-पटैकत्ववत् सर्वसर्वेक्यमिति स्थितेऽस्मिन्न्याये तत्र 'अस्त्येको घटः' इति त्रयाणामेकत्वमेव सति चैकत्वे यैत्रैकत्वं तत्रास्तित्वस्यापि निष्कलेन स्वतत्त्वेन भवितव्यम्, कस्मात् ? अनर्थान्तरत्वात् । 20 अस्य हेतोः साध्येनान्वितत्वं प्रदर्श्यते - यत्र यस्येत्यादि यावत् स्वतत्त्वं भवतीति गतार्थम् । किमिव ? एकस्मिन्नेकत्वस्वतत्त्ववत्, यथैकस्मिन् वस्तुनि एकत्वस्वतत्वं ततोऽनर्थान्तरत्वान्निष्कलमेव भवति तथैकत्वेऽस्तित्वमपि निष्कलमेव भवितुमर्हतीति । अस्तित्वस्वतत्त्वं च सर्वभावा इति परेणानिष्टमापादयितुमुक्तम्, मम तु सर्वशक्ति एकं वस्त्विच्छत इष्टमेवेति न दोषः । 4 १ ह्रस्वस्वात्मा य० । 'इष्टस्य ह्रस्वस्य स्वात्मा ह्रस्वे भवति' इत्यन्वयः ।। २ ( ह्रस्वस्वात्मवत् ? ) ।। ३ पृ० ८३१ पं० २२ ।। ४ संसिद्धिः प्र० ।। ५ वत्स्ते प्र० ।। ६* * एतदन्तर्गत पाठो य० प्रतौ नास्ति ॥ ७ वाभावा य० । 'दाभावा' भा० ॥ ८ घटपांसु भा० । घटपटांशु य० ॥ ९ पांसु भा० ॥। १० कार्पास य० ।। ११ पृ० ८३५ पं० ११ ।। Page #175 -------------------------------------------------------------------------- ________________ स्वपरोभयभावसाधनम्] द्वादशारं नयचक्रम् ८६४ भावाः। यत्रास्तित्वमित्यादि साधनं पूर्ववत् । अस्तित्वैकत्वाभ्यामनन्ये सर्वभावाः घटादयः, एकश्च घटस्तदनन्यदस्तित्वम्, संश्च घटस्तदनन्यदेकत्वम् इति घटे सर्वसिद्धिः। तथा घटत्वं यत्र तत्रास्तित्वैकत्वयोरपि निष्कलेनैव स्वतत्त्वेन भवितव्यम्, अनर्थान्तरत्वात्, यत्र यस्यानन्तरत्वं तत्र तस्य निष्कलमेव स्वतत्त्वं भवति घट इव घटस्वतत्वस्य । अतो घटादनन्यत्वेऽस्तित्वैकत्वयोरस्तित्वैकत्वाव्यतिरेकाद् घटवत् सर्वः पटादिरपि 5 घटः। तथाऽपादिः। उर्ध्वमध्यबुध्नदेशभेदेऽप्यभिन्नः स एवैकोऽस्ति च घटः। बालकुमारादिभेदे स एवैको नरः। तथा सर्वभावाः। तथा च सर्वात्मकमेकमेवास्ति वस्त्विति प्रत्यक्षादिप्रमाणरुपलभामहे। अन्यथा प्रत्यक्षादिविरोधाः। किञ्चान्यत्, यत्रास्तित्वमित्यादि द्वितीयमनिष्टापादनं परेणोक्तं तदपीष्टमेवेति पूर्ववत् 10 परिहार इति मैन्यमानस्तथैव साधनं पूर्ववदित्यतिदिशति । तद्यथा-यवास्तित्वं तत्रैकत्वस्यापि निष्कलेनैव स्वतत्त्वेन भवितव्यम्, ततोऽनन्तरत्वात्, यत्र यस्यानर्थान्तरत्वं तत्र तस्य निष्कलमेव स्वतत्वम्, अस्तित्वेऽस्तिस्वतत्त्ववत्, एकत्वस्वतत्त्वं च सर्वस्मिन्नेकैकस्मिन् एकैकमस्त्येकं चेत्यतोऽ-५५५-२ स्तित्वैकत्वाभ्यामनन्ये सर्वभावाः। के च ते ? घटादयः घट-पटादयः । एकश्च घटस्तदनन्यदस्तित्वम्, एकघटादनन्यदस्तित्वम्, तस्मादेक-घटाभ्यामनन्यस्मादस्तित्वादनन्ये सर्वभावाः। अत 15 एकस्मादव्यतिरेकात् सर्वमेव घट: पटादिः । संश्च घट इति सत्त्वेनैकत्वाव्यतिरेकद्वारेण प(घ)टैकत्वास्तित्वाभ्यां सर्वभावघटत्वं यथा एवं घटे सर्वसिद्धिः अस्तित्वाव्यतिरेकादेकत्वाय॑तिरेकत्वाच्चेति घटे सर्वसिद्धिरुक्ता। तथा घटत्वमित्यादिना घटे अस्तित्वैकत्वाव्यतिरेकत्वादनन्तरत्वादिनाऽस्तित्वैकत्वाव्यतिरेकाद् घटवत् सर्वः पटादिरपि घटः । तथाऽपादिः उदकादिरपि घट एव यावान् भावः, न मे 20 कश्चिद्दोषः, मत्पक्षसाधना एव ते हेतवः। तन्निदर्शनम्-देशमात्रभेदे तावत् ऊर्ध्वमध्यबुध्नदेशभेदेऽप्यभिन्नः स एवैकोऽस्ति च घटः, कालमात्रभेदेऽपि बाल-कुमारादिभेदे स एवैको नरः, तथा सर्वभावाः, परस्परतो देश-काला-ऽऽकारादिमात्रभेदेऽपि एकभवनाविशिष्टत्वादभिन्न एक एव भावो भिन्न इवाभाति । तथा चेत्यादि । एवमुक्तन्यायेन सर्वात्मकमेव (क)मेवास्ति नित्यं सर्वगतं सर्वभेदस्वभावं च 25 वस्त्विति प्रत्यक्षादिप्रमाणैरुपलभामहे । अतोऽन्यथा प्रत्यक्षादिविरोधाः, घटस्य कपाल-मृत्-कर्पास ११० ८३६ पं० २॥ २ सामान्य भा० । (स मन्य?) ॥ ३ यत्रस्यानर्थान्तरत्वं तत्रस्य प्र० ॥ ४ व्यतिरिक्तत्वाय० । तुलना-पं० १७॥ ५५० ८३६ पं०६॥ ६ तुलना पं०१७॥ ७ पृ० ८३६६०८॥ ८ दिपरि घट य० ॥ ९ ये प्र०॥ १०त्यकमेवास्ति य० । १०८६१५०११॥ ११ पु०८३७५० १॥ Page #176 -------------------------------------------------------------------------- ________________ ८६५ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वादशारान्तरे एते चेन्नेष्यन्ते सर्व घटोऽस्त्येक इति प्रतिपत्तव्यम्, घटानान्तरत्वात्, घटस्वात्मवत् । विपरीतस्वभावाभावबहुत्वाद्याशङ्कानवतार एव अन्यत्वानभ्युपगमात्। अथोच्येत-नन्वन्यथा तावद् नास्त्येव घटः । घटः पटत्वेन नास्ति पटोऽपि घटत्वेनेत्यादि । घटो हि घट एवोपलभ्यते न त्वसौ पटोऽपीति । अथ पुनः सामान्ये घटस्यास्ति5 त्वैकत्वे स्यातां ततः सर्वरूप उपलभ्येत घटः। को वा ब्रवीति नोपलभ्यत इति ? 'न भोः! अहमुपलभ्यमानमेव सर्वरूपं सन्तं तन्तु-पट-व्रीयुदकादिपरिवर्तस्य प्रत्यक्षं दर्शनात् प्रत्यक्षविरोधस्तद्भावमेव सर्वात्मकमनिच्छतः । तादृग्विधार्थानुमेयत्वादनुमानविरोधः लोका-ऽऽगमा-ऽभ्युपगम-स्ववचनविरोधाः स्वपरलोकप्रसिद्ध५५६-१ साधनदूषणसंव्यवहाराभ्युपगमादस्त्येकत्वाव्यतिरेकाच्च तेषाम् । 10 एते चेन्नेष्यन्ते मा भूवनेते दोषा इति मदुक्तं यावत् किञ्चित् तत् सर्व घटोऽस्त्येक इति प्रतिपत्तव्यम्, कस्मात् ? घटानान्तरत्वात्, घटस्वात्मवदिति साधनमुपसंहारार्थम् । एवं तावत् त्रयाणामेकत्वे नास्ति दोषः । यत् पुनरुक्तम् 'अस्त्येकघटानां त्रयाणां नानात्वे विपरीतस्वभावत्वं घटबहुत्वमभावत्वं च प्राप्नुयुः' इति विकल्पान्तराशङ्कया विचारान्तरं कृतं तत्र ब्रूमः-विपरीतस्वभावा-ऽभाव-बहुत्वाद्या15 शङ्कानवतार एव, अन्यत्वानभ्युपगमात् सर्वशक्त्येकवस्तुतदात्मभेदैकीभावेन संसिद्धिसद्भावाभ्यु पगमादप्रतिज्ञातव्या (स्या) रोपणं तत् स्वमतिविलसितमात्रमेव ते । तस्मात् तद्विकल्पगतदोषा नास्मान् बाधन्त इति । अथोच्यत-नन्वन्यथा तावदित्यादि । इदं तावद् नास्तित्वं प्रत्यक्षादिप्रमाणसिद्धम्-घटादि अन्यदन्येन प्रकारेण उष्ट्राद्यप्य[न्य]दन्येन घटोऽपि पटादुष्ट्रोऽपि गर्दभादन्योऽन्यथा प्रत्यक्षादिभिरुपलभ्यते 20 नास्तीति, तद्यथा-घट: पटत्वेन नास्ति पटोऽपि घटत्वेनेत्यादि । तद् भावयति-घटो हीत्यादि, हिशब्दो ५५६-२ यस्मादर्थे, यस्माद् घटो घट एवोपलभ्यते न त्वसौ पटोऽपीति उपलभ्यते, तस्मात् प्रत्यक्षत एव घटः पंटत्वेन नास्ति। अथ पनस्त्वन्मतेन यदि सामान्ये घटस्य तस्यास्तित्वैकत्वे स्यातां ततस्त्वदुक्तन्यायेन सर्वरूप उपलभ्येत घट: पट-कट-रथादिरूपः, न तूपलभ्यते, तस्मान्नास्ति पटादित्वेनेति पररूपेणाभावः । तथा स्वरूपेणाप्यभावः पररूपासत्त्वादिति प्राप्तः खपुष्पवदिति । 25 अत्र ब्रूमः–को वा ब्रवीतीत्यादि । सर्वरूप उपलभ्यत एव, 'नोपलभ्यते' इति त्वन्मुखादेत च्छ् यते । ने भो इत्यादि, 'त्वं नाम सर्वात्मकमुपलभ्यमानमप्यपलप्य शून्यं कर्तुमिच्छसि, न पुनरहमुपलभ्यमानमेव सर्वरूपं सन्तं कर्तुं शक्नोमि' इत्यहो साहसम् । उपलब्धिः सर्वलोकप्रत्यक्षा १ धाः परलोक भा० ॥ २ पृ० ८३७ पं०३ ।। ३ पृ० ८३७ पं० २०, पृ० ८३९ पं० १, पृ० ८४० पं० २॥ ४ पृ० ८६३ पं० २३, पृ० ८६१ पं० १७ ।। ५ वाधत्त भा० । व्यधत्त य० ।। ६ अथोचेत भा० । अथोच्यते य० ॥ ७ १०८६६ पं० १४ ।। ८ पटत्वेनास्ति य० ॥ ९ न भोः प्र० ।। Page #177 -------------------------------------------------------------------------- ________________ स्वपरोभयभावसाधनम् ] द्वादशारं नयचक्रम् कर्तुं शक्नोमि' इत्यहो साहसम् । घटो मृत्, मृदः पृथिवीत्वम्, पृथिव्या द्रव्यत्वं द्रुविकारत्वात्, द्रव्यस्य भव्यत्वाद् भव्यस्य भवितृत्वाद् भवितुः सर्वत्वात् सर्वं हि भवद् भवति इति सर्वस्य सर्वत्वात् सर्वरूपो घट उपलभ्यते हस्तवत् । अथोच्येत-भिन्न एवासावर्थो भिन्नप्रकारत्वात् वादिप्रतिवादिमतिवचनवत् । न, तुल्यत्वात् । येन प्रकारेणैकस्यात्मलाभस्तेन प्रकारेणास्तित्वैकत्वादिना सर्वभावानामप्या-5 स्मलाभः। सर्वोऽप्यभिन्नोऽसावर्थः, नसहितः स एव हेतुः, एकवत् । न हि ताभ्यामस्ति त्वयाऽपलप्यमाना पूर्वोक्तसर्वप्रमाणविरोधितां 'ते' वचसः सम्पादयति । तस्मादयुक्तो भवतोऽभिप्राय इति ग्रन्थो गतार्थत्वान्न विवियते। . 'तद् वस्तु घटाख्यं भवत् सर्वरूपं भवति' इत्येतद् भावयितुमाह-घटो मत, मृन्मयत्वात् मृत्त्वं घटस्य सिद्धम्, मृदः पृथिवीत्वं तदंशत्वात्, पृथिव्या द्रव्यत्वं द्रुविकारत्वात् सत्ताविकारत्वात्, द्रव्यस्य 10 भव्यत्वात्, भव्यस्य भवितृत्वात्, भवितुः सर्वत्वात्, सर्वं हि भवद् भवति, तच्च सदस्ति भाव इति घट-पटादि सर्व परस्परस्वरूपम्, तस्मात् सर्वस्य सर्वत्वात् सर्वरूपो घट उपलभ्यते । किमिव ? हस्तवत्, यथा हस्तोऽङ्गुलपर्व-सन्धि-रेखादिसर्वरूप उपलभ्यते सदेकाङ्गुलाद्यात्मकत्वात् तथा घटोऽपि संदेकात्मकपटादिरूप उपलभ्यत एवेति न किञ्चिदेतत् 'अन्यथा तावन्नास्त्येव घटः' इति, अन्यथा ५५७-१ तथापि च घटस्य सत्त्वादन्यि]थात्वासिद्धेरिति । . 15 अथोच्येत-अन्यत्वं तर्हि साध यामि भिन्न एवासावर्थो घटः पटादिभ्यो भिन्नप्रकारत्वात् वादि-प्रतिवादिमतिवचनवत् वर्ण-संस्थान-प्रयोजनादिप्रकारभेददर्शनाच्च नासिद्धिर्हेतोः । अतोऽन्यत्वे सिद्धे तदुपलब्धिरपि भिन्नप्रकारैवेति न स्यात् सर्वसर्वरूपोपलब्धिरिति। ......... ___एतच्च न, तुल्यत्वात्, नैतदुत्तरं तुल्यत्वादस्य हेतोरस्मत्पक्षसाधनत्वेन । तद्भावना-येन प्रकारेणैकस्यात्मलाभो घटस्य तेन प्रकारेणास्तित्वैकत्वादिना सर्वभावानामप्यात्मलाभो 20 देश-कालभेदाभिमतोर्ध्व-मध्या-ऽधोभाग-नव-युव-मध्य-पुराणादिना। अतः प्रतिज्ञायते-सर्वोऽप्यभिन्नोऽसावर्थ इति । नसहितः स एव हेतुः 'आत्मलाभे भिन्नप्रकारत्वात्' इति यस्त्वयोक्तः 'आत्मलाभेऽभिन्न प्रकारत्वात्' इति स वक्तव्यः । एकवदिति दृष्टान्त:, यथैको घटः पटो वा भवन्नू भंदि-नवादि-देश-कालप्रकारेण भिन्न इत्यभिमतोऽप्यभिन्न एव अस्तित्वैकत्व-घटत्वाभेदात् एवं पटादिः तथा सर्वभावा अभिन्नप्रकारात्मलाभत्वाः स्युः। ..... 25 १ते चसः य०॥ २ सत्वाधिकारत्वात् प्र०॥ ३ सर्व भा०॥ ४ सदेकाद्यात्मक भा०॥ ५१०८६५ पं० ३॥ ६ अथोच्यते भा० । अथोच्यते य०॥ ७ वातस्य य० । त्वात्स्य भा०॥ ८१०८४१५०१॥ ९१० ८४१ पं० २॥ १० लाभेऽभिन्न भा० ॥ २०॥ Page #178 -------------------------------------------------------------------------- ________________ ८६७ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वादशारान्तरे त्वैकत्वाभ्यां घटस्यान्यत्वमस्ति घटाद्वा सर्वभेदभाजस्तयोरन्यत्वम् । ततस्तदनन्यत्वे तेषामपि घटात्मकत्वं तदनन्तरत्वात् घटस्वात्मवत् । . नन्वेकत्वे प्रत्यक्षसिद्धं तृप्तिसुखादि विरुध्यते । ननु तत् सर्वसिद्धान्तेष्वपि प्रत्यक्षसिद्धमतथा मत्वा मोक्षाय यत्यते । इति संयुक्तेरपि सर्वभावाः सन्ति । 5 . . . तथानुत्पादादपि सर्वभावाः सन्ति । यदि हि तद् वस्तूत्पद्येत विनश्येद् वा ततः प्रागभाव-पश्चादभाववद् मध्येऽप्यभावस्वाभाव्यान्न स्यादेकरूपं त्वदिष्टशून्यता वा स्यात् । मा मंस्था असिद्धो हेतुरित्यत आह-न हि ताभ्यामस्तित्वैकत्वाभ्यां घटस्यान्यत्वमस्ति स त्वेक एव घटो यस्मात् घंटाद्वा सर्वभेदभाजस्तयोरस्तित्वैकत्वयोरन्यत्वम् 'न हि' इति वर्तते, ५५७-२ सर्वान् पट-कटादीन् भेदान् स्वगतानूादि-नवादीनिव भजमाना[द्] घटादस्तित्वैकत्वयोरैनानात्वम् । ततः किम् ? ततस्तदनन्यत्वे घटास्तित्वैकत्वानन्यत्वेऽभिहितन्यायेन सिद्धे सर्वे भावाः पटादयोऽपि ततोऽनन्ये, तदस्तित्वैकत्वाभ्यामनन्तरत्वात्, घटवदित्युक्तत्वात् । अत आह-तेषामपि घटात्मकत्वं पटादीनां तदनन्तरत्वात् घटास्तित्वैकत्वानर्थान्तरत्वात् घटस्वात्मवदिति भावितार्थोऽयमतीतार्थोपसंहारः ।। . अत्राह-नन्वेकत्वे प्रत्यक्षसिद्धं तृप्तिसुखादि विरुध्यते इति। इत्थं 'सर्वमेकं सर्वात्मकम्' 15 इति ब्रुवतस्ते प्रत्यक्षदृष्टं भेदेनाऽशनायितभुक्त्यनन्तरा तृप्तिर्बुभुक्षाविरोधिनी तदनन्तरभावि च सुखं दुःखविरोधीत्येवमादि विरुध्यते, न हि प्रत्यक्षविरुद्ध प्रतिज्ञातुं योग्यमिति। ... अत्र ब्रूमः-ननु तत् सर्वसिद्धान्तेष्वपि प्रत्यक्षसिद्धमतथा मत्वा मोक्षाय यत्यते इति । ननु विषयसुखानामतथात्वात् दुःखप्रतीकारमात्रत्वात् दुःखसँन्मिश्रत्वात् दुःखभूयिष्ठत्वात् अनात्यन्तिकत्वाच्च दुःखेत्वमेव, तृप्तेरपि गृद्धयभिलाषजननहेतुत्वादतृप्तित्वमेवेति मत्वा 'निराबाधमपराधीन20 मात्यन्तिकमैकान्तिकं विषयसुखविपरीतं कथं नाम मुक्तिसुखं निर्द्वन्द्वं प्राप्नुयाम' इति शास्त्रप्रामाण्यात् सर्वसिद्धान्तप्रसिद्धप्रवृत्तित्वान्नं त्वया पुनरन्या विमतिः कार्येति संयुक्तेरपि सर्वभावाः सन्तीति ग्राह्याः। ५५८-१ तथानुत्पादादपि सर्वभावाः सन्ति। यदि हि इत्यादि, यदि हि तद् वस्तूत्पद्येत उत्पन्नत्वाच्च विनश्येदेवेत्युत्पद्येत विनश्येद् वा, ततः किम् ? ततः प्रागभाव उत्पत्तेः, पश्चादभावो, 25:विनाशात्, तद्वद् मध्येऽप्यभावस्वाभाव्यान्न स्यादेकरूपमिति भेदवद्वा स्यात् त्वदिष्टशून्यता वा . १ घटा सर्व य० ॥ २ (°रनन्यत्वम् ? ) ।। ३ पृ० ८४१ पं० ५ ।। ४ सर्वभावा घटा य० ॥ ५ पृ० ८४२ पं० १८॥ ६ मोक्षायायत्यते प्र० । प० । पृ० ८४२ पं० २३ ।। ७ सन्मिश्र प्र० ॥ ८ न या पुन य० ।। ९ पृ० ८४२ पं० २५ ।। १० °भावस्वा भावस्वा प्र०॥ Page #179 -------------------------------------------------------------------------- ________________ ८६८ स्वपरोभयभावसाधनम् ] द्वादशारं नयचक्रम न तु कस्यचिद् वस्तुन आदिरन्तो वास्ति वस्तुत्वात्यागात् शिवकादिकपालाविघटमृद्वत् प्रत्यक्षमेवानाद्यनन्तत्वात् । अतोऽसौ तथावस्थित एक एव भावो निर्भेदः, भेदासम्भवात् । उत्पादविनाशाभ्यां हि भेदः सम्भाव्यत । नन्वनिष्ठितं प्राक्, पश्चादारम्भात् क्रियातो निष्ठा। यदि निष्ठितं स्याद् निष्ठित-5 त्वान्नारभ्येत निष्पन्नघटवत् । इदं विप्रतिषिद्धम् । यद्यनिष्ठितम्, अनिष्ठितत्वादसत्त्वात् खपुष्पवनारभ्यते, इतरो घटवत् । किं न खपुष्पादद्रव्यादेर्वारभ्यते ? स्यात्, वाशब्दाद् यत्त्वया तय॑ते तस्योपपत्तिः सम्भाव्यतोत्पत्ति-विनाशसद्भावे । किं तहि ? न तु, कस्यचिद् वस्तुन आदिः उत्पत्तिः अन्तः विनाशो वास्ति । कस्मात् ? वस्तुत्वात्यागात्, न हि 10 वस्तु स्वरूपं वस्तुत्वं त्यजति । किमिव ? शिवकादि-कपालादिघंट-मद्वत्, यथा हि घट: शिवकस्तूपक-च्छत्रक-कुशूल-घटावस्थासु भेदाभिमतासु मृत्त्वाभेदाद् मृदेव, कपाल-शर्करिका-धूलि-तुटि-परमाणुध्वपि मृत्तत्त्वाद् मृदेवाद्यन्तरहिता, तथान्यदपि विज्ञानादि वस्तुत्वात्यागादिति नास्त्युत्पादः, तदभावाद् विनाशाभावः। किञ्च, प्रत्यक्षमेवानाद्यनन्तत्वात् मृच्छिवक-कपालादिविपरिवर्तेष्वपि रूपादितत्त्वस्योत्पाद-विनाशाभावादनाद्यनन्तं मूर्तम्, मूर्तवच्चामूर्तमपि वस्तुत्वात्यागादनुत्पाद-विनाशाभ्या- 15 मनाद्यनन्तम् । तस्मात् सततम[व]स्थानमेव वस्तुनः । तदुपसंहरति--अतोऽसौ तथावस्थित एक एव भावो निर्भेद इति, भेदासम्भवात् भेदसम्भवकारणाभावात् । तद्दर्शयति वैधपेण-उत्पाद-विनाशाभ्यां हि भेदः सम्भाव्यत, स तूक्तविधिनानाद्यनन्तत्वान्नै सम्भवतीति । - ५५८-२ ___अत्राह-नन्वनिष्ठितमित्यादि । ननूक्तं 'द्रव्याणि द्रव्यान्तरमारभन्ते पृथिव्यादिपरमाणुद्रव्याणि 20 स्वतः स्वात्मनि द्वे बहूनि वा परस्परसंयोगापेक्षाणि आरभन्ते कार्यद्रव्यमन्यत् । गुणाश्च आरम्भकचतुर्विधद्रव्यसमवेतास्तैरारब्धे कार्यद्रव्ये नियमत एव स्वतः परात्मनि गुणान्तरमारभन्ते। कर्म संयोग-विभाग-संस्कारानारभते परतः परात्मनि।' इत्यादिना आरम्भवचनेनानिष्ठितं प्राक्, पश्चादारम्भात् क्रिया, क्रियातो निष्ठेत्यनिष्ठितम् । तत्र यदि निष्ठितं स्याद् निष्ठितत्वान्नाऽऽरभ्येत निष्पन्नघटवदिति । 25 __अत्र ब्रूमः-इदं विप्रतिषिद्धमित्यादि। विप्रतिषेधं भावयति यद्यनिष्ठितमित्यादिना । अनिष्ठितत्वादसत् खपुष्पवत्, असत्त्वात् तद्वद् नारभ्यते नारभते । इतरो घटवदिति वैधHदृष्टान्तः, १ घंटमृत् य० ।। २ मूर्तत्वात् भा०। मूर्तत्वा य० ॥ ३ न भवतीति य० ।। ४ पृ० ८४३ पं० २० ॥ ५ पृ०८४३ पं० १३ । इदमत्र बोध्यम्- "द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् [वै. सू. १२८,९] इति वैशेषिकसूत्रद्वयं किञ्चित्प्राचीनविवरणसहितमत्रोट्टङ्कितं भाति । तुलना-पृ० ४३७ पं० १०-१३ ।। Page #180 -------------------------------------------------------------------------- ________________ ८६९ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वादशारान्तरे ... तद्रूपशक्तिविवर्तमानं त्वेतत् सर्वम् भावैक्यात् । अतो नानिष्ठितं वस्तु, अनारब्धारब्धत्वात् शिक्यकादिवत् । - अर्थवमपि वस्तुनोऽवस्थानं नेष्यते ततोऽनारब्धानि तानि द्रव्यान्तराणि, अनिष्ठितत्वात्, खपुष्पवत् । अथोच्येत-आदिः प्रत्यक्षत एव भेदहेतुर्दश्यते । स किं नित्योऽनित्यः 5 यदि नित्यः सर्ववस्तुनित्यता, आदिस्वरूपत्वात् तन्नित्यत्वाच्च । क्रियमाणनिष्ठितयोश्चायथा घटो मद्पादित्वेन निष्ठित एव सन्नाकारान्तरव्यक्तिरूपेणारभ्यते पृथबुध्नोर्द्धग्रीवादिना न तथारभ्यतेति । तद्व्यक्तिः -किं न खपुष्पादद्रव्यादेर्वारभ्यते ? इति द्रव्य-गुण-कर्मादिभेदवद्वस्तुविपरीतत् कुतश्चिदनारम्भाद् निष्ठितादेवोत्पत्तिरभिव्यक्तिरारम्भः। एतदुक्तं भवति सङ्खपत:- तद्रूपशक्तिविवर्तमात्रं त्वेतत् सर्वमिति । किं कारणम् ? भावक्यात्, 10 एकस्यैव पुरुषार्भावस्य कारणमात्रस्य विजृम्भितत्वात् कार्यत्वावस्थामात्रभेदेन । ___ तदुपसंहृत्याह-अतो नानिष्ठितमित्यादि । निष्ठितमेव वस्तु नानिष्ठितम्, कस्मात् ? अना५५९-१ रब्धारब्धत्वात् अनारब्धं कार्याभिव्यक्तिरूपेण औरब्धके (मे)व च कारणलीनशक्त्यवस्थत्वेन, यच्चानारब्धारब्धं तद् निष्ठितमेव नानिष्ठितम्, किमिव ? शिक्यकादिवत्, यथानारब्धमपि शिक्यकत्वेन सूत्रं शक्तत्वाद् निष्ठितमेवमन्यदपि वस्त्विति पँथा यज्ञोपवीतसूत्रादिदृष्टान्तर्भावयितव्यम्। 15 अर्थवमपीत्यादि । इत्थं युक्त्या प्रतिपादितमप्यवस्थानं वस्तुनो ने[ष्यते ततस्ते अनिष्टापादनमिदम्-अनारब्धानि तानि द्रव्यान्तराणि आरब्धाभिमतान्यपि, अनिष्ठितत्वात्, खपुष्पवदत्यन्तासत्त्वादित्यभिप्रायः। ___ अथोच्यतेत्यादि । आदिरुत्पत्तिः प्रत्यक्षत एव घटादेर्दश्यते,स च भेदे हेतुर्घटादेर्वस्तुनः, यदि - - ह्यनुत्पन्नाविनष्टं स्यात् स्यादभिन्नमिति। अत्र पृच्छयसे-स किमित्यादि, स आदिरारम्भः स 20 प्रत्यक्षाभिमतः किं नित्योऽनित्यः ? इति निर्धार्यः । किञ्चातः ? यदि नित्यः सर्ववस्तुनित्यता, सर्वेषां घटादीनां च वस्तूनामविशेषेण नित्यत्वमे[व] स्यात्, आदिस्वरूपत्वात् तन्नित्यत्वाच्च । अनिष्टं चैतद् ब्रुवतः। - किञ्चान्यत्, क्रियमाण-निष्ठितयोश्चाभावात् तथाजन्यभेदाभावः। आदेनित्यत्वादादेरेव च वस्तुत्वादारम्भ एवादिसंज्ञोऽस्ति न क्रिया-निष्ठे स्तः, तयोश्च क्रियमाण-निष्ठयोरभावात् तथा 25 जनयितव्यस्य तेन प्रकारेण घटादित्वेन उत्पाद्यस्य भेदस्याभावः । ततश्चास्मदिष्टोऽवस्थानपक्ष एव ५५९-२ जयति । ..१ रूपेतोवध्यते भा० । रूपतोवध्यते य०। (रूपतो व्यज्यते? )।। २ मात्रत्वे तत् प्र०॥ ३ भाव्यक्यात् To 'पतो व्यज्यते ? 2 " २. मात्रत्वे तात् ।। ३ माव्यक्या भा०। भाव्यक्यात् ॥ य०॥ ४. 'ब्धकार्माभि भा०। 'ब्धकर्माभिय० ॥ ५ (आरब्धं केवलकारण? )॥ ६ यच्चारनारब्धा प्र०॥ ७ यथा य० । येथा भा० ॥ ८ पृ० ८४३ पं० २१॥ ९ पृ० ८७० ५० १०, २७ ।। १० ( सत्प्रत्य ? ) ॥ Page #181 -------------------------------------------------------------------------- ________________ सर्वास्तित्वसाधनम्] द्वादशारं नयचक्रम् ८७० भावात् तथाजन्यभेदाभावः। आदिप्रत्यक्षप्रमाणीकरणाच्च क्रिया निष्ठाप्रत्यक्षद्वयपरित्यागः । तयोश्च दृष्टव्यभिचारमितरत्रैकस्मिन् प्रत्यक्षं कथं प्रमाणीकरिष्यत इति पुनरपि तद्धानिः। अथादिनित्यतायां दोषानिवृत्तनित्यत्वमभ्युपगच्छसि, इत्थं हि निर्वृत्तनित्यतायां सर्वैक्यं नास्ति पृथग्विभिन्नस्वरूपत्वात् । नन्वेवमपि नारम्भो न क्रिया इति भेदाभाव एव । अथादिरनित्योऽभ्युपगम्यते । ततः स किं जातोऽजातः ? यदि जातस्तस्यैवानुत्पादः, अजातत्वात्, निर्वृत्तघटवदित्यादिः, त(त्व) दुक्तवदेवेदं न युज्यते। .. अन्तोक्तमपि च [ त्वदुक्तदोषाविमोक्षान्न युज्यते पूर्ववदित्यन्तेऽप्युत्पादाभावः] एवमनुत्पादात् सर्वभेदैक्यसिद्धिः । किञ्चान्यत्, आदिप्रत्यक्षेत्यादि। आदिः प्रत्यक्षत एव भेदहेतुर्दश्यत इति विशेष्य आदि (दे)- 10 रेव प्रत्यक्षं प्रमाणीकृतं न क्रिया-निष्ठे, तयोः प्रत्यक्षयोरपि परित्यागश्च कृतः, स च प्रत्यक्षविरोधादयुक्तः । तयोश्चेत्यादि, तयोश्च प्रत्यक्षयोः क्रिया-निष्ठयोरप्रमाणीकरणे प्रत्यक्षमप्यप्रमाणमिति दृष्टो व्यभिचारः, तदर्शनादादेरपि प्रत्यक्षस्य तद्वदेवाप्रामाण्यात् पुनरप्यादेः प्रत्यक्षस्य त्याग इति सर्वथा त्वयैव प्रत्यक्षमप्रमाणीकृतम् । एवं तावदादेनित्यतायां दोषः । अथादिनित्यतायामित्यादि। एतद्दोषभयादादिनित्यत्वपक्षं त्यक्त्वा निवृत्तनित्यत्वमभ्युप- 15 गच्छसि दोषाभावं च यस्मान परैकतेति, इत्थं हि निर्वृत्तनित्यतायां त्वयोक्तं सर्वैक्यम्, तच्च नास्ति 'पृथग्विभिन्नस्वरूपत्वादिति। अत्र ब्रूमः-नन्वेवमपीत्यादि। यदि नित्यनिष्टितमेव वस्तु [त]तो नारम्भोऽस्ति न क्रिया इत्यभ्युपगतत्वात् कुतो भेद आरम्भः क्रिया लभ्यते ? इति भेदाभाव एवास्मदिष्टः प्रसक्तः । एवं तावदादिनित्यतायां दोषः । 20 अथेत्यादि । एतद्दोषभयादादेरनित्यताभ्युपगम्यते चेत् त्वया तत इत्थं पर्यनुयोज्योऽसिस किमादिर्जातोज्जातः ? इत्यादि त्वत्पर्यनुयोगवदेव विष्वपि विकल्पेषु त्वदुक्तंदोषवद्दोषा इति दिशं दर्शयति-यदि जातः तस्यैवानुत्पादः, अजातत्वात्, निर्वृत्तघटवदित्यादिरिति प्रथमविकल्पमुक्त्वा ५६०-१ शेषं ग्रन्थमतिदिशति-त (त्व) दुक्तवदेवेदं न युज्यते इत्यजातजाताजातविकल्पयोरपि त्वदुक्ता एव । दोषा इत्युत्पादाभावः। ___अन्तोक्तमपि चेत्यादि, अन्तेऽप्युत्पादाभावो विनष्टा-विनष्ट-विनष्टाविनष्टविकल्पेषु त्वदुक्तदोषाविमोक्षात् यावदेथोच्येत-अन्तः प्रत्यक्ष एव भेदहेतुर्दश्यत इति अस्मिन् पूर्वपक्षे स किं नित्योऽ १ पृ० ८६९ पं० ४, पृ० ८७०पं० २७ ॥ २ प्रत्यक्षोरपि य० ॥३क्षप्रमा य०॥ ४१० ८४५ पं० ३॥ ५ गच्छति भा० ॥ ६ पृथग्विन्न भा० ॥ ७ वस्तु वो नारम्भो भा० ॥ ८ पृ० ८४५५०५॥ ९ दोवद्दोषा य०॥ १० त्यादेरिति य० ॥ ११ पृ० ८४६ पं० ४॥ १२ पृ० ८६९५० ४ ॥ Page #182 -------------------------------------------------------------------------- ________________ ८७१ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वादशारान्तरे सामग्रीदर्शनादपि सर्वास्तित्वसिद्धिः । तथा च तदेवैकं सर्वात्मकम्। सामग्री अशेषभावानां भावान्तरं भावान्तरं प्रति वृत्तिः । यथा पृथिव्यादिसामग्याः कर्पास-तद्रूपाद्यणुपक्ष्म-तन्तु-पटाविकं प्रति । एतत्संवादेन घटपटादीति दृश्यते संज्ञा यतः प्रवर्तते चेतनाचेतनं जगत् । 5 यदि सामग्र्यशेषता सर्वस्य सर्वत्र वृत्तेस्तिलेषु तैलवत् सिकतास्वपि तैलं स्यात् । नित्य इत्यादि स एव पर्यनुयोगः, विशेषस्तु अत्र अन्तप्रत्यक्षप्रमाणीकरणाच्च आरम्भ-क्रियमाणप्रत्यक्षद्वयपरित्यागः, तयोश्च दृष्टव्यभिचारमितरत्रकस्मिन् प्रत्यक्षं कथं प्रमाणीकरिष्यते ? इति पुनरपि तद्धानिरिति वाच्य इत्यतिदेशफलम्-एवमनुत्पादात् सर्वभेदैक्यसिद्धिः। किञ्च, सामग्रीदर्शनादपि पुरुष-नियति-काल-स्वभाव-भावाद्यन्यतमकारणात्मकस्यावस्थादि10 भेदसामग्र्यामेवैवं दर्शनादपि हेतोः सर्वास्तित्वसिद्धिः। तथा च तेन प्रकारेणोत्पत्ति-विनाशा भावादिप्रोक्तकारणतया तदेवैकं सर्वात्मकं स्वं परमुभयं चेत्येतमर्थं सम्पादयति सामग्री स्वावयवात्म कत्वात् तस्याः । सा च सामग्री दृश्यते प्रत्यक्षतः । किंलक्षणा सामग्री ? इति चेत्, उच्यते-सामग्री ५६०-२ अशेषभावानां भावान्तरं भावान्तरं प्रति वृत्तिः एकैकस्मिन्नभिन्नैकात्मकवस्तुभेदमात्रे भावे भेदान्तरस्यैकैकस्य वृत्तिर्या सा 'सामग्री' इत्युच्यते । तद्दर्शयति-यथा पृथिव्यादिसामग्र्या इत्यादि, 15 पृथिव्युदक-वह्नि-पवन-गगना-ऽऽत्मादिसर्वसमूहात्मक: कासः तद्रूपादयः, तत्समूहोऽणुः, अणुसमूहाः पक्ष्माणि, [त]त्र्समूहास्तन्तवः, तत्समूहः पट इति तं तमर्थं प्रति सामग्री पृथिव्यप्युदकादि-तद्रूपादि-पटादिसमूहात्मिका वस्तुनोऽनेकशक्त्यात्मकस्यैकस्य व्यक्ता-ऽव्यक्तशक्त्यपेक्षत्वात् सर्वसर्वात्मकत्वात् सामग्र्यामेवं दर्शनम्। एतत्संवादेनेत्यादि । एतेन सर्वसर्वात्मकैकवस्तुभेदसामग्रीदर्शनत्वेन संवादि रूपादि पृथिव्यादि 20 परस्परसामग्री घट-पटादीति दृश्यते "संज्ञा यते (तः) प्रवर्तते चेतनाचेतनं जगत् यथा विधिविधिनैय भङ्गे प्राग् व्याख्यातम् । तस्मात् संसिद्धयादिभ्योऽपि हेतुभ्यश्चेतना[चेतनात्मकैकवस्तुविजृम्भितमात्रमिदं सिध्यतीति। अत्राह-यदि सामग्र्यशेषतेत्यादि। यद्यशेषं स्वभेदसामग्रीमानं सर्वस्य सर्वत्र वृत्तेर्यथा तिलेषु तैलं सत् तथा सिकतास्वपि तैलं स्यात् तत्राभाववत् तिलेष्वप्यभाव एव स्यात्, न तु भवति । 25 तस्मान्नाशेषं सामग्रीमात्रमिति । १ पृ० ८४८ पं० १॥ २ (स्वावस्था ? )॥ ३ सर्वात्यक प्र० ॥ ४ चेत्यतमर्थ य० ॥ ५ भावानांतरं २ प्रति वृत्ति भा०। भावानंतरं २ प्रति वृत्ति य० ॥ ६ भावो प्र०॥ ७ ग्यादि पृथि य० ॥ ८ समूहा य० ॥ ९ (मेव ? )। पृ० ८७१ पं० १०॥ १० एतसं य०॥ ११ पृ० ८४८ पं० १॥ १२ चेतनं जगत् य०॥ १३ पृ० १७५ ।। Page #183 -------------------------------------------------------------------------- ________________ सर्वास्तित्वसाधनम् द्वादशारं नयचक्रम् ८७२ ननु यथा तिलेष्वप्यव्यक्तं तैलं नोपलभ्यते तथा सिकतास्वप्यनभिव्यक्तं तैलं नोपलभ्यते सिकतानामेव तथा तथा विपरिवृत्तेः सिकतानामभावे तिलमूलाद्यभावात् । तद्वदुदक ........ द्रव्येषु ........ भावमन्यस्यात्मनि । तथा सदा दर्शनात् । संसिद्धयादिहेतुभिः सम्पादितसर्वांत्मकैकत्वादत्यन्तसत्यास्तेऽदर्शनादसन्त इति कल्प्येरन् । तदपि नास्त्येवादर्शनम्, भावितवदेकभवनात्मकत्वात् ।। तस्मात् स एवातीतः ..... । यथोक्तम् तदेजति तन्नेजति तद् दूरे तद्वन्तिके । तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ [शुक्ल यजु० वा० सं० ४०।५] अत्रोच्यते-नन यथेत्यादि । को वा ब्रवीति-सिकतासु नास्ति तैलं तिलेष्वेवास्तीति ? किन्तु यथा तिलेष्वप्मेव्यक्तं स्वाभिव्यक्त्युपायाद्यंत (द्यन्त्र) पीडनादेर्म ()ते नोपलभ्यते चर्वणादिक्रियासु 10 क्षीरवदास्वाद्यमान कृत्तिलानां मूलाङ्कुराद्यवस्थासु च तथा सिकतास्वप्यनभिव्यक्तं तैलं नोपलभ्यते ५६१-१ सिकताभूप्रदेशोप्ततिलबीजस्याङ्कुर-मूल-पर्णादिप्रभवे सिकतानामेव तथा तथा विपरिवृत्तेः सिकता- : नामभावे तिलमूलाद्यभावात् सिकतास्वेव तैलमस्ति तद्वदुदकादिद्रव्येषु समासदण्डकोक्तेषु द्रव्येष्वस्ति तैलं यावद्धावमन्यस्यात्मनोति तिलतयोत्पन्नजीवद्रव्यस्यापि तैलवत्त्वात् व्यक्ताव्यक्तरूपेण सर्वस्य सर्वत्र भावात् समानमेतत् । तथा सदा दर्शनात, सर्वदा भावस्य भागान्तरादर्शनेऽपि दर्शनमेव । कस्मात् ? संसिद्धयादिहेतुभिः सम्पादितसर्वात्मकैकवस्तुत्वात् प्राक्पश्चादितरेतर-देश-प्रमाण-सामर्थ्य-संयोगात्यन्ताभावानां प्रतिपक्षभूता भावा एवात्यन्ताभूताभिमतवन्ध्यापुत्रान्ता इत्युक्तत्वादत्यन्तसत्यास्ते सन्तो. (अर्थाः) अदर्शनाद् दृष्टय (ष्टि) शक्तिवैकल्याददृश्यमानभागान्तरा असन्त इति कल्प्यन् न परमार्थतोऽसन्तो न वा न दृश्यन्ते, यस्मात् तदपि नास्त्येवादर्शनम्, कस्मान्नास्ति ? यस्माद् भावितं सामग्रीदर्शनहेतौ 20 'एकभवनात्मकम्' इति, तद्वद् भावितवदेकभवनात्मकत्वात् अतीतन्यायभावितसर्वात्मकभवनात्मकत्वात्, निविभागस्य हि वस्तुनः पर-मध्यभागाः शक्तिभेदात् कल्पिता अपि वस्त्वभेदात् तदेव ते, ५६१-२ भागस्य दृश्यत्वात् ततोऽपृथक्त्वाद् भागान्तराणामपि दर्शनमेव । 'निविभागमेव हि सद्वस्तु, विभागनेक्षणं भ्रान्तिः' इत्युक्तम् । तस्मात् स । वातीत इत्यादि गतार्थम् । तस्मात् सदा दर्शनमेव नादर्शनम् । यथोक्तमित्यादिना प्रागतीतं न्यायं ज्ञापकत्वेनाह। 'तदेजति तेन्नजति' इत्यादि "ऋग्द्वयं 25 तत्रैव व्याख्यातत्वान्न विवियते । न्यायं तु सप्रभेदं स्मारणार्थमतिदिशति-भावितानेकार्थद्रव्यार्थ १ प्यक्तं भा० ॥ २ याद्यत्पी भा०। (याद्दन्तपी? ) ॥ ३ 'नक्षत्ति य० ॥ ४ भावांतरातदर्श य० ॥ भावांतरातद्दर्श भा० । पृ०८५० ५० १५॥ ५ पृ०८५९५०२।। ६ 'सन्तोऽप्यर्था' इत्यपि स्यादत्र ॥ ७ (द्रष्टशक्ति)।। ८ रस्तन् पर य० ॥ तुलना-पृ० ८५० ५० १३॥ ९ भागा प्र०॥ १० तपथ य० ॥ ११ एवातीति य०॥ १२ तन्नेजति प्र०। पृ० १९२ पं०३, टिपृ०६९पं०१। १३ अत्र 'ऋग्द्वयम्' इत्युक्तम्, तत्र 'तदेजति' इत्यादि प्रथमा ऋक्, द्वितीया का ऋगत विवक्षितेति स्फुटं न ज्ञायते, तथापि 'पुरुष एवेदं सर्वम्' इत्यादि पुरुषसूक्तं त्वत्र विवक्षितं भवेदिति भाति । दृश्यतां पृ० १८९५०.५, पृ० १९२ पं०३ ॥ १४ कार्यय० । क्यर्थ्य भा०॥ - 15 Page #184 -------------------------------------------------------------------------- ________________ ८७३ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वादशारान्तरे पुरुष एवेदं सर्व यद् भूतं यच्च भाव्यम् । .... उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ [ऋग्वेदः १०८।९०] भावितानेकार्थद्रव्यार्थभेदवत् । यः पुनर्भेदः सोऽसत्येव भेदे भेवाभिमानः तस्याभिन्नस्य क्रमाभिव्यक्तेः एकद्रव्यस्व5 तत्त्वरूपादिवत् । इति द्वादशारान्तरम्। भेदवदिति द्रव्यार्थनयेषु षट्सु विध्यादिभेदेष्वाद्येषु यथा भावितं प्राक् यथालोकग्राहमेव वस्तु इत्यादिषु स एवाशेषो ग्रन्थोऽत्रावतारयितव्यः । य पुनर्भेदो घटः पट इत्यादिः सोऽसत्येव भेदे भेदाभिमानः, कस्मात् ? तस्याभिन्नस्य 10 वस्तुनः क्रमाभिव्यक्तः, क्रमेण हि शक्तिमतः शक्तिमात्रा अभिव्यज्यमाना भेदा इवाभासन्ते पुरुषग्रहणशक्त्यपेक्षया, न तु परमार्थतो भेदोऽस्ति । किमिव ? एकद्रव्यस्वतत्त्वरूपादिवत्, यथैकमेव घटाख्यं वस्तु चक्षुरादिग्रहणापदेशविशिष्टं रूपादिव्यपदेशभाग भवति यथा चक्षुषा गृह्यमाणं रूपम् जिह्वया रसः घ्राणेन गन्धः श्रोत्रेण शब्दः त्वचा स्पर्श इति तथा सर्वस्याभिन्नस्यैकस्यैव घट-पटादिभेदाभाव (स) नमभिमानमात्रमेवेति । एवं तावच्छून्यवादः पुरुषादिद्रव्यार्थवादेन 'निवर्तितः । इति द्वादशारान्तरं समाप्तम् ॥ . १ प० ११ पं० ३॥ २ इत्यादि भा० ॥ ३ पुरुषाग्रहण प्र० ॥ ४ भेदाभासनं भेदानामवभासनमित्यर्थो भाति ।। ५ निर्वतित इति द्वा° य० । निवर्तत इति द्वा भा० ॥ ६ समाप्तः प्र०॥ w Page #185 -------------------------------------------------------------------------- ________________ ॐ अ सद्गुरुभ्यो नमः अथ नयचक्रतुम्बम् एतदपि नैवैकान्तेन युक्तमिति प्रक्रान्तमेव । ततश्च विधिविधिनयादारभ्य विधिविध्यन्तरानुक्रमेण यावद् द्रव्यक्रियोभयनयः तावद् द्रव्यार्थांशावधृतेः ततः परं पर्यायार्थभेदानामुत्तरोत्तरैकान्तायुक्तत्वप्रक्रान्त्या यावच्छ्रन्यवादस्यापि एकान्तायुक्तत्वमधुना प्रक्रान्तम् । तेषामुपरि 'यथा लोकपरिग्रहमेव वस्तु' इति विधिः । तद्वयावर्तितसामान्य - 5 विशेषोद्धारार्थं विधिनियमविधिः । तन्निवर्तनार्थमुभयोभयनयः यावदयमवधिः । अतः परं तुम्बं नयचक्रस्य वर्तिष्यते । 'तदपि किं द्रव्यार्थीकान्तमतं सत्यं किमसत्यम्' इत्यस्मिन् -सन्देहेऽभिधीयते-- एतदपि नैवैकान्तेन युक्तमिति प्रक्रान्तमेव, कथमित्यत आह-- ततश्चेत्यादि, ५६२-१ ततश्च सर्वसंग्रहात्मकाद् विधेर्विधिनयारादारभ्य उत्तरोत्तरैकान्तायुक्तत्वप्रक्रान्त्या तेषु तेष्वरान्तरेषु विचारितमेव 'किं पुरुष एवावस्था अवस्था एव पुरुषः' इत्यादिविकल्पपर्यनुयोगोपक्रमेणेति तदनु- 10 स्मारयति - विधिविध्यन्तरानुक्रमेण विधिविधेर्भेदानां पुरुष-नियति-काल-स्वभाव-भावानां पूर्वपूर्वदूषणेनोतरोत्तरव्यवस्थानम्, ततः परं विध्युभयादीनामनुक्रमस्य परिपाटयाः क्रमेण विधिना यावत् कोऽवधिर्द्रव्यार्थद्वेषणमिति चेत्, उच्यते-- यावद् द्रव्य - क्रियोभयनयः उक्तस्तावद् द्रव्यार्थांशावधृतेः ततः परं पर्यायार्थभेदात् तेषामपि पर्यायार्थभेदानामुत्तरोत्तरैकान्तायुक्तत्वप्रक्रान्त्या यावच्छून्यवादः, शून्यवादस्यापि एकान्तायुक्तत्वमधुना विधिविधिनयमते प्रक्रान्तम् । तदेकान्तायुक्तत्वँख्यापना तु एकान्तवादानां परस्परसंयुक्तत्वमापाद्य प्रत्येकशो द्विशो यावद् द्वाद[श]शः सप्रभेदस्तेषामुपरि विधिनयः प्रथमोक्तो द्रष्टव्यः, तत्स्मारणं यथालोकपरिग्रहमेव वस्त्विति विधिरिति, तदुत्थानादिग्रन्थग्रहणात् समस्तारसूचनम् । तद्वयावर्तितेत्यादि, तेन विधिनयेन व्यावर्तितयोः सविकल्पयोः सामान्यविशेषयोरुद्वारार्थं विधिनियमविधिः, ततस्तन्निवर्तनार्थमुभयोर्भयनय इत्ययमपि क्रमो यावत् पुनरयमेवधिरिति । १ कान्ते युक्त० ॥ २ दृश्यतां पृ० २४६ ।। ३ अवस्था नास्ति य० ॥ ४ °तरेतेरव्य य० । 'त्तरेत्तरेत्तरव्य' भा० ॥ ५ यावृक्षोवधि प्र० ॥ ६ 'दूषणमेति भा० । दूषणे सति य० ॥ ७ युक्तस्य ख्यापना भा० । 'युक्तत्वस्थापना य० ।। ८ द्वादशः सप्र भा० । द्वादशारशः सप्र य० । ९ विधि भा० ॥ ११ मविधि य० ॥ नास्ति य० ॥ १० भय इत्यमपि 15 ५६२-२ 20 Page #186 -------------------------------------------------------------------------- ________________ न्यायागमानुसारिणीवृत्त्य लङ्कृतं [ नयचक्रतुम्बे यथा चानेन शून्यवादे पूर्वपक्षत्वसम्बन्धस्तथा षड्विधेन द्रव्यार्थेन । यथा च तैः सम्बन्धः शून्यवादस्य तथा विध्यादीनां द्वादशानामपि यथारुचितमभिसम्बन्धः, शून्यवाद - स्यापि येन केनचिदन्तरितस्य सम्बन्धोपपत्तेः । एवमेव चास्य नयचक्रमित्यन्वर्थसंज्ञा स्यात् । एवं तावदस्मादन्त्यात् सर्वनयोत्थानं न विरुध्यते । यथा चास्मादेवं सर्वेभ्योऽपि । ८७५] 5 यथा चानेनेत्यादि, यथा चानेन विधिविधिनयेनैकान्तायुक्तत्ववादिना शून्यवादे पूर्वपक्षत्व -- सम्बन्धस्तथैकैकेन षड्विधेन द्रव्यार्थेन । यथा च तैरित्यादि, यथा च द्रव्यार्थभेदैः प्रत्येकं विधि-विधिनयेनैव योग: शून्यवादस्य तथा शून्यवादे प्रतिषिद्धेऽपि तदनन्तरमेव विध्यादीनां द्वादशानामप्यराणां यथारुचितमभिसम्बन्धः शून्यवादस्यापि येन केनचिदेकादशानामन्यतमेनान्तरितस्य सम्बन्धोपपत्तेः, प्रत्येकं जगत्स्वभावप्रतिपादनसमर्थानां व्यापिनां येन केनचिदिति वचनात् दि 10 विध्यनयादीनां समनन्तरेणैकाद्यन्तरितेन उत्तरेषां वा पूर्वेण समनन्तरातीतेनैकाद्यन्तरितातीतेनेत्य-विरुद्धः “क्रमेणोत्क्रमेणोत्क्रमक्रमाभ्यां वा सम्बन्धोऽस्तीत्यर्थः, तस्माच्च सर्वभावव्यावर्तनानन्तरसम्बन्धा[द्] द्वादशानामन्यतमादरादनन्तरस्यानन्तरस्योत्थानं तत्तदरदूषणार्थं क्रमः । तेन क्रमेण सम्बन्धेन सर्वकुमतपक्षाणां मिथ्यादृष्टिप्रणीतशास्त्राणां व्यवस्थायाश्चेष्टनार्थं सर्वमिदं नयचं ऋशास्त्रं क्रम ५६३-१ सर्वैक्यभावापादितस्याद्वादानपेक्षसर्वनयमिथ्यादृष्टित्वात् तत्र तत्र च तत्तद्दविहित्यस्य प्रतिपादितत्वात् 15 परस्परैविहि (ह? ) तपक्षाणां क्रमेणोक्तार्थानुसारेण सर्वेषामन्योन्यदूषणत्वात् । 20 एवमेवेत्यादि। एवं चैं कृत्वास्य शास्त्रस्य नैयादीनां चक्रं नयचक्रं नयसमूह इत्यन्वर्थसंज्ञा स्यात्, नयानां स्वपरमतसाधन - दूषणसमर्थानां समूहत्वात् । नयन्तेऽर्थान् प्रापयन्ति नयन्ति गमयन्तीति नयाः, वस्तुनोऽनेकात्मकस्यान्यत मैकात्मकैकान्तपरिग्रहात्मका नया इति तेषां चक्रम् । एवं तावेदैस्मादन्त्या च्छून्य वादनयात् सर्वनयोत्थानं न विरुध्यते । यथा चास्मादेवं सर्वेभ्योऽपि । यथैतस्मान्नयादुत्थानं सर्वनयानामन्त्यादविरुद्धं तथा सर्वेभ्योऽपि, सर्वस्मादेकैकस्मादपि नयात् सर्वनयानामुत्थानमविरुद्धमेव, सर्वस्य सर्वेण सह विरोधित्वे सति विवादसद्भावात् । १ 'वादपूर्व' य० ॥ २°स्तथैनैकैकेन यद्विधेन द्रव्यार्थन यथा व ते भा० । स्तथैनैकैकेन वद्विधेन द्रव्यार्थ यथा चैतै य० ॥ ३ 'मपि संबंध य० ॥ ४ यदि ध्यरनयानां सम भा० ॥ ५ क्रमेणोत्क्रमेणोत्क्रमाभ्या भा० । क्रमेणोत्क्रमत्क्रमाभ्यां य० । ६ भादयावर्तना' भा० ॥ ७ 'रस्योत्थानं य० ॥ ८ 'याश्वेष्टेनार्थं य० ॥ ९ चक्रं य० ॥ १० हित्यस्य भा० । 'हितास्य य० ॥ ११ ° रवि[र]हित (?) m १२ चक्रत्वास्य प्र० । १३ नयादीच भा० । 'नय नां चक्रम्' इति पाठोऽत्र समीचीनो भाति ।। १४ नयन्ति नास्ति भा० ॥ १५ ' दस्माकं दन्त्या भा० ॥ १६ यथैच तस्मान्नया प्र० । अत्र यथा चैतस्मान्नया' इत्यपि पाठः संभवेत् ॥ Page #187 -------------------------------------------------------------------------- ________________ सर्वनयोपनिबन्धनं जिनवचनम् ] द्वादशारं नयचक्रम् [८७६ एषामशेषशासननयाराणां भगवदर्हद्वचनमुपनिबन्धनम्। तेषां द्रव्यार्थ-पर्यायार्थनयौ द्वौ मूलभेदौ, तत्प्रभेदाः संग्रहादयः। तेषामुपग्राहकं जिनवचनं तद्यथा-- . इमा णं भंते ! रयणप्पभा पुढवी कि सासता असासता? गोतमा! सिता सासता, सिता असासता । से केणठेणं भंते ! एवं वुच्चति-सिता सासता, सिता असासत त्ति ? गोतमा ! दन्वटुताए सासता, वण्णपज्जवेहि गंधपज्जवेहि रसपज्जवेहिं फासपज्जवेहि संठाणपज्जवेहि असासता। । [जीवाजीवाभि० ३.११७८] एषामित्यादि । एषामशेषनयानां किं निबन्धनमि[ति] चेदुच्यते--एषामशेषशासना(ननया)राणाम, अशेषशासनान्येव जैमिनीयोपनिषदादीनि नयाः अरसंस्थानीयानि स्याद्वादतुम्बस्य नयचक्रस्य, तेषामशेषशासननयाराणां च भगवदर्हद्वचनमुपनिबन्धनम् । जिनशासनमहासमुद्रस्यैव तरङ्गा एते । तथा च तत्र तत्र भावितम् । यथाचार्यसिद्धसेनश्चाह भई मिच्छादसणसमूहमइयस्स अमतसादस्स । जिणवयणस्स भगवतो संविग्गमु (सु) हाभिगम्मस्स ॥ [सम्मति० ३।६९] इति । ५६३-२ तेषां चाशेषशासनाराणां द्रव्यार्थ-पर्यायार्थनयौ द्वौ समासतो मूलभेदौ, तत्प्रभेदाः संग्रहादयः, तित्थकरवयणसंगहविसेसपत्थारमूलवाकरणी। दम्वढिओ य पज्जवणयो य सेसा विकप्पा सि ॥ [सम्मति० १॥३] इत्यादिव्याख्यानात् । 15 तत्र द्रव्यार्थस्य विकल्पाः षट् संक्षेपेणात्रोक्ताः, पर्यायार्थस्य षट् । तेषामुपग्राहक जिनवचनं तद्यथा--'इमा णं भंते ! रयणप्पभा पुढवी कि सोसता असासता' इति पृष्टे व्याकरणं 'सिया सासता, सिता अंसासता' इति समग्रादेशात् । पुनः 'से केणठेणं भंते ! "एतं एवं वुच्चतिसिता सासता, सिता अंसासता' इति व्याख्यापनार्थः प्रश्नः। तस्य विकलादेशाद् व्याकरणम्, रत्नप्रभायाः स्वतत्त्वमुभयात्मकं विभागेन विदधाति, तद्यथा-'दव्वद्वताए सासता, वण्णपज्जवेहिं 20 गंधपज्जवेहिं रस"ज्जवेहि फासपज्जवेहि "संठाणपज्जवेहि असासत' ति। तदनुयातवृत्तिसाधनं नाभिक्रिया, तस्या रत्नप्रभायाः शाश्वताशाश्वतधर्मस्वतत्त्वायाः कारणाभ्यां द्रव्यार्थपर्याया[A]भ्यां प्रत्येकषड्विकल्पाभ्यां कारितं स्वतत्त्वमनेकान्तात्मकं विदधतो १ (°सेन आह?) ॥ २ गमस्स प्र०॥ ३ सि भा०॥ ४ णोत्रोक्ताः प्र०॥ ५ सासतामसासता प्र०। दृश्यतां पृ० ३, ४५० ।। ६ असासतामिति प्र०॥ ७ एवं एवं भा०। अत्रेदमवधेयम्-प० ३, ४५० मध्ये नयचके जीवाजीवाभिगमसूत्रत उद्धृते पाठे जीवाजीवाभिगमसूत्रे च 'एतं' इति पदं नोपलभ्यते। अतोऽत्र 'भंते एवं वच्चति' इति पाठ एव समीचीनो भाति ।। ८ असासतामिति य० । असासतातिति भा०॥ ९ व्याख्यानार्थः य०॥ १०°त्वनुभया प्र०॥ ११ पज्जतेवेहि भा० ॥ १२ दृश्यतां पृ० ३ पं० १६, पृ० ४५० ५० १०, पृ० ४५१ टि० १॥१३ तदनुपातवृत्तसाधन भा०। तदनुपातवृत्तेसासधन य०॥ १४ द्रव्येक प्र०॥ Page #188 -------------------------------------------------------------------------- ________________ ८७७] न्यायागमानुसारिणीवृत्त्यलङ्कृतं [नयचक्रतुम्बे __ तदनुयातवृत्तिसाधनं नाभिक्रिया। तद्यथा--विधि-विधि [विधि-विध्युभय-विधिनियम-उभय-उभयविधि-उभयोभय-उभयनियम-नियम-नियमविधि-नियमोभय-नियमनियमा] एकप्रबन्धेनान्योन्यापेक्षवृत्तयः सत्यार्थाः, एतद्भङ्गनियतस्याद्वादलक्षणः शब्दः स्यानित्यः स्यान्नित्यानित्यः स्यादनित्यः, विध्यादिद्वादशविकल्पनियताकृतक-कृतकाकृतक6 कृतकत्वानेकान्तविकल्पात्मकत्वात्, घटवत्। जिनवचनस्यानुगमाद् द्वादशानामराणामशेषशेषशासनसंग्राहिणामित्थं तुम्बक्रिया स्याद्वादनाभिकरणम्, तत्प्रतिबद्धसर्वारावस्थानात्, अतोऽन्यथा विशरणात्, यथोक्तम्५६४-१ जैम्मि कुलं आयत्तं तं पुरिसं आयरेण रक्खाहि । ण हु तुंबम्मि विणठे अरया साहारणं(या) होंति ॥ [ ] इति । तद्यथा-विधिविधीत्यादि साधनदण्डको यावद् घटवदिति दृष्टान्तः । एवं तुम्बकरणं सविकल्पद्वादशा[र]नयचकवाक्यानयनसाधनम् । तत्र विधिभङ्गाश्चत्वार आद्या उभयभङ्गा मध्यमाश्चत्वारो नियमभङ्गाश्चत्वारः पाश्चात्या यथासङ्ख्यं नित्यप्रतिज्ञाः ४ नित्यानित्यप्रतिज्ञाः ४ अनित्यप्रतिज्ञाश्च ४। विधिः विधेविधिः विधेविधिनियमौ विधेनियम इति प्रथमभङ्गचतुष्टयम्, मध्यम विधिनियमौ विधिनियमयोविधि: "विधिनियमयोविधिनियमौ विधिनियमयोनियम इति, पाश्चात्यमपि 15 नियमो नियमस्य विधिः नियमस्य विधिनियमौं नियमस्य नियम इत्येते द्वादशाप्यरनया एकप्रद्यो:: (प्रबन्धे) नान्योन्यापेक्षवृत्तयः सत्यार्था इति सँ (सं)पिण्डरूपेण प्रतिज्ञा, एतद्भङ्गनियतस्याद्वादलक्षण: शब्द इति, स्यानित्यः स्यानित्यानित्यः स्यादनित्यः शब्द इति, तत्संक्षेपस्त्रिविधो हेतुरपि विध्यादिद्वादशविकल्पनियताकृतक-कृतकाकृतक-[कृतकत्वानेकान्तविकल्पात्मकत्वादिति प्राग्व्याख्यातभङ्गार्थसमाहारात्मक एवायं प्रतिज्ञावत् तन्नयदर्शनविकल्पैकवाक्यात्मकत्वाद् घटवदिति १ इयं गाथा अणहिलपुरपत्तने खेतरवसीपाडामध्ये विद्यमानायाम् आवश्यकनियुक्तेर्हस्तलिखितायां तालपत्रात्मिकायां प्रतौ दृष्टाऽस्माभिः, मुद्रितायां तु न दृश्यते । आवश्यकसूत्रस्य हारिभद्रयां वृत्तौ [पृ० २६३] इत्थमुपलभ्यते- “आह चसुत्तत्थेसु अचिंतण आएसे वुड्ढसेहगगिलाणे। बाले खमए वाई इड्ढीमाइ अणिड्ढी य॥१॥ एएहि कारणेहिं तंबभूओ उ होति आयरिओ। वेयावच्चं ण करे कायव्वं तस्स सेसेहिं ।। २ ।। जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खेज्जा नहु तुंबम्मि विणढे अरया साहारया होति ।। ३ ।। वाले सप्पभए, तहा इड्ढिमंतंमि आगए पाणगादिगए आयरिए लहत्तं, एवं वादिम्मि वि, अणिस्सरपव्वइयगा य एए त्ति जणापवादो, सेसं कंठं"। आवश्यकसूत्रस्य मलयगिरिविरचितायां वत्तौ त्वेवमुपलभ्यते- “तथा चाह- सुत्तत्थेसु अचिंतण. . . . . . ।।१॥ ...... ॥ २॥...... ।।३॥ आदेशे प्राघूर्णके, वृद्ध, शैक्षके, ग्लाने, तथा बाले लघुवयसि,क्षपके च . . . . . . . . एतदेवाह-जण कुलं आयत्तं तं परिसं आयरेण रक्खेह। न हु तुंबम्मि विण→ अरगा साहारगा हुंति ।। १३३ ॥ येन पुरुषेण कुलमायत्तं तं पुरुषमादरेण रक्षेत्, यतो नह नैव तुम्बे विनष्टे अरकाः साधारकाः साधारा भवन्ति ।" इति आवश्यकनिर्यक्तेर्मलयगिरिसूरिविरचितायां वृत्ती इच्छाकारसामाचारीवर्णने ॥ २ रक्खाहि भा० ॥ ३ ण हि भा० ।। ४ विधिविधिनियमौविधेनियम इति भा० ।। विधिविधिनियमोविधिनियम इति य०॥ ५ विधिनियमयोविधिनियमयोविधिनियमनियमयोनियम इति य० ॥ ६ एकप्रद्य (व्य? )ोना य० । एकप्रद्यद्यना भा०। (एकप्रघट्टेना?)॥ ७ दृश्यतां १० ८८० पं० ७॥ ८ °ताकृतककृतकाकृतकत्वाअनकान्त य० । ताकृतकाकृतकत्वाअनेकान्त भा०। दृश्यतां पृ० ८७८ पं० ४॥ ९ °व्यातभ' भा० । व्याख्यार्थभ य०॥ Page #189 -------------------------------------------------------------------------- ________________ द्वादशारं नयचक्रम् व्याख्यानदिग्दर्शनसाधनं तु तद्यथा-- - व्यवहारैकता" क्षणिक - शून्यता - कृतकत्वात्, घटवत् । स्याद्वादनाभिकरणम् ] व्यवहृत्येकत्व... दृष्टान्तः परस्परापेक्षवृत्तिसमस्तन यमतै कमत्यानुवृत्तिनित्यं नित्यानित्य-अनित्यत्वानेकान्तविकल्पात्मकानुगताकृतक-कृतकाकृतक-कृतकत्वानेकान्तविकल्पात्मकः सिद्ध एवेति प्राग्व्याख्या [ता]र्थत्वात् । ५६४-२ व्याख्यानदिग्दर्शनसाधनं तु एतस्यानन्तराभिहितनाभिक्रियानेकान्तत्वप्रख्यापनसाधनस्य 5 व्याख्यानदिशं दर्शयत्येतत् साधनम् अतीतानां द्वादशानामराणां प्रत्येकं यथासङ्ख्यप्रस्थानार्थोपन्यासार्थत्वात्, तद्यथा-व्यवहारैकतेत्यादिदण्डकप्रतिज्ञोपन्यासो यावच्च्छून्यता[[ ]नित्यः शब्द इति । हेतुर्व्यवहृत्येकत्वेत्यादिदण्डको यावत् क्षणिकशून्यताकृतकत्वादिति । [ ८७८ "शून्यताऽनित्यः शब्दः, विधिनयस्य तावद् यथालोकग्राहमेव वस्तु, यथा लोकेन परिगृहीतमेव नित्यानित्य-कारण-कार्यक-नानात्वाद्यशक्यप्राप्त्यप्रयोजनत्वाविचारेण शक्यप्राप्तिप्रयोजन वैत्कर्मफल सम्बन्ध मात्रपरिज्ञानमपौरुषे - 10 यानाद्यनिधनागमगम्यमिति दर्शनम् । विधिविधिस्तु क्रियाविधायिवाक्यपरिज्ञानस्याप्यशक्यप्राप्त्यप्रयोजनत्वादिदोषाविमोक्षात् स्ववचनादिविरोधाद् वस्तुतत्त्वपरिज्ञानाविनाभावादयुक्तेः सर्वैककारणमात्रत्वम् । तच्च पुरुष - कालनियति-स्वभाव-भावाद्यन्यतमात्मकम्, आत्मप्रभेदमात्रावस्थाभेदमात्रव्यवहृतेरिति । तस्यापि विधिविधेरवस्थावस्थार्वद्भेदोपादानावश्यंभावात् परमशून्य-क्षणिकाद्यनभिप्रेतवाद- 15 प्रसङ्गाच्चासन्निधिव्यावृत्तभवनवृत्तिद्वैतवादः श्रेयान् प्रकाश-प्रवृत्ति-नियमात्मभोग्यसत्त्व रजस्तमोमय- ५६५-१ प्रकृतिव्यापारस्योदासीनभोक्तृपुरुषोपभोगार्थप्रवृत्तेरिति विधिविधीयते नियम्यते चेति विधिविधिनियमनयदर्शनं 'न सर्वमेकात्मकं किं तर्हि ? सर्वं सर्वात्मकम्' इति । अस्यैव वा विकल्पान्तरं विध्युभयनयदर्शनस्य प्रकृति-पुरुषयोर्गुणत्रयव्यवस्थानुपपत्तेः स्थित्युत्पत्तिविनाशानात्मकत्वादसत्त्वापत्तेश्च भावद्वैतं भाव्य-भवितृभेदात् प्रतिविशिष्टबुद्धिस्वतन्त्रा - 20 धिष्ठात्रधिष्ठेयास्वतन्त्रत्वद्वैविध्यादी व रेशितव्यात्मकं द्वैतमिदमिति । एतस्यापि प्रकृतिपुरुषस्य परस्परात्मानापत्तों कर्म-फलसम्बन्धाभावे संसार - मोक्षाद्यनुपपत्तेरीश्वरस्यापि च प्रवर्त्यपुरुष ↑ कैर्मवशप्रवृत्तेरनीश्वरत्वादेकैकस्य सर्वत्वमीश्वरत्वं च सर्वस्य च चेतनाचेतनात्मकस्य परिवृत्त्यान्योन्यात्मकत्वानुभवनात् सर्वपुरुषाणां ↑ कर्मकृतत्वात् कर्मणां पुरुषकृतत्वादत्मनैवात्मनः कार्यकारणत्वादेकं सर्वं सर्वं चैकमिति विधिनियम्यत्वाद् विधिनियमनयदर्शनमिति । १ नित्य नित्या अनित्यत्वाऽनेकान्त भा० । नित्यानित्याअनित्यत्वानेकान्त य० ।। २ कृतक नास्ति भा० ॥ ३ वनेका भा० ॥ ४ एवंस्था भा० ॥ ५ हत्यैकत्वे प्र० ।। ६ ततद्यथा य० । दृश्यतां पृ० ११ पं० ३ ।। ७ 'जनत्वकर्म य० ॥ ८ 'वतभेदो भा० ॥ ९ ('च्च सन्निध्यापत्तिभवनवृत्ति ? ) । दृश्यतां पृ० २६१ पं० १५ ।। १० 'नयमद ं य० । ११ न्तर प्र० । १२ 'श्वरेसितद्यात्मकं प्र० । “श्वरेशितद्वयात्मकम्' इत्यपि पाठोऽत भवेत् ।। १३ 11 एतदन्तर्गत: पाठो नास्ति य० १४ चा चे' भा० ॥ १५ त्वात्तुभ भा० ॥ १६ दात्मनः भा० ॥ १७ कारत्वा प्र० । दृश्यतां पृ० ३५० ।। १८ । यमेनय प्र० ॥ 25 Page #190 -------------------------------------------------------------------------- ________________ ८७९] न्यायागमानुसारिणीवृत्त्यलङ्कृतं एषां चतुर्णां द्रव्यार्थत्वादकृतकनित्यत्वैकान्तः । भवितृ-भवनयोर्द्रव्य-क्रिययोरन्यतरप्रधानोपसर्जनत्वानुपपत्तिरभावापत्तेः, अतो विधिनियमौ प्रधानावेव द्रव्य भावपरिग्रहात्मकावित्युभय [ नय] दर्शनम् । ५६५-२ अस्यापि मतस्य परस्परनिरपेक्षस्वातन्त्र्ये द्रव्यभावयोरनुपपन्नस्थित्युत्पत्तिविनाशस्वावस्थयोरभावत्वं खपुष्पवत् । अतः परतः स्वतश्च तद्व्यक्त्याकृत्याख्यं गुणप्रधानभावेन द्रव्यादि सत् परतः 5 सत्तादि स्वत इत्यसदपि भवतीति विधिनियमे ( मौ) विधीय ( ये ) ते इति विधिनियमविधिनैयदर्शनम् । अस्यापि असदुत्पत्तिवाञ्छिनो नयस्यासन्निहितखपुष्पादिवत् सतोऽसतः सदसतो वा सताऽसता सदसता वा सम्बन्धाभावात् सत्करत्वाभावाच्चासदुत्पत्त्ययुक्तेः प्रवृत्तिनिवृत्तिरूपमितरेतराभावलक्षर्णैमभवद् भवति वस्त्विति उभयोभयनयदर्शनम् । [ नयचक्रतुम्बे अस्यापि दर्शनस्य पराभावस्य स्वरूपविशेषासम्भवेऽनवस्थानाद् द्वयोरपि अभाव - संकररूपादि10 दोषादयुक्तेर्भवितृप्रधानं भवनोपसर्जनत्वमिति उभय[नियम]नयमे॑तम् । एतेषु च चतुर्षु [उ]भयविध्यादिषु कृतकाकृतकत्वादनित्यनित्यत्वा वलम्बि चतुरवयवः प्रतिज्ञाहेतु व्याख्याविकल्पः । अस्यापि यस्य भेदप्राधन्येऽन्वयाभाव उपसर्जनत्वाद् भेदस्यापि तदविनाभाविनोऽभावो ५६६-१ गगनोदुम्बरकुसुमवत् सामान्य-विशेषयोरन्यतरोभयप्रधानोपसर्जनपक्षविकल्पानामत्यन्ताभावाभिमुखानां 15 त्यागादैग्नीन्धनवत् तत्त्वान्यत्वोभयासत्ता [s] वक्तव्यता श्रेयसीति नियमनयमतमेतत् । एतदपि मत[म् ‘अ]वक्तव्यम् इति वक्तव्यत्वानतिवृत्तेः 'स्ववाग्विरोधादेरनिरूपित वस्तुस्वतत्त्ववादिनश्चावादित्वप्रसङ्गाद् रूप-रसाद्यत्यन्त विविक्तदेशभिन्न विशेषसमुदेयमात्रं वस्त्विति नियमस्य विधिः । १३ इदमपि नयमतमशोभनम्, द्रव्यभवनव्यावृत्तौ " प्रतिज्ञातायां "कोऽवाभेदभावो नाम समुदायि-20 ( ? ) संवृतिसमुदायिनामुत्पाद- विनाशव्यतिरिक्तस्वरूपाभावादभावत्वापत्तेः क्षणे क्षणेऽत्यन्तभिन्नरूपाद्यसाधारणानिर्देश्यपरमार्थत्वाद् वस्तुन इति नियमो विधीयते नियम्यते चेति नियमोभयनयमतम् । अस्यापि नयमतस्यासाधुता, क्षणोऽस्यास्तीति क्षणिक इति शब्दव्युत्पत्तौ ठन्प्रत्यय-षष्ठ्यर्थाभ्यां सहभाविभावाभ्युपगमादनिर्वहनी यत्वादभावपरमार्थ वस्तुत्वादसिद्ध्यादिभ्यः शून्यत्वमेव वस्तुन इति । एतेषु चतुर्षु नियम-नियमविध्यादिषु कृतकत्वादनित्य इति हेतु प्रतिज्ञाव्याख्याविकल्पः, सर्वत्र 25 व्याख्यातार्थघटवदिति दृष्टान्तः । " एष सर्वार्थ पिण्ड []नैकः साधनप्रयोगः सहव्याख्यानदिक्प्रदर्शनेन कृतः । ३ प्रवृत्तिरूप य० ॥ ४ णभवद् १ 'नयमद प्र० ॥ २ ° त् सत्करत्वाभावात् सत्करत्वाभावाच्चा ं य० ॥ भवति विस्त्विति भा० । 'णमभवद् भवति स्त्विति य० ॥ ५ मतमतेषु च भा० । 'मतेषु च य० ॥ ६ ° न्याऽन्वया भा० ॥ ७ दग्वीत्वन' य० । दधीत्वन' य० ॥ ८ स्ववाग्निरों प्र० ॥ ९ 'विवित्तादेश प्र० । १० दाय १२ कोशभेदभावो प्र० ॥ १३ संवृत्ति प्र० । ( संवृतिसत्समु ? ) ॥ य० ॥ ११ प्राज्ञतायां प्र० ॥ १४ एकसर्वार्थ य० ॥ Page #191 -------------------------------------------------------------------------- ________________ स्याद्वादनाभिकरणम्] द्वादशारं नयचक्रम् . . [८८० . एवं सर्वप्रभेदेष्वपि। स्यादेकः स्यादेकानेकः स्यादनेकः, स्यात् कारणं स्यात् कारणकार्य स्यात् कार्यम्, स्यात् सर्वगतं स्यात् सर्वगतासर्वगतं स्यादसर्वगतम्, विधि-विधिनियमनियमस्वभावत्वात् विध्यादिद्वादशात्मकत्वात्, घटवदिति भावितमेव नयचक्रशास्त्रेणानेन । एवं च जिनशासनमेकान्तसत्यमेव, सम्यक्सम्प्रसिद्धयुपनिबन्धनसम्प्रतिष्ठितार्थत्वात्, सदसद!...... एवं सर्वप्रभेदेष्वपीति एकानेक-कारणकार्य-सर्वगतासर्वगत-सामान्यविशेष-मिधर्मादिवस्तुप्रभेदेष्वपि एवं नेतव्यमिति अतिदिशति । तन्निदर्शनार्थं द्वादशानां विकल्पानां त्रिधा सम्पिण्डनेन चतुरश्चतुरो विकल्पानेकव्याकृत्याह--स्यादेक इत्यादि तयैवानुपूर्व्या । तत्र स्यादेक इति चत्वारो ५६६-२ विकल्पा: सङ्क्षिप्य पक्षीकृताः, स्यादेकानेक इत्युभयविकल्पाः, स्यादनेक इति नियमविकल्पाः । एवं स्यात् कारणं, स्यात् कारणकार्ये, स्यात् कार्यमेवेति । तथा स्यात् सर्वगतं, स्यात् सर्वगतासर्वगतं, 10 स्यादसर्वगतमेवेति। इत्थं नित्यैककारणसर्वगतोभयानित्यानेककार्यासर्वगतैविकल्पानां पृथक् पृथग् द्वादशधा भिन्नानां [सं]गृह्य प्रतिज्ञाय हेतुरपि सङ्क्षिप्योच्यते तथैव-विधि-विधिनियम-नियमस्वभावत्वात्। विधिग्रहणेन विधिविकल्पाश्चत्वारो गृहीताः, विधिनियमग्रहणेनोभयविकल्पाः, नियमग्रहणेन नियमविकल्पाश्चत्वारः, विधिश्च विधिनियमौ च नियमश्च विधि-विधिनियम-नियमा इति विग्रहात्, तद्वयक्त्यर्थमाह-विध्यादिद्वादशात्मकत्वादिति, घटवदिति दृष्टान्तः, भावितमेवेति 15 व्याख्यातमेव द्वादशनयव्याख्यानप्रपञ्चात्मकेन नयचक्रशास्त्रेणानेनेत्यतीतावेक्षणम्, तन्त्रयुक्तिरतिदेशो नाम, 'प्रकृतस्यातीतेन साधनमतिदेशः' इति लक्षणात् । घटो हि विध्यादिद्वादशविधभवनसमूहात्मकः तेषामन्यतमाभावे न भवति, परस्परापेक्षायामेव भवतीति विस्तरेण चरितार्थमेतत् । एवं चेत्यादि। एवं च समाप्तनयचक्रशास्त्रोक्तविध्यादिद्वादशारशास्त्रान्तराधारनाभीभूतस्याद्वादप्रतिबन्धकृतकवाक्यतायां सर्वशास्त्रप्रवृत्तीयत्तायां च सत्यामित्थं प्रतिपादितायां यदर्थापत्त्या 20 शास्त्रोत्थाने प्रतिज्ञातं विध्यादिवृत्त्येकात्मकत्वाज्जैनशासनसत्यत्वप्राप्तिरिति तत् सिद्धम् । ५६७-१ तच्चोपसंहृत्य साधनमिदम्-जिनशासनमेकान्तसत्यमेवेति प्रतिज्ञा, सम्यक सम्प्रसिद्धयपनिबन्धनसम्प्रतिष्ठितार्थत्वादिति हेतुः । समीचीनसम्प्रसिद्धिः सम्यक्सम्प्रसिद्धिः, सामान्यविशेषविकल्पान्योन्याजहद्वृत्त्या वस्तुतत्त्वनिष्पत्तिः, सा सम्यक्सम्प्रसिद्धिरुपनिबन्धनं प्रत्यक्षा-ऽनुमाना-ऽऽगमलोकप्रसिद्धसंव्यवहाराविरोधिनी, तेनोपनिबन्धनेन संम्प्रतिष्ठितोऽर्थो यस्य तदिदं जिनशासनं सम्यक्सम्प्र- 25 सिद्धयुपनिबन्धनसम्प्रतिष्ठितार्थम्, तद्भावादेकान्तसत्यमेव तत्। दृष्टान्तः-सदसदर्थेत्यादि, संश्च असंश्च १ इत्यादि तयैवानुपूर्व्या तत्र स्यादेक इत्यादि तयैवानुपूर्व्या तत्र स्यादेक प्र० । अत्र द्विर्भूतः प्रतिषु पाठः ।। २ विकल्पानां पृथग द्वादशधा भा०। "विकल्पान् पृथक् पृथग द्वादशधा भिन्नामागृह्य प्रतिज्ञाय' इत्यपि पाठोऽत्र विचारणीयः॥ ३ मविधिनियमा प्र०॥ ४ दश्यतां प० ९५० २२॥ ५ संप्रतिवितो य० । संप्रतितो भा०॥ Page #192 -------------------------------------------------------------------------- ________________ न्यायागमानुसारिणीवृत्यलङ्कृतं [ नयचक्रतुम्बे एतबन्यतरैकान्तशास्त्रप्रबन्धस्तु विघटितार्थ, प्रस्तुतवस्तुविच्छेदपरमार्थत्वात्, दश दाडिमानीत्यादिवाक्यवत् । एषोऽर्थो भावित एवातीत समस्त नयचक्रशास्त्रेण । ८८१] अर्थोऽभिधेयो यस्य घट - भवत्यादेः पदस्य संगृहीता नेकभेदानेकान्तात्मक:, तेन सहाव्यभिचारिणां 5 प्रत्यक्षानुमानादिप्रमाणानां प्रबन्धेनाव्यवच्छिन्नप्रमाणं प्रमेयसम्बन्धार्थाभिधानप्रत्यययाथात्म्येन संसिद्धा नयचत्रशास्त्राभिहिता बहुभेदा घटादिनामपदाभिधेया भवत्यादिक्रियापदाभिधेयाश्चार्थाः सांसिद्धिकनिदर्शनाः, सिद्धादेशँनैमित्तिक वाक्यार्थवत् । सदाद्यनेकान्तार्थविषयत्वात् सत्यत्वं प्रमाणत्वाव्यभिचारीति भावितमेव व्याख्यातप्रकार सम्यक्सम्प्रसिद्धयुपनिबन्धनसम्प्रतिष्ठितार्थत्वादिति । एवं स्वपक्ष५६७-२ संसिद्धिसाधनाभिधानवर्त्मप्रदर्शनं शास्त्रार्थोपसंहारात्मकं कृतम् । 10 परपक्षविक्षेपक्षमसा [ध ] नाभिधान दिवप्रदर्शनमपि शास्त्रार्थोपसंहारात्मकं क्रियते-- एतदन्यतरेकान्तशास्त्रप्रबन्धस्तु विघटितार्थः । एतेषामुक्तानां विध्यादिनयानां परस्परभिन्नप्रस्थानानां सर्वशास्त्रमतानुवृत्त्या संहृत्योक्तानां सदसत्पक्षद्वयतया द्रव्यार्थ पर्यायार्थद्वित्वानतिवर्तिनां तयोरन्यतरस्यैकान्तस्य शास्त्रस्य प्रबन्धः पुरुषपरम्परयाऽऽगमाव्यवच्छेदपरम्परया 'सदेव, असदेव, नित्यमेव, अनित्यमेव' इत्यादिविघटितार्थ इति पक्षार्थः । शास्त्रवचनं साङ्ख्यादीनां दृष्यमाणमेव, लौकिक15 घट-भवत्यादिर्प्रयोगेभ्यो दृष्टान्तभूतेभ्य उत्कालपक्षीका ( क ? ) रणार्थं मा भू [द्] दृष्टान्त-दाष्टन्तिकयोरप्रविवेक इति प्रस्तुतवस्तुविच्छेदा (दपरमा ? ) र्थत्वादिति हेतु:, प्रस्तुतं वस्तु दुःखविमोक्षोद्देशसाध्यसाधनसम्बन्धविधानं प्रमाणमेव संसिद्धिनिरूपणं च तद्विच्छेदो व्याघातः विघ्नोऽन्यथाभावः तदनिर्वाहः, महासरः पुण्डरीकजिघृक्षार्थप्रवृत्ताप्राप्तपङ्कनिमग्नर्पुरुषवत् । स परमार्थो यस्य एतयोर्द्रव्यपर्यायार्थयोरन्यतरैकान्तशास्त्रप्रबन्धस्य [स] प्रस्तुत वस्तुविच्छेदपरमार्थः स्वाभिप्रेतविपर्ययहेतुः, तद्भावात् 20 प्रस्तुत वस्तुविच्छेदपरमार्थत्वाद् विघटितार्थः । किमिव ? देश दाडिमानीत्यादिवाक्यवत्, '५६८-१ यथेदमसम्बद्धावयवार्थमेकवाक्यभावानापत्तेर्विघटितार्थं प्रस्तुत वस्तुविच्छेदपरमार्थत्वात् तथोक्तद्रव्यार्थ - पर्यायार्थान्यतरविकल्पैकान्तशास्त्रप्रबन्धो विघटितार्थ इत्येषोऽर्थो भावित एव अतीतसमस्तनयचक्रशास्त्रेणेत्येवमनेन समस्तेन ग्रन्थेनैतदभिहितं "विधिनियमभङ्गवृत्तिव्यतिरिक्तत्वादनर्थक वचोवत् जैनादन्यच्छासनमनृतम्, जैनमेव शासनं सत्यं विधिनियमभङ्गवृत्त्यात्मकत्वाद् भवतिवद् घटवद्वेति, 25 एकमेव वा साधनं तत् साधर्म्य - वैधर्म्याभ्यां सर्वेकान्तवादिदूषणायानेकान्तवादिपक्षसाधनाय च प्रभवतीति यथाप्रतिज्ञं व्याख्यातम् । १ प्रमेयं भा० ॥ २ सत्यत्वप्रमा प्र० । ३ 'नैमित्तिवाक्या' य० । ४ दृष्याणमेव य० ॥ ५ प्रयोगेन्यो प्र० ॥ ६ वस्तुत' प्र० ॥ ७ मेव सिद्धि य० ॥ ८ पणं व तद्वि' प्र० ॥ ९ पुरुषात् प्र० । दृश्यतां सूत्रकृताङ्गे द्वितीयश्रुतस्कन्धे प्रथमं पुण्डरीकाध्ययनम् ।। १० दृश्यतां पृ० १२४ पं० ८, टिपू० ५५ ।। ११ दृश्यतां पृ० ९ ॥ Page #193 -------------------------------------------------------------------------- ________________ स्याद्वादनाभिकरणम्] द्वादशारं नयचक्रम् [८८२ एवं च वृत्तिवचनमशेषभङ्गकवाक्यतायामेव प्रतिभङ्गमपि वृत्तिरिति ख्यापनार्थम् । स्याद्वादतुम्बप्रतिबद्धसर्वनयभङ्गात्मिकैकैव वृत्तिः सत्या, रत्नावलीवत्, अन्यथा वृत्त्यभाव एव। तथैव च सर्वकान्तप्रक्रमः। सर्वनयात्मकैकवृत्तिजैनसत्यत्वसाधनप्रवृत्त्यैवार्थापत्त्याशेषशासनासाधुत्वप्रतिपादनं कृतम्, विध्यादिनयानामेकभावे सर्वभावात् एकाभावे सर्वाभावात्, वर्षणाभिधानमेघाभ्युन्नतिवचनवत् प्रतिज्ञादावितरभङ्गार्थाव्यभिचारात्, तथाहि--अयमेव प्रयोगार्थः, एक एतदुभयं कुतो लभ्यमिति चेत्, उच्यते - वृत्तिवचनात् । तद्भावनार्थमाह-एवं च कृत्वा विधिनियमभङ्गव्यतिरिक्तत्वादिति सिद्धे वृत्तिवचनमशेषभङ्गैकवाक्यतायामेव प्रतिभङ्गमपि वत्तिरिति व्याख्यापनार्थम् । किमुक्तं भवति ? स्याद्वादतुम्बप्रतिबद्धसर्वनयभङ्गात्म (त्मि) कैकैव वृत्तिः सत्या रत्नावलीवत्, यथा प्रतिविशिष्टजाति-वर्ण-च्छाया-सार-शुद्धि-प्रभावा-ऽर्थ-संस्थानादिगुण-10 गणोपेतमणिगणसमूहात्मिक[क]व रत्नावलीत्युच्यते यथास्थानविन्यासरत्ना, न प्रत्येकम्, तथा विध्यादिनयाराणामपि तुम्बप्रतिबद्धारवृत्तिवत् स्याद्वादप्रतिबद्धैकान्तनयवृत्तिः, अन्यथा वृत्त्यभाव एवेति च चक्रदृष्टान्तसाधाद् नयचक्रशास्त्र यथार्थनामत्वादेव दृष्टान्तान्तरप्रतिपादनेन नार्थो वा, । तथैव च सर्वैकान्तप्रक्रम इति, एवं च कृत्वा सर्वेषामेकान्तनयानामवृत्तिरेवासत्यत्वादिति प्रक्रान्तमेव ५६८-२ तत्र तत्र । एतच्च सर्वनयात्मकैकवृत्तिजैनसत्यत्वसाधनवृत्त्यैवार्थापत्त्या शेषशासनासाधुत्वप्रतिपादनं 15 कृतम्, तदसाधुत्वप्रतिपादनेन च जनसत्यत्वप्रतिपादनं कृतं भवति अन्योन्याविनाभावाद् जैनशासनसत्यत्वेतरशासनासत्यत्वसाधनयोरेकस्य साधनस्य साधर्म्य-वैधर्म्यदृष्टान्ताभ्यामन्वय-व्यतिरेकप्रदर्शनात्मकाभ्यामर्थद्वयप्रतिपादनाद् विध्यादिनयानामेकभावे सर्वभावात् परस्परापेक्षत्वादेकाभावे सर्वाभावादिति । किमिव ? वर्षणाभिधानमेघाभ्युन्नतिवचनवदित्यादि। यथा वृष्टिमघोन्नमनमन्तरेण न 20 सम्भवतीत्यविनाभावादुच्यते तथा विध्यादीनामेकस्मिन्नप्युक्ते शेषनया अप्युक्ता एव अन्योन्याविनाभावात् प्रतिज्ञादावितरभङ्गार्थाव्यभिचारादिति यथैकस्यां नित्यप्रतिज्ञायामनित्योभयावक्तव्यादिप्रतिज्ञावश्यंभाविता तथा तत्साधनधर्माणां हेतूनां तदन्वय-व्यतिरेकप्रदर्शनसाधर्म्य-वैधर्म्यदृष्टान्तानां चार्थाव्यभिचाराद् द्वादशानामभिधानं कृतमेव भवत्यर्थतः, ततो निःशङ्कमेकस्मिन्नपि नये विवक्षिते शेषनयाविनाभावात् स्याच्छब्दादिविशेषितानेकान्तसाधनप्रक्रियैव साधीयसीति प्राप्तम्, अत आह-25 तथाहि-अयमेव प्रयोगार्थों योऽस्माभिरुपसंहृत्य शास्त्रपिण्डार्थत्वेनोक्तो विधिविध्यादीति, एक एव ५६९-१ १ अत्र 'वृत्तिरिति ख्यापनार्थम्' इति समीचीनं भाति ॥ २ प्रभवा प्र०॥ ३ प्रवृत्त्येवा प्र०॥ ४ साधनस्य साधर्म्यवैधयं दृष्टान्ताभ्या भा०। साधनसाधय दृष्टान्ताभ्या य०॥ ५ भावकसर्वभावात् भा० । 'भावकसर्वभावात् य० । अत्र भावे सर्वभावात' इति भावे वा सर्वभावात' इति पाठो वा समीचीनो भाति ॥ ६ निःशंकमेव कस्मिन्नपि प्र०॥ Page #194 -------------------------------------------------------------------------- ________________ ८८३] न्यायागमानुसारिणीवृत्त्यलङ्कृतं [ नयचक्रतुम्बे एव चायं हेतुः । अन्यतमप्रयोगेऽपि च सामर्थ्यात् सर्वसम्भवात् यस्मिन् कस्मिंश्चित् साधने प्रयोगविधयो भवन्ति। तेषामेकैकयोगे द्वादश भङ्गाः, द्विकयोगे षट्षष्टिः, त्रिकसंयोगे द्वे शते विशे, चतुष्कयोगे चत्वारि शतानि पञ्चनवतानि, पञ्चकयोगे सप्त शतानि द्विनवतानि, षट्कयोगे नव शतानि चतुर्विशानि, सप्तकयोगे सप्त शतानि द्विनव5 तानि, अष्टकयोगे चत्वारि शतानि पञ्चनवतानि, नवकयोगे द्वे शते विशे, दशकयोगे षट्षष्टिः, एकादशकयोगे द्वादश, द्वादशक एक एव। एवं तावच्चत्वारि सहस्राणि पञ्चनवतानि प्रतिज्ञानाम् । तासां चैकैकस्यां हेतूनां चत्वारि सहस्राणि पञ्चनवतानि। एवं च भङ्गानामेका कोटी, सप्तषष्टिः शतसहस्राणाम्, एकोनसप्ततिश्च सहस्राणां पञ्चविंशा --१६७६९०२५। एवमियमनेकान्तवाददिगुपदशिता। 10 चायं हेतुः प्रत्येकनयविवक्षया भिद्यते, अन्यतमप्रयोगेऽपि च सामर्थ्यात् सर्वसम्भवात्, तत्र यस्मिन् कस्मिश्चित् साधने नित्यानित्यादीनामन्यतमस्मिन् पक्षे प्रयोगविधयो भवन्ति विकल्पा भङ्गा इत्यर्थः। तेषां द्वादशानां भङ्गानामेकैकयोगे द्वादश भङ्गाः। द्विकयोगे षट्षष्टि:-विधिश्च विधिविधिश्च सहितावेको भङ्गः, एवं विधिरेकैकेनैकादशानां योज्यः, तथा विधिविधिः तथा विधिविधिनियमः (मौ) विधिनियमश्च । एवमष्टानामपि शेषाणां भङ्गानां द्विकयोगे षट्पष्टिर्भवति । एतेनैव संयोगविधिना 15 त्रिकसंयोगे द्वे शते विशे इत्यादिनाऽऽचार्येणैव भङ्गविधिरुक्तो यावद् द्वादशक [एक] एवेति । एवं सर्वसंग्रहेणैताः प्रतिज्ञाः, एवं तावच्चत्वारि सहस्राणि पञ्चनवतानि। तासां चैकैकस्यां हेतूनां चत्वारि सहस्राणि पञ्चनवतानि विकल्पशो भवन्ति । हेतौ हेतौ च प्रतिज्ञा अपि तावत्य एव सर्वस्य परस्पराविनाभावेन नयभङ्गानामुक्तत्वात् । एवं चेत्यादि, [प्रति]जाभङ्गा हेतुभङ्गाश्चान्योन्यगुणिता भङ्गानामेका कोटी सप्तषष्टिः शतसहस्राणामेकोनसप्ततिश्च सहस्राणां पञ्चविंशेति । 20 एवं तावद् नित्यादिप्रतिज्ञासु द्वादशानां भङ्गानां भेदा उक्ताः। एवं कारण-सर्वगतैकत्वादि५६९-२ प्रतिज्ञासु विध्यादिद्वादशभङ्गभेदाः प्रत्येकं नेतव्याः। एवमियमनेकान्तवाददिगुपदर्शिता, "कोऽस्य भगवतो महतो महानुभावस्य स्याद्वादमहासमुद्रस्यानन्तनयतरङ्गभङ्गावारपारीणस्य संख्यां कर्तुं शक्नुयात् । किन्त्वस्यां दिशि प्रदर्शितायां विपश्चिता दिगनुपातिना शेषं तथाऽनुगन्तव्यम् । १ षषट्षष्टिः भा०॥ २ तथा विधिनियमः भा०॥ ३ मष्टान्यानामपि प्र०॥ ४ द्विकादिभङ्गसंयोगानयनाय करणगाथा तयाख्या चास्य ग्रन्थस्य प्रथमे विभागे पृथक् टिप्पणेषु पृ० ८७ इत्यत्र द्रष्टव्ये ॥ ५ द्वादश एवेति य० ॥ ६ सर्वसंग्रा प्र०॥ ७ 'नवशतानि य०॥ ८ 'मेकोन्नस भा०॥ ९ एषां ताव प्र० ॥ १० दिगप्रद प्र०। अत्र 'दिगुपप्रद इत्यपि पाठो भवेत् ।। ११ भोस्य प्र०॥ Page #195 -------------------------------------------------------------------------- ________________ [८८४ अनेकान्तवाददिगुपदर्शनम्] द्वादशारं नयचक्रम् एवं च न स कश्चिद् यो न हेतुः, तृणादिरपि यस्यां कस्याञ्चिदपि प्रतिज्ञायां हेतुर्भवति, सर्वस्य सर्वात्मकत्वेन सर्वद्रव्यपर्यायार्थविपरिवृत्तेः । येन त्वेवंविधं साधनं न ज्ञातं नासौ कस्यचिद् वस्तुनस्तत्त्वतो ज्ञाता, तदेकदेशमात्रस्यैव परिग्रहीतृत्वात्, अनवधार्यस्यावधारयितृत्वात्, त्वगङ्गारकितमात्रनियतपलाशस्वतत्त्वग्राहिवत्। - एवं चानेकान्ते सम्यगवलोकिते न स कश्चिद् यो नहेतुः, तृणादिरपि यस्यां कस्याञ्चिदपि 'अनित्यः शब्दः' इत्यादिकायां प्रतिज्ञायां हेतुर्भवति अनेकान्तवादिनः, न न हेतुः, कस्मात् ? सर्वस्य सर्वात्मकत्वेन सर्वद्रव्यपर्यायार्थविपरिवृत्तः, एकैको द्रव्यार्थः सर्व एकैकसर्वद्रव्यार्थतया विपरिवर्तते सर्वपर्यायार्थतया च, तथा सर्वपर्यायार्थः सर्वद्रव्यार्थपर्यायार्थत या विपरिवर्तते । तेषु तेषु नयदर्शनेषु च विषयव्यवस्थापनविदग्धेषु विस्तरेण प्रशितं सर्वद्रव्यपर्यायार्थविकल्पात्मक- 10 मेकैकं वस्तु । तस्मात् 'सर्वमेकात्मकम्, एकं च सर्वात्मकम्, सर्वं च सर्वात्मकम्' इत्यादि। तत एवैकं यो वेद स सर्व वेद, यः सर्वं वेद स एवैकं वेद । यथोक्तम् जे एकं जाणति स सव्वं जाणति, जे सव्वं जाणति स एक जाणति [आचाराङ्ग सू० १२९] इति । तथा- . एको भावः सर्वभावस्वभावः सर्वे भावा एकभावस्वभावाः। ५७०-१ एको भावस्तत्त्वतो येन दृष्टः सर्वे भावास्तत्त्वतस्तेन दृष्टाः ॥[ ] इति। 15 स्याद्वादिनां च सर्वभावस्वभावकभाववित्त्वादेकभावस्वभावसर्वभाववित्त्वाद् । यः कश्चित् तृणादिरप्यों हेतुर्भवत्येव यस्यां कस्याञ्चित् प्रतिज्ञायामिति साधूक्तम् । येन त्वेवंविधमित्यादि साधनं स्याद्वादसत्यत्ववैधर्म्यमात्रप्रकाशनं परप्रवादप्रयासविफलीकरणसाधनं वा। य एवंविधस्याद्वादाधिगम्यानेकान्तात्मकवस्तुज्ञानरहितः पुमान् नासौ कस्यचिद् वस्तुनोऽवयवमात्रस्यापि तत्त्वतो ज्ञाता तदेकदेशमात्रस्यैव परिग्रहीतृत्वात्, नित्यानित्याद्यनन्त- 20 धर्मात्मके वस्तुनि 'नित्यमेव, अनित्यमेव वा' इत्यादि अभिनिविष्टबुद्धित्वात् । तदेव व्याचष्टेअनवधार्यस्यावधारयितृत्वात्, ‘इदमेव, इत्थमेव' इत्यवधारणायोग्यस्यावधारणकार्तृत्वात् । किमिव ? त्वगङ्गारकितमात्रनियतपलाशस्वतत्त्वग्राहिवत्, यथा मैत्रविषये कश्चित् परिशटितसंकलप (फ? ) लपलाशं पलाशं तरुमवलोक्य कस्मिश्चित् कालविशेषे ब्रूयात् 'सर्वकालमेवे (ते) निष्पत्रपुष्प-फलच्छाया इति । चैत्रमासे वाऽङ्गारकितमिव वनदवज्वालामालापरीतमिव वाशोककुसुमसदृश- 25 कुसुमं मृगगणभयजननमवलोक्य ब्रूयाद् रक्त एवायं सर्वकालमिति। स तत्काल-क्षेत्रमात्रनियतपलाशस्वतत्त्वग्राहित्वाद् द्वयङ्गलमात्रप्रज्ञाभिराभीरीभिरपि संवेद्यं यथत्वशापदेश्यनानारूपानेकान्ताङ्कर १ हेतुनां स्तृणादिरवि भा० । २ सकलपलाशं तमवलोक्य य० ॥ ३ कांताकुरु प्र०॥ Page #196 -------------------------------------------------------------------------- ________________ ८८५] न्यायागमानुसारिणीवृत्त्यलङ्कृतं [नयचक्रतुम्बे भगवांस्त्वहन् यदेतत् सर्वं नाम तत्र निरावरणज्ञानः, तस्य यथाभूतप्रभेदस्य सभ्यगभिधातृत्वात्, मैत्र इव त्वगङ्गारकितादिभेदपलाशस्वतत्त्वस्य । ५७०-२ किसलयता-पत्र-कुसुम-फलादिविचित्रावस्थं स्वतत्त्वते (तो) न वेत्ति द्राधीयःकालविसर्पिविज्ञानहीनत्वात् तदन्यतमावस्थामात्रावलेहिहसिष्ठज्ञत्वात्, एवमेकान्तवादिनो वस्तुतत्त्वानभिज्ञत्वमिति ।। । युगपदनन्तद्रव्यपर्यायपरिणतिविषयाव्याहतनिरावरणनिनिमित्ताविर्भावाक्ष-लिङ्ग-शब्दादिनिमित्तान्तरा[न]पेक्षकेवलज्ञानोऽर्हन् भगवान् । यद् यद् यान् यान् भावान् परिणमति हि विस्रसा-प्रयोगाभ्याम् । तत् तेदवैति तथार्हन् ज्ञानं नापर्ययेऽस्तीति ॥ [ ] ज्ञानस्य सर्वार्थेष्वव्याहतवृत्तित्वादनवधृविषयत्वात् तस्य च वस्तुनोऽनन्तत्वाद् युगपदनन्तार्थवृत्तिज्ञान 10 एव तद्वस्तुस्वतत्त्वं वेत्ति, नान्यः, स चाहन्नेवेत्यत आह-भगवांस्त्वहन यदेतत् सर्व नाम तत्र निरावरणज्ञानः, सर्वाख्ये वस्तुनि निरावरणमव्याहतमस्य ज्ञानमित्यर्थः । तस्य यथाभूतप्रभेदस्य सम्यगभिधातृत्वात, तस्य सर्वाख्यस्य वस्तुनो यथाभूतं यद् यद् भूतं यथाभूतम् वीप्सार्थत्वाद् यथाशब्दस्य येन प्रकारेण भूतं वा वस्तु सप्रभेदं सप्रतिपक्ष नित्यकारणैकसर्वगतादिसंग्रह-विशेषप्रस्तारात्मकानन्तभेदप्रभेदम्, तच्च वस्तु तैरनन्तै दैरवयवरशेषः सह स्याद्वादेऽनेकनयविकल्पमुक्तम्, अतः 15 सर्वाख्यवस्तुनिरवशेषावयवप्रभेदकविषयसम्यगभिधायित्वमस्य सिद्धम्, समस्तनयात्मकत्वात् स्याद्वा दस्य, यस्य यथाभूतनिरवयवप्रभेदवस्तुविषयं सम्यगभिधातृत्वं स तत्र निरावरणज्ञानो दृष्टः, १७१-१ तद्यथा-मैत्रक इव त्वगङ्गारकितादिभेदपलाशस्वतत्त्वस्य देश-काला[-ऽऽकार-प्रमाणादिविशिष्टस्य शिशिर-वसन्त-निदाघ-वर्षा-शरद्धेमन्तेषु तां तामवस्थां 'बिभ्रतं तथा विशेष्य त्वन्मानोऽङ्गारकितः किशलयितः पत्रित इत्यादि ब्रुवन् मैत्रक: पलाशं निरवयवप्रभेदं तत्र निरावरणज्ञान इति प्रसिद्धः, न 20 रेवतीद्वीपमध्यजातसंवृद्धोऽदृष्टदेशान्तरो मौर्यकुमारोऽन्यथा ब्रुवन् एकावस्थामात्राभिधायी वा मैत्रक मुग्धकुमारोऽन्यः तथा अर्हन् यथाभूतमित्यादि सर्वावयवप्रभेदं वस्तु निरवशेषं ब्रुवन्ननुमीयतां तत्र निरावरणज्ञान इति । तत्र निरावरणज्ञानत्वेन व्याप्तत्वाद्धेतोविवक्षितधर्मसाध्यत्वाद् न विरुद्धादिदोषाः साधनस्य अस्य, प्रसाधितत्वाच्च सर्वस्य सर्वत्र हेतुत्वप्रज्ञ (क्ल? )प्तेरर्हत्संदेशकथनव्याप्तस्याद्वादिसर्वज्ञत्व प्रसङ्गोऽप्यनिष्टो न भवति, अनुमातुरपि सर्वभावस्वभावज्ञत्वात्। स्याद्वादिनः न्यायव्यवहारलोपप्रसङ्गः 25 सपक्ष-विपक्षादिव्यवस्थालोपप्रसङ्गादिति चेत्, न, प्रत्येकनयविवक्षाविषयायाः परमतापेक्षविपक्षादिव्यवस्थायाः प्रक्लृप्तेः परिहृताशेषदोषाशङ्कमेवैतत् साधनमिति । १ दृश्यतां पृ० १८२ पं० १३, पृ० २१२ पं० १९, पृ० ४७८ पं० ४ टि० १॥ २ तदवेति प्र०॥ ३ नियत्य" य०॥ ४ निचशेषावयव प्र०॥ ५ बिभ्रतां प्र०॥ ६ व्यावत्त य०॥ ७ मानरपि य०॥ Page #197 -------------------------------------------------------------------------- ________________ शास्त्ररचनाप्रयोजनम् ] द्वादशारं नयचक्रम् [ ८८६ सत्स्वपि पूर्वाचार्यविरचितेषु सन्मति - नयावतारादिषु नयशास्त्रेषु तस्मिंश्चार्षे सप्तशतारनयचक्राध्ययने सत्यपि दुःषमाकालदोषबलप्रतिदिनप्रक्षीयमाणमेधायुर्बलोत्साहसंवेगश्रवणधारणादिशक्तीन् भव्यजनाननुग्रहीतुं संक्षिप्तग्रन्थं बह्वर्थमिदं नयचक्रशास्त्र श्रीमच्छ्वेतपटमल्लवादिक्षमाश्रमणेन विहितं भरतचक्रवर्तिना चक्ररत्नमिव जैनानां वादिचक्रवतित्वविधये । तदेतदेवं द्वादशारनयचक्रं सिद्धम् । इति नयचक्रतुम्बम् अधुना तु शास्त्रप्रयोजनमुच्यते - सत्स्वपि पूर्वाचार्यविरचितेषु सम्मति - नयावतारादिषु नयशास्त्रेषु अर्हत्प्रणीतनैगमादिप्रत्येकशतसंख्यप्रभेदात्मक सप्तनयशतारनयचक्राध्ययनानुसारिषु ५७१-२ तस्मिंश्चार्षे सप्तशतारनयचक्राध्ययने च सत्यपि द्वादशारनयचक्रोद्धे रणं दुःषमाकालदोषबलप्रतिदिनप्रक्षीयमाणमेधायुर्ब्रलोत्साह-श्रद्धा-संवेग श्रवर्णं धारणादिशक्तीनां भव्यसत्त्वानां श्रवणमेव तावद् दुर्लभम् श्रुत्वापि तत्त्वावबोधः, बुद्ध्वा तत्त्वमन्य (प्य ? ) स्य व्यवहारकाले परप्रत्यायनं प्रत्यादरो 10 दुर्लभः, सत्यपि आदरे ग्रन्थार्थसंस्मरणं तदुद्ग्राहणम् उग्राहितार्थप्रतिपादनं चात्यन्तखेदायेति मत्वा तत्खेदखिन्नान् विस्तरग्रन्थभीरून् संक्षेपाभिवाञ्छिनः शिक्षकजना [न] नुग्रहीतुं कथं नाम अल्पीयसा कालेन नयचक्रमधीयेरन्निमे सम्यग्दृष्टयः' इत्यनयानुकम्पया संक्षिप्तग्रन्थं बह्वर्थमिदं नयचक्रशास्त्रं श्रीमच्छ्वेतपट मल्लवादिक्षमाश्रमणेन विहितं स्वनीति-स्वपराक्रमविजिताशेषप्रवादिविजिगीषुचक्रविजयिना सकलभरतविजयवासिनृपतिविजिगीषुचक्रविजयिना भरतचक्रवर्तिना देवतापरिगृहीता - 15 प्रतिहतचक्ररत्नेन स्वपुत्त्रपरम्परानुयायिजगद्वयापिविपुलविपुलविमलयशसा चक्ररत्नमिव तदिदं नयचत्ररत्नं चक्रवर्तिनामिव चक्ररत्नं पुत्र-पौत्रादिनृपतीनां विहितं कृतम् । किमर्थमिति चेत्, चक्रवर्तिनामिव चक्रवतत्वविधये वादिनां जनानां जिनशासनप्रभावनाभ्युद्यतानां वादिचक्रaftaar 'वादिचक्रवर्तित्वं विधेयात्' इत्येवमर्थम् इत्येतस्य नयचत्रशास्त्रस्य विधाने प्रयोजनमभिहितम् । तदेतदेवं द्वादशारनयचक्रं सिद्धं प्रतिष्ठितमव्याहतं चक्रवर्तिचक्ररत्नवदेव अन्या - 20 विप्रधृष्याचिन्त्यशक्तिपराभिभवनप्रभुशक्तियुक्तं च सिद्धम् । सिद्धनामग्रहणं च मङ्गलं कल्याणं शिष्य १ द्वारणं प्र० ॥ २णसाधा य० ॥ ३ श्रवणेन भा० ॥ ४ इत्येतमर्थं प्र० ॥ ५ हितं प्र० ॥ 5 Page #198 -------------------------------------------------------------------------- ________________ न्यायागमानुसारिणीवृत्त्यलङ्कृतं द्वादशारं नयचक्रम् । प्रशिष्यपरम्परया प्रतिष्ठातुमर्हति प्रतिष्ठितसिद्धविजयावहजगन्मूर्धस्थसिद्धवत् प्रतिष्ठितं यशस्कर मिति । ८८७] इति श्रीमन्मल्लवादिक्षमाश्रमणपादकृतनयचक्रस्य तुम्बं समाप्तम् । ग्रन्थाग्रम् १८००० । शुभं भवतु ॥ १ प्रतिष्ठितयश' भा० ॥ २ श्रीमल्ल य० ॥ ३ श्रवण भा० यमू० ॥ ४ ' भवतु ॥' इत्यतः परं ५७२ तमे पत्रे भा० प्रतावीदृशी प्रशस्तिर्दृश्यते "श्री आर्यरक्षितगुरोः प्रसृते विशाले गच्छे लसन्मुनिकुले विधिपक्षनाम्नि । सूरीश्वरा गुणनिधानसुनामधेया आसन् विशुद्धयशसो जगति प्रसिद्धाः ॥ १ ॥ तत्पट्टपद्मतरणिस्तरणिर्भवाब्धौ श्रीधर्ममूतिरिति सूरिवरो विभाति । भाग्यमुख सद्गुणरत्नरत्नगोत्तः पवित्रचरितो महितो विनेयैः ॥ २ ॥ तेन स्वश्रेयसे ज्ञानभाण्डागारे हि लेखिते । नन्दतान्नयचो तुम्बपुस्तकमुत्त [म]म् ॥ ३ ॥ पुंजो मुंजोपमो लक्ष्म्या मन्त्रिगोविन्दनन्दनः । श्रीगुरोराज्ञया सुज्ञः शास्त्रमे [व] मलीलिखत् ॥ ४ ॥” ‘ग्रन्थाग्रम् १८०००' इत्यनन्तरं ३०९ तमे पत्ते य० प्रतावीदृशी प्रशस्तिः--- "यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ १ ॥ संवत् १७१० वर्षे पोसवदि १३ दिने श्रीपत्तननगरे पं. श्री यशविजयेन पुस्तकं लिखितं । शुभं भवतु । 'उदकानलचौरेभ्यो मूख (ष) केभ्यो विशेषतः । कष्टेन लिखितं शास्त्रं यत्नेन प्रतिपालयेत् ॥ १ ॥ 'भग्नपृष्ठिकटिग्रीवा दृष्टिस्तत्र अधोमुखी । कष्टेन लिखितं शास्त्रं यत्नेन प्रतिपालयेत् ॥ २ ॥ पूर्व पं. यशविजयगणिना श्रीपत्तने वाचितम् ॥ छ ॥ आदर्शोऽयं रचितो राज्ये श्रीविजयदेवसूरीणाम् । सम्भूय यैरमीषामभिधानानि प्रकटयामि ॥ १ ॥ विबुधाः श्रीनयविजया गुरवो जयसोमपण्डिता गुणिनः । विबुधाश्च लाभविजया गणयोऽपि च कीर्तिरत्नाख्याः ॥ २ ॥ तत्त्वविजयमुनयोऽपि प्रयासमत स्म कुर्वते लिखने । सह रविविजयैविबुधैरलिखच्च यशोविजयविबुधः ॥ ३ ॥ ग्रन्थप्रयासमेनं दृष्ट्वा तुष्यन्ति सज्जना बाढम् । गुणमत्सव्यवहिता दुर्जनदृग् वीक्षते नैनम् ॥ ४ ॥ तेभ्यो नमस्तदीयान् स्तुवे गुणांस्तेषु मे दृढा भक्तिः । अनवरतं चेष्टन्ते जिनवचनोद्भासनार्थं ये ।। ५॥ श्रेयोऽस्तु ॥ सुमहानप्ययमुच्चैः पक्षेणैकेन पूरितो ग्रन्थः । कर्णामृतं पटुधियां जयति चरित्रं पवित्रमिदम् ।। ६ ।। " Page #199 -------------------------------------------------------------------------- ________________ अति द्वादशारे नयचक्र उद्धृतानां पाठानामकारादिक्रमः उद्धृतः पाठः उद्धृतः पाठः अग्निहोत्रं जुहुयात् स्वर्गकामः [ ] १२१ कतिविहे णं भंते भावपरमाणू पण्णत्ते? अङ्गादङ्गं सम्भवसि हृदयादभिजायसे । [भगवतीसु. २०/५/६७०] ७९२ [कौषीतकिब्रा. २/७] कथं परस्परातिशय [ ] ४८६ अजामेकां लोहितशुक्लकृष्णां श्वेताश्व. ४/५] २६६ कथं पुनः शब्दस्यार्थान्त रापोहेन [ ] ६५० अज्ञो जन्तुरनीशो [महाभा. वन. ३०/२८] ३३० कश्चिदर्थः कस्यचिदिन्द्रियस्थ [ ] ६८५. अत एव चेदं स्वसम्बन्धिभ्यो [ ] ७१८ कालः पचति भूतानि [ ] २१८ अतुल्ये सत्यप्यानन्त्ये [प्र. समु. वृ. ५/३४] ७०७ कारों दीप्तौ [पा. धा. ६४७, ११६२] . ७५०, ८४४ अत्थित्तं अत्थित्ते परिणमति । किमिदं भंते ! लोएत्ति पवुच्चति ? [ ] ३३४ [भगवतीसू. १/३/३२] ४१५ किं भवं, एके भवं, दुवे भवं अथवा विशेषणसम्बन्धमन्तरेणापि [ ] ] ४८६ भगवतीसू. १८/१०/६४७] २४५ अद्रव्यत्वाच्च भेदाच्च [ ] ७३४ क्रियाकारकभेदेन पर्यायवचनेन अनुवादादरवीप्साभृशार्थ [ ] १३१ वाक्यान्तरेण च व्याख्या [ ] ५७८ अनेकार्थजन्यत्वात् स्वार्थे [प्र. समु. वृ. १/४] ८६ क्रियावद् गुणवत् समवायिकारणमिति अन्यापोहकृच्छति: [ वै. सू. १/१/१४/१५] ५३१ अर्थप्रवृत्तितत्त्वानां शब्दा [वाक्यप. १/१३] ५७९ क्षणिकाः सर्वसंस्काराः [ ] ८०१,८०७, अर्थेऽर्थसंज्ञी न त्वर्थे धर्मसंज्ञी। [अभि. पि.] ६१ ८२० अवगम्यतां तावत् [ ] ५३० चक्षुर्विज्ञानसमङ्गी नीलं [अभिधर्मागमः] ६० स्वस्वाम्यादिसम्बन्धाच्छेषसिद्धिरनुमानम् जातिरेव हि भावानां । ] ७९७, ८२९ [प्र. समु. व. २/३७] ६८६ जे एकणामे से बहुणामे [आचाराङ्गसू. १/३/४] ३७५ अशक्तेः सर्वशक्तेर्वा [वाक्यप.२/१३२] ५८२ जिइन्धी दीप्तौ [पा. धा. १४४९] ७४९ असत्योपाधि यत् सत्यं तद्वा [वाक्यप. २/१२८] ६०४ णिच्छयतो सव्वलहं सव्वगुरु बृहत्कल्प ६५] ३०१ अस्तिर्भवन्तीपरः [पा. म.भा. २/३/१] २६१, ३९५ णिययवयणिज्जसच्चा सव्वणया [सन्मति. १/२८] ३५ अस्त्यर्थः सर्वशब्दानामिति [वाक्यप. २/१२१] ११४ तत्रानकाथजन्यत्वात् स्वार्थे [प्र. समु. व. १/४] ९३ अस्येदं कार्य कारणम् । [वै. सू. ९/१/१८] ७०१ तथाङ्गं येन रूपेण [प्र. समु. २/१६३-१८३] ६७५ आगमतो जाणये अणुपयुत्ते दव्वसुत्तं [ ] ५६४ तथा च जातिसम्बन्ध [ ] ६०९ आता भंते ! णाणे अण्णाणे? तदनु ध्यानात् पुण्यमुत्पाद्य [ ] ३४४ [भगवतीसू. १२/३/४६७] ११५ तदुभयस्स आदिठे अवत्तव्वं आता भंते ! पोग्गले, णो आता? [भगवतो. १२/१०/४६९] ७६४ [भगवतीसू. १२/१०/४६९] ५५१ तदेजति तन्नजति तद् [शुक्लयजु.वा. सं.४०/५] १९२ आत्मेन्द्रियमनोऽर्थसन्निकर्ष [वै. सू. ३/१/१८] ११० तद्वयवच्छेदानुमानं स्वार्थाभिधानम् आद्यन्तवद् मध्येऽपि [ [प्र. समु. वृ. ५/३४] ७२२ आनीयताम् [ ] ६०५ तुल्ये वृत्तिरतुल्ये चावृत्तिः [ ] ७०९ आपेक्षिकं सदसत्त्वम् [वै. सू. कटन्दी] ४९९ दिव क्रीडाविजिगीषा [पा. धा. ११०७] ५७९ आयतनस्वलक्षणं प्रत्येते [अभि. को.भा. १/१०] ८६-९३ दुवालसंगं गणिपिडगमेक [नन्दीसु. ४२] ७३७ इदं पुनर्वक्तव्यम्-केन प्रकारेण दुविहा पण्णवणा पण्णत्ता [प्रज्ञापना सू. १/१] ३३४ [प्र. समु. वृ. २/३७] ६८३ दृष्टवद् विधिरूपेण [प्र. समु. ३/१४] ७२० इमा णं भंते ! रयणप्पभा पूढवी। द्वयोर्बहुषु वा [ ] ४८४ जीवाजीवाभि. ३/१/१८] ४५१, द्वयं प्रतीत्य विज्ञानस्योत्पत्ति भवति [ ] ८२ ८०५, ८७६ धर्मो नामोच्यते नामकायः [अभिधर्म] ६२ उभा सखायौ सयुजा सपर्णी।। न, असत्कार्यत्वसिद्धेः वै. स. कटन्दी] ५०२ [मुण्डको. ३/१/१] २६७ न, अस्यासंयोगात् 1 [वै. सू. प्रशस्तमति.] ५१६ एको वशी निष्क्रियाणां [श्वेताश्व. ६/१२] ३३२ न, आधाराधेयनियमात् वि. स. प्रशस्तमति] ५१६ क: कण्टकानां प्रकरोति तैक्षण्यं [ ] २२२ __ न, आश्रयविशेषाद् । कटुक: कटुक: पाके [चरकसं. १/२६/६८] २२५ न चावश्यं सर्वत्र [प्र. समु. वृ. २/३७] ६८८ सामान ___ Page #200 -------------------------------------------------------------------------- ________________ न तस्य सम्बन्धित गृह्यमाणे .३/१३] ६९३ ८८९] द्वादशारे नयचक्र उद्धृतानां पाठानामकारादिक्रमः उद्धृतः पाठः उद्धृतः पाठः न तस्य सम्बन्धित्वेनाग्रहणात् [प्र.समु.व.२/३७] ६८६ वत्थूणं संकमणं होति अवत्यु णये समभिरूढे न तु लौकिक एव गृह्यमाणे [ ] १४० [आव. नि. ७५७] ७८९ न धर्मी धर्मिणा साध्यो [प्र. समु. ३/१३] ६९३ वर्तमानसामीप्ये वर्तमानवद्वा [पा. ३/३/१३१] ५१३ न, बहूनामेकत्वात् [ ] ५२८ वाग्दिग्भूरश्मिवज्रेषु [ न, समानत्वात् [ 1 ५३४ विद्यमानाः प्रधानेषु [वाक्यप. ३/५/४] ६२२ न सर्वत्र लिङ्गिनि लिङ्गं सम्भवति [ ] ६७५ विभक्तिभेदो नियमाद् [वाक्यप. ३/१४/८] ७३१ न हि किञ्चित् स्वस्मिन्नात्मनि विशेषा न तु गम्यन्ते तस्यैव व्यभिचारिणः पा. म. भा. १/२/६४] ३४०, ३८० [प्र. समु. २/१८] ७०२ न हि मूर्तममूर्तत्वं [ . वृक्ष शब्दस्यावृक्षशब्दस्य वा [ ] ६६१ नामस्थापनाद्रव्यभिन्न [ व्यङ्गचव्यञ्जक......न सङ्करप्रसङ्ग [ ] ५३४ नाशिनः कृतकत्वेन [प्र. समु. २/२३] ७०५ शब्दान्तरार्थापोहं हि स्वार्थे [ ] ६१२, ५४७ नाशोत्पादौ समं यद्वन्नामोन्नामौ तुलान्तयोः।। शब्दो वाप्यभिजल्पत्वमागतो 1 ८०१ [वाक्यप. २/१३८, १२९] ७६१ निवृत्तिविशिष्ट वस्तु [ ] ६१२ शास्त्रेष प्रक्रियाभेदैः [वाक्यप. २/२३५] २४२, ६६९ नीलः स नाम नीलं - [प्रकरणपादः] ६१ श्रोत्रादिवृत्तिः प्रत्यक्षम् [ ] १०७ नो नीलमिति [ . 1 ७५ स एव स्वशक्तित एवं [ ] ३४४ नंष्टा चेत् ] ८२१ सञ्चितालम्बनाः पञ्च विज्ञानकायाः [अभिधर्म:] ६४ पुरुष एवेदं सर्वं यद् [शुक्लयजु. सं. ३१/२। १८९ सत्तार्थाः [ ] ३२४ पृथिवीधातौ किं सत्यम् ? [ ] ३७३ सदसच्छब्दार्थयोः [वै. सू. कटन्दी ९/१/१२] ४९८ प्रकृतिपरः प्रत्ययः प्रयोक्तव्यः प्रत्यपरा च सदसतोधात कार्य सदसत्ता न प्रकृतिः [पा. म. भा. ३/१/२] - ५७१ वै. सू. ९/१/१२] ४५९, ४९८ प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः स बाह्यं वस्त्विति ज्ञातः शब्दार्थ: कैश्चिदिष्यते ।। [पा. म. भा. ३/१/६७] - ५७१ [वाक्यप. २/१३३] ८०४ प्रत्यक्षमनुमानं च प्रमाणे [प्र. समु. वृ. १/२] ८८ समवायिकारणत्वनिवृत्तिरिति चेत् । प्रत्यक्षागमबलीयस्त्वात् [प्र. समु. वृ.] ३०६ [वै. सू. प्रशस्तमतिः] ५१४ प्रत्येकं च ते समुदिताः कारणम् समवायैकत्वं पञ्चत्वव्यवहारेण विरुध्यते . [प्र. समु. वृ. १/१५] ९९ ] ५३५ प्राप्तव्यो नियतिबलाश्रयण [ ] १९४ सम्बन्धो यद्यपि द्विष्ठः [प्र.समु.व.२/१९३-२४३] ६७८ भेदो भेदान्तरार्थं तु विरोधित्वादपोहते सर्वधातवो भुवोऽर्थमभिदधति। [ ] २४३ [प्र. समु. ५/२८] ६१३ सव्वजीवाणं पि [नन्दीसू. ४२] ५५९ मङ प्राणत्यागे [पा. धा. १४०४] ८१५ साध्यनिर्देशः प्रतिज्ञा न्या. सू. १/१/३३] ६१४ यथार्थाभिधानं शब्दः [तत्त्वार्थ भा. १/३५] ५९६ साध्यं विनाशहेतुत्वम् [ यथा विशुद्धमाकाशं [ ] २४१ सामान्यमपि यथा विशेषस्तद्वत् यथा हि सत्यपि द्विगतत्वे [प्र. समु.व.२/१९३] ६८३ [पा. म. भा. २/२/२४] ४१२ यदेतदनेकप्रकारभिन्नं रूपायतनं [अभिधर्मकोशः) ७८ सामान्यशब्दस्य हि [प्र. समु. ७. ६/३६] ७३० यद्येकस्मिन् क्षणे जातम् । सामान्यादिवद्वा [ . ] ४८६ यद्येकः समवायो द्रव्यगुणकर्मणां [ ५२३ सामान्यान्तरभेदार्थाः स्वसामान्यविरोधिनः यस्तु प्रयुङ्क्ते कुशलो विशेष [प्र. समु. ५/२८] ६५० [पा. म. भा. १/१/१] ५७३ सुखं च दुःखं चानुशयं च [ . ] २६७ यस्मिन् भिन्ने न तबुद्धिः [अभि. को. ६/४] ९२ सोऽयमित्यभिसम्बन्धाद् यस्य त्वविनाभावित्वं [प्र. समु. व. २/३९] ६९१ [वाक्यप. २/२१९, १३०, १३१] ५८० योगं साधयिष्यन् [ ] ३३८ संघाता एव संघातान् स्पृशन्ति [ ] ७४ यो ह्यसाधारणः पक्षधर्मः [प्र. समु. वृ.] ६६३ संसर्गो विप्रयोगश्च वाक्यप. २/३१७,३१८) ७१६ रज्ज्वां सर्प इति ज्ञानं हस्तवालप्र. १] ९३ स्यादेतद् व्यतिरेकस्याप्यसम्भवः [ ] ७०६ लिङ्गग्रहणे तुल्यमिति चेत [प्र. समु.व. २/३७] ६८५ स्वस्वाम्यादिसम्बन्धाच्छेषसिद्धिरनुमानम् । लिङ्गे लिङ्गी भवत्येव [प्र. समु.व. २/२०३] ६९९ [प्र. समु. वृ. २/३७] ६८६ J ] ८२१ । ८०९ कर्मणां । Page #201 -------------------------------------------------------------------------- ________________ ८९० अथ द्वितीयं परिशिष्टम् द्वादशारनयचक्रवृत्तावुद्धतानां पाठानामकारादिक्रमः उद्धृतः पाठः पृ. उद्धृतः पाठः अकण्टकाः कण्टकिनः . [ ] २२३ अनर्थपाण्डित्यमधीत्य यन्त्रितः............. अक्खरस्स अणंतभागो णिच्चुग्घाडितओ सव्वजीवाणं [नन्दिसू. ४२] १९० अनादिनिधनं ब्रह्म .. [वाक्यप. १, १] २३० अगणिरूपिता अगणिपरिणामिता . अनुवत्तिप्रत्ययकारणं सामान्यम्" [भगवतीसू. ५, २, १८१] ४६९ [ ] अगि रगि लगि गत्यर्थाः........... अनेकद्रव्योत्पाद्यत्वात् तत् ....." [पा. धा. १४७, १४५, १४६] ६१, ७०३ [प्र. समु. व. १,४] अग्निहोत्रं जुहुयात् ... . . [ काठकसं. ६ । ७] १५९ अनेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरम् अग्निहोत्रं जहयात् स्वर्गकामः......." [प्र. समु. १, ४] [ ] ४५, ८९ अन्तरङ्गबहिरङ्गयोरन्तरङ्गो... अङ्गादङ्गं सम्भवसि [कौषितकिब्रा. २७] ७०९ पा. म. भा. १, १,५६] अचाक्षुषप्रत्यक्षगुणस्य ... ... .... अन्नं वै प्राणाः ...... [ ] [वै. सू. २, २, २५-२६] ५५ अन्य-कि-यत्-तदो ........... अज गतिक्षेपणयोः ....... [पा. धा. २३०] २६६ [पा. ५, ३, ९१-९२] अजामेकां लोहितशुक्लकृष्णां ............ अन्यत्रान्त्येभ्यो विशेषेभ्यः .........." [श्वेताश्व. ४, १, ५५] अज्ञो जन्तुरनीशो .......... [महाभारते [वै. सू. १, २, ६] - वनपर्व ३०, २८] अन्यथा दाहसम्बन्धाद्दाहं. " अजू व्यक्ति-म्रक्षण-गतिषु [वाक्यप. २, ४२१] [पा. धा. १४५९] ३९ अन्वयव्यतिरेकावर्थानुमाने द्वारम् .. अणवः स्कन्धाश्च [तत्त्वार्थ ५, २५] ७०६ ३१३ अणमनसोश्चाद्यं कर्मेत्यदृष्टकारितम् अपरस्मिन् परं ..... .. [वै. सू. २, २, ६] २०५ । [वै. सू. ५, २, १४] ४३८ । अपोह्यभेदाद् भिन्नार्थाः ..... अण्णोण्णाणुगताणं इमं व ............." [प्र. समु. ५, १५] ७३२ [सम्मति. १, ४७] ५८५ ।। अप्पणो निक्खमणकालं . .. [कल्पसू. ११२] २११ अतुल्यजातीयानामपि ....... [ 1 ४८४ अप्राप्ये शास्त्रमर्थवत " " .....। अत्थितं अत्थित्ते परिणमति ....... ..." [मीमांसाद. ६, ३, १८] ४५ [भगवतीसू. १, ३, ३२] २९६, ४७० अभूतं नास्तीत्यनान्तरम् [वै. सू. ९, १, ९] ४३४ अथवा विशेषणसम्बन्धमन्तरेणापि...... अर्थ इति द्रव्यगुणकर्मसु । [वै. सू. ८, २, ३] ३१ [ ] ४८६ अर्थप्रवृत्तितत्त्वानां शब्दा ...... अदृष्टेरन्यशब्दार्थे............. [प्र. समु. ५-३४] ७२८ वाक्यप. १, १३] ८१५ अनभिहिते कर्मणि द्वितीया [पा. २, ३, १-२] ५८६ अर्थाच्चासन्निहिते (पा. वाति. ५, २,१३५] ७, ३६५ Page #202 -------------------------------------------------------------------------- ________________ उद्धतः पाठः अर्थान्तरापोहं हि स्वार्थे कुर्वती श्रुतिरभिधत्ते उद्धृतः पाठः आधाराधेयभावेन भेदे सति .. . ७११ ११४ आधाराधेयवद्वृत्तिस्तस्य संयोगिवन्न तु [प्र. समु. आध्यात्मिकाः कार्यात्मका भेदाः. ६९० आनन्त्ये हि भेदानाम् [प्र. समु. वृ. ५, २] आयतनसवलक्षणं प्रत्येते ............ [अभि. को. भा. ९, १०] आयुगवसेन जीवो जायति ....... आलस्याद् यो निरुत्साहः" ५८ अर्थंकत्वादेकं वाक्यं ............. [मीमांसा सू. २, १, ४६] अर्थेऽर्थसंज्ञी, न त्वर्थे .. [अभि. पि.] ७७ अव रक्षण-गति-कान्ति ..... [पा. धा. ६००] अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितः... . न्या. सू. १, १, ४०] १४३ अव्यक्ते गुणसन्देहे ........ [पा. म. भा. १, २, ६९] ३८० अशक्ते. सर्वशक्तेर्वा [वाक्यप. २, १३२] ५८४, ५८५ ।। असदकरणादुपादानग्रहणात् ........ [साङ्यका. ९) ३५ असदिति भूताप्रत्यक्षत्वाद् ... __ [वै. सू. ९, १, ७] ४९० अस्ति नास्ति दिष्टं मतिः [पा. ४, ४, ६०] १२८ । अस्ति-भवति-विद्यति ......... [ ] ३४, १९९, २८२, ३२४, ३८१ अस्ति-भवत्यादिषु ......[ ] ३२४ अस् भुवि [पा. धा. १०६५] २६१ अस्येदं कार्य कारणम् [वै. सू. ९, १, १८] ७०१ अस्वातन्त्र्याद् भेदाज्जातेरजातितः [ ] ७३५ अहो णं इमेणं [ ] ५६५ आख्यातशब्दः संघातो जातिः [वाक्यप. २, १, २] ११४, २४४ ३३३ आगमतो जाणए उवउत्ते भावसामाइयं आशंसावचने लिङ् [पा. ३, ३, १३४] इकश्तिवौ धातुनिर्देशे [पा. वा. ३, ३, १०८] २६१ इण् गतौ [पा. धा. १०४५] इदि परमैश्वर्ये [पा. धा. ६३] ८०४ इदं विशेष्यमिदं विशेषणम् [ ] ६१८ इमा णं भंते । रयणप्पभा पुढवी ... . .. [जीवाभि. सू. ३, १, ७८] इषे त्वोजें त्वा वायवः ...... [यजुर्वेद १, १] १५४ इहेति यतः कार्यकारणयोः [स) समवायः [वं. सू. ७, २, २९] ५१५ 'इहेदम्' [वै. सू. प्रशस्तमति.] ५३० उक्तार्थशब्दार्थकथनम् ... ... ... [ ] १३१ उक्तार्थानामप्रयोग. [पा. म. भा. २, १, १, ६०६ [उत्पन्नमाश्रयमाश्रयन्त्याश्रयिण: [ ] ५३२ उत्पन्न ह्याश्रयम् [ ] ४५५ उपयोगो लक्षणम् ...... ... [तत्वार्थ. २, ८] २४८ उपादानग्रहणात् सर्वसम्भवाभावात् ....." [साङ्ख्यका. ९] उपादाननियमस्यासति ....... [वै. सू. प्रशस्तमतिटीका उपाय: शिक्ष्यमाणानां [वाक्यप. २, २४०] ७७७ आत्मा बुद्धया समर्थ्यार्थान् [पा. शिक्षा. ॥६॥] ५६४, ५६५, ५९४ आत्मेन्द्रियमनोऽर्थसन्निकर्षाद ............" (वै. सू. ३, १, १८] आदानीयास्त्रयो मासास्त्रयो ............ ___ २७२ ___ ४९५ ४९५ ७७७ Page #203 -------------------------------------------------------------------------- ________________ उद्धृतः पाठः पृ. उभयथा गुणः कार्यविरोधि कर्म [वै. सू. १, १, १३-१४] ३० उष्मगुणः सन् दीपः ...[ ] ३४९ एकाच्च प्राचाम् [पा. ५, ३, ९४] १५ एकोऽप्यहमनेकोऽप्यहम् [भगवतीसू. १८, १०, ६४७] १८९ एक्कदवियम्मि जे अत्थपज्जया' [सम्मति. १, ३१] २ । एक्केक्को य सतविधो ......... [आव. नि. २२६] ४१४ एक्केक्को य सतविधो ..... [आव. नि. ७५९] २४४, ३७३, ५५०, ७८९ एगमेगस्स णं भंते . .. [ ] ३६१ एतत् परशोः सामर्थ्य यन्न तणेन [फा. वा. १, ४, २३] | २०४ एयं दुवालसंगं गणिपिडगं ............. नन्दिसू. ४२] ऋ गतौ [पा. धा. १०९८, १४९८] कटुकः कटुक: पाके ......... [चरकसं. १, ३२६, ६८] ३५८ कर्तरि कृल्ल: कर्मणि च [पा. ३, ४, ६७, ६९] १२६, ५७० कर्तृरीप्सिततमं कर्म [पा. १, ४, ४९] ३५७, ३८८ कर्तृकर्मणोः कृति षष्ठी [पा. २, ३, ६५] ५८६ कल सङ्खयाने [पा. धा. ४९७, १८६६] १९१, २१२ कातरसतेण सूरं . .[ ] १५३ कामं लिङ्गमपि व्यापि . [प्र. समु. २, २१] कारकाणां प्रवृत्तिविशेषः क्रिया [पा. म. भा. १, ३, १] ३८५ काल: पचति भूतानि ... [ ] १९१ काश दीप्तौ [पा. धा. ६४७, ११६२] ७५० । किमिदं भंते ! अथित्ति वुच्चति ? ... [स्थानांगसू.] २२८ उद्धृतः पाठः किमिदं भते ! समएत्ति वच्चति ? ........ स्थानांगसू.] किं भवं एके भवं. ... [भगवतीसू. १८, १०, ६४७] २४५ कुगतिप्रादयः [पा. २, २, १८] ८४४ कृत्यल्युटो बहुलम् ... ... ..... [पा. ३, ३, ११३] ६२, ३७७ कृदभिहितो भावो द्रव्यवद् भवति [पा. म. भा. ३, १, ६७] केई णिमित्ता तहिया [सूत्रकृताङ्ग १२, १०] २१८ कः कण्टकानां प्रकरोति तक्ष्ण्यं.... [ ] १९१ क्रियागुणव्यपदेशाभावादसत् । [वै. सू. ९, १, १] ३५, ४९०, ८४३ क्रियावचनो धातुः [पा. वा. १, ३, १] ४११ क्रियावत् गुणवत्... ..... [वै. सू. १, १, १४] ४४०, ५२७, ५२८ क्रियावद् गुणवत् समवायिकारणम् . . [वै. सू. १, १, १५] ५, १५, ३१ क्रियावद् गुणवद्........ [वै. सू. १, १, १४-१६] ४५८ क्रियावदू गुणवत् समवायिकारणम्.." [वै. सू. १, १, १५-१६-१७] ३० क्रिया भावो धातुः [पा. वा. १, ३, १] ३७८ क्वचिन्नियतिपक्षपातगुरु गम्यते ते वचः ............ [सिद्ध. द्वा. ३, ८] क्षणिकाः सर्वसंस्काराः [ गडि वदनकदेशे [पा. धा. ६५, ३६१] ४०८ गण गुण स याने [ गुणत्व-गन्ध-सौरभ्य "... "" [प्र. समु. २,१४] ७२४ गुणपर्यायवद् द्रव्यम् [तत्वार्थ सू. ५, ३७] १७ गुणसन्द्रावो द्रव्यम् [पा. म. भा. ५, १, ११९] १५, २६८, २४४, ३०३ गुरोश्च हल: [पा. ३, ३, १०३] १४२ ५११ ७०३ २६८ Page #204 -------------------------------------------------------------------------- ________________ ८९३ murur ३८५ उद्धृतः पाठः पृ. उद्धृतः पाठः घृतेन जुहुयात् [काठकसं. ६, ७] ज्ञा अवबोधने [पा. धा. १५०८] ४०८ घृतेन पयसा दध्ना जुहुयात् [ ] १४२ त्रिइन्धी दीप्तौ [पा. धा. १४४९] ७४५, ७४९ चक्षुर्विज्ञानसमङ्गी नीलं ठाजादावूवं द्वितीयादचः [पा. ५, ३, ८३] ८१४ [अभिधर्मागमः] णिययवयणिज्जसच्चा सव्वणया चक्षुस्तेजोमयं तस्य विशेषाच्छेष्मणो भयम् [सम्मति. १, २८] चरकसं. १, ५, १६] १५८ णेगेहि मिणति माणेहि .......... चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः [आव. नि. ] ४०८ [पा. २, ३, ७३] णो सुत्ते सुमिणं पासति .. . चतुर्भिश्चित्तचैत्ताः [अभि. को. २, ६४] ६० [भगवतीसू. १६, ५, ५७७] १८३ चलमप्रकाशकं प्रवृत्तिशीलं दुःखम् [ ] ३१० ण्यासश्रन्थो युच् [पा. ३, ३, १०७] ५९६ चार्थे द्वन्द्वः [पा. २, २, २९] ततोऽर्थाद् विज्ञानं प्रत्यक्षम् [वादवि. ] ९६ चित्रक: कटुक: पाके............. तत्रानेकार्थजन्यत्वात् स्वार्थे ........." [चरकसं. १, २६, ६८] १७६ [प्र. समु. १, ४] ८९, ९७, ९९, १०२ जत्थाभिनिबोहिअनाणं ....... [नन्दिसू. २४] ३ तदपि हि नित्यं ...... जनी प्रादुर्भावे [पा. धा. ११४९] . २९५ [पा. म. भा. १, १, पस्पशा.] ३८८ जप जल्प व्यक्तायां वाचि तदुपसर्जनं द्रव्यमाह [ ६२० [पा. धा. ३९७, ३९८] ५९४ तद्भावः परिणामः [तत्त्वार्थ. ५, ४१] जहुक्खित्तमि लेटुंमि.. [ ] ७९८, ८२२ तद्वतो नास्वतन्त्रत्वाद् .... जातिरेव हि [ ८१९ ] ६२३, ७३३ जात्यन्ताच्छ बन्धुनि [पा. ५, ४, ९] तद्वद् रागादिगुणः . [ ] ३५० जात्याख्यायामेकस्मिन् ......" तयोरपृथगात्मत्वे ..... [पा. १, २, ९] ८२ __ [वाक्यप. २, १३०, १३१] ५९१ जानानाः सर्वशास्त्राणि ..[ ] ५९ तसिलादिष्वाकृत्वसुचः [पा. ६, ३, ३५] ४७१ जावइया वयणपहा तावइआ .... . तस्स तु सद्दविकप्पा. [सम्मति. १, ५] ७६३ सम्मति. ३, ४७] ७ तारा-पुष्य नक्षत्राणां ... ... [ ] ५८५ जीवपरिणामहेतू कम्मतया" तित्थकरवयणसंगह... .. [सम्मति. १, ३] २४४ [ ] ३५० ते चेव ते पोग्गला सुब्भिगंधत्ताए .. ... जोगेहि तदणुरूवं परिणमयति .........। [ज्ञाताधर्म.] २७८, ३५९, ३६१ [कर्मप्र. गा. १७] ३४९ तेजोयोगाद् यद्वद् ........ [ ३४९ जो हेतुवादपक्खंमि हेतुओ ........ तेनान्यापोहकृच्छतिः .......... | ६११ [सम्मति ३, ४५] ७३६ ।। तैरारब्धे कार्यद्रव्ये....." [ ] ४८१ जं चोद्दसपुव्वघरा छट्ठाणगया. तं पि जति आवरिज्जेज्ज .....[नन्दीसू. ४२] ५५९ [विशेषाव. भा. ६२, ६३, ६४] ६ दवट्ठियणयपगती सुद्धा .. जं जं जे जे भावे परिणमति ........ ... [सम्मति. १, ४] ११५ [आव. नि. ७९४] १८२ २१२, ४७८, ८२३ दव्व पज्जववियुतं.... " [सम्मति. १, १२] ७९३ ४६४ Page #205 -------------------------------------------------------------------------- ________________ ७५० ५८ ६९८ उद्धतः पाठः उद्धतः पाठः दह भस्मीकरणे [पा. धा. ९९१] ७५० दृष्टान्तबलाद्धयवयवसिद्धिः.... दान् दाने [पा. धा. १०९१] [ ] दिवास्वप्नमवश्यायं प्राग्वातं चात्र वर्जयेत। द्रु गतौ [पा. धा. ९४५] ३३४ [ ] २०३ द्वधेकयोद्विवचनैकवचने ............ दु द्रु गतौ। [पा. धा. ९४४, ९४५] १५, ११५, ३७७ [पा. १, ४, २२, २१] ५६८ दृष्टवद् यदि सिद्धिः स्यात्.. द्वयोर्द्वयोः [ ] ५३० [प्र. समु. ३, ४४] ७२७ द्वे विधे वेदितव्य-परा चापरा च ....... दे (इ) रक्षणे [पा. धा. ९६२] ७५० [मुण्डको. १, १] १५४ दैप शोधने [पा. धा. ९२४] धर्मज्ञानवैराग्यैश्वर्याणि ... ....... [ ] ४१ दो अवखण्डने [पा. धा. ११४८] ७५० धर्मो नाम उच्यते नामकायः.. बुद्रुभ्यां मः [पा. ५, २, १०८] ११५ अभिध. पि.] ६२ द्यौः क्षमा वायुराकाशं .... .... धातुसम्बन्धे प्रत्ययाः [पा. ३, ४, १] ५७२, ८११ वाक्यप. ३, ७, ४१] १०५ ।। ध्रुव स्थैर्य ने वे त्यप् द्रव्यगुणकर्मणां द्रव्यं कारणं सामान्यम् [पा. म. भा. ४, २, १०४] [वै. सू. १, १, १७] ४३७ ।। न कर्मणा न प्रजया धनेन......... द्रव्यत्वं गुणत्वं [कर्मत्वं]...." [कैवल्योप. ३] १४४ [वै. सू. १, २, ५] २५ नजिवयुक्तमन्यसदृशाधिकरणे ...." [पा. वा. ३, १, १२] २३२, ६२३ द्रव्यमेव हि तथावस्थानाद् . न तयोस्तुल्या विशेषणविशेष्यता [ ] २७ [प्र. समु. ५, २७] ६४९ द्रव्यवदाश्रयवृत्तिः स्वस्था न प्रमाणान्तरं शाब्दमनुमानात् [प्र. समु. ५, १] ६१२, ६१४ द्रव्यस्यानेकात्मकत्वे............" [ न सिंहवृन्दं भुवि भूतपूर्वम्" द्रव्यस्यानेकात्मनोऽन्यतमैकात्मा [ ] ७६७ [ ] १०. न हि तदेवं नित्यं यत् ........ द्रव्याणि द्रव्यान्तरमारभन्ते ......... [पातञ्जलम. १, १ पस्पशा] [वै. सू. १. १, १०, ११] ३० । नागरातिविषामुस्ताक्वाथः स्यादामपाचनः द्रव्याणि द्रव्यान्तरमारभन्ते, गुणाश्च गुणान्तरम् [चरमसं. ६, १५, ९८] ११८, ३५८ [वै. सू. १, १, ८, ९] ८४३ नादैराहितबीजायामन्त्येन ध्वनिना सह .. द्रव्याश्रयी ........ [वै. सू. १, १, १६] ३१ [वाक्यप. १, ८४] ४५० द्रव्याश्रयी अगुणवान् ... ....... नाम-स्थापना-द्रव्य-भिन्न ... ... ..... _[वै. सू. १, १, १५] ४४० ] ५८९, ५९६ द्रव्यं च भव्ये। [पा. ५, ३, १०४] १५, ४९, २४४, नामस्थापनाद्रव्यवाच्येष्टाकरणाद् ....... ... ३६१, ३६३, ४०७,४१०, [ ] ७६३ ४३९, ४७०, ७१३ नामोन्नामौ तुलान्तयोरिव [ ] २९३ २१ Page #206 -------------------------------------------------------------------------- ________________ उद्धृतः पाठः नामं ठवणा दविएत्ति नार्थशब्दविशेषस्य [ नाशिनः कृतकत्वेन नाशोत्पादौ समं यद्वन्नामोन्नामौ तुलान्तयोः पृ. [ सम्मति. १, ६ ] ५९६ ] ६१५ ७०५ [प्र. समु. २, २३] [ ] " [ प्रकरणपादः ] नील: स नाम नीलं नैतदस्ति, सम्बधो यद्यपि द्विष्ठः [प्र. समु. वृ. २, १९,] नैतद्विचार्यते अनड्वान् नानड्वानिति [ पा. म. भा. १, १, ४३] नोपात्त: संशयोत्पत्तेः [प्र. समु. ५, २६] ] नंष्टा चेत् [ परमाणुपोग्गले णं भंते । [ भगवती सु. ५, ७, २१२] परस्परविरुद्धानां कथमेकत्र सम्भवः [ पुढविकायिकादिजीवा अन्धा परिणामवती क्रियैव कालः [ पलशतिका तुला, विंशतिस्तुला भार: } ] ] [ पा. म. भा. ३, १,६७] प्रकृतेः परः प्रत्यय: [ पा. म. भा. ३, १, २] ८०८ ६१ ८९५ ६७८ १२५ ६४८ ८२१ ४०७ ८५ ४१९ ३०३ [ भगवतीसू. ७, ७,२९२] पुरुष एवेदं सर्वम् | [ ऋग्वेद १०, ८, ९० ] पुरुष एवेदं सर्वम् [ शुक्लयजु. सं. ३१, २] पुरुषस्य न केवलोदयः [सिद्ध. द्वा. ४, २२] पुव्वि भंते! अंडए पच्छा कुक्कुडी ? [ भगवतीसू. १, ६, ५३ ] ३६२, १८६ पूर्वापरीभूतं भावम् [ निरुक्त. १,१] १२६, ३८३, ४०६ पृ पालनपूरणयो: [ पा. धा. १०८६ ] ३५१ प्रकारवचने जातीयर् [ पा. ५, ३, ६९ ] ૪૬૪ प्रकृतिप्रत्ययौ प्रत्ययार्थं २४१ १३६ १४४, ७६७, ७७३ २४८ १२३, १७३ १३३, ५७० उद्धतः c पाठः प्रतिषेध्याप्रचारेण ' प्रत्यक्षग्राहे च सिध्यति प्रत्यक्षं कल्पनापोढं प्रत्याहारस्तथा ध्यानं [प्र. समु. २, २२ ] I [ न्यायप्र. ] [ अमृतनादोप. ६ ] प्रत्येकं च ते समुदिताः कारणम्...... प्रभूतकृमिमज्जासृङ्मेदोमांसकरो गुडः । [ चरकसं. १, २७, २३८] प्रमाणानि प्रवर्तन्ते [प्र. समु. वृ. १, १५] १०१, १०२ प्रयत्न एवापरजन्मजोऽयं [सिद्ध द्वा. २०, ४] [ प्रहासे च मन्योपपदे [ पा. १, ४, १०६ ] प्रातिपदिकानां क्रियाकृताः सम्बन्धा भवन्ति [पा. म. भा. २, ३, ५०] प्रातिपादिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा [ पा. २,२, ४६ ] प्रादुः प्राकाश्ये जन्मनि च तथाऽऽवि : ] ] [ प्राप्तमनूद्यतेऽप्राप्तं विधीयते [ बुध अवगमने [पा. धा. ८५८, ११७२] बुद्धिबोध्यं त्रयादन्यत् [ ] भद्द मिच्छद्दसण [सम्मति ३, ५९ ] भवति बहुव्रीहौ तद्गुणसंविज्ञानमपि [ पा. म. भा. २,१,६५,२, २,२४] भवति हि प्रधानशब्दस्य [पा. म. भा. २, १, १] भाष व्यक्तायां वाचि [ पा. धा. ६१२] भुजो कौटिल्ये [पा. धा. १४१८] भुवश्च [ ] भू प्राप्तौ [पा. धा. १८४५] भूमि (म) निन्दाप्रशंसासु [ पा. म. भा. ५,२, ९४ ] भूयस्त्वाद् गन्धवत्त्वाच्च पृथिवी [ वै. सू. ८, २, ५ - ६ ] 1 पृ. ६७० ९ ७३ ३३२ ४६, १२० ] ३३६ ५७१ १५८ ३८५ ३८६ १६२ १५४ ११३ १०४ ८४ ३०८ १२८ ४०८ ५८१ ३८२ २४४ ७९२ ११२ Page #207 -------------------------------------------------------------------------- ________________ ३४९ उद्धतः पाठः पृ. भू सत्तायाम् [पा. धा. १] ५३५, ५७०, ५९२ भेदसाताभ्यां चाक्षुषाः . _ [तत्त्वार्थ. ५, २८] ८५ भेदो भेदान्तरार्थं तु.. [प्र. समु. ५, २८] ६४९ भ्रान्तिसंवृतिसज्ज्ञानम् .... [प्र. समु. १, ८] ६४ मनसा वाचा कायेन ...... [ महाकालगत उष्मा...... मातुओयं पितुसुक्कं.......... [तन्दुलवै. १७] २५९ मारुतस्तूपरि चरन् मन्द्रं जनयति स्वनम् " [पा. शिक्षा.] ५६५ मिथ्यादर्शना-विरति-प्रमाद-कषाय-योगा बन्धहेतवः । [तत्त्वार्थ ८, १] १८६ मूर्तिः कथं न वायोस्विाद्येत ...... [ ] २८ मूलनिमेणं पज्जवणयस्स"." [सम्मति १, ५] ७३७ मृङ् प्राणत्यागे.... ...[पा. धा. १४, ४] ८१५ यच्छब्द आह तदस्माकं प्रमाणम् । [पा. म. भा. २, १,१] १८०, १३०, १३४ यज्ञेन यज्ञमयजन्त ........ [ऋग्वेद १०, ९०, १५] १४१ यत एवकारस्ततोऽन्यत्रावधारणम् । [ ] ७८६, १६४ यत एव प्रकरणचिन्ता .......... __ [न्या. सू. १, २, ७] १६८ यत्नेनानुमितोऽप्यर्थः वाक्यप. १, ३८] ७३६, ३६ यत्र ह्यर्थों वाचं व्यभिचरति नाभिधानं तत् [ ] ५८८ यत्राप्यन्यत् क्रियापदं........... [पा. म. भा. २, ३, १] ६१७ यथा नलकलापौ द्वौ... ... ... [ ] ८२६ उद्धतः पाठः यथा यथा पूर्वकृतस्य कर्मणः...... [ ] ३५६ यथार्थाभिधानं च शब्दः [तत्त्वार्थभाष्य १, ३५] ५७३, ५८७, ५९६ यथा सर्वभावाः स्वेन भावेन ............. [पा. वा. ५, १, ११९] २१९ यथाहारः काले. .[ ] ३३६ यथोक्तलक्षणयोर्द्वयोः...[ ] ३०५ यथोर्णनाभिः सृजते . [मुण्डकोप.] १९१ यदग्नये च प्रजापतये..... [मै. सं. १, ८, ७] १४२, १५९ यदा तु मनसि क्लान्ते ....... [चरकसं. १, २१, ३५] १८३ यदाभासं तेषु ज्ञानमुत्पद्यते .....। [प्र. समु. वृ. १, १५] ९९ यद्येकस्मिन् क्षणे जातः ...........[ ] ४१९ यस्तु प्रयुङ्क्ते कुशलो विशेषे. [पा. म. भा. १, १, १] १२८ यस्मात् परं नापरमस्ति ............. श्वेताश्व. ३, ९] २४८ यस्मात् प्रकरणचिन्ता... [न्या. सू. १, २, ७] ४३५ यस्मिन् भिन्ने न तब्दुद्धिः....." अभि. को. ६, ४] ७७, ६७ यस्य गुणस्य भावाद्........... [पा. वा. ५, १, ११९] येन येन विकल्पेन [त्रिंशिकाविज्ञ.] ७७१ येषामधिकृतमारम्भसामर्थ्यम् [ ] ४३७, ४५२ योग: सकृत स्वयोगाद् मूर्तः [ ] ३३५ रजसः प्रवृत्तिरात्मरूपम् ] २७४ राशिवत् [ ] ८२६ रूक्षयति रुष्यतो ननु वक्त्रं" ] ३५० रुप-रस-गन्ध-स्पर्शवती पृथिवी........ [वै. सू. २, १, १] १६, ३१, ४८ ४६५ Page #208 -------------------------------------------------------------------------- ________________ उद्धृतः पाठः वंजणमत्थम(त)दुभयमेवंभूतो विसेसे [ति] । [आव. नि. ७५८] ८०३ व्यत्ययो बहुलम् [पा. ३, १, ८५] १५४, ५७२ व्यापको यः स एवांशो ....[ ] ६८७ व्याप्तेरन्यनिषेधस्य तद्भदार्थ र भिन्नता [प्र. समु. ५, ३६] शक्तिमात्रासहायस्य विश्वस्याद्भुतकर्मण: [वाक्यप, ३, ७, २] शङ्खः कदल्यां कदली च भे-... . शब्दान्तरार्थापोहं हि.......[ ] ६११, ६२१, ६२३ शब्दार्थयो पुनर्वचनं पुनरुक्तम् ......... न्या. सू. ५, २, १४, १५] १५६ शर्करासमवीर्यस्तु.... [ ] १७५ शास्त्रकाराः स्वदृष्टार्थप्रतिपादनकुशला ........ उद्धृतः पाठः पृ. रूप रूपक्रियायाम् [पा. धा. १९३४] १७७ रूपादिष्वालम्बनार्थो वक्तव्यः" [प्र. समु. वृ. १, १५] रूपालोकमनस्कारचक्षुर्यः ...... .... [ ] ६०, ३६३ रूपं निबन्धः सम्बन्धः .....[ ] ११९ लब्ध्यपयोगौ भावेन्द्रियम् । [तत्त्वार्थ, २,१८] १८३ लिङ्गस्य लिङ्गित्वं लिङ्गिनो वा लिङ्गत्वं प्रसक्तम् ६८२ लोगम्मि जीवचिंता ...... [ २०५ लौकिकपरीक्षकाणां यस्मिन्नर्थे ........... [न्यायसू. १, १, २५] लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहारः [तत्त्वार्थभा. १, ३५] ११४ वत्थूणं संकमणं होती अवत्थू णये समभिरूढे _[आव. नि. ७५७] ७८९ वर्णो गन्धो रसः .." [ ] ६२ वर्तमानसामीप्ये वर्तमानवद्वा [पा. ३, ३, १३१] ५१३. वसन्ते ब्राह्मणो यजेत ....... [ ] १२१, २१० । वायव्यं श्वेतमालभेत ..... ... . [वै. सं. २, १, १] १२२ विकल्पयोनयः शब्दा......... [ . ] २४३, ५४७, ७७० विजानाति न विज्ञानम् ............" [चतुःश. २६८] ७३, ८२, ९४ विषयो हि नाम यस्य ज्ञानेन ....... [आलम्बनपरीक्षावृ. १] ९१ विषाणित्वेन गौाप्तः [प्र. समु. २, २४] ७०५ वृक्षो वृक्षसामान्यमुपसर्जनीकृत्यैक . ५६८ वृद्धिरादैच् [पा. १, १, १] ७१, ३९७, ५८६, ६९० । वैखर्या मध्यमायाश्च ........... [वाक्यप, १.१४२] ५५८ २७९ शास्त्रे तुभयरूपत्वं प्रविभक्तं विवक्षया [वाक्यप. २, १३१] शिः सर्वनामस्थानम् [पा. १, १, ४१] शूर्पण जुहोति तेन ह्यन्नं क्रियते । [ते. बा. १, ६, ५] श्रोत्रग्रहणो योऽर्थः स शब्दः । [वै. सू. २, २, २१] श्रोत्रादिवृत्तिः प्रत्यक्षम् [षष्टित.] श्विता वर्णे [पा. धा. ७४२] ष्ठा गतिनिवृत्तौ [पा. धा. ९२८] ष्ठिवसिव्योयुटपरयोर्दीर्घत्वं.... .. ३१ ४०८ मङ्घातपरार्थत्वात्...........[ सायका. १७] २७७ सङ्घाताः सङ्घातान् देशेन... ] ७४ सच्चासत् [वं. सू. ९, १, ४] ४८९, ४९९ सच्छब्दो हि यथा द्रव्ये ........." [प्र. समु. वृ.] ६६१ Page #209 -------------------------------------------------------------------------- ________________ ८९८ पृ. विना ५९३ द्वादशारनयचक्रवृत्तावुद्धताना पाठानामकारादिक्रमः उद्धृतः पाठः उद्धृतः पाठः सञ्चितालम्बनाः पञ्च विज्ञानकायाः सामान्यवर्तिनां पदानां विशेषेऽवस्थानं वाक्यार्थः [अभि. पि.] ६४, ६५, ७०, ७९, ८०, १०२ [ ] ७६२ सति सम्भवे व्यभिचारे च............" ] ७२ सामान्यान्तरभेदार्थाः स्वसामान्यविरोधिन : सत्ताहं कललं भवति [तन्दुलवै. १७] ३५४ [प्र. समु. ५, २८] ६१२ सत्वान् घटादिरर्थो न पटादिषु न वर्तते [ ] ७३३ सामान्यार्थस्तिरोभूतो ... [वाक्यप. २, १५] ७६२ सदकारणवत्तन्नित्यम् [वै. सू. ४, १, १] ३९० सिद्धे शब्दार्थसम्बन्धे . [पा. वा.] सदनित्यं द्रव्यवत् -- सुखदुःखमोहान्विता आध्यात्मिका [वै. सू. १, १, ८] ३०, ४६५ [ सदनित्यं द्रव्यवत् कार्य... [वै. सू. १, १, ७] ४५८ ] ३०१ सुखं च दुःखं चानुशयं ........ [ ] २६७ सदसतोर्वेधम्यात् कार्ये सदसत्ता न [वै. सू. ९, १, १२] ४६०, ४६५, ४९० सुत्ता अमुणी सया, मुणिणो सया जागरंति । सदिति यतो द्रव्य-गुण-कर्मसु ......" [आचाराङ्गसू. १, ३, १] [वै. सू. १, २, ७-८] ६, २५, ३० । सूत्रेष्वेव हि तत् सर्व ..... - [ ] ३९७ सद्-द्रव्य-पृथिवी-मृद्..[ ] ३३, ६४३ सुदूरमपि सन्धाय सङ्कीणासूपपत्तिषु .. सप्रतिपक्षाण्येतानि यतः.......... [ ] ७७० ४२३ समनन्तरानुलोमाः पूर्वविरुद्धा निवृत्तनिरनुशयाः सुपि स्थः [पा. ३, २, ४] [ ] २२१, ५५७ सुप्तिङपग्रहलिङ्गनराणां ... ........ समर्थः पदविधिः [पा. २, १, १] १२८ [पा. म. भा. ३, १, ८५] १५५ समानानेकधर्मोपपत्ते:..." [न्या. सू. १, १,२३] २४१ सुप सुपा समर्थेन सह समस्यते । सम्बन्धादेकस्मात् प्रत्यक्षाच्छेषसिद्धिरनुमानम् [पा. म. भा. २, १, ४] १२८ [ ] २४०, ६८५, ६८८, ७०१ सृ गतौ [पा. धा. ९३५, १०९५] २५१, २५४ सर्वत्र लिङ्गिन्यदर्शनान्न दृष्टवत् प्रतिपत्ति: ६७८ से किं भावपरमाणू ............. सर्वं सर्वात्मकम् । यद्येवं कस्मात् ... ... ... भगवतीसु. २०, ५, ६०० सव्वजीवाणं पि य णं.......... [नन्दीसू. ४२] ३५१ सोऽयमित्यभिसम्बन्धात् [वाक्यप. २, १२९] ५८४ संज्ञाकर्म त्वस्मद्विशिष्टानां ....... सव्वजीवा णं भंते............. __ [भगवतीसू. १२, ७, ४५८] १८६ [वै सू. २, १, १८-१९] २१ स हेतुर्विपरीतोऽस्माद् संयोगविभागाः कर्मणां कार्यम् .. [प्र. समु. ३, २२] ६६७ [वै. सू. १, १, २८] ३८९, ४३७ साध्यत्वापेक्षया चात्र ........... [ संशयविपर्ययानध्यवसायनिर्णया ......" साध्यत्वेनेप्सितः पक्ष: ... [न्यायमुख] ६९४ पा. धा. ९८२, ९८३] ११३ साध्यनिर्देशः प्रतिज्ञा [भ्या. सू. १, १, ३३] ६१५, ६६७ संसर्गो विप्रयोगश्च ............." साध्येनानुगमो हेतोः [प्र. समु. ४, २] ७०४ [वाक्यप. २, ३१७-३१८] १२७ सामयिकः शब्दादर्थे प्रत्ययः। [वै. सू. ७, २, २० २१ संस्त्याने स्त्यायतेईट ..... सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षाद् ....." - [पा. म. भा. ४, १, ३] ५७५ [वै. सू. २, २, १७] २४० संस्थानमादिमद्धर्ममान्न ...."[ ] ३२३ Page #210 -------------------------------------------------------------------------- ________________ ८९९ द्वादशारनयचक्रवृत्तावुद्धृतानां पाठानामकारादिक्रमः ५६० उद्धृतः पाठः स्वलक्षणमनिर्देश्यम् [प्र. समु. १, ५, २, २] ६०९ स्वलक्षणमनिर्देश्य रूपमिन्द्रियगोचरः [प्र. समु. १, ११] ६६९ स्वल्पं रजो हि कलुषं च . [ ] ३५१ स्वशब्दोपादानसिद्धभावं सत्त्वम् उद्धृतः पाठः स्कन्दिर् शोषणे, रुदिर् अश्रुविमोचने, इदि परमैश्वर्ये [पा. धा.] स्त्रियां क्तिन् [पा. ३, ३, ९४] १४२ स्त्रीभ्यो ढक् [पा. ४, १, १२०] ५८१ स्थानिवदादेशोऽनल्विधौ [पा. १, १, ५६] ५७८ स्थान्यादेश पृथक्त्वात् ............" [पा. म. भा. १, १, ५६] ५७८ स्थावरस्य जङ्गमतां गतस्य ...... . [ ] ४८ स्थूलमतये न वाच्याः .. . .. [ ] ५ स्नेहाभ्यक्तस्याने लगदेव ..[ ] ३५० स्पर्शरसगन्धवर्णवन्तः पुदलाः। [तत्त्वार्थ. ५, २३] ३१२ स्वकर्मयुक्त एवायं ..... ... [ ] ३३६ स्वभावतः प्रवृत्तानां ... ... ." २२६ स्वभावसम्बन्धार्थस्तु ....... स्वभावसिद्धं द्रव्यं ........... [पा. म. भा. १, ३, १] १२५, ३८३ स्वार्थमभिधाय शब्दो........... [पा. म. भा. ५, ३, ७४] स्वार्थस्यांशेऽपि दर्शनाच्छुते : सम्बन्धसोकर्यम् [प्र. समु.] ६६० स्वार्थे कुर्वती श्रुतिरभिधत्ते [ ] ६४५ हस्तस्पर्शादिवान्धेन [वाक्यप. १, ४२] ७३६ हु दानादनयोः [पा. धा. १०८३] १२३, १३९ हेतुरपदेशो निमित्तं लिहूं..........." [वै. सू. ९, २, ४] ६५ हेतुविसयोवणीतं जध.. [सम्मति. ३, ५८] ४९६ ३७० For Privaté & Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ [ अत्र स्थूलाक्षरैर्ये शब्दा निर्दिष्टास्ते मूले वृत्तौ चोभयत्र वर्तन्ते, अपरे तु वृत्तौ वर्तन्त इति ध्येयम् । नयचत्रस्थ प्रथमे विभागे पृ. १४७ - १४८ इत्यत्रापि द्रष्टव्यम् ] उद्धृतः पाठः उद्धृतः पाठः पु. २७० १११, २४५, ३५९, ७९२, ८५३ ७३७ १५,६४, ८२४, ६१८ ८५४ ८, ३१३, ३२३ १९७ अक्षपाद अक्षिवैद्यक पृ. ६१४, ६६७ १६८. अक्षोद्धिचक्रपञ्जराणीषाक्षपरयुगसमिलादिरथवत् २४७ ३ अङ्गुलिमुष्टिवत् अनेकान्त अनेकान्तवादी अप्रतिसङ्ख्यानि रोध अभिधर्म अभिधर्मकोश अभिधर्मपिटक अभिधर्मागम अर्जुन असत्कार्यवादिन: असद्वाद अस्याद्वाद आकाश अथ तृतीयं परिशिष्टम् नयचक्रे तद्वृत्तौ चोल्लिखितानां वाद-वादि-ग्रन्थ- ग्रन्थकृन्नाम्नां कतिपयानां विशिष्टशब्दानां चाकारादिक्रमेण सूचिः । आगम आचार्य ९०० १०३, १११ ५००, ५०१ १०४ ६१, ६२, ६४, ६५, ७६ ७८,८९ ६२, ६४, ६५ ६१ ६२, ६४, ६५, ७५ ३२८ २७१ ५०० ५०३ १०४ ९, ६१, ७४ ७, २९, ३५, ६३, ६६, ९६ ९९, १०२, १३३, १३४, १३७ १८०, १८१, १९५, २६१ २८०, ३२३, ३४४, ३४५, ३४६, ५७९, ५८६, ६२८ ५००, ५७३, आचार्यश्री मल्लवादी आचार्यसिद्धसेन आज्ञानिकवाद आणीषाद्यभाव आदिनैगमनय आन्यापोहक ७२ ५८८, ५९६ १११ ७६ ४०८ ६८०, ६९३ आम्र आर्ष आर्ष ग्रन्थ आर्हतनय आवश्यक आवीत इन्द्रपद इन्द्रभूति ईषन्मषीक्षितकुक्कुटवत् उदुम्बरपुष्पवत् उद्वृषभयज्ञ उन्मत्तगङ्गा उपनिषद् ऋजुसूत्रनयदर्शन ऋजुसूत्रदेश अंड कक्खट कक्खटधारणधर्मा कटन्दीकार कटन्द्यां टीकायाम् कणाद कपिल कर्मवादी काकरुतवत् काणभुज कापिल कापिलतन्त्र कालवाद कुक्कुडी ५५१ २४७ १६२ १२१ १५९ ८७६ २० ५४९ १८६, ३६२ १६ ४७ ४९९ ४५८, ४९८ ८ ५, ८. ३३१, ३३९ ३५९ १४८ ५ ६१० ३७३ १८६, ३६२ Page #212 -------------------------------------------------------------------------- ________________ दन्ती वाद-वादि-ग्रन्थ-ग्रन्थकृन्नाम्नां विशिष्टशब्दानां च सूचिः उद्धृतः पाठः उद्धृतः पाठः कैलास १७९ तीर्थकर क्रिया-ऽक्रिया-ज्ञान-विनयवादसमवसरण दन्तनिष्पीडित: क्षणभंग १४० १७६, २२५, ३५८ क्षणिकवाद १०५, २४७ दाशरथि ७१५ गणिपिडग ३, ७३७ दिन्न ७२, ९६, ६९० गाहा दिनभिक्षु ६३, ७२, ९६ गुणसमभिरूढ ७८९, ७९१ दुवालसंग ३, ७३७ गोतमा ३, ११५, ४०७, ४५०, ५५० द्रव्यप्रकृतिनय ३७३ ५५१, ७६४, ८७६ द्वादशारनयचक्र ८५४, ८८६ गोयमा ३३४, ५५१, ७९२, ८०५ द्वादशारान्तरम् ८७३ गौतम ५५१ द्वैत-अद्वैत २६४, २६५, ३४४, ३४६ गौतमस्वामी ११५ नयचक्र १, २, ९, ४५३, ७६४, ८७५, घुणाक्षरवत् १४९ ८७६, ८८०, ८८६ चटककमटिका ५३९, ५४० नयचक्रकार चित्रकराचार्य ३४६ नयचक्रटीका ८०५ चित्रकः १७६, ३५८ नयचक्रतुम्बम् ८८६ चित्राचार्य नयचक्रशास्त्र ८८१, ८८२, ८८६ चौराभयप्रदान १४० नयचक्रस्य तुम्बम् ८८७ जपाकुसुम नयचक्राख्य जयन्त १७६ नयचक्रप्राभूत जामदग्नि ७१५ नयावतार ८८६ जिनप्रवचन नर्तकाचार्य ११५ जिनमत ३३२, ७९३ नाटकाचार्य जिनवचन नियतिवाद १, १७९, १९४, २२२ ३७३ जिनशासन निरुक्ति १८, १७४ १७७ जैन पतञ्जलि: १, ४, १०, ११, ११७, १८९, १९२, पर्यायास्तिक: ३३२, ३४९, ४९७, ५०१, ८८२ ५४९ जैनी प्रक्रिया पर्युदास २७९ टीका ६१८, ६२८, ६३२, ७१८ पानक ७८८ टीकाकार __९३, ५१६, ६२१ पारियात्र १७९ टीकाकार [वैशेषिकसूत्रस्य] ५१७ पुरुष २०३, २१४, २३५, २५४, तत्रान्त्रिा]र्थसङ्ग्रह ५७९ २५५, २५६, २५७, २५८ तन्त्रवायककोशकारककीट ३५३, ३५६, ३५९ तर्कशास्त्र १२० पुरुषवाद २४६, २३०, २४७, ३७३ ताकिक पुरुषकारवाद ३५९, ३६०, ३६७, ३६८ ३४६ २७४ २१ १८१ ४७ Page #213 -------------------------------------------------------------------------- ________________ ९०२ १०४ ४९१ ५१७ ३ वाद-वादि-ग्रन्थ-ग्रन्थकृन्नाम्नां विशिष्टशब्दानां च सूचिः उद्धृतः पाठः उद्धृतः पाठः पुरुषकारैकान्तवाद ३६८ भाष्य ६२, २८७, २९७, ३००, ५१२॥ पुरुषवाद २३०, २४६, २४७, २४९, ३७३ ५१३, ५१६, ५१७, ५५९, ५८२, पूर्वमहोदधि ६१०, ६१८, ६२८, ६७८, ६८६ पूर्वाचार्य भाष्यकार ३७९, ४००, ४१२, ५१७, ५७३ प्रकरणपाद भाष्यग्रन्थ ३९८, ७१८ प्रतिसङ्ख्या-निरोध भाष्यमात्र प्रधानकारणवाद ३२७ मण्डूकजटाभारकृतकेशालङ्कार ७७१ प्रधानमीमांसक मत्स्याभयदान १२९, १४१ १४० प्रशस्त - मनु ५१२ २१, ३४६ प्रशस्तमति ४६१, ४६२, ५१२ मरिचक्षोद ७८८ प्रशस्तमतिटीका मलय १७९ प्रसज्यप्रतिषेध : मल्लवादि २७९ १, ७२, ७६४, ८६४ प्राशस्तमत मल्लवादिक्षमाश्रमण ८८६, ८८७ बलदेव मस्करि ७१५ बलाकापङ्क्तिवत् २४७ महाविदेह महेन्द्र १७९ बुद्धवचन ६४, ८२, १०६ मातुलुङ्ग २७० बौद्ध मायाकारक ५, १९, ३२, ३४ ३५ ३७८ मायासूनवीया: ८०, १०३, १०६, १७४ मायेय २४७, २९२, २९३ ७२ बौद्धी मायेयीय ७४, ७५ बोधिसत्त्व मालवनगर ४०१, ४६८ माहेश्वरी योगविधि: ३४१ ब्रह्मन् १३४, २३०, २४३ मीमांसा ३४४, ३४६, ३७५ मूढसमभिरूढ ७९०, ७९१ भगवद्वचन ७३४ यान्त्रिक भरतचक्रवति ८८६ योनिप्राभूत २०२ भरतविजय ८८६ रतणप्पभा ४५० भरतैरवते रत्नप्रभा ४५३ भर्तृहरेरुपाध्याय : रयणप्पभा ३, ३३४, ७६४, ८०५, ८७६ भर्तृहर्यादिदर्शन राधकपूर्णकमाता भर्तृहर्यादिमत ५८१ रामायण ११९ भर्तृहर्युपाध्याय ५८१ रूप-वेदना-विज्ञान-संस्कार-संज्ञास्कन्ध भागुरि ३७ रोहा ३६२ भारत ११९ लक्षणकार ७६३ ७४ १२० १७५ ५९५ ५९४ ११३ Page #214 -------------------------------------------------------------------------- ________________ ९०३ वाद-वादि-ग्रन्थ-ग्रन्थकृन्नाम्नां विशिष्टशब्दानां च सूचिः उद्धतः पाठः पृ. लौकिक ८, १५, ३३, ३९, ४८, ६४, १८९ वसुबन्धु वसुरात ५८१ वाक्य ५१२, ५१३, ५१६, ५१७ वाक्यकार ५१६, ५१७, विज्ञानमात्रतावाद १८९, २६० विज्ञानवाद विष्णु ३४६ वृक्षायुर्वेद २०२, ३६७ वेद ११९, १२०, १३३, १३४, १४० वेदवादि १११ वैदिक वैशेषिक १, ३४, ३५, ६४, ७३, ८७, १७४, २९१, २९२, ३२७, ३२९ वैशेषिकीयतन्त्र ४५९ व्यवहारनय व्याकरण १२०, १८१, ३६२ व्यास शाक्यपुत्रीय शास्त्र २, ४७, ५०, ५३, ५४, ५६ ५७, ५९, १०८, ११७, ११८ १२१, १३५, २०८, २०९, २१७, ३३८ उद्धृतः पाठः शास्त्रकार शासन शिष्य शून्यवाद २४७, २६० शौद्धोदनि श्रुति १३०, १५५, १५६ समुद (दा)यवाद २४७, २६० सामान्यवाद ३३ सार्वश्य-सर्वज्ञता १७९, १८०, १८२, २०४ सांख्य ११, १८, ३२, ३४, ३५, ४०, ६४, १०७, ११५, ११९, १२०, १२१, १२२, १३६, १४५ १७४, २८७, २९३ सामायिक ८५४ सिंहसूरिगणि ८५४ सिंहसूरिगणिवादिक्षमाश्रमण ७६४ ५१६ १०, ५९, ९३ सौनाग स्वगुरु (वसुबन्धु) सूत्रकार सूरि Page #215 -------------------------------------------------------------------------- ________________ अथ चतुथ परिशिष्टम् विविधेषु प्राचीनग्रन्थेषु वर्णितं मल्लवादिसूरे वनचरित्रम् [विक्रमीयद्वादशशताब्द्या उत्तरार्धे विद्यमानैराचार्यश्री भद्रेश्वरसूरिभिविरचितायां कहावल्यां वैक्रमे ११९० तमे वर्षे आम्रदेवसूरिभिविरचितायाम् आख्यानमणिकोशटीकायां च ये मल्लवादिकथानके ते नयचक्रप्रथमविभागस्य प्राक्कथने [ पृ. ११-१४ ] मुद्रिते एव तावत् । तथापि कहावलीगता कथा पुनरप्यत्र मुद्रयते, कुत्राप्यमुद्रितत्वात् सौलभ्यार्थम् । प्रभावकचरित्रप्रबन्धादिगताः कथा अप्यत्र मुद्रयन्ते । आख्यानमणिकोशटीकागता मल्लवादिकथा तु प्रथमविभागस्य प्राक्कथन एव विलोकनीया। मल्लवादिकथानकस्य अपराण्यपि स्थानानि नयचक्रप्रथमविभागप्राक्कथनातु [ पृ. ११ टि. २ ] अवगन्तव्यानि । इदं तु ध्येयम्- अत्र कानिचित् कानिचित् कथानकानि ऐतिहासिकतथ्यमयानि, कानिचित्तु प्राचुर्येण दन्तकथारूपाण्येव । अत्र च विवेकः सुधीभिः स्वयमेव विधेयः । ] आचार्यश्रीभद्रेश्वरसूरिविरचित कहावली' मध्ये आचार्यश्रीमल्लवादिसूरिकथा "मल्लवाइकहा भण्णइ भरुयच्छे जिणाणंदो नाम सूरी। तहा तत्थेव बुद्धाणंदो नाम वाई । तेण य जो वाए पहारिस्सइ तद्दरिसणे[णे]ह न चिट्ठन्वयं ति पइण्णाए दिण्णो जिणाणंदसूरिणा सह वाओ । तहा [भ] वियव्वयाए पहारियं सूरिणा। तओ सो नीसरिओ संघेण समं, भरुयच्छाओ गंतुं ठिओ वलहिपुरीए। सूरिभगिणीए दुल्लहेवी नाम । तीसे य अजियजसो जक्खो मल्लो य नाम तिण्णि पुत्ता, तेहिं य समं पव्वइया सूरिसमीवे, निस्सेसगुणसंपण्णा य सा (सं? )जाया, सव्वसम्मय त्ति ठाविया समुदाएण सूरि विण्णवित्तु पोत्थयाइधम्मो [व] गरणचित्ताए। विउसीकया य सूरिणा सव्वसत्थे ते भाणिज्जा मोत्तुं पुव्वगयं न[य] चक्कगंथं च, जओ पमाणप्पवायपुव्वुद्धारो बारसारओ नयचक्कगंथो, देवयाहिट्ठि [य]स्स तस्स अरयाणं बारसण्हं पि पारंभ-पज्जतेसु चेइय-संघपूयाविहाणेण कायव्वमवगाहणं ति पुव्वपुरिसट्टिई। मय[इ] मेहाइसयसंपण्णो य मल्लचेल्लओ दट्ठमपुव्वं पि पोत्थयं सयमेवावगाहेइ, विहरिउकामो य सूरी तत्थेव मोत्तुं मल्लचेल्लयं दुल्लहेविसमक्खं तं भणइ-'चेल्लया मा अवलोएज्जसु नयचक्क [पो]त्थयं' ।। ____ विहरिए य देसंतरेसु सूरिम्मि मल्लेण किमेयं ( वं ? ) वारित्तयंति अज्जयं ति चिंतिऊण अज्जयाविरहे उच्छोडियं नयचक्कपोत्थयं । वाइया य तम्मि पढमा अज्जा, जहा विधि-नियमभङ्गवृत्तिव्यतिरिक्तत्वादनर्थकवचोवत् । जैनादन्यछासनमनृतं भवतीति वैधर्म्यम् ॥ Page #216 -------------------------------------------------------------------------- ________________ २०५ 'कहावली'मध्ये मल्लवादिसूरिचरित्रम् वियप्पेइ य सो जावेमं निमीलियच्छो बहुभंगेहिं तावाऽविहि त्ति हिरियं तं पुत्थयं देवयाए। चिरं च वियप्पिऊणुम्मीलियच्छो तमपेच्छंतो विसण्णो मल्लो। तहा य दट्ठ पुच्छिएणऽज्जाए साहिओ तेण सब्भावो। तीए वि समुदायस्स । सो वि नत्थि इमं पोत्थयमण्णत्थ कत्थइ, ता न सुंदरं कयं ति वोत्तुं गओ महाविसायं । तओ नयचक्कुम्माहिओ मल्लो भणइ-होहं गिरिगुहावासी वल्लभोई य नयचकं विणा अहं । सोउं चेमं खरयर [मु] देगं गओ समुदाओ 'पीडिज्जिहिसि तुममेवं वायपित्तेहिं' ति वोत्तुं लग्गो विगइपरिभोगे। तन्निबंधओ य चाउम्मासयपारणए च्चिय य तं काहं ति पवण्णपइण्णो मल्लो गंतुं वलहिपच्चासण्णगिरिहडलयडोंगरिगागुहाए ट्ठिओ तं चेवावहारियं नयचक्काइमसिलोगं ज्झायंतो। पडियग्गंति य तं तत्थेव गंतुं भत्तपाणाईहि साहवो। आराहेइ य तव-पूयाईहिं विसेसओ सुयदेवयं संघो। दिन्नोवओगा य रयणीए मलं भणइ- 'के मिट्ठा ?' तेण भणियं'वल्ला'। पुणो य गएहिं छहिं मासेहिं देवी भणइ-'केण ?' मल्लेण भणियं-'घय-गुडेणं' । तओ 'अहो मइपगरिसो' त्ति समावज्जिया देवी भणइ-'भो ! मग्गेसु समीहियं' । मल्लो भणइ'देसु नयचक्कपोत्थयं'। देवी वि 'निप्फविही तुहावहारियसिलोगा चिय पुवाओ सविसेसो नयचकगंथो' त्ति वोत्तुं जाणाविउं च तमत्थं संघस्स गया सट्ठाणं । ___ मल्लचेल्लओ वि तहेव विरइयनयचक्कगंथो पवेसिओं वलहीए । संघेणाणाविओ जिणाणंदसूरी। तेणावि जमत्थि पुव्वगयं तं वायाविऊणाऽजियजक्खो (जस ?)जक्खेहिं सह मल्लो निवेसिओ सूरिपए। जाया य तिण्णि वि ते वाइणो। नवरं विरइओ अजियजसोवाइणा निओ पमाणगंथो वि अजियजसो वाई नाम पसिद्धों। नाउं च दरिसणमालिन्नमूलं गुरुपरिभवं भरुयच्छे गओ मल्लवाई। पण्णविओ राया। सद्दावियो उ अणेण बुद्धाणंदो। सव्व ट्ठिया पुन्वपइण्णा । तओ भणियव्वेहिं 'को जंपिही पढम' ? बुद्धाणंदो भणइ 'जितो जग्गुरू, तस्सीसेणिमिणा बालप्प (प्पा ? )एणं मे का गणणा ? ता दिण्णो मए एयस्सेव वरायस्स अग्गे वाओ ।' तो अणुण्णाएणं थेरपुरिसेहिं बहुवियप्पपडिवियप्पाउलमुवण्णसियमविच्छिन्नवाणीए मल्लवाइणा जा छ दिणाणि । सत्तमदिणंते 'पसेउ तावेत्तियमणुवएउं बुद्धाणंदो' त्ति वोत्तुं वच्चंति सट्टाणं रायाईया । बुद्धाणंदो वि गओ नियविहरियाए संभारेंतो य मल्लवाइभणियमणुवायत्थं वि भुल्लो तवियप्पाडवीए । तओ संखु द्धो हियएण सदीवो पविसिऊणोवरिगं टिप्पेइ भित्तीए तव्वियप्पमालं। तहा वि न सुमरेइ । तओ कहमणुवइस्सं ति लुप्पिएणं तत्थेव मओ बुद्धाणंदो । Page #217 -------------------------------------------------------------------------- ________________ ९०६ 'कहावली'मध्ये मल्लवादिचरित्रम् मिलुप्पिए (मिलिए ?) य रण्णो [स] भाजणे रन्ना नागओ बुद्धाणंदो त्ति विसज्जिया तग्गवेसगा पुरिसा । ते वि गंतूणागया भणंति-'देव ! उस्सूरसुत्तो नज्ज वि विबुज्झइ बुद्धाणंदो' त्ति साहियं तप्परिवारेण ।' रण्णा वि 'न कोसलिया से दोहनिद्दा, ता सम्म नाऊणाऽऽगच्छह' त्ति वोत्तुं पुणो पट्टविया पुरिसा। तेहिं वि गंतु फाडावियकवाडेहिं दिट्ठो उव्वरिगामज्झे मओ बुद्धाणंदो। तं च साहियं रन्नो । एत्यंतरम्मि य मुक्का गयणत्थाहिं मल्लवाइस्सोवरि सासणदेवयाहि कुसुमवुट्ठी। साहिओ य रायाईणं जहावढिओ बुद्धाणंदवुत्तंतो। तो ते उवनाउं पराजियं ति नीसारिउकामो वि बुद्धदरिसणं राया निवारिओ मल्लवाइणा। तओ रन्ना आणाविओ जिणाणंदपमुहो संघो भरुयच्छे, पवेसिओ महाविभूईए । वक्खाणिओ य मल्लवाइणा विहिपुवणे (विहिपुग्वेणं) नयचक्कगंथो। एवं च तित्थपभावगो विहरिउ मल्लवाई गओ देवलोयं ति । ॥ मल्लवाइ त्ति गयं ॥ इति भद्रेश्वरसूरिविरचितायां कथावल्यां मल्लवादिकथा । Page #218 -------------------------------------------------------------------------- ________________ ९०७ अथ प्रबन्धचतुष्टये प्राकृतपद्यमयं मल्लवादिकथानकम् "साम्प्रतं मल्लवादिकथानकमुपवर्ण्यतेअस्सावबोहतित्थोवसोहियं अत्थि एत्थ सुपसिद्धं । भरुयच्छं नाम पुरं अणेयविउसाण आवासं ॥१॥ तत्थऽत्थि जिणाणंदो सूरी भिक्खू य तत्थ महवाई । बुद्धाणंदो नामेण अन्नया तेणिमं भणियं ।।२।। जो वायम्मि जिणेही तस्स इहं दरिसणेण ठायव्वं । नीहरियव्वं इयरेण सूरिणा सह कओ वाओ ॥३॥ भवियन्वयानिओएण हारियं कह वि सूरिणा तत्थ। तो नीसरिओ सूरि संघेण समं गओ वलहिं ॥४॥ सूरिस्स दुल्लहेवि भगिणी तस्से य वरसुया तिन्नि । अजियजस-जक्ख-मल्ला तेहिं समं सा उ पव्वइया ॥५॥ तो सूरिपभावेणं समत्थगुणसंजुया तओ जाया। समुदाएणं सूरिं विन्नविउं पोत्थयाईणं ॥६॥ कज्जाणं चिंताए ठविया सव्वाण सम्मय त्ति तओ। नियगुणमाहप्पेणं जायइ गरुयत्तणं सुयणे ॥७॥ विउसीकया य ते वि य समत्थसत्थेसु सूरिणा खुड्डा। मोत्तूणं पुव्वगयं तहा य नयचक्कगंथं च ॥८॥ जम्हा सूरिवरेहि उद्धारो बारसारओ बीओ। गंथो नयचक्कस्स पमाणवायस्स पुवस्स ॥९॥ देवकयपाडिहेरस्स तस्स अरयाण मूल-पज्जते । सव्वाण वि गहणम्मी चेइय-संघाण वरपूया ॥१०॥ कायव्वा एस ठिई बहुपुरिससमागय त्ति इय सुणिउं । मइ-मेहासंपन्नं दणं चेल्लयं मल्लं ॥११॥ अपुव्वं पिव सयमेव वाइही एस पोत्थयं एयं । ता अज्जियासमक्खं विहरिउकामो तयं भणई ॥१२॥ वाएज्जसु मा चेल्लय एयं नयचक्कपोत्थयं एवं । वोत्तुं मोत्तुं तं अज्जियाजुयं विहरिओ सूरी ॥१३॥ कज्जेणं केण एवं निवारियं मज्झ चितिउं विरहे। नियअज्जियाए मल्लेण पोत्थयं छोडियं तस्स ॥१४॥ घेत्तूण पढमपत्तं करम्मि तो वाएइ इमो तत्थ । एग सिलोगो निस्सेससत्थअत्थस्स संगाही ॥१५॥ 'विधिनियमभगवृत्तिव्यतिरिक्तत्वादनर्थकवचोवत्।जैनादन्यच्छासनमनृतं भवतीति वैधर्म्यम्॥१६॥' जावेयं सो चिंतइ निमीलियच्छो झडत्ति ता हरियं । सुयदेवयाए अविहित्ति पोत्थयं पत्तयं चेव ॥१७॥ हरियम्मि तम्मि मल्लो विसन्नचित्तो विलवखवयणो य। जा चिट्ठइ ता पुट्ठो जणणीए किं तुमं अज्ज॥१८॥ दीससि विद्दाणमुहो सब्भावे साहियम्मितो तीए । समुदायस्स निवेइयमिणमो तेणावि भणियमिणं ॥१९॥ अन्नत्थ नत्थि एयं कत्थइ नयचक्कपोत्थयं तम्हा। नेयं भव्वं वोत्तुं महाविसायं गओ संघो ॥२०॥ तो मल्लेणुल्लवियं नयचक्कुम्माहिएण सयकालं । होहामि वल्लभोइ य गिरिगुहवासी विणा एयं ॥२१॥ इय सोउं समुदाओ अहिययरं दुक्खिओ मणे जाओ। मल्लस्स चलणलग्गो विन्नवई वाय-पित्तेहिं ॥२२॥ पीडिज्जिसि तं तम्हा अम्हुवरोहेण विगइपरिभोगं । कुणसु तओ तेणुत्तं तुम्हुवरोहेण तेणुत्तं ॥२३॥ पारणए चउम्मासस्स एवं वोत्तूण वलहि-आसन्ने । गिरिहडल-गिरिगुहाए ठिओ तयं चेव चितंतो ॥२४॥ नयचक्कसिलोगत्थं पुणो पुणो साहुणो तहिं गंतुं । पडियग्गंती तं भत्तपाणमाईहिं तत्थ ठियं ॥ २५॥ . आराहेइ य संघो सुयदेवी (वि? ) पूयणाइणा निच्चं। दिन्नुवओगा मलं रयणीए सा इमं भणइ ॥२६॥ 'के मिट्ठा' तेणुत्तं 'वल्ला' पुण भणइ देवया एवं । छहिं मासेहिं गएहिं 'केणं' ती 'घय-गुलेणु'तं ॥२७॥ एयस्स अहो मइपगरिसो त्ति चितेवि रंजिया देवी। जंपइ मग्गसु भो मल्ल इच्छियं तेण तो भणियं ॥२८॥ Page #219 -------------------------------------------------------------------------- ________________ ९०८ प्रबन्धचतुष्टये मल्लवादिकथानकम् जइ देवी महं तुट्ठा तो तं नयचक्कपोत्थयं देसु। देवी जंपइ पढमा सिलोगओ चेव तं होही ।।२९।। पुविल्ला सविसेसं तुझं नयचक्कपोत्थयं वोच्छं । जाणाविउं च एवं संघस्स गया लहुं देवी ॥३०॥ तो मल्लचिल्लओ वि य विरईयनयचक्कमाहप्पो। लद्धजसो संघेण पवेसिओ वलहिनयरीए ।३१॥ आणाविओ य सूरी तेण वि वायाविऊण पुव्वगयं । अजियजस-जक्ख-मल्ला निवेसिया सूरिपयवीए ॥३२॥ जाया तिन्नि वि जियअन्नवाइणो पहियकित्ती।अजियजसेणविरइओ पमाणगंथो मि(नि)ओसो य॥३३॥ अजियजसो त्ति पसिद्धो इओ य मल्लेण मुणिय मालिन्नं । नियदंसणस्स तह नियगुरुपरिभवं तत्तो ॥३४।। भरुयच्छे गंतूण पन्नविओ नरवई तओ तेणं । बुद्धाणंदं सद्दाविऊण ठविया ठिई सा उ ॥३५॥ तो भणियं थेरेहिं पढमं को [जंपिही? ] मुणिउं। बुद्धाणंदो जंपइ एयस्स गुरु वि जेण मए ॥३६॥ जित्तो तो का गणणा इमम्मि बालम्मि होउ एयस्स। पढमो वाओ ति थेरसम्मए भणइ मल्लो त्ति ॥३७॥ बहुविय(ह)-वियप्प-पडिभंग-संकुलं पुत्वपक्खमइगुविलं ।। थिर-वियडक्खर-गंभीर-भारईए दिणे छच्छ ॥३८॥ सत्तमदिवसस्संते जंपइ अणुवईय दूसऊ(उ) ताव । एयां बुद्धाणंदो त्ति वोत्तुं मोणं ठिओ मल्लो॥३९॥ तं सोउं सट्ठाणे पत्ता सव्वे वि वाइया लोया। बुद्धाणंदो वि गओ रयणीए चिंतइ जाव ॥४०॥ तं मल्लवाइभणियं वियप्पमालाडवीए ता भुल्लो। संखुद्धो हियएणं दावेउं दीवयं तत्तो ॥४१॥ उयरिगाए पविसिय टिप्पइ भित्तीए वायणाभणियं । अणुवायत्थं बहूविहवियप्पमालं तह वि मूढो ।।४२।। नो सरइ किंपि भणियं चिंतइ तो कह निवस्स अत्थाणे । जंपिस्समहं घोप्पेण तत्थ पंचत्तमावन्ना (न्नो) ॥४३॥ मिलिए य सभालोए रन्ना भणियं न आगओ एत्थ। बुद्धाणंदो तो तं गवेसिउं झत्ति आणेह ॥४४॥ भणियाणंतरमेव य रायभडा गवेसियं (उ) पत्ता। साहिति देव नज्जइ उस्सूरे सुत्तओ होही ॥४५॥ नो बुज्झइ सो अज्ज वि बुद्धाणंदो त्ति जंपिए राया । जंपइ भो भो कुसलं जं से दीहा इमे निद्दा ।।४६।। सम्म निरूविऊणं आगच्छह ता पुणोवि पट्टविया। ते विहु गंतुं उग्धाडिउं च बारं निहालंति ।।४७। दिट्ठो तो तत्थ मओ बुद्धाणंदो अनाय-भंग-गमो। कर-गहिय-निबिड-सेडिय उड्ड-मुहो अद्ध-कय-लिहणो ॥४८॥ एत्थंतरम्मि मुक्का वुट्टी कुसुमाण सासणसुराहि। गयणत्थाहिं सिरि-मल्लवाइणो उवरि कहियं च ।।४९।। रायाईणं सव्वं बद्धाणंदस्स चेट्रियं तं च । नाउं पराजिओ त्ति य बुद्धाणं दरिसणं राया ॥५०॥ नीसारिउकामो विहु निवारिओ मल्लवाइणा तत्तो। भूवइणा भरुयच्छे पुणो वि आणाविओ संघो॥५१॥ सयलो वि जिणाणंदप्पमुहो सो पवेसिओ पुरे नियए । महया विच्छड्डेणं तहिं च वक्खाणिओ गंथो॥५२।। सो नयचक्कऽभिहाणो पहूहि सिरि-मल्लवाइणा एवं । - सिरि-वीरनाह-तित्थं फ्भाविउं विहरिउं पुहई ॥५३॥ पत्तो सुरालयम्मी अज्ज वि नयचक्क-गंथयं तमिह । विज्जइ, वाइंताण वि उवद्दवो जोयए जेण ॥५४॥ ॥ छ ॥ श्री मल्लवादिकथानकं समाप्तं ॥ छ । छ ।" इति प्रबन्धचतुष्टये श्री मल्लवादिसूरिकथानकम् । Page #220 -------------------------------------------------------------------------- ________________ ९०९ १०. प्रभावकचरिते श्रीमल्लवादिसूरिचरितम् । ६१. संसारवाद्धिविस्तारानिस्तारयतु दुस्तरात् । श्रीमल्लवादिसूरिवों यानपात्रप्रभः प्रभुः ॥ १।। गौः सत्तारघना यस्य पक्षाक्षीणलसद्भुवि । अवक्त्रा लक्षभेत्री च जीवामुक्ता सुपर्वभृत् ॥ २॥ जडानां निबिडाध्यायप्रवृत्तौ' वृत्तमद्भुतम् । प्रमाणाभ्यासतः ख्याते दृष्टान्तः किंचिदुच्यते ॥ ३ ॥ रेणुप्राकारतुङ्गत्वाद् रथेनागच्छतो रवेः । रथाङ्गमिव संलग्नं शकुनीतीर्थनाभिभृत् ॥ ४॥ हारनिकरैर्युक्तं वप्रनेमिविराजितम् । पुरं श्रीभृगुकच्छाख्यमस्ति स्वस्तिनिकेतनम् ॥ ५ ॥ चारुचारित्रपाथोधिशमकल्लोलकेलितः । सदानन्दो जिनानन्दः सूरिस्तत्राच्युतः श्रिया ॥ ६ ॥ अन्यदा धनदानाप्तिमत्तश्चित्ते छलं वहन् । चतुरङ्गसभावज्ञामज्ञातमदविभ्रमः ॥ ७ ॥ चैत्ययात्रासमायातं जिनानन्दमुनीश्वरम् ।। जिग्ये वितंडया बुद्धया नन्दाख्यः सौगतो मनिः॥ ८॥-यग्मम । पराभवात् पुरं त्यक्त्वा जगाम वलभी प्रभुः । प्राकृतोऽपि जितोऽन्येन कस्तिष्ठेत् तत्पुरांतरा ॥९॥ तत्र दुर्लभदेवीति गुरोरस्ति सहोदरी। तस्याः पुत्रास्त्रयः सन्ति ज्येष्ठोऽजितयशोऽभिधः ॥१०॥ द्वितीयो यक्षनामाभून् मल्लनामा तृतीयकः । संसारासारता चैषां मातुलैः प्रतिपादिता ॥११॥ जनन्या सह ते सर्वे बुद्धा दीक्षामथादधुः । संप्राप्ते हि तरण्डे कः पाथोधिं न विलंघयेत् ॥१२॥ लक्षणादिमहाशास्त्राभ्यासात् ते कोविदाधिपाः। अभूवन भूपरिख्याताःप्रज्ञायाःकिं हिदुष्करम्॥१३॥ पूर्वर्षिभिस्तथा ज्ञानप्रवादाभिधपञ्चमात् । नयचक्रमहाग्रन्थः पूर्वाच्चक्रे तमोहरः ॥१४॥ विश्रामरूपास्तिष्ठन्ति तत्रापि द्वादशारकाः । तेषामारम्भपर्यन्ते क्रियते चैत्यपूजनम् ॥१५॥ किंचित्पूर्वगतत्वाच्च नयचक्रं विनाऽपरम् । पाठिता गुरुभिः सर्वं कल्याणीमतयोऽभवन् ॥ १६ !।-त्रिभिविशेषकम् । एष मल्लो महाप्राज्ञस्तेजसा हीरकोपमः । उन्मोच्य पुस्तकं बाल्यात् स स्वयं वाचयिष्यति ॥१७॥ तत्तस्योपद्रवेऽस्माकमनुतापोऽतिदुस्तरः । प्रत्यक्षं तज्जनन्यास्तज्जगदे गुरुणा च सः ॥१८॥ वत्सेदं पुस्तकं पूर्वं निषिद्धं मा विमोचयेः । निषिध्येति विजहस्ते तीर्थयात्रां चिकीर्षवः ॥१९॥ मातुरप्यसमक्षं स पुस्तकं वारितद्विषन् । उन्मोच्य प्रथमे पत्रे आर्यामेनामवाचयत् ॥२०॥ तथाहिविधिनियमभङ्गवृत्तिव्यतिरिक्तत्वादनर्थकवचोवत् । जैनादन्यच्छासनमनृतं भवतीति वैधर्म्यम् ॥२१॥ अर्थं चिन्तयतोऽस्याश्च पुस्तकं श्रुतदेवता । पत्रं चाच्छेदयामास दुरन्ता गुरुगी:क्षति: ॥२२॥ इतिकर्तव्यतामूढो मल्लश्चिल्लत्वमासजत् । अरोदीच्छशवस्थित्या किं बलं दैवतैः सह ॥२३॥ पृष्टः किमिति मात्राह मवृत्तात् पुस्तकं ययौ । संघो विषादमापेदे ज्ञात्वा तत्तेन निर्मितम् ॥२४॥ आत्मनः स्खलितं साधु समारचयते स्वयम् । विचार्येति सुधीर्मल्ल आराप्नोत् श्रुतदे ताम् ॥२५॥ गिरिखण्डलनामास्ति पर्वतस्तद्गुहान्तरे । रूक्षनिष्पावभोक्ता स षष्ठपारणकेऽभवत् ॥२६॥ १ N निबिडाध्याय प्रवृत्तं। २ A धान्यदानाप्ति°। ३ N जिनयशो । Page #221 -------------------------------------------------------------------------- ________________ ९१० प्रभावकचरिते मल्लवादिसूरिचरितम् एवमप्यर्दित: संघो वात्सल्याज्जननीयुतः। ईदृक् श्रुतस्य पात्रं हि दुःप्राणं मा विशीर्यताम् ॥२७|| विकृति ग्राहितस्तेन चतुर्मासिकपारणे । साधवस्तत्र गत्वाऽस्य प्रायच्छन् भोजनं मुनेः ॥२८॥ श्रुतदेवतया संघसमाराधितया ततः । ऊचेऽन्यदा' परीक्षार्थं 'के मिष्टा' इति भारती ॥२९॥ 'वल्ला' इत्युत्तरं प्रादान मल्लः फल्लतपोनिधिः । षण्मासान्ते पुनः प्राह वाचं 'केनेति' तत्पुरः ॥३०॥ उक्त 'गुड-घृतेनेति' धारणातस्तुतोष सा । वरं वृण्विति च प्राह तेनोक्तं यच्छ पुस्तकम ॥३२॥ श्रुताधिष्ठायिनी प्रोचेऽवहितो मद्वचः शृणु । ग्रन्थेऽत्र प्रकटे कुयुद्धेषिदेवा उपद्रवम् ॥३२॥ श्लोकेनैकेन शास्त्रस्य सर्वमर्थं ग्रहीष्यसि । इत्युक्त्वा सा तिरोधत्त गच्छं मल्लश्च सङ्गतः ॥३३॥ नयचक्रं नवं तेन श्लोकायुतमितं कृतम् । प्राग्ग्रन्थार्थप्रकाशेन सर्वोपादेयतां ययौ ॥३४॥ शास्त्रस्यास्य प्रवेशं च संघश्चके महोत्सवात् । हस्तिस्कन्धाधिरूढस्य प्रौढस्येव महीशितुः ॥३५॥ ६२. अन्यदा श्रीजिनानन्दप्रभुस्तत्रागमच्चिरात् । सूरित्वे स्थापितो मल्लः श्राद्धरभ्यर्थ्य सद्गुरुम् ॥३६॥ तथा 'जितयशोनामा प्रमाणग्रन्थमादधे । अल्लभूप सभे वादिश्रीनन्दकगुरोगिरा ॥३७॥ शब्दशास्त्रे च विश्रान्तविद्याधरवराभिधे । न्यासं चक्रेऽल्पधीवृन्दबोधनाय स्फुटार्थकम् ॥३८॥ यक्षेण संहिता चक्रे निमित्ताष्टाङ्गबोधनी। सर्वान् प्रकाशयत्यर्थान् या दीपकलिका यथा ॥३९|| मल्लः समुल्लसन्मल्लीफुल्लवेल्लद्यशोनिधिः । शुश्राव स्थविराख्यानात् न्यक्कारं बौद्धतो गुरोः ॥४०॥ अप्रमाणैः प्रयाणैः स भृगुकच्छं समागमत् । संघः प्रभावनां चक्र प्रवेशादिमहोत्सवैः ॥४१॥ बुद्धानन्दस्ततो बौद्धानन्दमद्भतमाचरत् । श्वेताम्बरो मया वादे जिग्ये दर्प वहन्नमुम् ॥४२॥ यस्योन्नमत्यपि भ्रूवलेपभरभारिता। जगद्धृष्टं कृपापात्रं मन्यते स धरातलम् ॥४३।। जैन|नागतान् श्रुत्वा विशेषादुपसर्गकृत् । संघस्याथ महाकोशो विशां वृन्दैरवीवदत् ॥४४॥ पूर्वजः श्वेतभिक्षूणां वादमुद्राजयोद्धरः । स्याद्वादमुद्रया सम्यगजेयः परवादिभिः ॥४५॥ परं सोऽपि मयात्मीयसिद्धान्तः प्रकटीकृतैः।कलितश्चुलुके कुम्भोद्भवेनेव पयोनिधिः ॥ ४६।।-युग्मम् । किं करिष्यति बालोऽसावनालोकितकोविदः । गेहेनर्दी सारमेय इवासारपराक्रमः ॥४७॥ काचित्तस्यापि चेच्छक्तिस्ततो भूपसभापुरः । स्वं दर्शयतु यनैणं वृकवद् ग्रासमानये ॥४८॥ मल्लाचार्य इति श्रुत्वा लीलया सिंहवत् स्थिरः । गम्भीरगीर्भरं प्राह ध्वस्तगर्वो द्विषन्नृणाम् ॥४९॥ जैनो मुनिः शमी कश्चिदविवादावदातधीः । जितो जित इति स्वेच्छावादोऽयं किं घटापटुः ॥५०॥ अथवास्तु मुधा चित्तावलेपं शल्यवद् दृढम् । अलमुद्धर्तुमेतस्य सज्जोऽस्मि विलसज्जयः ॥५१॥ सज्जनो मे सुहृच्चापि ज्ञास्ये स्थास्यति चेत्पुरः । तिष्ठन् स्वकीयगेहान्तर्जनो भूपेऽपि कद्वदः॥५२॥ प्रत्यक्ष प्राश्निकानां तन्मध्ये भूपसभं भृशम् । अनूद्यतां यथा प्रज्ञाप्रामाण्यं लभ्यते ध्रुवम् ॥५३॥ इत्याकर्ण्य वचः स्मित्वा बुद्धानन्दोऽप्युवाच च। वावदूकः शिशुप्रायः कस्तेन सह संगरः ॥५४॥ अस्तु वासौ निराकृत्य एव मे द्विषदन्वयी । ऋणस्तोकमिवासाध्यः कालेनासौ हि दुर्जयः ॥५५॥ ततः क्रूरे मुहूर्ते च तौ वादि-प्रतिवादिनौ। संसद्याजग्मतुः सभ्याः पूर्ववादं लघोर्ददुः ॥५६।। मल्लाचार्यः स षण्मासी यावत् प्राज्ञार्यमावदत् । नयचक्रमहाग्रन्थाभिप्रायेणात्रुटद्वचाः ।।५७|| नावधारयितुं शक्तः सौगतोऽसौ गतो गृहम् । मल्लेनाप्रतिमल्लेन जितमित्यभवन् गिरः ॥५८॥ १ तदा । २ C° मास्यन्ते । ३ N जिनयशो' । ४ C अल्लूभूप° । ५ A गुरौ । ६ B N सुहृद्वापि । ७ A वावदूकशिशुप्रायः । For Private & Personal use only. Page #222 -------------------------------------------------------------------------- ________________ प्रभावकचरिते मल्लवादिरिचरित्रम् मल्लाचार्ये दधौ पुष्पवृष्टि श्रीशासनामरी । महोत्सवेन भूपाल: स्वाश्रये तं न्यवेशयत् ॥५९॥ बुद्धानन्दपरीवारमपभ्राजनया ततः । राजा निर्वासयन्नत्र वारितोऽर्थनपूर्वकम् ॥६०॥ बिरुदं तत्र 'वादी'ति ददौ भूपो मुनिप्रभोः । मल्लवादी ततो जात: सूरिभूरिकलानिधिः ॥६१॥ बुद्धानन्दो निरानन्दः शुचा निष्प्रतिभो भृशम् । रात्रौ प्रदीपमादाय प्रारेभे लिखितुं ततः ॥६२॥ तत्रापि विस्मति याते पक्षहेतुकदम्बके । अनुत्तरो भयाल्लज्जावंशसात् स्फुटिते हृदि ॥६३।। मृत्यु प्राप खटीहस्तो राज्ञा' प्रातwलोक्यत'। मल्लेन च ततोऽशोचि वाद्यसौ हा दिवं गतः ॥६४॥ कस्य प्राणादसौ प्रज्ञा प्रगल्भां' स्वां प्रबुद्धवान्। अवज्ञाता शिशुत्वान् नः स्वयमीदृक् च कातरः॥६५॥ वलभ्याः श्रीजिनानन्दः प्रभुरानायितस्तदा । संघमभ्यर्थ्य पूज्यः स्वः सूरिणा मल्लवादिना ॥६६।। माता दुर्लभदेवीति तुष्टा चारित्रधारिणी। बन्धुना गुरुणाऽभाणि त्वं स्थिता पुत्रिणीधुरि ॥६७।। गुरुणा गच्छभारश्च योग्ये शिष्ये निवेशितः । मल्लवादिप्रभौ को हि स्वौचित्यं प्रविलङ्येत् ॥६८॥ नयचक्रमहाग्रन्थः शिष्याणां पुरतस्तदा। व्याख्यातः परवादीभकुम्भभेदनकेसरी ॥६९।। श्रीपद्मचरितं नाम रामायणमुदाहरत् । चतुर्विंशतिरेतस्य सहस्रा ग्रन्थमानतः ॥७०॥ तीर्थं प्रभाव्य वादीन्द्रान् शिष्यान् निष्पाद्य चामलान् । गुरु-शिष्यौ गुरुप्रेमबन्धेनेवे यतुर्दिवम् ॥७१॥ बुद्धानन्दस्तदा मृत्वा विपक्षव्यन्तरोऽजनि । जिनशासनविद्वेषिप्रान्तकालमतेरसौ ॥७२॥ तेन प्राग्वैरतस्तस्य ग्रन्थद्वयमधिष्ठितम् । विद्यते पुस्तकस्थं तत् वाचितुं स न यच्छति ॥७३।। श्रीमल्लवादिप्रभुवृत्तमेतन् मञ्चेतनावल्लिनवाम्बुदाभम् ।। व्याख्यान्तु शृण्वन्तु कविप्रधानाः प्रसन्नदृष्ट्या च विलोकयन्तु ॥७॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभाचन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा। श्रीपूर्वर्षिचरित्ररोहणगिरौश्रीमल्लवाद्यद्भुतं श्रीप्रद्युम्नमुनीन्दुना विशदितःशृङ्गोनवानोऽभवत्॥७५॥ [अत्र C सञक आदर्श निम्नगतमेकमधिकं पद्यं लिखितमुपलभ्यते-] श्रीनागेन्द्रकुलैकमस्तकमणि[:] प्रामाणिकग्रामणीरासीदप्रतिमल्ल एव भुवने श्रीमल्लवादी गुरुः प्रोद्यत्प्रातिभवैभवोद्भवमुदा श्रीशारदा सूनवे यस्मै तं निजहस्तपुस्तकमदाजैत्रं त्रिलोक्या अपि ॥ -ऋषिमण्डलात् ॥ इति मल्लवादिप्रबन्धः ॥ ॥ ग्रन्थ ७७ । उभयम् २१२० ॥ १C राजा। २ A विलोकत; C व्यलोकत । ३C प्रगल्भं । ४ N निबन्धेनेयतुः । ५ A ऽथ । Page #223 -------------------------------------------------------------------------- ________________ ९१२ प्रभावकचरिते ६. विजयसिंहसूरिचरिते मल्लवादिसमयोल्लेखः तस्यास्ति चन्द्रकान्ता कान्ता रूपेण जितरतिप्रीतिः । शकुनिस्तद् हिताऽभूत् सुदर्शनेत्याख्यया विदिता ॥५४॥ अथ च जिनदासनामा भृगुपुरसार्थेश्वरः प्रवहणेन। तत्रायासीद् भूपतिरथ तेन प्राभृतैर्ददृशे ॥५५॥ आयुर्वेदी च तदा नृपतेः श्लेष्मोपशामकं चूर्णम् । प्रददे तीव्रत्रिकटुकयुक्तं तल्लेश उत्पतितः ॥५६॥ तेन घ्राणगतेन क्षुतमाया बलाच्च वणिजोऽस्य। पञ्चपरमेष्ठिमन्त्रः प्रोक्तोऽनेन प्रभावनिधिः ।।५७॥ राजसुता तं श्रुत्वा मूच्र्छा प्राप्ता पुरातनं जन्म । सस्मार जनकपष्टा प्राच्यं निजगाद निजचरितम् ॥५८॥ अत्याग्रहेण पितरं तत्तीर्थोत्कण्टिता तदाऽपृच्छत् । अप्रेषयति गुरौ सा प्रतिशुश्रावानशनमेव ॥५९॥ अतिवल्लभापि दुहिता प्रहिता जिनदाससार्थवाहेन । ___ आलिभिरष्टादशभिः पदातिभिः षोडशसहस्रः ।।६०॥ अष्टादशभिर्यान: मणिकाञ्चनरजतमौक्तिकापूर्णैः । अष्टाभिः कञ्चुकिभिस्तथाङ्गरक्षश्च तत्संख्यः ॥६१॥ सहसा सह साऽचालीदशेषपरिवारपरिवृताथ ततः । सा प्राप राजपुत्री मासेनोपोषिता तीर्थम् ॥६२॥-त्रिभिविशेषकम् श्रीमुनिसुव्रतनाथं प्रणम्य तत्रोत्सवं च विदधेऽसौ । - तौ भानु-भूषणमुनी प्रणनाम च सुकृतिमुकुटमणिः ॥६३॥ धनमानीतं सर्वं ताभ्यां ढौकितवती कृतज्ञतया। निस्सङ्गत्वादाभ्यां निषेधिता भवविरक्ताऽभूत् ॥६४॥ उद्दध्रे सा चैत्यं जीर्णं तीर्थस्य कनकरत्नदलैः। श्रीशकुनिकाविहारः प्रसिद्धमिति नाम तस्याभूत् ॥६५॥ द्वादश वर्षाणि ततस्तप्त्वा दुस्तपतपोभरं प्रान्ते ।। विहितानशना मृत्वा सुदर्शनाख्या सुरी समभूत् ॥६६॥ देवीलक्षपरिवृता विद्यादेवीसखीत्वमापन्ना। सा पूर्वभवं स्मृत्वा सुरकुसुमैरर्चति स्म जिनम् ॥६७॥ अष्टादशवरसख्यस्तस्या दुर्गात्वमापुरत्र पुरे । जम्बूद्वीपसमानावासा भुवनेषु निवसन्त्यः ॥६८॥ अथ सा विदेहनन्दीश्वरादितीर्थेषु वन्दते प्रतिमाः। तीर्थकृतां श्रीसुव्रतपदकमलध्यानलयलीना॥६९॥ श्रीवीरजिनस्य पुरः साऽन्येचुर्नाट्यमुत्तमं विदधे । तत्र सुधर्माधीशः पप्रच्छ जिनं किमेतदिति ॥७॥ तत्पूर्वभवं सर्वं सर्वज्ञः प्रथयति स्म तत्पुरतः । अस्मात् तृतीयजन्मन्येषा निर्वाणमेष्यति च ॥७१॥ Page #224 -------------------------------------------------------------------------- ________________ २१३ प्रभावकरिते विजयसिंहसूरिचरिते मल्लवादिसमयोल्लेखः एतत्सामर्थ्यवशाद् भृगुपुरमेतन्न भङ्गमाप्नोति । अतिसुरभिपुष्पफलरम्यमेतदिह विजितपरनगरम् ॥७२॥ सकलकुसुमावचयं विचिन्वती प्रतिदिनं जिनार्चायै ।। __परसुरपूजनविघ्नं विदधे संतापदं लोके ॥७३॥ श्रीसंघप्रार्थनया श्रीमत्कलहंससूरयस्तां च । आर्यसुहस्तिविनेयाः संस्तभ्य निवारयामासुः ॥७४॥ सम्पतिराजा च पुनर्जीर्णोद्धारं चकार तीर्थेऽस्मिन् । मिथ्यादृष्टिव्यन्तरवृन्दः तत्रोपससृजे च ॥७५॥ श्रीगुणसुन्दरशिष्यैर्निवारितास्ते च कालिकाचायः ।। पञ्चाधिकविंशतियोजनान्तरा स्वप्रभावेन ॥७६॥ श्रीसिद्धसेनसूरेर्दिवाकराद् बोधमाप्य तीर्थेऽस्मिन् । उद्धारं ननु विदधे राजा श्रीविक्रमादित्यः ॥७७॥ कालिकसूरिःप्रतिमा सुदर्शनाया व्यधापयद यां प्राक् । साऽऽकाशे गच्छन्ती निषेधिता सिद्धसेनेन ॥७८॥ श्रीवीरमुक्तितः शतचतुष्टये चतुरशीतिसंयुक्ते । वर्षाणां समजायत श्रीमानाचार्यखपुटगुरुः ॥७९॥ मिथ्यादृष्टिसुरेभ्यो येन तदा सुव्रतप्रभोस्तीर्थम् ।। मोचितमिह ताथागतमतस्थितेभ्यश्च वादिभ्यः ॥८॥ श्रीवर्धमानसंवत्सरतो वत्सरशताष्टकेऽतिगते । पञ्चाधिकचत्वारिंशताधिके समजनि वलभ्याः ॥८१॥ भङ्गस्तुरष्कविहितस्तस्मात् ते भृगुपुरं विनाशयितुम् । आगच्छन्तो देव्या निवारिताः श्रीसुदर्शनया ॥८२॥ श्रीवीरवत्सरादथ शताष्टके चतुरशीतिसंयुक्ते । जिग्ये स मल्लवादी बौद्धांस्तद्वयन्तरांश्चापि ||८३॥ श्रीसातवाहनाख्यो भूप इदं तीर्थमुद्धधार पुनः । श्रीपादलिप्तसूरिर्वजप्रतिष्ठां व्यधात् तत्र ॥४॥ प्रत्यक्षीभूय तयोः पुरतो नाटयं सुदर्शना विदधे ।। विंशतितमतीर्थेश्वरनिरवधिबहुमानशृङ्गारा ॥८५॥ Page #225 -------------------------------------------------------------------------- ________________ ७. अथ [प्रबन्धकोशे] श्रीमल्लवादिप्रबन्धः' श्रीइन्द्रभूतिमानम्य प्रभावकशिरोमणेः । श्रीमल्लवादिसूरीन्दोश्चरितं कीर्त्यते मया ॥१॥ खेटाभिधं महास्थानमस्ति गूर्जरमण्डले । देवादित्याह्वयस्तत्र विप्रोऽभूद्वेदपारगः ॥२॥ सुभगाख्या सुता तस्य विधवा बालकालतः । कस्मादपि गुरोर्मन्त्रं सौरं सा प्राप भक्तिभाक् ॥३॥ आकृष्टस्तेन मन्त्रेण भास्करस्तामुपागमत् । तद्भोगलाभादापन्नसत्त्वा सा न चिरादभूत् ॥४॥ वैक्रियेभ्यः सुराङ्गेभ्यो गर्भो यद्यपि नोद्भवेत् । तदानीं त्वौदारिकाङ्गधातुयोगात्तु सम्भवी ॥५॥ आपाण्डुगण्डफलकां ग्लानाङ्गी वीक्ष्य तां पिता। वभाषे किमिदं वत्से ! निन्द्यमाचरितं त्वया? ॥६॥ सा प्राह स्म पितर्नेयं प्रमादविकृतिर्मम । मन्त्राकृष्टागतोष्णांशुन्यासः पुनरयं बलात् ॥७॥ इत्युक्तोऽपि विषण्णात्मा देवादित्यः कुकर्मणा । तां पुत्रीं प्रेषयामास सभृत्यां वलभी पुरीम् ॥८॥ कालेन तत्र साऽसूत पुत्रं पुत्रीं च सुद्युतम् । तत्रैवोवास सुचिरं जनकार्पितजीविका ॥९॥ क्रमेण ववृधाते तो पुत्रौ बालार्कतेजसौ । यावदष्टौ व्यतिक्रान्ता वत्सराः क्षणवत्तयोः ॥१०॥ तावदध्यापकस्यान्ते पठितुं तौ निवेशितौ । कलहेर्भ निष्पितृकमूचिरे लेखशालिकाः ॥११॥ तदिरा खिद्ममानोऽर्भः पप्रच्छ जननीं निजाम् । किं मातर्नास्ति मे तातो येन लोकोक्तिरीदृशी ॥१२॥ माता जगाद नोवेद्भि किं पीडयसि पृच्छया। ततः खिन्नः स सत्त्वाढयो मर्तुमैच्छद्विषादिभिः ॥१३॥ साक्षादागत्य तं भानुरूचेऽहं वत्स ! ते पिता । पराभवकरो यस्ते तस्याहं प्राणहारकः ॥१४॥ इत्युक्त्वा कर्करं सूक्ष्ममेकं तस्य समार्पयत्। ताड्योऽनेन त्वया द्वेषी सद्यो मतंति चादिशत् ॥१५॥ तेन कर्करशस्त्रेण बाल: स बलवत्तरः । विब्रुवन्तं विब्रुवन्तमवधील्लेखशालिकम् ॥१६॥ वलभीपुरभूपेन श्रुतो बालवधः स तु । कुपितस्तं शिशु सद्यो जनैः स्वान्तिकमानयत् ॥१७॥ उक्तश्च-रे ! कथं हंसि नृशंस ! शिशुकानमून् ? । बाल: प्रत्याह-न परं बालान्हन्मि नृपानपि ॥१८॥ इत्थं वदन् महीपालमहन् कर्करकेण तम् । मतस्य तस्य साम्राज्ये स राजाऽजनि विक्रमी ॥१९॥ शिलादित्य इति ख्यातः सुराष्ट्राराष्ट्रभास्करः । लेभे सूर्याद्वरं बाढं परचक्रोपमर्द्दकम् ॥२०॥ निजां स्वसारं स ददौ भृगुक्षेत्रमहीभुजे । असूत सा सुतं दिव्यतेजसं दिव्यलक्षणम् ॥२१॥ शत्रुञ्जये गिरौ चैत्योद्धारमारचयच्च सः । श्रेणिकादिश्रावकाणां श्रेणावात्मानमानयत् ॥२२॥ कदाचिदागतास्तत्र बौद्धास्तर्कमदोगुराः । ते शिलादित्यमगदन्-सन्ति श्वेताम्बरा इमे ॥२३॥ वादे जयन्ति यद्यस्मांस्तदेते सन्तु नीवृति । वयं यदि जयामोऽमस्तदा गन्तव्यमेतकैः ॥२४॥ दैवयोगाज्जितं बौद्धः सर्वे श्वेताम्बराः पुनः । विदेशमाशिश्रियिरे पुनः कालबलाथिनः ॥२५॥ शिलादित्यनृपो बौद्धान् प्रपूजयति भक्तितः । शत्रुञ्जये च ऋषभस्तैर्बुद्धीकृत्य पूजितः ॥२६॥ इतश्च सा शिलादित्यभगिनी भर्तृमृत्युतः । विरक्ता व्रतमादत्त सुस्थिताचार्यसन्निधौ ॥२७॥ अष्टवर्षं निजं बालमपि व्रतमजिग्रहत् । सामाचारीमपि प्राज्ञं किञ्चित्किञ्चिदजिज्ञपत् ॥२८॥ एकदा मातरं साध्वीं सोऽपच्छदभिमानवान् । अल्पः कथं नः सोऽयं प्रागप्यल्पोऽभवत्कथम् ॥२९॥ १ अस्मिन् प्रबन्धे दन्तकथात्मक स्वरूम प्राचुर्येण वर्तते । . Page #226 -------------------------------------------------------------------------- ________________ प्रबन्धकोशे मल्लवादिप्रबन्धः साऽप्युदश्रुरभाषिष्ट-वत्स ! किं वच्मि पापिनी । श्रीश्वेताम्बरसङ्घोऽभूद् भूयानपि पुरे पुरे ॥३०॥ तादृक्प्रभावनावीरसूरीन्द्राभावतः परैः । स्वसात्कृतः शिलादित्यो भूपालो मातुलस्तव ॥३१॥ तीर्थं शत्रुञ्जयाह यद्विदितं मोक्षकारणम् । श्वेताम्बराभावतस्तद् बौद्धैर्भूतैरिवाश्रितम् ॥३२॥ विदेशवासिनः श्वेताम्बराः खण्डितडम्बराः । क्षिपन्ति निहतौजस्काः कालं कचन केचन ॥३३॥ इति श्रुत्वाऽकुपद् बालस्तथागतभटान् प्रति । प्रतिज्ञां च चकारोच्चैः प्रावडम्भोधरध्वनिः ॥३४॥ नोन्मूलयामि चेद् बौद्धान नदीरय इव द्रुमान् । तदा भवामि सर्वज्ञध्वंसपातकभाजनम् ॥३५॥ इत्युक्त्वाऽम्बां समापृच्छय बाल: कालानलद्युतिः । मल्लनामा गिरिं गत्वा तेपे तीव्रतरं तपः ।।३६।। आसन्नग्रामभक्षेण पारणं च चकार सः । दिनैः कतिपयैस्तच्च जज्ञौ शासनदेवता ॥३७॥ भूत्वा व्योमनि साऽवादीत्-के मिष्टाः ?, सोऽपि बालकः । तच्छ्रुत्वाऽऽख्यत्सानुभवं वल्ला' इति खदत्तदक् ॥३८॥ षण्मास्यन्ते पुनः सोचे खस्था 'केन सहे' त्यथ? । बालर्षिरप्यभाषिष्ट 'समं घृतगुडैः शुभैः' ।।३९।। अवधारणशक्त्या तं योग्यं शासनदेवता । प्रत्यक्षा न्यगदद्वत्स ! भूया: परमतापहः ॥४०।। नयचक्रस्य तर्कस्य पुस्तकं लाहि मानद ! । वाणी सेत्स्यति ते सम्यक् कुतर्कोरगजाङ्गुली ॥४१॥ भूमौ मुमोच तं तर्कपुस्तकं बालको मुनिः । प्रमादः सुलभस्तत्र वयोलीलाविशेषत: ॥४२॥ रुष्टा शासनदेव्यूचे विहिताशातना त्वया । सान्निध्यं ते विधाताऽस्मि प्रत्यक्षीभविता न तु ॥४३।। तं लब्ध्वा पुस्तकं मल्लवादी देदीप्यते स्म सः। शस्त्रं पाशुपतमिव मध्यमः पाण्डुनन्दनः ॥४४।। आगत्य वलभीद्रङ्गं सुराष्ट्राराष्ट्रभूषणम् । शिलादित्यं युगप्रान्तादित्यद्युतिरुवाच सः ॥४५।। बौद्ध मुधा जगज्जग्धं प्रतिमल्लोऽहमुत्थितः । अप्रमादी मल्लवादी त्वदीयो भगिनीसुतः ॥४६।। शिलादित्यनृपोपान्ते बौद्धाचार्येण वाग्मिना । वादिवृन्दारकश्चक्रे तर्कबर्करमुल्बणम् ॥४७॥ मल्लवादिनि जल्पाके नयचक्रबलोल्बणे । हृदये हा(धा ?)रयामास षण्मासान्ते स शाक्यराट् ॥४८।। षण्मासान्तनिशायां स स्वं निशान्तमुपेयिवान् । तर्कपुस्तकमाकृष्य कोशात्किञ्चिदवाचयत् ॥४९।। चिन्ताचक्रहते चित्ते नार्थांस्तान्धर्तुमीश्वरः । बौद्धः स चिन्तयामास प्रातस्तेजोवधो मम ॥५०॥ श्वेताम्बरस्फुलिङ्गस्य किञ्चिदन्यदहो! महः।निर्वासयिष्यन्तेऽमी हा! बौद्धाः साम्राज्यशालिनः ५१ धन्यास्ते ये न पश्यन्ति देशभङ्ग कुलक्षयम् । परहस्तगतां भार्यां मित्रं चापदि संस्थितम् ॥५२॥ इति दुःखौघसंघट्टाद्विदद्रे तस्य हृत् क्षणात् । नृपाह्वानं समायातं प्रातस्तस्य द्रुतं द्रुतम् ॥५३॥ नोद्घाटयन्ति तच्छिष्या गृहद्वारं वराककाः । मन्दो गुरुर्नाद्य भूपसभामेतेति भाषिणः ॥५४॥ तदत्वा तत्र तैरुक्तं श्रुत्वा तन्मल्ल उल्लसन् । अवोचच्च शिलादित्यं मृतोऽसौ शाक्यराट् शुचा॥५५॥ स्वयं गत्वा शिलादित्यस्तं तथास्थमलोकत । बौद्धान्प्रावासयद्देशाद्धिक प्रतिष्ठाच्युतं नरम् ॥५६।। मल्लवादिनमाचार्यं कृत्वा वागीश्वरं गुरुम् । विदेशेभ्यो जैनमुनीन् सर्वानाजूहवन्नृपः ॥५७।। शत्रुजये जिनाधीशं भवपञ्जरभञ्जनम् । कृत्वा श्वेताम्बरायत्तं यात्रां प्रावर्तयन्नृपः ॥५८॥ कालान्तरे तत्र पुरे रङ्को नामाभवद्वणिक् । तस्य कापटिको हट्टे न्यासीचक्रे महारसम् ।।५९।। रसेन तेन स्पृष्टस्य लोहस्य तपनीयताम् । स दृष्टा हट्टसदनपरावर्त चकार च ॥६०।। Page #227 -------------------------------------------------------------------------- ________________ प्रबन्धकोशे मल्लवादिप्रबन्धः वञ्चयित्वा कार्पटिक रङ्कः सोऽभून्महाधनः । तत्पुत्र्या राजपुत्र्याश्च सख्यमासीत्परस्परम् ॥६१॥ हैमी कङ्कतिकामेकां दिव्यरत्नविभूषिताम् । रङ्कपुत्रीकरे दृष्टा याचते स्म नृपात्मजा ।।६२।। तां न दत्ते पुना रङ्को राजा तं याचते बलात् । तेनैव मत्सरेणासौ म्लेच्छसैन्यमुपानयत् ॥६३॥ भग्ना पूर्वलभी तेन सञ्जातमसमञ्जसम् । शिलादित्यः क्षयं नीतो वणिजा स्फीतऋद्धिना ॥६४।। ततोऽथाकृष्य वणिजा प्रक्षिप्ताश्च रणे शकाः। तृष्णया ते स्वयं ममुहतो त्याधिर्महानयम् ॥६५॥ विक्रमादित्यभूपालात्पञ्चर्षित्रिक (३७५) वत्सरे । जातोऽयं वलभीभङ्गो ज्ञानिनः प्रथमं ययुः ।।६६।। स्ववर्त्मना गतान्यहबिम्बानि विषयान्तरम् । देवताधिष्ठितानां हि चेष्टा सम्भविनी तथा ॥६७॥ एतच्च प्रथमं ज्ञात्वा मल्लवादी महामुनिः । सहितः परिवारेण पञ्चासरपुरीमगात् ॥६८॥ नागेन्द्रगच्छसत्केषु धर्मस्थानेष्वभूत्प्रभुः । श्रीस्तम्भनकतीर्थेऽपि सङ्घस्तस्येशतामधात् ॥६९।। श्रीमल्लवादिचरितं जिनशासनीयतेजःसमुन्नतिपवित्रमिदं निशम्य । भव्याः! कवित्ववचनादिविचित्रलब्धिव्रातः प्रभावयत शासनमार्हतं भोः ! ॥७॥ ॥ इति [प्रबन्धकोशे ] श्रीमल्लवादिचरित्रम् ॥ ७ ॥ [अथ प्रबन्धचिन्तामणौ मल्लवादिप्रबन्धः] अथ खेडामहास्थाने देवादित्यविप्रपुत्री बालकालविधवा अतिरूपपात्रं सुभगाभिधाना प्रातः सूर्य प्रत्यर्घाञ्जलिं क्षिपन्ती अज्ञाततद्योगाद्भोगादाधानमधात् । अथ कथंचित्तदसमञ्जसं पितृभ्यामववध्य मन्दाक्षमन्दाक्षरमुद्रया असमञ्जसमिति तां प्रति किञ्चिद् व्याहृत्य सा स्वपुरुषर्वलभ्या नगर्या अभ्यासे मुमुचे । तया तत्र प्रसूतः सूनुः क्रमेण वर्द्धमानः सवयोभिः शिशुभिः निःपितृक इति निर्भय॑मानो मातुः समीपे पितरं पृच्छन् तया न जाने इत्यभिहितः । तज्जन्मवैराग्यात्मुमूर्षो: प्रत्यक्षीभूय सविता सान्त्वनापूर्वं करे कर्करं समर्प्य, भवन्मातुः सम्पर्ककारिणमर्कं स्वं ज्ञापयन् ‘भवत: पराभवकारिणं प्रत्ययं क्षिप्तः शिलारूपो भविष्यती'त्यादिश्य निरपराधस्य कस्यापि क्षिप्तो यदि तवैवाऽनर्थनिबन्धनं ज्ञापयंस्तिरोधत्त । अत्थेत्थमभिभवकारिणः कांश्चिद् व्यापादयन् शिलादित्य इति सान्वयनाम्ना प्रतीतः । तन्नगरराज्ञा तत्परीक्षायै तथाकृते तमिलापालं शिलया तया कालधर्ममवाप्य स्वयमेव भूपतिरभूत् । सदा सवितृप्रसादीकृते हयेऽधिरूढो नभश्चर इव स्वैरविहारी पराक्रमाक्रान्तदिग्वलयश्चिरं राज्यं कुर्वन् जैनमुनिसंसर्गात्प्रादुर्भूतप्रभूतसम्यक्त्वरत्नः श्रीशत्रुञ्जयस्य महातीर्थस्यामानमहिमानमवगम्य जीर्णोद्धारं चकार । Page #228 -------------------------------------------------------------------------- ________________ प्रबन्धचिन्तामणौ मल्लवादिप्रबन्धः । कदाचिच्छिलादित्यं सभापतीकृत्य चतुरङ्गसभायां 'पराजितेन देशत्यागिना भामिति पणबन्धपूर्वं सिताम्बर-सौगतयोर्वादे सञ्जायमाने पराजितान् सिताम्बरान् स्वविषयात्सर्वान् निर्वास्य श्रीशिलादित्यजामेयममेयगुणं मल्लनामानं क्षुल्लकं तत्र तस्थिवांसं समुपेक्ष्य स्वयं जितकाशिनः श्रीविमलगिरी श्रीमूलनायक श्रीयुगादिदेवं बुद्धरूपेण पूजयन्तो बौद्धा यावद्विजयिनस्तिष्ठन्ति; तावत्स मल्ल: क्षत्रकुलोद्भवत्वात्तस्य वैरस्याविस्मरन् कृतप्र[ति] चिकीर्जनदर्शनाभावात्तेषामेव सन्निधावधीयन् रात्रिन्दिवं तल्लीनचित्तः कदाचिद्भीष्मग्रीष्मवासरेषु निशीथकाले निद्रामुद्रितलोचने समस्तनागरिकलोके दिवाभ्यस्तं शास्त्रं महताभियोगेनानुस्मरन्, तत्कालं गगने सञ्चरत्या श्रीभारत्या 'के मिष्टा?' इति शब्दं पृष्टः । स परितो वक्तारमनवलोक्य 'वल्लाः' इति तां प्रति प्रतिवचनं प्रतिपाद्य, पुनः षण्मासान्ते तस्मिन्नेवावसरे प्रत्यावृत्तया वाग्देवतया 'केन सह?' इति भूयोभिहितः । तदा त्वनुस्मृतपूर्ववाक् ‘गुडघृतेन' इति प्रत्युत्तरं ददानः तदवधानविधानचमत्कृतया 'अभिमतं वरं वृणीष्व' इत्यादिष्ट: ‘सौगतपराजयाय कमपि प्रमाणग्रन्थं प्रसादीकुरु' इत्यर्थमभ्यर्थयन्, नयचक्रग्रन्थार्पणेनानुजगृहे। अथ भारतीप्रसादादेवागततत्त्व: श्रीशिलादित्यमनुज्ञाप्य सौगतमठेषु तृणोदकप्रक्षेपपूर्वं नृपतिसभायां पूर्वोदितपणबन्धपूर्वक कण्ठपीठावतीर्णश्रीवाग्देवताबलेन श्रीमल्लस्तांस्तरसैव निरुत्तरीचकार । अथ राजाज्ञया सौगतेषु देशान्तरं गतेषु जैनाचार्येष्वाहूतेषु स मल्लो बौद्धेषु जितेषु 'वादी'; तदनु भूपाभ्यथितैर्गुरुभिः पारितोषिके तस्मै सूरिपदं ददे श्रीमल्लवादिसूरिनामा । गणभृत्प्रभावकतया नवाङ्गवृत्तिकारकश्रीअभयदेवसूरिप्रकटीकृतस्य श्रीस्तम्भनकतीर्थस्य विशेषोन्नत्यै श्रीसङ्केन चिन्तापकत्वे नियोजितः । ॥ इति मल्लवादिप्रबन्धः ॥ Page #229 -------------------------------------------------------------------------- ________________ ९१८ अथ पञ्चमं परिशिष्टम् 'सम्पादनोपयुक्तग्रन्थसूचिः सङ्केतविवरणं च अत्रिस्मृतिः 'स्मृतीनां समुच्चयः' इत्यस्मिन् ग्रन्थे विद्यमाना [ आनन्दाश्रम, पुना, महाराष्ट्र ] पृ. २३२ अनर्घराघवनाटकम् पृ. ४९८ अनुयोगद्वारसूत्रम् [आगमोदय समिति, सुरत - श्रीमहावीर जैन विद्यालय मुंबई - आदि ] पृ. ३०३, ५६४, ५६५, ८५३, ८५४, टिपृ. ७, २४, २७, ८४ — अनुयोगद्वारसूत्रवृत्तिः मलधारिहेमचन्द्रसूरिविरचिता [ आगमोदय समिति, सुरत- आदि ] पृ. ८५३ टिपृ. २, ३, २७ अनेकान्तजयपताका०स्वो०वृ० = अनेकान्तजयपताकास्वोपज्ञवृत्तिः आचार्यश्री हरिभद्रसूरिविरचिता [ Gaekwad's Oriental Series, Baroda] पृ. ५४७, टिपृ. ३७, ४३, ४५ - अनेकान्तजय० स्वो०वि० = अनेकान्तजयपताकास्वोपज्ञवृत्तेः विवरणम् आचार्यश्री मुनिचन्द्रसूरिविरचितम् [ Gaekwad's Oriental Series, Baroda] टिपू. ४५ अनेकार्थसंग्रहः हेमचन्द्रसूरिविरचितः पृ. ५२४, टिपू. ६१ अन्ययोगव्यवच्छेदद्वात्रिंशिका हेमचन्द्रसूरिविरचिता [ आर्हतमतप्रभाकर कार्यालय, पुना आदि ] अभि०को० = अभिधर्मकोशः बौद्धाचार्येण वसुबन्धुना विरचितः [बौद्धभारती, वाराणसी ] पृ. ६०, ६७, ७७, ९२, ९६, ८२६, टिपू. ३७, ४९, ११५ - अभि० को०भा० = अभिधर्मकोशस्य स्वोपज्ञं वसुबन्धुप्रणीतं भाष्यम् [ बौद्धभारती, वाराणसी ] पृ. ७८, ७९, ८६, ९२, टिपू. ३८, ३९, ४६, ५०, १०४ -अभि०को०स्फुटा०=अभिधर्मकोशस्य सभाष्यस्य यशोमित्रविरचिता स्फुटार्था व्याख्या [(i) Bibliotheca, Buddhica, Petrogard 1918, Leningrad 1931 Russia, (ii) Calcutta Oriented Series No. 31, Calcutta, Oriental Press Limited, 1949, (iii) बौद्धभारती, वाराणसी ] पृ. ६१, ७४, टिपू. ३९, ४६, ४७, ४९, ६८ अभिधर्मदीपः सवृत्तिको बौद्धग्रन्थः [ काशीप्रसाद जायस्वाल रिसर्च इन्स्टीट्युट, पटना, बिहार ] अभिधर्मसमुच्चयः बौद्धाचार्येण असङ्गेन विरचितः [ शान्तिनिकेतन, पश्चिम बंगाल ] पृ. ७८७, टिपू. ३७, ३९, ४१, ४६ १ प्राक्कथने प्रस्तावनायां चोपयुक्ता अपि ग्रन्था अस्यां सूच्यां निर्दिष्टा अत्रेति ध्येयम् । किञ्चान्यत्, अकारादिक्रमेण संकलितायामप्यस्यां सूच्यां तत्तद्ग्रन्थानां व्याख्यानानि उपव्याख्यानानि च किञ्चित् क्रममुल्लङ्घयापि यथायोगं तत्तद्ग्रन्थानामधस्तादेव प्रायो दर्शितानि । पृ० इत्यनेन सवृत्तिकस्य नयचक्रग्रन्थस्य पृष्ठाङ्को ज्ञेयः । टिपृ० इत्यनेन तु प्रथमविभागे चतुर्णामराणामन्ते पृथग् योजितानां टिप्पणानां पृष्ठाङ्को ज्ञेयः । आदौ - एतच्चिह्नाङ्किता ग्रन्था उपरिनिर्दिष्टग्रन्थस्य यथायोगं व्याख्यानरूपा उपव्याख्यानरूपा वा ज्ञेयाः । [ ] ईदृशकोष्ठके प्रकाशकसंस्थाया नाम - स्थानादिनिर्देशो विहित इति ध्येयम् । तदनन्तरं यस्मिन् पृष्ठेऽस्ति नयचक्रग्रन्थे मूले वृत्तौ टिप्पणे वा तत्तद्ग्रन्थोल्लेखो विहितः तत्तत्पृष्ठाङ्का निर्दिष्टाः ॥ Page #230 -------------------------------------------------------------------------- ________________ सम्पादनोपयुक्तग्रन्थसूचिः सङ्केतविवरणं च अभिधर्मागमः, अभिपि० अभिधर्मपिटकम्, बौद्धागमशास्त्रम् [चीनभाषायामनूदितम् Taisho Issaikyo Chinese Tripitaka No. 1539] पृ. ६१, ६४, ६५, ७०, ७७, ७९, ८०, १०२, टिपृ. १०३, १०४ अभिधानचिन्तामणिः हेमचन्द्रसूरिविरचितः [यशोविजयजनग्रन्थमाला, काशी आदि] पृ. ७६, ७१५ -अभिचिन्ता स्वो० = अभिधानचिन्तामणेः स्वोपज्ञा वृत्तिः [यशोविजयजैनग्रन्थमाला, काशी - आदि] पृ. ७६, ७१५, टिपृ. ६० अमरकोशः [निर्णयसागरप्रेस, मुंबई - आदि] पृ. २२२, ३०३, ३२२, ३५५, ५१०, ५५८, ५८०, ७१५, टिपृ. २७, २८, ४४, ५८, ६३, ६४, ६६, ६९, ७० -अमरकोशटीका क्षीरस्वामिविरचिता [Oriental Book Agency, Poona] पृ. ३७ -अमरकोशस्य सुधा व्याख्या निर्णयसागर प्रेस, मुंबई] टिपृ. ६४, ६८, ८५ अमृतनादोपनिषद् [निर्णयसागर प्रेस, मुंबई - आदि] पृ. ३३२ अर्थसंग्रहः लौगाक्षिभास्करप्रणीतो मीमांसादर्शनग्रन्थः [Oriental Book Agency, Poona] पृ. १४२ -अर्थसंग्रहस्य कौमुदी वृत्तिः [Oriental Book Agency, Poona] टिपृ. ५५ अष्टशती समन्तभद्राचार्यविरचिताया आप्तमीमांसाया अकलङ्कविरचिता व्याख्या [(i) अष्टसहस्यां मुद्रिता (ii) जैनसिद्धान्तप्रकाशिनी संस्था, कलकत्ता] -अष्टसहस्त्री [गांधी नाथारंगजनग्रन्थमाला, मुंबई - आदि] टिपृ. २९, ४०, ४८, ६२, ७८ -अष्टसहस्रीतात्पर्यविवरणम् यशोविजयवाचकविरचितम् [जैनग्रन्थप्रकाशकसभा, अमदावाद] आचाराङ्गसूत्रम् [आगमोदयसमिति, सुरत - श्रीमहावीर जैन विद्यालय, मुंबई - आदि] पृ. १८३, ३७५, टिपृ. ६५, ९४ -आचाराङ्गसूत्रवृत्तिः शीलाङ्काचार्यविरचिता टिपृ. ६६, ६८, ६९, ७२, ९४ आपस्तम्बश्रौतसूत्रम् पृ. १३७ आप्तमीमांसा समन्तभद्राचार्यविरचिता [जैनसिद्धान्तप्रकाशिनी संस्था, कलकत्ता - आदि] पृ. ६१५ आलम्बनपरीक्षा स्वोपज्ञवृत्तिसहिता बौद्धाचार्यदिङ्नागविरचिता, भोटभाषानुवादात् संस्कृतेऽनूदिता [अडियार, लायब्रेरी, अडियार, मद्रास - आदि] पृ. ९१, ८५२, टिपृ. ९५, ११७, १३५ आव०नि० = आवश्यकनियुक्तिः भद्रबाहुस्वामिविरचिता [आगमोदयसमिति, सुरत - हर्षपुष्पामृतजैनग्रंथमाला, लाखाबावल, सौराष्ट्र - आदि] पृ. १८२, २१२, २४३, ३७३, ४०८, ४१४, ७५८, ८२३, टिपृ. २ -आवश्यकचू० = आवश्यकचूणिः जिनदासगणिमहत्तरविरचिता [ऋषभदेवजी केसरीमलजी, रतलाम] पृ. ४७८, ५०५, ५५०. -आवश्यक निर्युक्तेर्हरिभद्रसूरिविरचिता वृत्तिः [आगमोदयसमितिः, सुरत - आदि] पृ. ५५०, ८७७ -आवश्यकनिर्युक्तेर्मलयगिरिसूरिविरचिता वृत्ति [देवचंद लालभाई पुस्तकोद्धारफंड, सुरत] पृ. ७८९, ८०३, ८७७ आश्वलायनगृह्यसूत्रम् पृ. ४६९ ईशावास्योपनिषद् [निर्णयसागर प्रेस, मुंबई - आदि] टिपृ. ६९ . . Page #231 -------------------------------------------------------------------------- ________________ ९२० सम्पादनोपयुक्तग्रन्थसूचिः सङ्केतविवरणं च . उत्तराध्ययनसूत्रम् पृ. ३६६, टिपृ. ६५ - उत्तराध्ययनसूत्रचूर्णिः [ऋषभदेवजी केसरमलजी, रतलाम] टिपृ. ६५ -उत्तराध्ययनसूत्रबृहदृत्तिः शान्तिसूरिप्रणीता पाइयटीका [आगमोदयसमिति, सुरत - आदि] पृ. ८, ३६६, टिपृ. १, २८, ६०, ६५ -उत्तराध्ययनसूत्रस्य नेमिचन्द्रीया टीका [पुष्पचन्द्र क्षेमचन्द्र, वलाद] पृ. ३६६ उत्पादादिसिद्धेः स्वोपज्ञा वृत्तिः चन्द्रसेनसूरिविरचिता [ऋषभदेवजी केसरीमलजी, रतलाम] टिपु. १३, ६८ ऋग्वेदः [स्वाध्यायमण्डल, औंध, महाराष्ट्र] पृ. १३६, १४१, टिपृ. ५९, ६०, ८१ कठसंहिता [ ] टिपृ. ५८ कन्दली = न्यायकन्दली प्रशस्तपादभाष्यटीका पृ. ४५२, ५२३, ५२४, ५२५, ५२७, टिपृ. १७ कर्कभा० = कर्कभाष्यम् टिपृ. ५३ कर्मप्रकृतिः [मुक्ताबाई जैन ज्ञानमंदिर, डभोई - आदि] पृ. ३४९, टिपृ. ९१ -कर्मप्रकृतेर्वृत्तिः मलयगिरिसूरिविरचिता [ ] टिपृ. ९१ कर्मग्रन्थवृत्तिः देवेन्द्रसूरिविरचिता [जैनआत्मानंदसभा, भावनगर - आदि] पृ. २११ कल्पसूत्रम् भद्रबाहुस्वामिविरचितम् पृ. २११ -कल्पसूत्रसुबोधिका विनयविजयोपाध्यायविरचिता वृत्ति: टिपृ. ७० कातन्त्रव्याकरणम् टिपृ. १६ कात्यायनश्रौतसूत्रम् [अच्युतपटवर्धन ग्रन्थमाला, काशी] पृ. १३७ -कात्यायनीसूत्रस्य प्रस्तावना - भूमिका [ ] टिपृ. ५३, ५४ कारणोपादानप्रज्ञप्तिः बौद्धाचार्यदिङ्नागविरचिता [चीनभाषानुवादाद् आङ्लभाषायां Prof. Hidenori Kitagawa, Nagoya University, Nagoya, Japan, इत्येभिरनूदिता Typed] टिपृ. ९५ काव्यप्रकाशः [Bombay University Series आदि] टिपृ. ५६ ---काव्यप्रकाशवृत्तिः [ ] टिपृ. ५६ काशिका वामनविरचिता पाणिनीयव्याकरणवृत्तिः पृ. १७३, ३८२, ५४६, ५६९, ५७२, ५७३, ५८१, ५८६ कैवल्योपनिषद् [निर्णयसागर प्रेस, मुंबई - आदि] टिपृ. ६० कौषितकीब्राह्मणोपनिषद् पृ. ४६९ mifceturn teillera [Government Oriental Library Series No. 37 Mysore आदि] पृ. ८३ क्षेत्रसमासः जिनभद्रगणिक्षमाश्रमणविरचितः टिपृ. ६, १३ गुरुतत्त्वविनिश्चयटीका यशोविजयवाचकविरचिता [जैन आत्मानंदसभा, भावनगर] गौतमधर्मसूत्रम् टिपृ. ५३ Page #232 -------------------------------------------------------------------------- ________________ ९२१ सम्पादनोपयुक्तग्रन्थसूचिः सङ्कतविवरणं च चतु:श० = चतुःशतकम् बौद्धाचार्येण आर्यदेवेन विरचितम् भोटभाषानुवादतः संस्कृतभाषायां विधुशेखरभट्टाचार्येण परिवर्तितम् [विश्वभारतीग्रन्थमाला, शान्तिनिकेतन, पश्चिम बंगाल ] पृ. ७३, ८२, ९४, टिपृ. १३४, १३५ -चतुःशतकस्य चन्द्रकीर्तिविरचिता वृत्तिः [विश्वभारती ग्रन्थमाला] टिपृ. १३४, १३५ -चतुःशतकस्य धर्मपालविरचिता वृत्तिः [ , , , , , चरकसं० = चरकसंहिता [निर्णयसागर प्रेस, मुंबई - आदि] पृ. ५९, ६०, ११८, १५८, १७६, १८३, २०३, २२५, ३५८, टिपृ. ५२, ५३, ६४, ६६, ७२ चरकसंहितावृत्तिः [निर्णयसागर प्रेस, मुंबई - आदि] टिपृ. ५३, ६२, ६६ चान्द्रव्याकरणम् टिपृ. १६ छन्दोनुशासनवृत्तिः हेमचन्द्राचार्यविरचिता स्वोपज्ञवृत्तिः टिपृ. १३ जाबालदर्शनोपनिषद् [निर्णयसागर प्रेस, मुंबई - आदि] पृ. ३३२ जिनागमस्तवः जिनप्रभसूरिविरचितः काव्यमालायां सप्तमे गुच्छके प्रकाशित : [निर्णयसागर प्रेस, मुंबई] टिपृ. ३ जीवसमासप्रकरणवृत्तिः मलधारिहेमचन्द्रसूरिविरचिता [आगमोदयसमिति, सुरत ] पृ. २११ जीवाभि० जीवाभिगमसूत्रम् [आगमोदयसमिति, सुरत - आदि] पृ. ३, ४५०, ४५१ -जीवाभिगमसूत्रवृत्तिः मलयगिरिविरचिता [ , ] पृ. ४५१ . शाताधर्मकथासूत्रम् [आगमोदयसमिति, सुरत - आदि] टिपृ. १८९, २७८, ३५९ ज्योतिष्करण्डकः [ऋषभदेवजी केसरीमलजी, रतलाम - आदि] टिपृ. ३ तत्त्वबोधिनी पाणिनीयव्याकरणसिद्धान्तकौमुद्या व्याख्या पृ. ४६४ तत्त्वसं०, तत्त्वसं०का० = तत्त्वसंग्रहः कारिकात्मकः, बौद्धाचार्यशान्तरक्षितविरचितः [Gaekwad's Oriental Series, Baroda, Nos. 30-31] पृ. ८, २४, ५०, ५१, ७५, १०७, ११२, टि. ४८ -तत्त्वसं०५० = तत्त्वसंग्रहपञ्जिका कमलशीलविरचिता [(i) गायकवाड ओरिएण्टल सीरीझ, वडोदरा, (ii) बौद्धभारती, वाराणसी, (iii) जेसलमेरस्था हस्तलिखिता] पृ. ६०, ३२८, ३४२, ५२५, ५२६, ५२८, ५२९, ५४७, ५८०, ५८१, ६०४, ६०५, ६१२, ६१७, ८०४, टिपृ. २६, ३०, ४०, ५१, ७५, ७८, ८९, ९८, १०१, १०२, १०४, १०९, ११२, १२९, १३३ तत्वार्थसूत्रम् उमास्वातिवाचकप्रणीतम् पृ. १७, ८५, १८३, १८६, २०४, २१४, २१५, २४८, २९६, ३१३, ३६८, ३६९, ४७४, ४७६, ४७८, ५५९, ५९८, ७३७, टिपृ. ३, ४, ५, ७, ११, १२, २१, २८, ४१, ६५, ६६, ७०, ७२, ७८ -तत्त्वार्थभाष्यम् स्वोपज्ञम्, पृ. १६, ११४, टिपृ. ३, ४, ५, ७, ११, १२, २१, २८, ४१, ६५, ६६, ७०, ७१, ९०, ९२ -तत्त्वार्थरा० = तत्त्वार्थराजवार्तिकम् अकलङ्कविरचितम् [भारतीयज्ञानपीठ, काशी] पृ. ४७८, ५२१, ५२२, ५४४, ५५०, ५७२, ६०१ -तत्वार्थश्लोकवार्तिकं विद्यानन्दविरचितम् [गांधी नाथारंगजनग्रंथमाला, मुंबई - आदि] टिपृ. २४, ४८, ६२ Page #233 -------------------------------------------------------------------------- ________________ ९२२ सम्पादनोपयुक्तग्रन्थसूचिः सङ्कतविवरणं च । -तत्त्वार्थ सिद्धसेनवृ० = तत्त्वार्थसूत्रस्य सभाष्यस्य सिद्धसेनगणिविरचिता वृत्तिः [देवचंद लालभाई पुस्तकोद्धारफंड, सुरत - आदि [पृ. ३४९, ३५०, ४७४, ४७८, ५४४, ५४७, ५८८, ६११, ७७१, ७९५, टिपृ. ३, ४, ५, ७, १३, १४, १६, २१, २७, २८, ९१, ९२, ९४, ९५ -तत्त्वार्थसूत्रस्य सर्वार्थसिद्धिवृत्तिः पूज्यपाद देवनन्दिविरचिता पृ. १८३, ५५०, टिपृ. २८, ४५ ।। -तत्त्वार्थ. हारिभद्रीवृ० तत्त्वार्थसूत्रस्य हरिभद्रसूरिविरचिता वृत्ति: [जैनानन्द पुस्तकालय, सुरत] पृ. १४ तत्त्वोपप्लवसिंहः जयराशिभट्टविरचितश्चार्वाकदर्शनग्रन्थः [गायकवाड ओरिएण्टल सीरीझ, वडोदरा] पृ. ३२, ४० तन्त्रवा० = तन्त्रवार्तिकम् मीमांसकपण्डितकुमारिलभट्टविरचितं शाबरभाष्यव्याख्यारूपम् [आनन्दाश्रम, पुना] टिपृ. ४४, ५१, ५५, ९३ तन्त्रालोकवृत्तिः [काश्मीरसंस्कृतग्रन्थावली XXIX] टिपृ. ९५, ११० तन्दुलवै० = तन्दुलवैचारिकप्रकीर्णकम् [ आगमोदयसमिति, सुरत - आदि] पृ. २५९, ३५४ -तन्दुलवैचारिकवृत्तिः टिपृ. ८० ताण्ड्यब्राह्मणम् टिपृ. २७ तिलोयपण्णत्ति यतिवृषभाख्यदिगम्बराचार्यविरचिता [जीवराज जैन ग्रन्थमाला, सोलापुर] पृ. २१७ तैत्तिरीयब्राह्मणम् पृ. १४२, १५९, १९०, टिपृ. ६३ तै०सं० = तैत्तिरीयसंहिता [स्वाध्यायमण्डल, औंध] पृ. १२१, १२२, टिपृ. ५१, ५५, ५८ तैत्तिरीयोपनिषद् [निर्णयसागर प्रेस, मुंबई - आदि] टिपृ. ६८ त्रिकालपरीक्षा = त्रैकाल्यपरीक्षा दिङ्नागविरचिता [भोटभाषानुवादरूपा] टिपृ. ९५ त्रिशिकाविज्ञप्तिकारिकाः पृ. ७७१ -विंशिकाविज्ञप्तिकारिकाणां बौद्धाचार्यवसुबन्धुविरचितानां स्थिरमतिविरचितं भाष्यम् [Bibliotheque de L'ecole des Hautes Studes Librairie Ancienue Edourd Champion, Paris, 1925, Ed. by Sylvain Levi] पृ. ७७१, ७८८, टिपृ. ४८ दशवैकालिकसूत्रस्य हारिभद्री वृत्तिः [आगमोदयसमिति, सुरत - आदि] टिपृ. १३३ दशाश्रुतस्कन्धसूत्रम् पृ. २११ दिव्यावदानम् बौद्धग्रन्थः टिपृ. ९४ . द्रव्यालङ्कारः स्वोपज्ञवृत्तिसहित: आचार्य रामचन्द्र - गुणचन्द्रविरचितः [ला. द. भारतीयसंस्कृतिविद्यामन्दिर, अहमदाबाद द्वादशशतिका बौद्धाचार्यदिङ्गागविरचिता, तत्त्वार्थसूत्रस्य सिद्धसेनगणिविरचितायां वृत्तौ उल्लिखिता पृ. ५४८ धर्मोत्तरप्रदीपः बौद्धाचार्यधर्मकीर्तिविरचितस्य न्यायबिन्दोः धर्मोत्तरविरचिताया वृत्तेः दुर्वेकमिश्रविरचिता व्याख्या [काशीप्रसाद जायस्वाल रिसर्च इन्स्टीटयुट, पटना, बिहार] टिपृ. ९९ धवलाटी०= षट्खण्डागमस्य व्याख्या धवला टीका [जैनसाहित्योद्धारक फंड, अमरावती] पृ. ५५०, टिपृ. २४ नन्दीसू० = नन्दीसूत्रम् पृ. ३, ४, १९०, ३५१, टिप. १२, ५६, ६७, ६८ Page #234 -------------------------------------------------------------------------- ________________ ९२३ 'सम्पादनोपयुक्तग्रन्थसूचिः सङ्केतविवरणं च -नन्दीसूत्रस्य चूर्णिः जिनदासणिमहत्तरविरचिता टिपृ ५, ६७ -नन्दीसूत्रस्य हारिभद्री वृत्तिः टिपृ. ६, ७५ . -नन्दीसूत्रस्य मलयवृ० = मलयगिरिविरचिता वृत्तिः [ आगमोदय समिति, सुरत ] पृ. ४, टिपृ. ६, ७, १२, ६७ नयचक्रवालः टिपृ. २, ३ नयचक्रवृत्तिः पृ. ९, २६, ३२, ३३, ४०, ४३, ४५, ५४, ५९, ६६, ६७, १९२, २४०, २९८, ३१४, ३७४, टिपृ. २ इत्यादि नयोपदेशः पृ. ५४४ नारदस्मृतिः टिपृ. ६२ निरुक्तं यास्कनिरुक्तम् [निर्णयसागर प्रेस, मुंबई - आदि] पृ. १२६, ४०६, ७१५ -निरुक्तस्य दुर्गवृत्तिः टिपृ. ५५ नीलकेशी तामिलभाषानिबद्धो जनग्रन्थः टिपृ. १३४ न्यायकुमु० = न्यायकुमुदचन्द्रः अकलङ्कविरचितस्य स्वोपज्ञवृत्तियुक्तस्य लघीयस्त्रयस्य प्रभाचन्द्रविरचितव्याख्यात्मकः [माणिक्यचन्द्र दिगम्बर जैनग्रन्थमाला, मुंबई] पृ. १२, ५५०, टिपृ. ७, २४, ३९, ४०, ४३, ४८, ६२, ७८, ७९ न्यायपरीक्षा दिङ्नागविरचिता वादन्यायटीकादौ निर्दिष्टा टिपृ. ९५ न्यायप्र० = न्यायप्रवेशो दिङ्नागविरचितः [गायकवाड ओरिएण्टल सीरीझ, वडोदरा] पृ. ७३, २६०, ६६५ टिपृ. २८, ३१, ४४, ७३, ७५, ८४, ८६, ९५, १०७, १३४ -न्यायप्रवेशकवृत्तिपञ्जिका पार्श्वदेवगणिविरचिता पृ. ६६५ टिपृ. ८६ न्यायबिन्दुः बौद्धाचार्यधर्मकीर्तिविरचितः टिपृ. १२, ४३, ७५, १०७, १२५, १२८, १२९ -न्यायबिन्दुटीका धमोत्तरविरचिता टिपृ. ८४, १३१ ।। -न्यायबिन्दुपूर्वपक्षसंक्षेपः कमलशीलविरचितः [भोटभाषानुवादात्मक:] टिपृ. ३९ न्यायमु० = न्यायमुखं बौद्धाचार्यदिङ्नागविरचितम् – चीनभाषानुवादत: Prof. Giuseppe Tucci इत्यनेन English भाषायामनूदितम् [Jahrbuch des Institute for Buddhismus Kunde Vol. I, Hearabsgege den Von Max Walleser, Heidelberg, Germany, 1930] पृ. ३०६, ६६३, टिपृ. ३०, ३१, ४०, ७३, ७४, ७५, ९५, ९८, १२६ १२८, १३३, १३४ न्यायविनिश्चयः अकलङ्कविरचितः [भारतीयज्ञानपीठ, काशी] टिपृ. ७४ न्यायविनिश्चयटीका वादिराजसूरिविरचिता [ ] टिपृ. ७८, ७९ न्यायसूत्रम् अक्षपादप्रणीतम् [चौखम्बा, काशी - आदि] पृ. ३६, ५३, १४३, १५६, १६८, २४१, ४३४, ५०४, ६१५, टिपृ. ३०, ५३, ५८, ६१, ६२, ६३, ८९, ९०, १२१, १२५, १३३ -न्यायभाष्यम् अक्षपादप्रणीतन्यायसूत्राणां वात्स्यायनविरवितं भाष्यम् [(i) जेसलमेरस्थं हस्तलिखितम् (ii) चौखम्बा, काशी - आदि] पृ. ३६, २८९, ४३५, ४९०, ५०४, टिपृ. १६, २२, २९, ६१, ६२, ६३, ८९, ९०, १२० Page #235 -------------------------------------------------------------------------- ________________ सम्पादनोपयुक्तग्रन्थ सूचिः सङ्केतविवरणं च -न्यायवा० = न्यायवार्तिकम् उद्योतकरविरचितं न्यायभाष्यविवरणम् [ (i) जेसलमेरस्थं हस्तलिखितम् (ii) चौखम्बा संस्कृत सीरीझ, काशी-आदि] पृ. ६०, ३२८, ५०४, ५१०, ५४७, ७३१, ८०७ न्यायवा०ता = न्यायवार्तिकतात्पर्यटीका वाचस्पतिमिश्रविरचिता [ (i) जेसलमेरस्था हस्तलिखिता (ii) __ चौखम्बा, काशी (iii) Calcutta Sanskrit Series आदि] पृ. २४०, ५०४, टिपृ. २३, ३०, ३२, ५०, ७३, ७४, ७५, ७८, १०२, ११५, ११९, १२०, १२१, १२८, १३३ -न्यायमञ्जरी जयन्तभट्टविरचिता न्यायसूत्रव्याख्या [काशी संस्कृत सीरीझ No. 106 - आदि] टिपृ. ७, ३२, ४३, ७६, ७९, १०२, १०७ न्यायावतारः सिद्धसेनाचार्यविरचितः [ (i) जैनश्वेतांबर कोन्फरन्स, मुंबई, (ii) जनसाहित्यविकासमण्डल, मुंबई - आदि] टिपृ. ७५, ९८ -न्यायावतारटीका सिद्धर्षिगणिविरचिता [जैनश्वे०को० - आदि] टिपृ. ७९ न्यायावतारवार्तिक वृत्तिः शान्तिसूरिविरचिता [सिंघीजैनग्रन्थमाला, मुंबई] टिपू ११, १२, १३ पञ्चवस्तुकम् हरिभद्रसूरिविरचितम् [देवचंद लालभाई पुस्तकोद्वारफंड, सुरत - आदि] टिपृ. ८७ पञ्चसं० = पञ्चसंग्रहः चन्द्रमहर्षिविरचितः [मुक्ताबाई जैन ज्ञानमंदिर, डभोई - आदि] टिपृ. ३४९ -पञ्चसंग्रहस्य स्वोपज्ञा वृत्तिः पृ. ३४९ पा० = पाणिनीयव्याकरणम् पृ. २, ७, १५, २४, ४२, ४९, ५६, ५८, ७०, ७१, ८२, ११४, ११५, १२६, १२८, १३०, १४२, १५४, २१७, २४४, २७४, २७९, ३०२, ३५७, ३६१, ३६३, ३६५, ३७७, ३८०, ३८५, ३८६, ३८८, ४०७, ४३९, ४४३, ४५१, ५४२, ५४६, ५४७, ५७०, ५९६ ६०५, ८०७, टिपृ. १६, १७, २९, ३०, ३१, ४६, ५२, ५५, ५७, ६०, ६२, ६९, ७०, ८६, ९३ -पा०धा = पाणिनीयव्याकरणस्य काल्यायनप्रणीतं वार्तिकम् पातञ्जलमहाभाष्यान्तर्गतम् पू. ७, ७०, २०४, २३२, २६१, ३६५, ३७८, ४११, ४६५, ५५८, ५९३, टिपृ. २१, ३०, ७६ -पा०म०भा० = पाणिनीयव्याकरणस्य पतञ्जलिविरचितं पातञ्जलमहाभाष्यम् [राजस्थान संस्कृतकोलेज ग्रन्थमाला, बनारस -आदि] पृ. १५, २१, ३३, ३४, ५६, १२३, १२५, १२८, १३०, १३३, १३४, १३७, १४२, १५५, १७१, १७३, १८०, १९४, २०४, २१२, २१९, २३२, २४२, २४४, २६१ २६८, २७९, ३०३, ३०४, ३०७, ३०८, ३२०, ३७७, ३८०, ३८२, ३८३, ३८४, ३८५, ३८७, ३९६, ३९७, ४१२, ५४७, ५६२, ५७५, ५७८, ५८३, ५८६, ५९३, ६९८, ७९२, टिपृ. १४, १६, १७, २३, २८, २९, ३०, ५५, ५७, ५९, ६०, ६१, ६२, १०१, १०२, १०५ -पा०म०भा०प्रदीपः = पातञ्जलमहाभाष्यस्य प्रदीपः कैयटविरचितः प. ३९७, ५७५, ८११, टिपृ. १४, २९, ५४ -पातञ्जलमहाभाष्यस्य उद्द्योतः नागोजीभट्टविरचितः पृ. ३९७, ३९८, टिपृ. २९, ५४, ५५, ७१, ८९ -पा०म०भा० राजलक्ष्मीः पातञ्जलमहाभाष्यस्य राजलक्ष्मी वृत्ति: [राजस्थान संस्कृत कोलेज ग्रंथमाला, बनारस] टिपृ. २५ -पातञ्जलमहाभाष्यस्य भर्तृहरिकृता त्रिपादीवृत्तिः पृ. ११४ -पाणिनीयव्याकरणस्य काशिकावृत्तिः वामनरचिता [चौखम्बा, काशी - आदि], 'काशिका' इत्यत्र द्रष्टव्यम् Page #236 -------------------------------------------------------------------------- ________________ ९२५ सम्पादनोपयुक्तग्रन्थसूचिः सङ्केतविवरणं च -पा०सिद्धान्तकौ० - पाणिनीयव्याकरणस्य सिद्धान्तकौमुदीव्याख्या [निर्णयसागर प्रेस, मुंबई - आदि] पृ. १६, ७०, १६०, १९५, ३७९, ३८२, ४४६, ४६३, ४६४, ४६६, ५४६, ५७१, ५७२, ५८९, ५९६, ६०५, ७४४, ७५०, ८११, ८१४, टिपृ. १६, २७, ३९, ४७, ५७, ६०, ६२, ६४, ६८, ६९ । -पा०बालमनोरमा पाणिनीयसिद्धान्तकौमुद्या वासुदेवदीक्षितरचिता बालमनोरमा व्याख्या [चौखम्बा, काशी - आदि] टिपृ. १४, ४७, पा०धा० = पाणिनीयधातुपाठः [निर्णयसागर प्रेस, मुंबई - आदि] पृ. १५, १६, ३५, ३७, ३९, ५६, ६१, ६६, ८८, १०३, ११३, ११५, १२३, १३९, १५३, १७७, १९१, २१२, २४४, २५१, २५४, २६१, २६६, २९५, ३३४, ३५१, ३७०, ४०८, ४६९, ५३५, ५८१, ५९१, ७४५, ७४९, ७५०, ७९१, टिपृ. ३०, ६१, ८३, ८५, ९४ ।। पा०शिक्षा = पाणिनीयशिक्षा पृ. ५६५, ५८६, ६०० पातञ्जलयोगदर्शनम् [चौखम्बा, काशी- आदि] टिपृ. ७० -पातञ्जलयोगदर्शनस्य व्यासभाष्यम् पृ. ३१९, ३२०, ३२३, ३६८, ४२३, टिपृ. २७, ३९ -पातञ्जलव्यासभाष्यस्य तत्त्ववैशारदी वृत्तिः वाचस्पतिमिश्रकृता पृ. ३१९, ३२०, ३२२, टिपृ. ४० पाशुपतसूत्रस्य पञ्चार्थभाष्यम् [Tribandrum Sanskrit Series No. 143] पृ. २९९ प्रज्ञापनासू० - प्रज्ञापनासूत्रम् [आगमोदयसमिति, सुरत] पृ. ३३४, ४७५, ४७६, टिपृ. ३ -प्रशापनासूत्रस्य वृत्तिः मलयगिरिसूरिकृता [ ] पृ. ३५०, ५४३ प्रभावकचरितं प्रभाचन्द्राचार्यविरचितम् [सिंघी जैन ग्रन्थमाला] टिपृ. २ प्रभावक०मल्लवादिप्र० = प्रभावकचरिते मल्लवादिप्रबन्धः [सिंघी जैन ग्रन्थमाला] टिपृ. १२ प्रमाणनयतत्त्वालोकालङ्कारः वादिदेवसूरिरचितः प्रमाणमी०, प्रमाणमीमांसा हेमचन्द्रसूरिरचिता [सिंघी जैन ग्रन्थमाला] टिपृ. ५, ७, ३२, ३७, ४८, ६२, ७५ प्र०वा० = प्रमाणवार्तिकं बौद्धाचार्यधर्मकीर्तिविरचितम् [Journal of the Bihar and Orissa Research Society, Patna, तथा बौद्धभारती, वाराणसी] टिपृ. २, ३०, ३७, ७३, ८९, ९९, १०१, १०३, १०४, १०५, १०७, १०८, १०९, ११०, १११, १२५, १२६, १२९, १३०, १३१ प्रमाणवा०स्ववृ० = प्रमाणवार्तिकस्य स्ववृतिः [(i) Series Oriental Roma इटाली (ii) बनारस हिन्दू युनिवर्सिटी] टिपृ. २८ प्रमाणवार्तिकस्ववृत्तेष्टीका कर्णकगोमिरचिता [ (i) किताबमहाल, इलाहाबाद, (ii) जापान] पृ. ५४८, टिपृ. २८ -प्र०वा. देवेन्द्रबुद्धिवृत्तिः - प्रमाणवार्तिकस्य देवेन्द्रबुद्धिकृता वृत्तिः [भोटभाषानुवादः] टिपृ. १०७ प्रमाणवार्तिकस्य शाक्यमतिरचिता टीका [भोटभाषानुवादः] टिपृ. १०८ -प्र०वा०म०, प्रमाण वामनो० =प्रमाणवार्तिकस्य मनोरथनन्दिनी टीका [Journal of the Bihar and Orissa Research Society, Patna 1938 III-1940 III, तथा बौद्धभारती, वाराणसी] टिपृ. ३१, ४०, ४८, ७३, ८६, ९८, ९९, १००, १०१, १०२, १०३, १०४, १०५, १०६, १०७, १०८, ११०, १११, ११२, ११७, १२५, १२६, १२८, १२९, १३० Page #237 -------------------------------------------------------------------------- ________________ ९२६ सम्पादनोपयुक्तग्रन्थसूचिः सङ्केतविवरणं च -प्रश्वा०म०टि = प्रमाणवार्तिकमनोरथनन्दिनीटिप्पणम्, टिपृ. १००, १०२, १०३, १०४, १०५, १०७, १०८, ११०, १११, ११२, १३० -प्रश्वा०म०परि = प्रमाणवार्तिकमनोरथनन्दिनीपरिशिष्टं विभूतिचन्द्रलिखितम् टिपृ. १२२ -प्र०वार्तिकालं. प्रमाणवार्तिकालं० = प्रमाणवार्तिकालङ्कारः प्रज्ञाकरगुप्तरचितः [काशीप्रसाद जायस्वाल रिसर्च इन्स्टीट्युट पटना] पृ. ६६३, टिपृ. ३१, ४०, ४८, ६२, ७३, ८५, ८६, ८९, ९८, ९९, १००, १०३, १०४, १०५, १०६, १०७, १०८, १०९, ११०, १११, ११२, ११७, ११९, १२५ १२६, १२८, १२९, १३०, १३१, १३४, १३५ ।। प्रमाणविनिश्चयः = धर्मकीर्तिविरचितः [भोटभाषानुवादतः संस्कृते परिवर्तितः] टिपृ. ७४, ८४, १२५ प्र०समु०= प्रमाणसमुच्चयः बौद्धाचार्यदिङ्नागविरचितः [भोटभाषानुवादरूपः संस्कृते वा परिवर्तितः] पृ. ६४ ८९, ९४, ९७, ९९, १०२, ६०७, ६५०, ६६३, ६६९, ६७०, ६७४, ६७५, ६८३, ६९३, ६९९, ७०२, ७०३, ७०५, ७२०, ७२७, ७२८, ७२१, ७३३, टिपृ. ३०, ३१, ४०, ४८, ७३, ७५, ८४, ९५... "१४० -प्र०समु०स्ववृ० = प्रमाणसमुच्चयस्य दिङ्नागविरचिता स्ववृत्तिः [भोटभाषानुवादरूपा संस्कृते वा परिवर्तिता] पृ. ७९, ८६, ८८, ८९, ९१, ९३, ९६, ९९, १००, १०१, १०२, ३०६, ६०७, ६०८, ६०९, ६१४, ६१७, ६२९, ६३०, ६३८, ६३९, ६६३, ६७८, ७२४, ७२५, टिपृ. ४०, ७४, ७७, ८६, ९५ १४० प्रमाणसं० = प्रमाणसंग्रहः अकलङ्कविरचितः- अकलङ्कग्रन्थत्रय्यन्तर्गतः [सिंघी जैनग्रन्थमाला] टिपृ. ४८ प्रमालक्ष्म जिनेश्वरसूरिरचितम् प्रमेयकमलमार्तण्डः माणिक्यनन्दिविरचितपरीक्षामुखस्य प्रभाचन्द्राचार्यविरचितव्याख्यात्मकः [निर्णयसागर प्रेस, मुंबई] टिपृ. २४, ४८, ६२, ७८ प्रमेयरत्नमाला अनन्तवीर्यरचिता [अमरावती] टिपृ. ४८ प्रवचनसारोद्धारटीका नेमिचन्द्रसूरिविरचितप्रवचनसारोद्धारस्य सिद्धसेनसूरिकृता टीका [देवचन्द लालभाई जैनपुस्तकोद्धारफंड, सुरत] पृ. ८, टिपृ. ८७ प्रशमरतिप्रकरणम् उमास्वातिरचितम् पृ. ३५० प्रशस्तपा० = प्रशस्तपादभाष्यम् [चौखम्बा, काशी - आदि] पृ. २६, ३०५, ३१९, ३३८, ४४६, ४६३, ५२७ - -प्रशस्तपादभाष्यकिरणावली उदयनाचार्यरचिता व्याख्या [चौखम्बा, काशी - आदि] पृ. ३१९ प्रशस्तपादभाष्यस्य न्यायकन्दली टीका श्रीधरविरचिता । 'कन्दली' इत्यत्र द्रष्टव्यम् प्रशस्तपादभाष्यस्य व्योमवती टीका व्योमशिवाचार्यविरचिता [चौखम्बा, काशौ] पृ. ४८७, ५०८ प्रा०व्या० = प्राकृतव्याकरणं हेमचन्द्रसूरिप्रणीतम् [Bombay Government] पृ. ४, टिपृ. ७ बृहट्टिपनिका ["जैनसाहित्यसंशोधक" पत्रे परिशिष्टरूपा] टिपृ. २ Page #238 -------------------------------------------------------------------------- ________________ ९२७ सम्पादनोपयुक्तग्रन्थसूचिः सतविवरणं च बृहत्कल्पसूत्रम् भद्रबाहुस्वामिप्रणीतं स्वोपज्ञया निर्युक्त्या सङ्घदासगणिविरचितेन भाष्येण मलयगिरिसूरिप्रारब्धया क्षेमर्कीर्तिसूरिसमापितया वृत्त्या च समन्वितम् [जैन आत्मानंदसभा, भावनगर] पृ. २२६, ३०१, ३५१, टिपृ. ९, १३, २४, ६८ बृहत्संग्रहणी जिनभद्रगणिक्षमाश्रमणविरचिता, टिपृ. ६, १३ बृहदारण्यकोपनिषद् [निर्णयसागर प्रेस, मुंबई - आदि] पृ. ४६९ बृहदा०या० = बृहदारण्यकोपनिषद्भाष्यवार्तिकम् [आनन्दाश्रम, पुना] टिपृ. ४४, ७८ बोधिचर्याव० = बोधिचर्यावतारः [एशियाटिक सोसाइटी, कलकत्ता] टिपृ. ८ ब्रह्मसूत्रशाङ्करभाष्यम् [निर्णयसागर प्रेस, मुंबई - आदि] पृ. १०४, टि. ८, ३४, ४८, १३९ -ब्रह्मसूत्रशाङ्करभाष्यभामती वाचस्पतिमिश्ररचिता , पृ. ३१८, टिपृ. ३७, ४० भगवतीसू० = भगवतीसूत्रम् [आगमोदयसमिति, सुरत] पृ. ११५, १७९, १८३, १८६, १८९, २२८, २४१, २४५, २५९, २९६, ३६२, ४०७, ४१५, ४६९, ५५१, ५५२, ७६४, ७९२, टिपृ. ५१, ६५, ८० -भगवतीसूत्रस्य वृत्तिः अभयदेवसूरिकृता [आगमोदयसमिति, सुरत - आदि] पृ. ४६९, ५४३, ५५१ ५५२, ७९२, टि. ५१, ६५, ६६, ६७, ७९, ८३, भगवदगीता टिपृ. ६६ भद्रबाहुसं० = भद्रबाहुसंहिता [सिंघी जैन ग्रंथमाला, मुंबई] टिपृ. २१, ५८ मध्यमकवृ० =नागार्जुनविरचितमध्यमककारिकायाश्चन्द्रकीर्तिविरचिता प्रसन्नपदाख्या वृत्ति: [Bibliotheca Buddhica, St. Petersburg-Leningrad, Russia] पृ. ४७, ७९८, टिपृ. ३९, ५८, ६८ मध्यान्तविभागटीका बौद्धाचार्यमैत्रेयप्रणीतस्य असङ्गव्याख्यातस्य वसुबन्धुविरचितभाष्यसहितस्य मध्यान्तविभागस्य स्थिरमतिविरचिता टीका [जापान] टिपृ. २, ४० मस्करीभा० - मस्करिकृतभाष्यम् [Government Library Series, Mysore] टिपृ ५३ महादेवस्तोत्रम् हेमचन्द्रसूरिरचितम् [जैन आत्मानंदसभा, भावनगर - आदि] टिपृ. ८९ महानारायणोपनिषद् टिपृ. ६० महाभा आश्व० = महाभारतस्य आश्वमेधिकं पर्व [चित्रशाला प्रेस, पुना] पृ. ३७ महाभा०वनप० = महाभारतस्य वनपर्व [चित्रशाला प्रेस,, पुना] पृ. ३३० महाव्युत्पत्तिः टिपृ. ९४ मीमांसाद०, मीमांसासृ० = जैमिनिप्रणीतं मीमांसादर्शनम् [आनन्दाश्रम, पुना] पृ. ४५, ११४, टिपृ. ५९ मीमांसान्यायप्रकाशः [निर्णयसागर प्रेस, मुंबई] टिपृ. ५५ मीमांसाश्लोकवा०, मी०श्लोव्वा० मीमांसाश्लोकवार्तिकं कुमारिलभट्टरचितम् [चौखम्बा, काशी] पृ. ३१४, टिपृ. १२ Page #239 -------------------------------------------------------------------------- ________________ ९२८ सम्पादनोपयुक्तग्रन्थसूचिः सङ्केतविवरणं च -मीमांसाश्लोकवार्तिकस्य शर्करिका वृत्तिः जयमिश्रविरचिता [मद्रास युनिवर्सीटि संस्कृत सीरिज] पृ. ३१४, ६०७, ६०८, ६१७, ६१८, ६३४, ६३७, ६५० -मीमांसाश्लोकवार्तिकस्य भट्टोम्बेककृता वृत्तिः [मद्रास युनिवर्सीटि संस्कृत सीरिज] टिपृ. ११०, ११२ मुण्डको०=मुण्डकोपनिषद् [निर्णयसागर प्रेस, मुंबई] पृ. १५४, १९१, २६७, टिपृ. ८१ -मुण्डको०भा० =मुण्डकोपनिषद्भाष्यं शङ्कराचार्यकृतं टिपृ. ६१, ६२, ६८ मूलाचारः वट्टकेरविरचित: [मणिकचन्द्र जैन ग्रन्थमाला, मुंबई] टिपृ. ९२ मेघदूतम् कालिदासविरचितम् टिपृ. २१, १३६ मेदिनी शब्दकोषः पृ. ७१५ मै०सं०=मैत्रायणीसंहिता [स्वाध्यायमण्डल, औंध] पृ. १२१, १२२, १४२, १५९, टिपृ. ५५ यजुर्वेदः [स्वाध्यायमण्डल, औंध] पृ. १५४, १९२, ७६७ याज्ञवल्क्यस्मृति: [निर्णयसागर प्रेम, मुंबई] टिपृ. ६२ योगभाष्यम् पातञ्जलयोगदर्शनस्य व्यासभाष्यम् [चौखम्बा, काशी- आदि] पृ. ३१९, ३२०, ३२८, ३६८, ४२३, टिपृ. २७, ३९ -योगभाष्यस्य तत्त्ववैशारदी वृत्तिः वाचस्पतिमिश्रविरचिता [चौखम्बा, काशी - आदि] पृ. ३१९, ३२०, ३२२, टिपृ. ४० —योगवार्तिकं योगभाष्यस्य विज्ञानभिक्षुविरचितं विवरणम् [चौखम्बा, काशी- आदि] पृ. ३२२, ३२३ योगशास्त्रम् हेमचन्द्रसूरिविरचितम् [जैनधर्मप्रसारक सभा, भावनगर - आदि] टिपृ. ७२ - योगशास्त्रस्य स्वोपशवृत्तिः [जनधर्मप्रसारक सभा, भावनगर - आदि] पृ. ३४८ रत्नाकरावतारिका प्रमाणनयतत्त्वलोकालङ्कारस्य रत्नप्रभाचार्यविरचिता वृत्तिः [यशोविजय जैनग्रंथमाला, काशी] टिपृ. २, ७९ लघीयस्त्रयं स्वोपज्ञवृत्तिसहितम् अकलङ्कविरचितम् [(i) अकलङ्कग्रन्थत्रय्यान्तर्गतम्, सिंधी जैन ग्रन्थमाला (ii) न्यायकुमुदचन्द्रसहितम्, माणिक्यचन्द जैन ग्रन्थमाला, मुंबई] लावतारसू०-लङ्कावतारसूत्रम् [Kyoto, Japan] टिपृ. ४० वसुदेवहिण्डी [जैन आत्मानंदसभा, भावनगर] टिपृ. ३ वाक्यप० =वाक्यपदीयं भर्तृहरिविरचितम् [(i) रामलाल कपूर ट्रस्ट सोसायटी, लाहोर (ii) चौखम्बा, बनारस – आदि] पृ. ३६, ६६, १०५, ११४, १२७, २३०, २४२, २४४, ३३३, ३९३, ४११, ४४७, ५७९, ५८२, ५८३, ५९२, ६०४, ६२२, ६६९, ७१६, ७३१, ७६१, ७६२, ७७७, ८५१, टिपृ. १४, ५०, ५५, ५७, ७५, ७७, ११८, १३१ -वाक्यपदीयस्य स्ववृत्तिः भर्तृहरिविरचिता [रामलाल कपूर ट्रस्ट सोसायटी, लाहोर] पृ. ५७, ११४, १९२, . १९७, २३९, २४१, ४५०, ५५८, ५६५, ६००, ७६२, टिपृ. ५७, ५८, ७६, ७७ Page #240 -------------------------------------------------------------------------- ________________ सम्पादनोपयुक्तग्रन्थसूचिः सङ्केतविवरणं च -चाक्यपदीयस्ववृत्तेः वृषभदेवकृता वृत्तिः [रामलाल कपूर ट्रस्ट सोसायटी, लाहोर] पृ. ५५८, ५७९, . ७६३, टिपृ. ६८, ७६ -वाक्यपदीयस्य पुण्यराजकृता वृत्तिः [चौखम्बा, काशी] पृ. ४४९, ५४६, ५८०, ५८२, ८०४, टिपृ. ४३, ५१, ५६, ५७, ७२, ७९ -वाक्यपदीयस्य हेलाराजकृता वृत्तिः [चौखम्बा, काशी] पृ. ३९४, ४४९, ६२४, ६३४, टिपृ. ३०, ५० वादन्यायः बौद्धाचार्यधर्मकीर्तिविरचितः [महाबोधि सोसायटी, सारनाथ - आदि] टिपृ. १२६ -वादन्यायवृत्तिः शान्तरक्षितविरचिता [महाबोधि सोसायटी, सारनाथ – आदि] टिपृ. १२५, १२६, १३३, १३४ वादविधानम् बौद्धाचार्यवसुबन्धुप्रणीतम् [प्रमाणसमुच्चयवृत्त्यादौ निर्दिष्टम्] टिपृ. ११३ वादवि०=वादविधि : बौद्धाचार्यवसुबन्धुप्रणीतः [प्रमाणसमुच्चयवृत्त्यादौ निर्दिष्ट:] पृ. ९६ वार्षगणतन्त्रम् [नयचक्रवृत्त्यादौ निर्दिष्ट: सांख्यग्रन्थः] पृ. ४०, २९८, टिपृ. ३२, ४०, ७८, १२१, १२२, १३४, १३७, १३८, १३९। -वार्षगणतन्त्रस्य भाष्यम् [नयचक्रवृत्त्यादौ निर्दिष्टम्] टिपृ. १२१, १२२ विग्रहव्यावर्तनी स्वोपज्ञवृत्तिसहिता नागार्जुनविरचिता पृ. ८४८ विधिविवेकः मण्डनमिश्ररचितो मीमांसाग्रन्थः [लाजरस प्रेस, काशी] टिपृ. ६२ विशाला०= 'प्रमाणसमुच्चयस्य विशालामलवती टीका' इत्यत्र द्रष्टव्यम् विशेषणवती जिनभद्रगणिक्षमाश्रमणविरचिता टिपृ. ३ विशेषाव०भा० =विशेषावश्यकभाष्यं जिनभद्रगणिक्षमाश्रमणप्रणीतम् [यशोविजय जैन ग्रन्थमाला, काशी] पृ. ६, ४८, ३०१, ३३८, ४७९, टिपृ. ८, १७, १९, २४ -विशेषावश्यकभाष्यस्य स्वोपज्ञा वृत्तिः जिनभद्रगणिक्षमाश्रमविरचिता [मुनिराजश्रीपुण्यविजय महोदयसत्का हस्तलिखिता] टिपृ. १०, १३, ६३ . -विशेषावश्यकभाष्यस्य कोट्टार्यवादिगणिविरचिता वृत्तिः [मुनिराजश्रीपुण्यविजयमहोदयसत्का हस्तलिखिता] पृ. २५, ४८, ५८९, टिपृ. १७, ३१, ५८, ७२, ७५, ७६, ९१, १०४, १३४ -विशेषावश्यकभाष्यस्य कोट्याचार्यविरचिता वृत्तिः [ ] पृ. ४७८, टिपृ. १०, १३, २४, ५८, ७२, ८० -विशेषावश्यकभाष्यस्य मलधारिहेमचन्द्रसूरिविरचिता वृत्तिः [यशोविजय जैन ग्रन्थमाला, काशी] पृ. ३४८, ४७९, ८२७, ८२८, ८२९, ८५७, टिपृ. ३, ११, १४, ७२ विशतिकाविज्ञप्तिमात्रतासिद्धिः वृत्तिसहिता बौद्धाचार्यवसुबन्धुविरचिता [Bibiliotheque de L'ecole des, hautes Studes Librairie Ancienne Edourd, Champion, Paris, Ed. by Sylvain Levi, 1925 फ्रान्स] टिपृ. ४६, ५० विश्वः शब्दकोषः पृ. ७१५ वैशेषिकदर्शनस्य भूमिका चन्द्रकान्ततर्कालङ्कारलिखिता [गुजराती प्रिन्टींग प्रेस] टिपृ. ८ Page #241 -------------------------------------------------------------------------- ________________ ९३० सम्पादनोपयुक्तग्रन्थसूचिः सङ्केतविवरणं च वै०सू० वैशेषिकसूत्रम् [(i) Gaekwad's Oriental Series No. 136, Baroda, (ii) काशी संस्कृत सीरीज No. 3 आदि] पृ. ५, ६, १५, १६, २१, २५, ३०, ३१, ,३५, ४८, ५५, ५९, ६५, ८७, ११०, ११२, २०५, २४१, २७१, ३३८, टिपृ. ९, १७, १८, १९, २०, २१, २२, २३, २४, २५, ३२, ३३, ३४, ३५, ३६, ४१, ४२, ४३, ४४, १४१, ३८९, ३९०, ४२९, ४३४, ४३५, ४३७-४४६, ४५२, ४५३, ४५८, ४६०, ४६५, ४८०-४८३, ४८९-४९१, ५१५, ५१६, ५२६-५२८, ७०७, ८६८ -वैशेषिकसूत्रस्य चन्द्रानन्दविरचिता.वृत्तिः [Gaekwad's Oriental Series, No. 136, Baroda] 'वैशेषिकसूत्रम्' इत्यत्रापि द्रष्टव्यम् टिपृ. ८, ९, २०, २१, २२, २३, २४, ३५, ३७, ४१, ४४ -वैशेषिकसूत्रव्याख्या अज्ञातकर्तृका [मिथिलाविद्यापीठ, दरभंगा 1957] -वै०सू०उप० वैशेषिकसूत्रस्य उपस्कारः शंकरमिश्रविरचितः [काशीसंस्कृतसीरिज No. 3 आदि] पृ. ६, २६, ३०, ४९० शतपथब्राह्मणं शुक्लयजुर्वेदस्य [स्वाध्यायमण्डल, औंध] पृ. १२१ शाकटायनव्याकरणं यापनीयसंघाचार्येण शाकटायनेन विरचितम् [भारतीयज्ञानपीठ, काशी] टिपृ. १६ शाण्डिल्योपनिषद् [निर्णयसागर प्रेस, मुंबई - आदि] पृ. ३३२ शाबरभा०-शाबरभाष्यम्, जैमिनिप्रणीतानां मीमांसादर्शनसूत्राणां शबरस्वामिविरचितं भाष्यम् [आनन्दाश्रम, पुना] पृ. ११९, १२१, टिपृ. ५१, ५५, ५९, ६० शास्त्रदीपिकायुक्ति० =पार्थसारथिमिश्रप्रणीतायाः शास्त्रदीपिकाया युक्तिस्नेहप्रपूरिणी सिद्धान्तचन्द्रिका व्याख्या [निर्णयसागर प्रेस, मुंबई] टिपृ. ४० शास्त्रवार्तासमुच्चयः हरिभद्रसूरिविरचितः [देवचन्द लालभाई पुस्तकोद्धार फंड, सुरत] पृ. ४२३, ५६६, टिपृ. ८, ४५, ४८, ७८ शिक्षासमुच्चयः बौद्धाचार्यशान्तिदेवविरचितः [Bibliotheca Buddhica, Russia] पृ. १६, टिपृ. ४० शुक्लयजुर्वेदस्य वाजसनेयी संहिता [स्वाध्यायमण्डल, औंध] पृ. १४४, १८९, १९२, ७६७, टिपृ. -शुक्लयजुर्वेदभाष्यम् उबटविरचितम् टिपृ. ५९, ६९ -शुक्लयजुर्वेदस्य महीधरकृता वृत्तिः टिपृ. ५९ श्लोकवार्तिकम्, मीमांसाश्लोकवार्तिकं द्रष्टव्यम्, टिपृ. १२ श्वेताश्व० श्वेताश्वतरोपनिषद् [निर्णयसागर प्रेस, मुंबई - आदि] पृ. १९१, २४८, २६६, ३३२, टिपृ. ७, ८१, ८९ -श्वेताश्वतरोपनिषद्भाष्यं शङ्कराचार्यविरचितम् टिपृ. ८०, ८१, ९० षष्टितन्त्रम् सांख्यशास्त्रम् टिपृ. ४० सत्याषाढश्रौतसूत्रम् कृष्णयजुर्वेदस्य पृ. १२१ -सत्याषाढश्रौतसूत्रटीका टिपृ. २७ Page #242 -------------------------------------------------------------------------- ________________ ९३१ सम्पादनोपयुक्तग्रन्थसूचिः सङ्केतविवरणं च सन्मति० सम्मति०=सन्मतितर्कप्रकरणम् [गुजरातपुरातत्वमंदिर, अहमदाबाद - आदि] पृ. २, ७, ३५, ८४, ११५, २४४, ४९६, ५९६, ७३६, ७३७, ८७६, टिपृ. २, ३, ५, ७, २१, ४७, ९४ -सन्मतिवृ० =अभयदेवसूरिकृता सन्मतिवृत्तिः [गुजरात पुरातत्त्वमंदिर, अहमदाबाद] पृ. ४९७, ५२९, ५४३, ५६६, ५८०, ५८१, ६०४, ७९३, टिपृ. ४, ५, ७, ११, २४, २५, ३२, ४०, ४८, ५२, ७५, ७८, १०७ समयसारः टिपृ. ९२ -समयसारस्य अमृतचन्द्रकृता व्याख्या टिपृ. ९२ -समयसारस्य जयसेनकृता व्याख्या टिपृ. ९२ सरस्वतीकण्ठाभरणं भोजविरचितं व्याकरणम्, टिपृ. १६ सर्वदर्शनसं०=सर्वदर्शनसंग्रहः माधवविरचितः [आनन्दाश्रम, पुना - आदि] टिपृ. ३७ संयुक्तनिकायः बौदागमग्रन्थः [Pali Text Society, London] टिपृ. ४७ सामान्यपरीक्षा दिङ्नागविरचिता [नयचक्रवृत्तावुल्लिखिता] टिपृ. ९५ ।। सायणभाष्यम् = ऋग्वेदादीनां सायणविरचितं भाष्यम् पृ. १२१, टिपृ. ५४, ५९, ६०, ६१ । सारस्वतव्याकरणम् अनुभूतिस्वरूपाचार्यविरचितम् [निर्णयसागर प्रेस, मुंबई] टिपृ. १६ सांख्यका=सांख्यकारिका-सांख्यसप्ततिः-सुवर्णसप्ततिः ईश्वरकृष्णरचिताः सांख्यकारिकाः [चौखम्बा, काशी - आदि] पृ. ३५, ४१, २६५, २७२, २७७, २९८, ३१३, ३१९, ३२१, ४२९, टिपृ. १६, २७ ६५, ८१, ८३, ८९, ९० सांख्यकारिकायाः गौडपादभाष्यम् पृ. २६८, २९९, ३१७ -सांख्यका जयमं=सांख्यकारिकायाः जयमंगला वृत्तिः टिपृ. ४० -'सांख्यकाण्जेव्वृ०A =सांख्यकारिकाया : जेसलमेरस्था हस्तलिखिता वृत्तिः पृ. २७७, २९९, ३२१ -सांख्यकाजेश्वृ०B=सांख्यकारिकायाः जेसलमेरस्था हस्तलिखिता वृत्तिः पृ. १९, २०, २१, ४१, २२४, २६८, २७७, २९९, ३१४, ३१५, ३१७, ३१८, ३२४ -सांख्यकाठमाठर=सांख्यकारिकायाः माठरवृत्तिः [चौखम्बा सीरीज, काशी] पृ. १४, २६८, २९८, २९९, ३१४, ३१७, ३२०, ३२१, ३२३, टिपृ. ८, १६, २६, २७, ६५, ८१, ८३, ८८ -सांख्यकाव्युक्तिदीपिका सांख्यकारिकायाः युक्तिदीपिका वृत्ति: [कलकत्ता संस्कृत सीरीज] पृ. २६७, २६८, २९८, ३१३, ३२१, ३२३, ६७५, टिपृ. १५, १६, २६, २७, ३२, ६०, ७८, ८२, ८३, ९०, १०७, १३७, १३८, १३९ -सांख्यतत्त्वकौ० सांख्यकारिकायाः वाचस्पतिमिश्रकृता सांख्यतत्त्वकौमुदी वृत्तिः पृ. २६८, २९९, ३२१, ३२३, टिपृ. २६, २७, ३१, ६५ सिद्धद्वा० =सिद्धसेन सूरिकृता द्वात्रिंशिकाः [जैन धर्मप्रसारकसभा, भावनगर-आदि] पृ. ४, ४६, १२०, २४८, टिपृ. २८, ४१, ६४ । सिद्धप्राभृतम् टिपृ. ३ १ इयं वृत्ति. सुवर्णसप्ततिव्याख्यया (चीनभाषानुवादतः संस्कृतभाषायामनूदितया) बहुषु स्थलेषु समानप्राया इत्यस्माकमनुभव: । सांख्यकारिकाया एव 'सुवर्णसप्ततिः' 'सांख्यवृत्तिः' इति च नामान्तरे।। २ इयं वृत्तिः माठरवृत्त्या बहुषु स्थानेषु समानप्राया इत्यस्माकमनुभवः । Page #243 -------------------------------------------------------------------------- ________________ ९३२ सम्पादनोपयुक्तग्रन्थसूचिः सङ्केतविवरणं च सिद्धहेम =सिद्धहेमशब्दानुशासनं हेमचन्द्रसूरिप्रणीतं व्याकरणम् [यशोविजय जैनग्रन्थमाला, काशी-आदि] पृ. ५६, टिपृ. १६ -सिद्धहेमशब्दानुशासनस्य बृहद्वतिः स्वोपज्ञा पृ. ३६७, ५४६, टिपृ. १६ -सिद्धहेमशब्दानुशासनस्य लघुन्यासः पृ. ५ सिद्धिविनिश्चयटीका अकलङ्कविरचितस्य सिद्धिविनिश्चयस्य अनन्तवीर्यविरचिता टीका [हस्तलिखिता] टिपू. ४०, ७९ सुवर्णसप्ततिः ईश्वरकृष्णविरचिता सांख्यकारिका (सटीका) परमार्थरचितचीनभाषानुवादत: Prof. N. Aiyaswami Shastri इत्येभिः संस्कृतेऽनूदिता [तिरुपति, मद्रासराज्य] पृ. २९९ सुश्रुतसंहिता [निर्णयसागर प्रेस, मुंबई] पृ. १७५ सूत्रकृताङ्गम् [आगमोदयसमिति, सुरत] पृ. २१८, टिपृ. ८० -सूत्रकृताङ्गवृत्तिः - शीलाङ्काचार्यरचिता [अ गमोदयसमिति सुरत] पृ. २१८, ७९७, टिपृ. ६८, ९०, ९३ सूर्यप्राप्तिसूत्रम् [आगमोदयसमिति सुरत] टिपृ. ३ स्थानाङ्गसूत्रम् [आगमोदयसमिति सुरत] पृ. १११, २२८, टिपृ. २६ स्थानाङ्गसूत्रटीका अभयदेवसूरिकृता [ आगमोदयसमिति सुरत] पृ. ३४९ स्पन्दकारिका [काश्मीर सीरिज VI ] टिपृ. ७६ स्फोटसिद्धिगोपालिका = मण्डनमिश्रविरचितायाः स्फोटसिद्ध रामचन्द्रविरचिता गोपालिका व्याख्या पृ. ४५० स्याद्वादमं० स्याद्वादमञ्जरी, हेमचन्द्रसूरिरचिताया अन्ययोगव्यवच्छेदद्वात्रिंशिकाया मल्लिषेणसूरिविरचिता वृत्तिः [(i) आर्हतमतप्रभाकर कार्यालय, पुना (ii) Bombay Sanskrit and Prakrit Series No. XXXIII - आदि] टिपृ. १४, २७, ४८, ७९ स्याद्वादरत्नाकरः प्रमाणनयतत्वालोकालङ्कारस्य वादिदेवसूरिविरचिता स्वोपज्ञवृत्तिः टिपृ. २, २४, ४८, ७४, ७६, ७८, ७९, १२५ षड्दर्शनसमुच्चयस्य बृहद्वत्तिः गुणरत्नसूरिकृता [ आत्मानंद जैन सभा, भावनगर-आदि] टिपृ. २, ५८, ६८ षष्टित० =षष्टितन्त्रम् सांख्यकारिकादौ निर्दिष्टं प्राचीनं सांख्यशास्त्रम् पृ. ६३, १०७, टिपृ. ३२, ४०, १२१, १३७ हस्तवालप्रकरणं सटीकम् भोटभाषानुवादरूपं संस्कृते च परिवर्तितं [Journal of the Royal Asiatic Society, London] पृ. ९३, टिपृ ९५, १३६ हेतुचक्रह(ड)मरु: हेतुचक्रहमा (समा ? ) सार्थः हेतुचक्रनिर्णयो वा, दिङ्नागरचितः भोटभाषानुवादरूपः टिपृ. ९५ Page #244 -------------------------------------------------------------------------- ________________ ९३३ सम्पादनोपयुक्तग्रन्थसूचिः सङ्कतविवरणं च हेतुतत्त्वोपदेशः बौद्धपण्डितजितारिविरचितः [Series Oriental Rome, Italy] टिपृ. ७३, ७५ हेतुबिन्दुः बौद्धाचार्यधर्मकीर्तिविरचितः [Gaekwad's Oriental Series No. 113 Baroda] टिपृ. ८४, ८५ -हेतुबिष्टी० = हेतुबिन्दुटीका अर्चटकृता [गायकवाड ओरिएण्टल सीरीझ, वडोदरा] पृ. ६७८, टिप. ४४, ४८, ८५ हेतुबिन्दुटीकालोकः दुर्वेकमिश्रविरचितः [गायकवाड ओरिएण्टल सीरीझ, वडोदरा] पु. ६७९ हेतुमुखम् दिङ्नागविरचितम् [तत्त्वसङ्ग्रहपञ्जिकायामुल्लिखितम् [टिपृ. ९५ हैमउणा० = हैम उणादिः पृ. ७६, टिपृ. ६० हैमकोशः हेमचन्द्रसूरिप्रणीतः पृ. ७ हैमधा० - हैमधातुपाठः पृ. ३९, २६८, टिपृ. ९४ हैमधातुपारायणम् [ (i) Vienna, Austria, युरोप (ii) शाहीबाग जैन संघ, अमदावाद ] पृ. २६४, ३६७ प्रमाणसमुच्चयस्य सवृत्तिकस्य विशालामलवती टीका जिनेन्द्रबुद्धिविरचिता भोटभाषानुवादात् संस्कृतभाषायामनूदिता, पृ. ६०७, ६३०, ६३४, ६३९, ६४०, ६५०, ६८०, ६८३, ६८४, ६८५, ६८८, ७२५, ७२७, ७२९, टिपृ. ७४, ७५, ७७, ७८, ९५, - १४० अ० - अध्यायः, अनुवाको वा । का०- कारिका । टि०-टिप्पणम् । टिपृ० - टिप्पणपृष्ठाङ्कः । पं०-पक्ति: । भोट०-भोटभाषानुवादः । वृ०- वैशेषिकसूत्रस्य चन्द्रानन्दविरचिता वृत्तिः । वसू० - चन्द्रानन्दविरचितवृत्तौ विद्यमानो वैशेषिकसूत्रपाठः । श्लो० - श्लोकः । सं०-संस्कृते विहितोऽनुवादः । सू०- सूत्रम् । A = उपरितनं पृष्ठम् । B - अधस्तनं पृष्ठम् । T = Text = सूत्रपाठः । C. ed. = Choni edition. D. ed. = Derge edition. N. ed. = Narthang edition. O. = चन्द्रानन्दविरचितवृत्तियुक्तस्य वैशेषिकसूत्रस्य Oriental Institute, Baroda सत्का प्रतिः । P. = चन्द्रानन्दविरचितवैशेषिकसूत्रस्य मुनिराजश्री पुण्यविजयमहोदयेभ्योऽधिगता प्रतिः । P. ed. = Peking edition. PS' = प्रमाणसमुच्चयकारिकाणां वसुधररक्षितविरचितो भोटभाषानुवादः, संस्कृते तत्परिवर्तनं वा । PS = प्रमाणसमुच्चयकारिकाणां कनकवर्मविरचितो भोटभाषानुवादः, संस्कृते तत्परिवर्तनं वा । PSV' = प्रमाणसमुच्चयवृत्तेर्वसुधररक्षितविरचितो भोटभाषानुवादः, संस्कृते तत्परिवर्तनं वा । PSVP = प्रमाणसमुच्चयवृत्ते: कनकवर्मविरचितो भोटभाषानुवादः, संस्कृते तत्परिवर्तनं वा । VT = प्रमाणसमुच्चयस्य सवृत्तिकस्य विशालामलवत्याष्टीकाया भोटभाषानुवाद:, संस्कृते तत्परिवर्तनं बा। Page #245 -------------------------------------------------------------------------- ________________ ९३४ शुद्धिपत्रकम्' __पं० मुद्रितम् शुद्धम् विशेष्यते ११पश्चा दि द्रव्यान्तर' °षणे, ११३ विशिष्यते पश्चा °दिद्रव्यान्तर' °षणे [षष्टित०] विशिष्यमाणा विशिष्यते °पत्ति सतथे °न्विष्यते सीमाविभागः गण्हिऊं ग्रतिप १३९ ३४४ ३४९ विशेष्यमाणा विशेष्यते पत्तिस्तथे न्वेष्यते सीमा विभागः गेण्हिउं प्रतिप आव० नि. मिणइ त्ति ३९७ ४०८ आवनि० मिणइत्ती दृश्णता ४१७ ४४७ 'पचति' ४६६ 'असत् दृश्यतां 'पचति''असत्' ९।१।६-७ दत्विष्टा रत्विष्टा ४९० ५४६ ९।१ । ७ दत्विष्ट रत्विष्ट " ५४८ १ नयचक्रस्य तृतीयविभागे येऽशुद्धाः पाठा मुद्रितास्तत्स्थाने ग्राह्याः शुद्धपाठा अस्मिन् शुद्धिपत्रके प्राधान्येन निर्दिष्टाः, तथापि प्रथम-द्वितीयविभागप्रकाशनानन्तरं प्रथमविभागे द्वितीयविभागे च येऽशुद्धपाठा अधनास्माकं दृष्टिपथमायातास्तेऽपि समावेशिता अत्र । Page #246 -------------------------------------------------------------------------- ________________ मुद्रितम् शुद्धम् ५४८ [वाक्या वाक्या ५६४ 9 W०० पृ० ८ पृ० ५५५ ५७३ कालभाव ६११ ६४० ६८५ ६९८ ७४३ ७४५ 4 Vr ७६९ °काल-भाव कृच्छुतिः पं०७। पृ० ६७३ पं० २५ ।। °पादनतात्पर्येणाव १"ब्रुवे परिणम्य सर्जनात् । अथोच्येत [अ] दह्य ४८१ -२ रूपमेकीकृतं कथं प्रक्रिया प्रागरान्तरे द्विपवती ऽस्तिविव नोत्पत्त्यभाव पृ० ७८९ ६ एत ४ तद्भावे १० तुलनाभूतिर्येषां क्रिया य० ॥ २ पृ० ८०४ पं० १३, ५ विशे ७८३ पं० ७ ॥ °पादनेच्छयाव १वे परिणाम्य सर्जनात अत्रोच्येत (अ) दह्य ४८२ -२ °रूपमेककृत कयं प्रक्रिया गरान्तरे °दिपवती ऽस्ति विव नोत्पयत्भाव पृ० ६६ पं० ९ ३ -६ एत ४ ४ तद्भावे ५ १० तुलनाभूतिर्येषां (यषा) क्रिया य०२ पृ० २४ पं० ६ ६ विशे तमेयं गाथा । ७ ७८७ ७९२ १२, २९ ७९४ V V तमीयं गाथा ॥ ६ Page #247 -------------------------------------------------------------------------- ________________ ९३६ मुद्रितम् पृ० ५० शुद्धम् ३३ ० ० ८१३ २, १० ८२६ ८ रार्थात् भा० ॥९ वाक्यपदीय स्य °मासाद्येत यथाऽनलकलापौ पुरुषा प्र० य० ॥ भेदेन एको विद्ययातां द्वादशा ७ रार्थात् भा० ।। ८ वाक्यपदीयस्य °मासाद्यते यथा नलकलापो पुरुषां प्र य० ॥ भेदेन, एको विद्येयातां ८३८ ८४२ द्वादशा अथा मा अथ मा णेव व ८५९ ८६१ प्रवेष्ट्रव-वस्थातृ स । "वातीत प्रवेष्ट-स्थातृ स एवातीत ८७२ Page #248 -------------------------------------------------------------------------- ________________ Page #249 -------------------------------------------------------------------------- ________________ मुनिश्री जंबूविजयजीनी आ आवृत्तिनी पोतानी अनेक विशेषताओ छ, जे विशेषताओथी ते तेनी पूर्वगामी आवृत्तिओ करतां निश्चयात्मक प्रकारनो सुधारो सूचवे छे. तेथी ते आपणा सर्व तरफथी आदर माटे योग्य छे. तुलनात्मक अभ्यासथी अव मालम पडे छे के श्री विजयजीओ मूळ ग्रंथनो विगतपूर्ण अभ्यास करेलो छे. तेथी द्वादशार नयचक्रने तेना मूळ स्थाने स्थापवान कार्य वधु चोक्कस अने स्वीकार्य रीते थयेलुं छे. बीजु, तेमनी हस्तप्रतो संबंधी पूर्वसामग्री निःशेषक रीते पूर्ण छे. जुदा जुदा पाठो ज्यां ज्यां मालूम पड्या, त्यां त्यां तेमणे विवेचनात्मक रीते तेनो विचार करेलो छे. ग्रंथन संपादन कार्य करवामां तेओओ निश्चित पद्धति अजमावी छे. तेमणे लखेली टिप्पणीओ महत्त्वपूर्ण अने विद्वत्ताभरेली छे. भारतीय न्यायमां रस धरावती प्रत्येक व्यक्ति तेन मूल्यांकन करी शकशे, भाष्यने भिन्न भिन्न पेरेग्राफमां रजू करवामां आवेल छे, ते दावे छे के आ अति अघरा ग्रंथने तेओ सारी रीते समज्या छे. भोट (तिबेटन) परिशिष्टमां प्रमाणसमुच्चयना मूळ ग्रंथना पाठ स्पष्ट रीते दर्शावे छ के आ ग्रंथना संपादनकार्यमां तेओश्रीओ केटलो परिश्रम लीधेलो छे. तेमणे लखेली प्रस्तावना पण संशोधननी दृष्टिथी मूल्यवान छे. मल्लवादीना जीवन विषेतेमणे हकीकतना तांतणा एक तंते वणी लीधा छे..... अंतमां कहीश के अहीं न्यायग्रंथनी एक आदर्श रीते संपादित आवृत्ति आपणने मळे छे. तेने माटे हं मुनिश्री जंबूविजयजीने मारा आदरपूर्ण अभिनंदनोथी नवाजुं छु. - डॉ. आदिनाथ ने. उपाध्ये शिवाजी युनिवर्सिटी कोल्हापुर For Prvate & Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ $ $ $ $ $ $$$$$$$$$$$$ $ $ $ द्वादशारं नयचक्रम् મુનિશ્રી જંબૂવિજયજીએ મૂળ ગ્રંથનું પુનનિર્માણ એવી સરસ રીતે કર્યું છે કે મદ્વવાદિની વિચારર :ણી પૂર્ણ નિશ્ચયાત્મક દેખાતી ન હોય તેવાં ર છે પણ તેને મુખ્ય આશય સંપૂર્ણપણે સમર્થ આ ગ્રંથ બહુ જ કાળજીપૂર્વક તૈયાર ને લીધે આપણે સહુએ ધ્યાનમાં લેવા છે. ટીકાનો પાઠ વિશ્વસનીય છે અને - શુદ્ધિઓ દ્વારા બુદ્ધિગ્રાહ્ય બનાવાય છે. સૌથી વધારે છે, અનેક ટિપણા અને સંબંધ ધરાવતા ગ્રં થના પૂર્વાપર ઉલ્લેખેથી આ પાઠની ઉપયોગિતા વધી છે, કારણ કે તેમનાથી મૂળ પાઠ વધારે સારી રીતે સમજી શકાય છે. આ સ્થળે ભેટ પરિશિષ્ટનો ખાસ ઉલ્લેખ કરે ગ્ય લાગે છે, કારણ કે તેમાં દિનાગના પ્રમાણસમુચ્ચયમાંથી લીધેલાં સંબંધ ધરાવતાં અવતરણોને સમાવેશ કરવામાં આવ્યો છે. આમ લેખકના ખૂબ કાળજીપૂર્વક અને ચેકસાઈ ભરેલા પ્રયાસના પરિણામે આ અતિશય કઠિન ગ્રંથનું પરિશીલન કરવાની માગ સરળ બન્ય છે. મુનિશ્રી જંબૂવિજયજીએ આ ગ્રંથ તૈયાર કરવામાં જે અગાધ જહેમત ઉઠાવી છે તે બદલ તેઓશ્રી ભારતીય દર્શનશાસ્ત્રોમાં રસ લેનારાએના અને ખાસ કરીને જૈનદર્શનના અભ્યાસીએના આભારને પાત્ર બન્યા છે. તેમ જ આ ગ્રંથ પ્રકાશનમાં લાવવા બદલ શ્રી જૈન આત્માન દ સભાના સંચાલકો પણ આભારપાત્ર બન્યા છે. હવે માત્ર એક જ અભિલાષા વ્યક્ત કરવાની રહે છે કે મલવાદિન આ ગ્રંથ, જે હમણાં જ પ્રકાશનમાં આવ્યો છે, તેના પ્રત્યે સહુનું ધ્યાન ખેંચાય અને ભવિષ્યમાં આ પરત્વે અભ્યાસીઓને પરમ ઉપકારક બને તેવાં વિશેષ સંશાધના થાય. -પ્રે. એરિચ ફાઉનલનેર (ગ્રંથની પ્રસ્તાવનામાંથી )