SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ ९१२ प्रभावकचरिते ६. विजयसिंहसूरिचरिते मल्लवादिसमयोल्लेखः तस्यास्ति चन्द्रकान्ता कान्ता रूपेण जितरतिप्रीतिः । शकुनिस्तद् हिताऽभूत् सुदर्शनेत्याख्यया विदिता ॥५४॥ अथ च जिनदासनामा भृगुपुरसार्थेश्वरः प्रवहणेन। तत्रायासीद् भूपतिरथ तेन प्राभृतैर्ददृशे ॥५५॥ आयुर्वेदी च तदा नृपतेः श्लेष्मोपशामकं चूर्णम् । प्रददे तीव्रत्रिकटुकयुक्तं तल्लेश उत्पतितः ॥५६॥ तेन घ्राणगतेन क्षुतमाया बलाच्च वणिजोऽस्य। पञ्चपरमेष्ठिमन्त्रः प्रोक्तोऽनेन प्रभावनिधिः ।।५७॥ राजसुता तं श्रुत्वा मूच्र्छा प्राप्ता पुरातनं जन्म । सस्मार जनकपष्टा प्राच्यं निजगाद निजचरितम् ॥५८॥ अत्याग्रहेण पितरं तत्तीर्थोत्कण्टिता तदाऽपृच्छत् । अप्रेषयति गुरौ सा प्रतिशुश्रावानशनमेव ॥५९॥ अतिवल्लभापि दुहिता प्रहिता जिनदाससार्थवाहेन । ___ आलिभिरष्टादशभिः पदातिभिः षोडशसहस्रः ।।६०॥ अष्टादशभिर्यान: मणिकाञ्चनरजतमौक्तिकापूर्णैः । अष्टाभिः कञ्चुकिभिस्तथाङ्गरक्षश्च तत्संख्यः ॥६१॥ सहसा सह साऽचालीदशेषपरिवारपरिवृताथ ततः । सा प्राप राजपुत्री मासेनोपोषिता तीर्थम् ॥६२॥-त्रिभिविशेषकम् श्रीमुनिसुव्रतनाथं प्रणम्य तत्रोत्सवं च विदधेऽसौ । - तौ भानु-भूषणमुनी प्रणनाम च सुकृतिमुकुटमणिः ॥६३॥ धनमानीतं सर्वं ताभ्यां ढौकितवती कृतज्ञतया। निस्सङ्गत्वादाभ्यां निषेधिता भवविरक्ताऽभूत् ॥६४॥ उद्दध्रे सा चैत्यं जीर्णं तीर्थस्य कनकरत्नदलैः। श्रीशकुनिकाविहारः प्रसिद्धमिति नाम तस्याभूत् ॥६५॥ द्वादश वर्षाणि ततस्तप्त्वा दुस्तपतपोभरं प्रान्ते ।। विहितानशना मृत्वा सुदर्शनाख्या सुरी समभूत् ॥६६॥ देवीलक्षपरिवृता विद्यादेवीसखीत्वमापन्ना। सा पूर्वभवं स्मृत्वा सुरकुसुमैरर्चति स्म जिनम् ॥६७॥ अष्टादशवरसख्यस्तस्या दुर्गात्वमापुरत्र पुरे । जम्बूद्वीपसमानावासा भुवनेषु निवसन्त्यः ॥६८॥ अथ सा विदेहनन्दीश्वरादितीर्थेषु वन्दते प्रतिमाः। तीर्थकृतां श्रीसुव्रतपदकमलध्यानलयलीना॥६९॥ श्रीवीरजिनस्य पुरः साऽन्येचुर्नाट्यमुत्तमं विदधे । तत्र सुधर्माधीशः पप्रच्छ जिनं किमेतदिति ॥७॥ तत्पूर्वभवं सर्वं सर्वज्ञः प्रथयति स्म तत्पुरतः । अस्मात् तृतीयजन्मन्येषा निर्वाणमेष्यति च ॥७१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy